________________
प्रतिपत्तिः-२,
| ও तदत्रापीति, उत्कर्षतो देशोना पूर्वकोटी वर्षाष्टकादूर्ध्वमुत्कर्षतोऽपि पूर्वकोटयायुष एव चरणप्रतिपत्तिसम्भवात्, कर्मभूमकमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रिणिपल्योपमानि, चरणप्रतिपत्तिमङ्गीकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, तानि च सुषमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, धर्मचरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणांजन्मप्रतीत्यजघन्येन पल्योपमासङ्ख्येयभागन्यूनमेकंपल्योपममुत्कर्षतस्त्रिणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटी, पूर्वविदेहकस्यापरविदेहकस्यवाऽकर्मभूमौ संहृतस्यजघन्येनोत्कर्षत एतावदायुःप्रमाणसम्भवात्
हैमवतहैरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासङ्ख्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीतय जघन्यतो द्वेपल्योपमेपल्योपमासङख्येयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे, संहरणंप्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनापूर्वकोटी, देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्यजघन्यतः पल्योपमासङ्ख्येयभागन्यूनानित्रीणिपल्योपमानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी।
अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणांजन्मप्रतीत्यजघन्येनदेशोनपल्योपमासङ्घयेयभाग उत्कर्षतः परिपूर्णपल्योपमासङख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटीति। देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यतः स्थितिर्दशवर्षसहस्पणि उत्कर्षतस्त्रयस्त्रिंशसागरोपमाणि, विशेषचिन्तायामसुरकुमारपुरुषाणांजघन्यतोदश वर्षसहस्पणि उत्कर्षतः सातिरेकमेक सांगत्तापमं, नागकुमारादिपुरुषाणांसर्वेषामपिजघन्यतो दशवर्षसहस्पणि उत्कर्षतो देशोने द्वे पल्योपम, व्यन्तरपुरुषाणांजघन्यतो दश वर्षसहस्रामि उत्कर्षतः पल्योपमं ।
ज्योतिष्कदेवपुरुषाणां जघन्यतः पल्योपमस्याष्टमो भाग उत्कर्षतः परिपूर्ण पल्योपमं वर्षशतसहस्रारभ्यधिकं, सौधर्मकल्पदेवपुरुषाणां जघन्यतः पल्योपममुत्कर्षतः वे सागरोपमे ईशान कल्पदेवपुरुषाणांजघन्यतः साधिकं पल्योपममुत्कर्षतो वेसागरोपमे सातिरेकेसनत्कुमारकल्पदेवपुरुषाणांचजघन्यतो द्वेसागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणांजघन्यतश्चतुर्दशसागरोपमाणि उत्कर्षतः सप्तदश सहस्रारकल्पदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशति प्राणतकल्पदेवानां जघन्यत एकोनविंशति सागरोपमाणि उत्कर्षतो विंशति आरणकल्पदेवानां जघन्यतो विंशति सागरोपमाणिउत्कर्षतएकविंशतिअच्युतकल्पदेवानांजघन्यतएकविंशति सागरोपमाणि उत्कर्षतो द्वाविंशतिः ।अघस्तनाघस्तनौवेयकदेवानांजघन्यतोद्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयोविंशति अघस्तनसध्यमग्रैवेयकदेवानां जघन्यतस्त्रयोविंशतिसागरोपमाणि उत्कर्षतश्चतुर्विंशति अघस्तनोपरितनौवेयकदेवानां जघन्यतश्चतुर्विंशति सागरोपमाणि उत्कर्षतः पञ्चविंशति मध्यमाघस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org