________________
१५६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/ति०-२/१३४ बादर पुढविक्काइया। सेतं पुढविक्काइया। एवं चेव जहा पन्नवणापदे तहेव निरवसेसं भाणितव्वं जाव वणप्फतिकाइया, एवं जाव जत्थेको तत्थ सिता संखेजा सिय असंखेज्जा सिता अनंता, सेत्तं बादरवणप्फतिकाइया, से तं वणस्सइकाइया।
से किं तं तसकाइया?, २ चउव्विहा पन्नत्ता, तंजहा-बेइंदिया तेइंदिया चउरिदिया पंचेदिया।से किंतं बेइंदिया?,२अनेगविधा पन्नत्ता, एवं जंचेवपन्न वणापदे तं चेव निरवसेसं भाणितव्वं जाव सव्वदृसिद्धगदेवा, सेतं अनुत्तरोववाइया, से तं देवा, से तं पंचेंदिया, से तं तसकाइया॥
वृ. 'कइविहा ण मित्यादि, कतिविधा भदन्त ! संसारसमापन्नका जीवाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! षड्विधाः प्रज्ञप्तास्तद्यथा-पृथीविकायिका यावत्रसकायिकाः । अथ के ते पृथिवीकायिकाः?, इत्यादि प्रज्ञापनागतं प्रथमं प्रज्ञापनापदं निरवशेषं वक्तव्यं यावदन्तिमं ‘से तं देवा' इति पदम् सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह
मू. (१३५) कतिविधा णं भंते ! पुढवी पन्नता?, गोयमा ! छब्बिहा पुढवी पन्नत्ता, तंजहा-सण्हापुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापु० सकरापु० खरपुढवी।
सण्हापुढवीणं भंते केवतियंकालं ठिती प० गो०! जह० अंतोमु० उक्कोसेणंएगंवाससहस्सं सुद्धपुढवीए पुच्छा, गो० ! जह० अंतोमु० उक्को० बारस वाससहस्साई । वालुयापुढवीपुच्छा, गो० ! जह० अंतोमु० उक्को० चोद्दस वाससहस्साई । मणोसिलापुढवीणं पुच्छा, गो० ! जह० अंतोमु० उक्को सोलस वाससहस्साई । सक्करापुढवीए पुच्छा, गोयमा! जह० अंतोमु० उक्को० अट्ठारस वाससहस्साई। खरपुढविपुच्छा, गो०! जह० अंतोमु० उक्को० बावीस वाससहस्साई।
नेरइयाणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा ! जह० दस वाससहस्साई उको० तेतीसं सागरोवमाइं ठिती, एयं सव्वं भाणियव्वं जाव सव्वट्ठसिद्धदेवत्ति।
जीवे णं भंते ! जीवेत्ति कालतो केवच्चिर होइ ?, गोयमा! सव्वद्धं, पुढविकाइए णं भंते ! पुढविकाइएत्ति कालतो केवन्चिर होति?, गोयमा! सम्बद्धं, एवं जाव तसकाइए।
वृ. 'कइविहा ण'मित्यादि, कतिविधा णमिति पूर्ववत्, भदन्त ! पृथिवी प्रज्ञप्ता?, भगवानाह-गौतम! षड्विधा प्रज्ञप्ता, तद्यथा-'श्लक्ष्णपृथिवी मृट्टी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला-लोकप्रतीता, वालुका-सिकतारूपा, शर्करा-मुरुण्डपृथिवी, 'खरापृथिवी' पाषाणादिरूपा। अधुना एतासामेव स्थितिनिरुपणार्थमाह-सण्हपुढवीकाइयाणमित्यादि, श्लक्ष्णपृथिवी- कायिकानां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, भगवपानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षत एक वर्षसहनं । एवमनेनाभिलापेन शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टनुगन्तव्यं, तामेव गाथामाह-'सण्हा य'इत्यादि । ॥१॥ सहा य सुद्धवालुअ मणोसिला सक्कराय खरपुढवी।
इगबारचोद्दससोलढारबावीससमसहसा ॥ श्लक्ष्णपृथिव्या एक वर्षसहनमुत्कर्षतः स्थिति, शुद्धपृथिव्या द्वादश वर्षसहस्राणि, वालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः षोडश वर्षसहस्राणि, शर्करापृथिव्या अष्टादशवर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्सहस्राणि, सर्वासामपिचामीषांपृथिवीनांजधन्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org