________________
प्रतिपत्ति:- ३, दीव०
वाच्यानि यथा 'तत्थ तत्थ तहिं २ देसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि ॥
'तीसे ण' मित्यादि, तस्यां णमिति पूर्ववत् पद्मवरवेदिकायां तत्र तत्र देशे २ 'तर्हि २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि 'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बह्वयो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बह्वयः 'पद्मलताः' पद्मिन्यः ‘नागलताः’ नागा–द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, वणा-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलताः श्यामलताः, कथम्भूता एताः ? इत्याह- 'नित्यं' सर्वकालं षटस्वपि ऋतिष्वित्यर्थ: 'कुसुमिता:' कुसुमानि पुष्पाणि संजातान्यास्विति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुडमलानि कलिका इत्यर्थ नित्यं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिताः, स्तबकगुल्मी गो (गु)च्छविशेषौ नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्संजातमास्विति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं तथा 'नित्यं' सर्वकालं फलभारेण नता - ईषन्नता नित्यं प्रणता - महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते' त्यादि सुविभक्तिकः - सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः ।
एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्म्मप्रतिपादनार्थमाह- 'निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपममियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरुपाः ? इत्याह- 'सव्वरयणामईओ' सर्वात्मना रत्नमय्यः, 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ।
अधुना पद्मवरवेदिका शब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति- 'सेकेणट्टेणं भंते!' इत्यादि, शब्दोऽथशब्दार्थ, अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते- पद्मवरवेदिका पद्मवरवेदिकेति ?, किमुक्तं भवति ? - पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्त मिति ?, एवमुक्ते भगवानाह - गौतम ! पद्मवरवेदिकायां तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकावाहासु' वेदिकापार्श्वेषु 'वेइयापुडंतरेसु' इति द्वे वेदिक वेदिकापुटं तेषामन्तराणि - अपान्तरालानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः तथा 'स्तम्भबाहासु' स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'खंभपुडंतरेसु' इति द्वौ स्तम्भी स्तम्भपुटं तेषामन्तराणि तेषु 'सूचीषु' फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थ, 'सूइमुहेसु' इति यत्र प्रदेशे सूचि फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु ।
२०१
तथा सूचीफलकेषु-सूचीभिः संबन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीनामध उपरि च वर्त्तमानेष, तथा 'सुईपुडंतरेसु' इति द्वे सूच्यौ सूचीपुढं तेषामन्तरेषु, पक्षाः पक्षबाहा - वेदिकैकदेशास्तेषु बहूनि 'उत्पलकानि' गर्दभकानि बहूनि 'पद्मानि सूर्यविकासीनि बहूनि 'कुमुदानि' चन्द्रविकासीनि एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org