________________
२४६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७४ पेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थसर्वतः समन्तात्संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-ते णमित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानिअर्द्धतृतीयांश्चक्रोशान्ऊर्द्धमुच्चैस्त्वेन देशोनानि अष्टौयोजनानि आयामविष्कम्भाभ्यां, सूत्रेच आयामविक्खंभेणं तिएकवचनंसमाहारविवक्षणात्, एवमन्यत्रापि भावनीयम्, एतेषामपि ‘अब्भुग्गयमूसिये'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ।।
'ते णमित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थ सर्वतः समन्तात्संपरिक्षिप्ताः, तदेवतदोच्चत्वप्रमाणमात्रमुपदर्शयति-'तेण मित्यादि, ते प्रासादवतंसका देशोनानि अष्टौ योजनानिऊर्द्धमुच्चैस्त्वेन देशोनानि चत्वारियोजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्झुग्गयमूसियपहसियाविवे' त्यादि स्वरूपादिवर्णनमनन्तरप्रासादवतंसकवत् ।
___ ते ण मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादवतं- सकापेक्षया षोडशभागप्रमाणमात्ररित्यर्थः सर्वतः समन्ततः संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-'ते ण'मित्यादि, ते प्रासादवतंसका देशोनानि चत्वारि योजनान्यर्द्धमुच्चैस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतनः प्रासादावतंसकपरिपाटयो भवन्ति, कवचित्तिन एव ६श्यन्ते न चतुर्थी ।
-: "विजयदेवस्य समा" अधिकारःमू (१७५) तस्स णं मूलपासायवडेंसगस्स उत्तरपुरस्थिमे णं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पन्नत्ता अद्धत्तेरसजोयणाइंआयामेणंछ सक्कोसाइंजोयणाइविक्खंभेणं नव जोयणाई उदउच्चत्तेणं, अनेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवइरवेदिया तोरणवररतियसाल-भंजिया सुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा नानामणिकनगरयणखइय- उजलबहुसमसुविभत्तचित(निचिय) रमणिञ्जकुट्टिमतला ईहामियउसभतुरगनरमगर- विहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता यंभुग्गयवइरवेइया-परिगयाभिरामा विजाहरजमलजुयजंतजुत्ताविव।।
-अचिसहस्समालणीया रूवगसहस्सकलियाभिसमाणी भिभिसमाणी चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागानाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदनदद्दरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसतविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसद्दसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा
तीसे णं सोहम्माणे सभाए तिदिसिं तओ दारा पन्नता ।। ते णं दारा पत्तेयं पत्तेयं दो दो जोयणाई उद्धं उच्चत्तेणं एगं जोयणं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only