________________
प्रतिपत्तिः -३, दीव०
२३७
॥१॥ "तेल्लो कोठसमुग्गा पत्ते चोए य तगर तला य ।
हरियाले हिंगलए मनोसिला अंजणसमुग्गो॥" 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमयाः ‘अच्छा सण्हा' इत्यादि प्राग्वत्
मू. (१७०) विजयेणंदारे अठ्ठतचकद्धयाणं अट्ठसयंमिगद्धयाणं अट्ठसयंगरुडझयाणं अट्ठसयं विगद्धयाणं (अट्ठसयं रुरुयज्झयाण) अट्ठसतंछत्तज्झयाणं अट्ठसयंपिच्छज्झयाणंअट्टसयं सउणिज्झयाणं असतं सीहज्झयाणं असतं उसभज्झयाणं असतं सेयाणं चउविसाणाणं नागवरकेतूणं एवामेव सपुव्वावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्ति मक्खायं ।
विजये णं दारे नव भोमा पन्नत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पन्नता जाव मणीणं फासो, तेसिणं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता अच्छा जाव पडिरूवा।।
तेसिणं भोमाणं बहुमज्झदेसभाएजे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्य णं एगे महं सीहासणे प० सीहासणवण्णतो विजयदूसे जाव अंकुसे जावदामा चिट्ठति
तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ प० तस्स णं सीहासणस्स पुरच्छिमेणं एत्य णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा प०।
तस्सणं सीहासणस्स दाहिणपुरस्थिमेणं एत्थणं विजयस्स देवस्स अअिंतरियाएपरिसाए अट्ठण्हं देवसाहस्सीणं अट्टण्हं भद्दासणसाहस्सीओ पन्नत्ताओ।
तस्सणंसीहासणस्स दाहिणेणविजयस्सदेवस्स मज्झिमियाएपरिसाएदसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओपन्नत्ताओ, तस्सणं सीहासणस्स दाहिणपञ्चस्थिमेणं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ प०॥
तस्सणं सीहासणस्स पञ्चस्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अनियाहिवतीणं सत्त भद्दासणा पन्नत्ता, तस्स णं सीहासणस्स पुरथिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं एत्यणं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ प० तंजहा
पुरस्थिमेणंचत्तारि साहस्सीओ, एवं चउसुविजावउत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता।
घृ.विजयेणंदारे' इत्यादि, तस्मिन् विजयेद्वारे अष्टशतम्' अष्टाधिकं शतं चक्रध्वजानां चक्रलेखरूपचिह्नोपेतानां ध्वजानाम्, एवं मृगगरुडरुरुकच्छत्रपिछशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यम्, ‘एवामेव सपुब्बावरेणं' 'एवमेव' अनेन प्रकारेणसपूर्वापरेणसहपूर्वैरपरैश्च वर्तत इति सपूर्वापरं सङ्ख्यानं तेनविजयद्वारे 'अशीतम्' अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः ।।
__'विजयस्स ण मित्यादि, विजयस्य द्वारस्य पुरतो नव 'भौमानि' विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषांच भौमानां भूमिभागा उल्लोकाश्चपूर्ववद्वक्तव्याः, तेषांचभौमानांबहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भारमुक्तादामवर्णनं प्राग्वत्, तस्य च सिंहासनस्य ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org