________________
प्रतिपत्तिः-३.दीव०
३२१
मू. (१९०) कहि णं भंते ! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पन्नते?, गोयमा! जंबूद्दीवे २ मंदरस्स पव्ययस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरथिमेणं सीताए महानदीए पुरथिमिल्ले कूले एत्य णं उत्तरकुरुकुराए जंबूपेढे नाम पेढे पंचजोयणसताईआयामविखंभेणं पन्नरस एक्कसीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तदानंतरं च णं माताए २ पदेसे परिहाणीए सव्वेसु चरमंतेसुदो कोसे बाहल्लेणं पन्नते सव्वजंबूनतामए अच्छे जाव पडिलवे ।
से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वतो समंता संपरिक्खेत्ते वण्णओ दोण्हवि । तस्सणंजंबुपेढस्स चउद्दिसिं चत्तारितिसोवाणपडिरूवगा पन्नत्तातंचेव जाव तोरणा जाव चत्तारि छत्ता । तस्स णं जंबूपेढस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहाणामए आलिंग-पुक्खरेतिवाजावमणि०॥तस्स णंबहसमरणिजस्स भमिभागस्स बहमज्झदेसभाए एत्यकएगा महंमणिपेढिया पन्नत्ताअट्ठजोयणाई आयामविक्खंभेणंचत्तारि जोयणाईबाहल्लेणं मणिमती अच्छा सण्हा जाव पडिरूवा ।।
तीसे णं मणिपेढियाए उवरि एत्थणं महं जंबूसुदंसणा पन्नत्ता अट्ठजोयणाइंउदउच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाति खंधे अट्ट जोयणाई विक्खंभेणंछ जोयणाई विडिमा बहुमज्झदेसभाए अट्टजोयणाइं विक्खंभेणं सातिरेगाइं अट्ठजोयणाइंसव्वग्गेणंपन्ता, वइरामयमूला रयतसुपतिहियविडिमा, एवं चेतियरुक्खवण्णओ जाव सब्बो रिट्ठामयविउलकंदा।
वेरुलियरुइरक्खंधासुजायवरजायस्वपढमगविसालसाला नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवमिजपत्तविंटा जंबूनयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सस्सिरीया सउज्जोया अहियं मनोनिव्वुइकरा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥
वृ.'कहिणंभंते!' इत्यादि, कर भदन्त! जम्बूद्वीपे द्वीपे उत्तरकुरुषुजम्ब्वाः सुदर्शनायाः, जम्ब्वा हि द्वितीयं नाम सुदर्शनेति तत उक्तं सुदर्शनाया इति, जम्ब्बाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रज्ञप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य उत्तरपूर्वेण' उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणेन' दक्षिणतोगन्धमादनस्य वक्षस्कारपर्वतस्य पूर्वेण पूर्वस्यादिशिमाल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानद्याः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषुजम्ब्वाः सुदर्शनापरनामिकाया जम्बूपीठं प्रज्ञप्तं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेकंयोजनसहस्रंपञ्चैकाशीतानियोजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेण, बहुमध्यदेशभागेद्वादशयोजनानिबाहल्येन, तदनन्तरंचमात्रया २ परिहीयमानं चरमपर्यन्तेषु द्वौ क्रोशौ बाह्येन सर्वात्मना जाम्बूनदमयम्, 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत् उक्तश्च॥१॥ "जंबूनयामयं जंबूपीढमुत्तरकुराए पुव्वद्धे ।
सीयाए पुव्वद्धे पंचसयायामविक्खंभं ।। 9 21]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org