________________
४६
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-१४४ से किं तं भुयगपरिसप्पसंमुच्छिमलयरा?, २ अनेगविधा पन्नत्ता, तंजहा-गोहा नउला जावजे यावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पज्जत्तायअपजत्ता य, सरीरोगाहणा जहन्नेणं अंगुलासंखेनं उक्कोसेणं घणुपुहुत्तं, ठिती उक्कोसेणं बायालीसं वाससहस्साई सेसं जहा जलयराणं जावचउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता, सेतंभुयपरिसप्पसंमुच्छिमा, से तंथलयरा।
से किंतं खहयरा?, २ चउबिहा पन्नत्ता, तंजहा-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी। से किं तं चम्मपक्खी?, २ अनेगविधा पन्नता, तंजहा-घग्गुली जावजे यावन्ने तहप्पगारा, से तं चम्मपक्खी। से किं तं लोमपक्खी?, २ अनेगविहा पन्नत्ता, तंजहा-ढंका कंका जे यावन्ने तहप्पकारा, सेतं लोमपक्खी।
से किं तं समुग्गपक्खी?, २ एगागारा पन्नत्ता जहा पन्नवणाए, एवं विततवक्खी जाव जेयाचनेतहप्पगाराते समासतोदुविहा पन्नत्ता, तंजहा-पजत्तायअपञ्जताय, नाणत्तं सरीरोगाहणा जह० अंगु० असं० उक्कोसेणं धणुपुहुत्तंठिती उक्कोसेणंबावत्तरिवाससहस्साई, सेसंजहाजलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता।
से तं खयरसमुच्छिमतिरिक्खजोणिया, सेतं समुच्छिमपंचेदियतिरिक्खजोणिया।।
वृ.अथ केते संमूर्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-स्थलचरपञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-चतुष्पदस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाश्च परिसर्पस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाच परिसर्पस्थलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र चत्वारि पदानि येषां ते चतुष्पदाः-अश्वादयः तेच ते स्थचरपञ्चेन्द्रियतिर्यग्योनिकाश्चतुष्पदस्थलचरसंमूछिपञ्चेन्द्रियतिर्यग्योपयोनिकाः, उरसा भुजाभ्यां वापरिसर्पन्तीति परिसर्पन्तीति परिसा-अहिनकुलादयस्ततः पूर्ववत्समासः, चशब्दौ स्वस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराहअथ के ते चतुष्पदस्थलरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-चतुष्पदस्थलचरसंमूर्छिमपञ्चे० श्चतुर्विधाः प्रज्ञप्ताः, तद्यथा
'जहा पन्नवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'तेसमासतो दुविहापन्नत्ता' इत्यादि, तेचैवम्-“एगखुरा दुखुरा गंडीपया सणफया।से किंतंएगखुरा?, एगखुरा अनेगविहा पन्नत्ता, तंजहा-अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ताजे यावण्णे तहप्पगारा, सेत्तंएगखुरा। से किं तं दुखुरा?, दुखुरा अनेगविहा पन्नत्ता, तंजहा- उट्टा गोणा गवया महिसा संवरा वराहा अजा एलगा रुरू सरभा चमरी कुरंगा गोकण्णमाई, सेत्तं दुखुरां । से किं तं गंडीपया ?, गंडीपया अनेगविहा पन्नत्ता, तंजहा-हत्थी हस्थिपूयणा मंकुणहत्थी खग्गा गंडा, जे यावन्नेतहप्पगारा, सेत्तंगंडीपया । से किं तं सणफया?, २ अनेगविहा प०-सीहा वग्घा दीविया अच्छा तरच्छा परस्सरासीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जेयावन्नेतहप्पकारा।
तत्र प्रतिपदमेकः खुरो येषां ते एकखुराः अश्वादयः, प्रतिपादं द्वौ खुरौ-सफो येषां ते द्विखुरा-उष्ट्रादयः,तथाच तेषामेकैकस्मिन्पादे द्वौ द्वौशफौ श्येते, गण्डीवपदंयेषांतेगण्डीपदाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org