________________
प्रतिपत्तिः -३, म०
मनुष्यक्षेत्रेइत्यादिसूत्रं प्राग्वद्भावनीयंयावत्अंतोमुहुत्तद्धाउयाचेवकालंपकरेंति, उपसंहारमाह'सेत्तं समुच्छिममणुस्सा' । सम्प्रति गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह
म. (१४१) से किं तं गब्भवक्कंतियमणुस्सा?, २ तिविधा पन्नत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अतरदीवगा ॥
वृ. ‘से किंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकमनुष्याः? सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाः प्रज्ञप्तास्तद्यथा-कर्मभूमकाअकर्मभूमकाआन्तरद्वीपकाः, तत्र अस्त्यनानुपूर्व्यपी ति न्यायप्रदर्शनार्थमान्तरद्वीपकप्रतिपादनार्थमाह
मू. (१४२) से किं तं अंतरदीवगा ?, २ अट्ठावीसतिविधा पन्नता, तंजहा-एगुरुया आभासिता वेसाणियाणांगोली हयकण्णगा० आयंसमुहा० आसमुहा० आसकण्णा० उक्कमुहा० घनदंता जाव सुद्धदंता ।।
वृ. 'से किं तमित्यादि, अथ के ते आन्तरद्वीपकाः ?, लवणसमुद्रमध्ये अन्तरे अन्तरे द्वीपाअन्तरद्वीपा अन्तरद्वीपेषुभवाआन्तरद्वीपकाः, राष्ट्रेभ्यः' इति वुञ्, सूरिराह-आन्तरद्वीपका अष्टाविंशतिविधाः प्रज्ञप्ताः, तानेव तद्यथेत्यादिना नामग्राहमुपदर्शयति
एकोरुकाः १ आभाषिकाः २ वैषाणिकाः ३ नाङ्गोलिकाः ४ हयकर्मा ५ गजकर्णा ६ गोकर्णा७शष्कुलीका ८ आदर्शमुखाः ९मेण्ढमुखाः १० अयोमुखाः ११ गोमुखा १२ अश्वमुखाः १३ हस्तिमुखाः १४ सिंहमुखाः १५ व्याघ्रमुखाः १६ अश्वकर्मा १७ सिंहकर्णा १८ अकर्णा १९ कर्णप्रावरणाः २० उल्कामुखाः २१ मेघमुखाः २२ विद्युद्दन्ताः २३ विद्युजिह्वाः २४ धनदन्ताः २५ लष्टदन्ताः २६ गूढदन्ताः२७ शुद्धदन्ताः २८, इहएकोरुकादिनामानो द्वीपाः परं 'तास्थ्यात्तद्वयपदेश' इति न्यायान्मनुष्या अप्येकोरुकादय उक्ता यथा पश्चालदेशनिवासिनः पुरुषाः पञ्चाला इति । तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिषुराह
मू. (१४३) कहि णं भंते ! दाहिणिल्लाणं एगोरूमणुस्साणंएगोरूदीवे नाम दीवे पन्नते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुलहिमवंतस्स वासघरपव्वयरस उत्तरपुरछिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाइंओगाहित्ता एत्थणं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुयदीवे नामं दीवे पन्नते तिन्नि जोयसयाई आयामविक्खंभेणं नव एकूणपन्नजोयणसए किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेदियाए एगेणं च वनसंडेणं सव्वओ समंता संपरिकिखत्ते
साणं पउमवरवेदिया अट्ट जोयणाइंउटुं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं एगूरुयदीवं समंता परिक्खेवेणं पन्नत्ता । तीसे णं पउम- वरवेदियाए अयमेयारवे वण्णावासे पन्नत्ते, तंजहा-वइरामया निम्मा एवं वेतियावण्णओ जहा रायपसेणईए तहा भाणियव्वो॥
पृ. 'कहि णं भंते !' इत्यादि, कत्र भदन्त ! दाक्षिणात्यानां इह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्तेते चमेरोरुत्तरदिग्वर्त्तिन इति तद्वयवच्छेदार्थं दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकद्वीपः प्रज्ञप्तः?, भगवानाह-गौतम! जम्बूद्वीपेद्वीपेमन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं । ___ मन्दरपर्वतस्य' मेरोदक्षिणेन-दक्षिणस्यां दिशि क्षुल्लहिमवद्वर्षघरपर्वतस्य, क्षुल्लग्रहणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org