________________
३८५
प्रतिपत्तिः -३, दीव० पुंडरीयसयपत्सहस्पत्तकेसरफुल्लोवचियाओछप्पयपरिभुञ्जमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिहत्थगभमन्तमच्छकच्छमअणेगसउणगणमिहुणविचरियसहुण्णइयमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्वत्।
___ 'वारुणीवरोदगपडिहत्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यद् उदकं तेन ‘पडिहत्थाओ' प्रतिपूर्णा पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओपडिरूवाओ' इतिपाठसिद्धम्। तिसोवानतोरणा' इति तासां त्रिसोपानानि तोरणानि च प्रत्येकं वक्तव्यानि, तानि चैवम्-"तासिणं खुड्डखुड्डियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं बिलपंतियाणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिखवगा पन्नत्ता, तेसि णं तिसोपाणपडिरूवगाणं इमे एयाखवे वण्णावासे पनत्ते, तंजहा-वइरामयानेमा रिट्ठामया पइट्ठाणा वेरुलियामयाखंभासुवण्णरुप्पमया फलगा वइरामया संधी लोहियक्खमइओसूईओ नानामणिमयाअवलंबणा अवलंबणबाहाओपासाईयादरसणिजा अभिरुवा पडिरूवा, तेसिणं तिसोवाणपडिरूवगाणंपुरतो पत्तेयं र तोरणापन्नत्ता, तेणंतोरणा नानामणिमया नानामणिमएसुखंभेसु उवनिविट्ठा विविहमुत्तंतरोवचिया विविहता-रारूवोववेया ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउम-लयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अच्चीसह-स्समालिणीया रूवगसहस्सकलिया भिसमाणाभिब्मिसमाणा चक्खुल्लोयणलेसा सुहफासासस्सिरीया पासाईया दरिसणिजाअभिरुवापडिरूवा, तेसिणं तोरणाणंउवरिअट्ठट्टमंगलगापन्नत्ता,तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा सब्बरयणामया अच्छा जाव पडिरूवा
तेसि णं तोरणाणं उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुक्कल्लचामरज्झया अच्छा सहा रुप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाईया दरसणिज्जा अभिरूवा पडिसवा । तेसिणं तोरणाणं उवरिं बहवे छत्ताइच्छता पडागाइपडागाघंटाजुयलाउप्पलहत्ययाकुमुयहत्थया नलिनहत्थगासुभगहत्यगा सोगंधियहत्यगा पोंडरियहत्थगा महापोंडरीयहत्थगा सतपत्तहत्यगा सहस्सपत्तहत्थगा सयसहस्सपत्तहत्थगा' सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निककडच्छाया सप्पमा सस्सिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।" अस्य व्याख्या पूर्ववत् ।
'तासि णं खुड्डाखुड्डियाणं वावीणं पुस्खरिणीणं जाव बिलपंतियामं तत्य तत्य देसे तहिं तहिं बहवे उप्पायपव्वगा निययपव्वयगा जगतीपब्वयगा दारुपव्वयगा मंडवगा दगमंडवगा दकमालगा दगपासाया उसङगा खडखडगा अंदोलगा पक्खंदोलगा सव्वरयणामयाअच्छाजाव पडिरूवा।' इति प्राग्वत् । तेसुणं पव्वयगेसु जावपक्खंदोलगेसुबहवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाइ पकाखाअखासणाई मगरासणाई पउमासणाइं सीहासणाई दिसासोवत्थियासणाई सव्वफालियामयाई अच्छाईजाव पडिरूवाई।
वरुणवरस्स णं दीवस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीधरगा केयइ० अच्छण०पेच्छण०मज्जण० गत० मोहन० चित्त० मकल० जाल० कुसुमघरगासव्वफालियामया 1925
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org