________________
प्रतिपत्तिः-१,
४५
से किं तं मगरा?, मगरा दुविहा पन्नत्ता, तं०-सोंडमगरा य मट्ठमगरा य, सेत्तं मगरा से किं तं सुसुमारा?, २ एगागार पण्णत्ता, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जेयावन्ने तहप्पगारा' इति, येऽपिचान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, तेसर्वेजलचरसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकाद्रष्यव्याः। तेसमासतो' इत्यादिपर्याप्तापर्याप्तसूत्रं सुगम, शरीरादिद्वारकदम्बकमपिचतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्खयेयभागमात्रा, उत्कर्षतो योजनसहस्रम्।
- इन्द्रियद्वारे पञ्चेन्द्रियाणि । संज्ञिद्वारे नोसंज्ञिनोऽसंज्ञिनः, संमूर्छिमतया समनस्कत्वायोगात् उपपात यथा व्युकान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्योऽसझ्यातवर्षायुष्कवज्येभयो वाच्य इति भावः । स्थिति धन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुदृत्य चतसृष्वपि गतिषूत्पद्यन्ते, तत्र नरकेषु रत्नप्रभाया मेव, तिर्यक्षु सर्वेष्वेव, मनुष्येषु कर्मभूमिजेषु, देवेष व्यन्तरभवनवासिषु, तदन्येष्वसंख्यायुष्काभावात्, अत एव गत्यागतिद्वारे चतुर्गतिका द्वयागतिकाः।
“परीत्ताः'प्रत्येकशरीरिणोऽसयेयाः प्रज्ञप्ताः हेश्रमण! हेआयुष्मन्!, उपसंहारमाह-'सेत्तं संमुच्छिमजलयरपंचेदियतिरिक्खजोणिया' ।उक्ताः संमूर्छिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमूर्छिमस्थलचरपञ्चेन्द्रि-यतिर्यग्योनिकप्रतिपादनार्थमाह
मू. (४) से किं तं थलयरसमुच्छिमपंचेदियतिरिक्खजोणिया?, २ दुविहा पन्नत्ता, तंजहा-चउप्पयलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमु०॥
से किं तं थलयरचउप्पयसमुच्छिम०?, २ चउब्विहा पन्नत्ता, तंजहा-एगखुरा दुखुरा गंडीपया समफया जाव जे यावन्ने तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा-पञ्जत्ता य अपजत्ता य, तओ सरीगा ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं गाउयपुहुत्तं ठितीजहन्नेणंअंतोमुहुत्तंउक्कोसेणंचउरासीतिवाससहस्साई, सेसं जहाजलयराणंजाव चउगतिया दुआगतिया परित्ता असंखेजा पन्नत्ता, सेतं थलयरचउप्पदसंमु०॥
से किंतंथलयरपरिसप्पसमुच्छिमा?, २ दुविहा पन्नत्ता, तंजहा-उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्पसंमुच्छिमा। से किंतंउरगपरिसप्पसमुच्छिमा?,२ चउब्विहा पन्नत्ता, तंजहा अही अयगरा आसालिया महोरगा।
सेकिंतं अही?, अहीदुविहापन्नत्ता, तंजहा-दव्वीकरामउलिणो यासे किंतंदब्धीकरा २ अनेगविधा पन्नत्ता, तंजहा-आसीविसा जाब से तंदव्वीकरा।
सेकिंतं मउलिणो?, २ अनेगविहा पण्णत्ता, तंजहा-दिव्वा गोणसाजाव से तं मउलिणो, सेततं अही। से किंतं अयगरा?, २ एगागारा पन्नत्ता, से तं अयगरा ।
से किंतं आसालिया?, २ जहा पन्नवणाए, से तं आसालिया।से किंतं महोरगा?,२ जहापन्नवणाए, सेतं महोरगा।जेयावण्णे तहप्पगाराते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्तायतं चेव, नवरि सरीरोगाहणा जहन्नेणं अंगुलस्सऽसंखेज० उक्कोसेणंजोयणपुहुत्तं, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेवन्नं वाससहस्साई, सेसं जहा जलयराणं, जाव चउगतिया दुआगतिया परित्ता असंखेजा, से तं उरगपरिसप्पा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org