________________
३५१
प्रतिपत्तिः-३, दीव० वा तहाणं बाहिरतेसुवि समुद्देसु अस्थि वेलंधराइ वा नागरायाति वाहासवट्टीति वा?, नोतिणढे समढे ।
ख. 'अत्थिणंभंते!' इत्यादि, सन्ति भदन्त ! लवणसमद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा?, अग्घादयो मत्स्यकच्छपविशेषाः, आह च चूर्णिकृत्
“अग्घा खन्ना सीहा विजाइंइति मच्छकच्छमा" इस्ववृद्धी जलस्येतिगम्यते भगवानाह गौ० सन्ति । 'जहाणं भंते ! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पाठसिद्धम्।।
मू. (२१९) लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं खुभियजले किं असुभियजले?, गोयमा! लवणे समुद्दे ओसितोदगे नो पत्थडोदगे खुभियजले नो अकुखभियजले तहा णं बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला?
गोयमा! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा बोसट्टमाणा समभरघडताए चिट्ठति । अस्थिभंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि।
जहाणं भंते ! लवणसमुद्दे बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति वा हा गं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति ?, नो तिणढे समझे।से केणढे गंभंते! एवं बुचति बाहिरगाणं समुद्दा पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडियाए चिट्ठति ? ।
गोयमा! बाहिरएसुणंसमुद्देसुबहवेउदगजोणियाजीवाय पोग्गलायउदगत्ताए वक्कमंति विक्रमति चयंति उवचयंति, से तेणडेणं एवं वुद्धति-बाहिरगा समुद्दा पुण्णा पुण्ण जाव समभरघडताए चिट्ठति ॥
पृ. 'लवणे णं भंते !' इत्यादि, लवणो भदन्त ! समुद्रः किमुच्छ्रितोदकः प्रस्तटोदकःप्रस्तटाकारतया स्थितमुदकं यस्य स तथा, सर्वतः समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजलः?, भगवानाह-गौतम! उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नाक्षुभितजलः । 'जहा णं भंते !' इत्यादि, यथा भदन्त! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्याअपिसमुद्राः किमुच्छ्रितोदकाःप्रस्तटोदकाः क्षुभितजला अक्षुभितजलाः?, भगवानाहगौतम! बाह्याः समुद्रानउच्छितोदकाः किन्तुप्रस्तटोदकाः सर्वत्र समोदकत्वात्, तथानक्षुभितजलाः किन्चक्षुभित-जलाःक्षोभहेतुपातालकलशाद्यभावात, किन्तुतेपूर्णा, तत्र किञ्चिद्धीनमपिव्यवहारतः पूर्णं भवति तत आह- पूर्णप्रमाणाः स्वप्रमाणं यावज्जलेन पूर्णा इति भावः, 'वोसट्टमाणा' परिपूर्णभृततया उल्लुठन्त इवेति भावः, 'वोलट्टमाणा' इति विशेषेण उल्लुट्ठन्त इवेत्यर्थ : 'समभरघडताए चिट्ठति' इति समं-परिपूर्णो भरो-भरणं यस्यससमभरः परिपूर्णभृतइत्यर्थः स चासौ घटश्च समभरघटस्त-द्भावस्तत्ता तया समभृतघट इव तिष्ठन्तीति भावः ।
'अस्थि णं भंते !' इत्यादि, अस्त्येतद् भदन्त ! लवणसमुद्रे 'ओरालाबलाहका' उदारा मेघाः संस्विद्यन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूर्च्छन्ति, ततो 'वर्ष पानीयं वर्षन्ति?, भगवानाह-हन्त ! अस्ति ।। 'जहा णं भंते ! लवणसमुद्दे' इत्याद प्रतीतम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org