________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २८७
अवद्धजरवरासिसंठाणसंठिते सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे, उभओपासिं दोहं पउमवरवेदियाहिं दोहि य वनसंडेहिं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हवि ।
३७६
सेकेणणं भंते! एवं वुच्छति - माणुसुत्तरे पव्वते २ ?, गोयमा ! माणुसुत्तरस्स णं पव्वतस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा ! माणुसुत्तरपव्वतं मणुया न कयाइ वितिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा नन्नत्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्पुणा वावि, से तेणट्टेणं गोयमा ! ० अदुत्तरं च णं जाव निद्येत्ति । जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिलोए त्ति पचति, जावं च मं वासातिं वा वासधरातिं वा तावं च णं अस्सि लोएत्ति पच्चित, जावं च णं हाइ वा गेहावयणाति वा तावं च णं अस्सि लोएत्ति पवुच्छति, जावं च णं गामाणि वा जाव रायहाणीति वा तावं च णं अस्सिलोएत्ति पचति ।
जावं च णं अरहंता चक्कवट्टि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा विणीता तावं च णं अस्सिं लोएत्ति पवुच्चति । जावं च णं समयाति वा आवलियाति वा आणापाणूइति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसात वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयणाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साइ वा पुव्यंगाति वा पुव्वाति वा तुडियंगाति वा । एवं पुब्बे तुडिए अडडे अव्वे हुहुकए उप्पले पउमे नलिने अच्छिनिउरे अउते नउते मउते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओवमेति वा सागरो० वा उवसप्पिणीति वा ओस० तावं च णं अस्सिं लोगे वुञ्चति ।
जावं चणं बादरे विज़ुकारे बायरे थणियसद्दे तावं च णं अस्सि० जावं च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सि लोए, जावं च णं बायरे तेउकाए तावं च णं अस्सि लोए, जावं च णं आगराति वा नदीउइ वा निहीति वा तावं च णं अस्सिलोगित्ति पवुच्चति । जावं च णं अगडाति वा नदीति वा तावं च णं अस्सि लोए जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधनूइ वा उदगमच्छेइ वा कपिहसिताणि वा तावं च णं अस्सिलोगेति प० ।
जावं च णं चंदिमसूरियगहणक्खत्ततारारूवाणं अभिगमणनिग्गमणवुढिणिवुड अणवट्टियसंठाणसंठिती आघविज्जति तावं च णं अस्सि लोएत्ति पचति ।
वृ. 'माणुसुत्तरे णमित्यादि, मानुषोत्तरी णमिति वाक्यालङ्कारे पर्वतः 'कियत्' किंप्रमाणमूर्द्धमुच्चैस्त्वेन ? कियदुद्वेधेन ? कियन्मूलविष्कम्पेन ? कियदुपरिविष्कम्भेन ? कियद् 'अन्तर्गिरिपरिरयेण ' गिरेरन्तः परिक्षेपेण ? कियद् 'बहिर्गिरिपरिरयेण' गिरेर्बहिपरिच्छेदेन ? कियत् 'मूलगिरिपरिरयेण ?' गिरेर्मूले परिरयेण एवं कियन्मध्यगिरिपरिरयेण ?, एवं कियदुपरिगिरिपरिरयेण प्रज्ञप्तः ?, भगवानाह -
गौतम! सप्तदश योजनशतानि एकविंशानि ऊर्द्धमुच्चैस्त्वेन चत्वारि त्रिंशानि योजनशतानि क्रोशमेकं च 'उद्वेधेन' उण्डत्वेन मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन मध्ये सप्त त्रयोविंशत्युत्तराणि योजनशतानि विष्कम्भतः उपरि चत्वारि चतुर्विंशत्युत्तराणि योजनशतानि विष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपञ्चाशदधिके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org