________________
३०२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ पीना-उपचितामृष्टा-मसृणा रमणीया-रम्यागण्डरेखा-कपोलपाली यासांताः पीनमृष्टरमणीयगण्डलेखाः ‘चउरंसपसत्थसमनिडाला' चतुरं-चतुष्कोणं प्रशस्तं-प्रशस्तलक्षणोपेतं समंऊर्ध्वाधस्तया दक्षिणोत्तरतयाचतुल्यप्रमाणंललाटंयासांताश्चतुरप्रशस्तसमललाटाः 'कोमुईरयणिकरविमलपडिपुण्णसोमवयणा' कौमुदी-कार्तिकी पौर्णमासी तस्यां रजनिकरइव विमलं प्रतिपूर्ण सोमं च वदनं यासां ताः कौमुदीरजनिकरविमलप्रतिपूर्णसोमवदनाः, सोमशब्दस्य परनिपातः प्राकृतत्वात्, 'छत्तुन्नयउत्तमंगाओ' छत्रवन्मध्ये उन्नतमुत्तमाङ्ग यासांताश्छत्रोत्रतोत्तमाङ्गाः।
'कुडिलसुसिणिद्धदीहसिरयाओ' कुटिलाः सुस्निग्धा दीर्घाः शिरोजा यासां ताः कुटिलसुस्निग्धदीर्धशिरोजाः, छत्रध्वजयूपस्तूपदामनीकमण्डलुकलशवापीसौवस्तिकपताकायवमत्स्यकूर्मरथवरमकरशुकस्थालाडशाष्टापदसुप्रतिष्ठकमयूर श्रीदामाभिषेकतोरणमेदिन्युदधिवरभवनगिरिवरादर्शललितगजवृषभसिंहचामररूपाणिउत्तमानि-प्रधानानि प्रशस्तानिसाभुद्रिकशास्त्रषु प्रशंसास्पदीभूतानि द्वात्रिंशतं लक्षणानि धारयन्तीति छत्रचामरयावदुत्तमप्रशस्तद्वात्रिंशल्लक्षणधराः 'हंससरिसगतीओ' हंसस्य सःशी गतिर्यासां ता हंससशगतयः, कोकिलायाइव या मधुरागीस्तया सुस्वराः कोकिलामधुरगी:सुस्वराः, तथा कान्ताः-कमनीयाः, तथा सर्वस्य-तप्रत्यासन्नवर्तिनोलोकस्यानुमताः-संमतानमनागपि द्वेष्याइति भावः, व्यपगतवलिपलिताः, तथा व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः, स्वप्नेऽपि तेषामसम्भवात्, स्वभावत एव श्रृंगारः-श्रृङ्गाररूपश्चारु-प्रधानो वेषो यासां ताः स्वभावश्रृङ्गारचारुवेषाः ।
तथा संगयगयहसियभणियचेट्ठियविलाससंलावणिउणजुत्तोवयारकुसला' सङ्गतं-सश्लिष्टं यद् गतं-गमनं हंसागमनवत् हसितं-हसनं कपोलविकासि प्रेमसंदर्शि च भणितं-भणनं गम्भीरं-मन्मथोद्दीपिचचेष्टितं-चेष्टं सकाममङ्प्रत्यङ्गोपदर्शनादिविलासो-नेत्रविकारः संलापःपत्या सहासकामस्वह्रदयप्रत्यर्पणक्षमं परस्परसंभाषणं निपुणः-परमनैपुण्योपेतो युक्तश्च यः शेषउपचारस्तत्रकुशलाः संगतगतहसितभणितचेष्टितविलाससंलापनिपुणयुक्तोपचार कलिताः, एवंविधविशेषणाश्च स्वपतिंप्रति द्रष्टव्या न परपुरुषं प्रति, तथा क्षेत्रस्वाभाव्यतः प्रतनुकामतया परपुरुषं प्रतितासामभिलाषासम्भवात्, पूर्वोक्तमेवार्थं संपिण्डयाह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्सरसः, 'अच्चेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिषुरिदमाह-'तेणं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्याओघःप्रवाही स्वरोयेषां ते ओघस्वराः, हंसस्येवमधुरः स्वरो येषां ते हंससवराः, क्रौ.चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौ.वस्वराः, एवं सिंहस्वरा दुन्दुभिस्वरा नन्दिस्वराः, नन्द्या इव घोषः-अनुनादो येषां ते नन्दीघोषाः, मञ्जु-प्रियः स्वरो येषां तेमञ्जुस्वराः, एवं सिंहस्वरादुन्दुभिस्वरा नन्दिस्वराः,नन्या इव घोषः-अनुनादो येषां तेनन्दीघोषाः, मञ्जु-प्रियः स्वरोयेषांते मञ्जुस्वराः, मञ्जुर्घोषो येषां तेमअघोषाः, एतदेवपदद्वयेन व्याचष्टे सुस्वराः सुस्वरनिर्घोषाः ‘पउमुप्पलगंधसरिसनीसाससुरभिवयणा' पद्म-कमलमुत्पलंनीलोत्पलं अथवा पग-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सद्दशःसो यो निश्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसध्शनिश्वाससुरJain Education International
For Private & Personal Use Only
www.jainelibrary.org