________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४१
'भावादिम' इति इमप्रत्ययः । ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः, गर्भे व्युत्क्रान्ति- उत्पत्तिर्येषां यदिवा गर्भाद्-गर्भवशाद् व्युत्क्रान्ति-निष्क्रमणं येषां ते गर्भव्युकान्तिकाः, तेच ते पञ्चेन्द्रिय तिर्यग्योनिकाश्चेति विशेषणसमासः, चशब्दौ स्वगतानेकभेदसूचकौ मू. (४२) से किं तं संमुच्छिमपंचेंदियतिक्खजोणिया ?, २ तिविहापन्नत्ता, तंजहा- जलयरा
४४
थलयरा खहयरा ॥
बृ. अथ के ते संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा - जलचराः स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीयाः ।
भू. (४३) से किं तं जलयरा ?, २ पंचविधा पन्नत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुसुमारासे किं तं मच्छा ?, एवं जहा पन्नवणाए जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ताय ।
तेसि णं भंते! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! तओ सरीरया पन्नत्ता, तंजहा- ओरालिए तेयए कम्मए, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं जोयणसहस्सं छेवट्टसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि ४, लेसाओ ५, इंदिया पंच ।
समुग्धाता तिनि नो सण्णी असण्णी, नपुंसकवेदा, पञ्जत्तीओ अपजत्तीओ य पंच, दो दिडिओ, दो दंसणा, दो नाणा दो अन्नाणा, दुविधे जोगे, दुविधे उवओगे, आहारो छद्दिसिं, उववातो तिरियमणुस्सेहिंतो नो देवेहिंती नो नेरइएहिंतो, तिरिएहिंतो असंखेज्जवासाउवज्जेसु । अकम्मभूमग अंतरदीवग असंखेज्जवासाउअवज्जेसु मणुस्सेसु, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, मारणंतियसमुग्धातेणं दुविहावि मरंति, अणनतरं उव्वट्टित्ता कहिं ?
नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेधो, तिरिएस सब्र्व्वसु उववज्जति संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सव्वेसु कम्मभूमीसुनो अकम्मभूमीएसु अंतरदीवएसुवि संखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेजा पन्नत्ता ।
सेतं जलयरसंमुच्छिमपंचेदियतिरिक्खा ॥
वृ. अथ के ते जलचराः ?, सूरिराह - जलचराः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा ग्राहाः शिशुमाराः, 'एवं भेओ भाणियव्वो जहा पन्नवणाए जाव सुसुसारा एगागारा पन्नत्ता' इति, 'एवम्' उक्तेन प्रकारेण मत्स्यादीना भेदो यथा प्रज्ञ पनायां तथा वक्तव्यः, तावद् यावत् 'सिसुमारा' एगागारा इतिपदं, स चैवम्
सच
"से किं तं मच्छा ?, मच्छा अनेगविहा पन्नत्ता, तंजहा - सण्हमच्छा खवल्लमच्छा जुगमच्छा भिभियमच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडंगरा तिमीतिमिंगिलामच्छा तंदुलमच्छा कणिक्कमच्छा सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपड़ागा, जे यावन्ने तहप्पगारा, से तं मच्छा । से किं तं कच्छमा ?, कच्छभा दुविहा पन्नत्ता, तंजा - अट्ठिकच्छमा य मंसलकच्छमा य, से तं कच्छभा । से किं तं गाहा ?, गाहा पंचविहा पन्नत्ता, तंजहा - दिली वेढगा मुदुगा पुलगा सीमागारा, सेत्तं गाहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org