________________
२४८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७४ तेणंचेइयरुक्खाअन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तवन्नदहिवनलोद्धधवचंदननीवकुडयकयंबपणसतालतमालपियालपियंगुपारावयरायरुखनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता ।। तेणं तिलया जाव नंदिरुक्खा मूलवंतो कंदमंतो जाव सुरम्मा।
तेणं तिलया जाव नंदिरुक्खा अन्नेहिं बहहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओणं पउमलयाओजाव सामलयाओनिच्चं कुसुमियाओजावपडिस्वाओ तेसिणं चेतियरुक्खाणं उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता।
तेसि णं चेइयरुक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमतीओ अच्छा जाव पडिरूवाओ।
तासिणं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयंमाहिंदझया अद्धट्ठमाइंजोयणाई उर्ल्ड उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धकोसं विखंभेणंवइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्टसुपतिहिता विसिट्ठा अनेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउछुयविजयवेजयंतीपडागा छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासादीया जाव पडि० ।
तेसिणं महिंदज्झयाणं उप्पिं अट्ठमंगलगा झया छत्तातिछत्ता ।। तेसिणं महिंदज्झयाणं पुरतो तिदिसिंतओनंदाओ पुक्खरिणीओ पं० ताओणंपुखरिणीओअद्धतेरजोयणाईआयामेणं सक्कोसाइंछजोयणाइविक्खंभेणं दसजोयणाई उचेहेणं अच्छाओसण्हाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वनसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ । तेसि णं पुक्खरिणीणं पत्तेयं २ तिदिसिं तिसोवाणपडिरूवगा पं०, तेसि णं तिसोवाणपडिरूव-गाणं वण्णओ, तोरणा भाणियव्वा, जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलिसाहस्सीओ पन्नत्ताओ, तंजहा
पुरस्थिमे णं दो साहस्सीओ पञ्चस्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मनोगुलियासु बहवे सुवण्णरुप्पामया फलगा पन्नत्ता, तेसुणं सुवण्णरुप्पामएसु फलगेसु बहवे वइरामया नागदंतगा पन्नता, तेसुणं वइरामएसु नागदंतएसु बहवे किण्हसुत्तववग्धारितमल्लदामकलावा जाव सुक्किलवद्वग्धारितमल्लदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति।
सभाएणंसुहम्माणे छगोमाणसीसाहस्सीओपन्नताओतंजहा-पुरस्थिमेणंदोसाहस्सीओ, एवं पचत्थिमेणवि दाहिणेणं सहस्सं एवं उत्तरेणवि, तासुणं गोमाणसीसुबहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु नागदंतएसु बहवे रयतामया सिक्कता पन्नत्ता।
तेसुणं रयतामएसुसिक्कएसु बहवे वेरुलियार्मइओ धूवघडिताओ पन्नताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमननिव्वुइकरेणं गंधेणं सब्बतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे प० जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिजमए अच्छे जाव पडिरूवे ।।
वृ. 'तस्सण मित्यादि, तस्य मूलप्रासादावतंसकस्य उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org