________________
४३५
प्रतिपत्तिः-३, वै० -उद्देशकः २ दबट्टयाए जाव फासपञ्जवेहिं असासता जाव अनत्तरोववातिया विमाणा।
सोहम्मीसाणेसुणं देवाकओहिंतो उववजंति?, उववातोनेयम्बो जहा वकंतीए तिरियमणुएसु पंचेंदिएसु समुच्छिमवजिएसु, उववाओ वकंतीगमेणं जाव अनुत्तरो०।
सोहम्मीसाणेसु देवा एगसमएणं केवतिया उववजंति?, गोयमा! जहन्नेणं एक वादोवा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा उववअंति, एवं जाव सहस्सारे, आणतादी गेवेजा अनुत्तरा य एक्कोवा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा उववजंति।
सोहम्मीसाणेसु णं भंते ! देवा समए २ अवहीरमाणा २ केवतिएणं कालेणं अवहिया सिया?, गोयमा! तेणं असंखेजा समए २ अवहीरमाणार असंखेजाहिं उस्सप्पिणीहि अवहीरंति नोचेवणं अवहिया सिया जाव सहस्सारो, आणतादिगेसु चउसुवि, गेवेजेसु अनुत्तरेसु य समए समए जाव केवतिकालेणं अवहिया सिया?, गोयमा! ते णं असंखेज्जा समए २ अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरंति, नो चेवणं अवहिया सिया।
सोहम्मीसाणेसुणं भंते ! कप्पेसु देवाणं केमहालया सरीरोगाहणा पन्नता?, गोयमा ! दुविहा सरीरा पन्नता, तंजहा-भवधारणिञ्जा य उत्तरवेउब्विया य, तत्थणंजे से भवधारणिजे से जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्तरयणीओ, तत्थ णंजे से उत्तरवेउब्बिए से जहन्नेणं अंगुलस्स संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एकेकं ओसारेत्ताणं जाव अनुत्तराणं एकारयणी, गेविजणुतराणं एगे भवधारणिजे सरीरे उत्तरवेउब्बिया नत्थि।
वृ. अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं मंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् आयामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि?,भगवानाह-गौतम! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथा-सङ्ख्येयविस्तृतान्यसङ्खयेयविस्तृतानिच, तत्र यानितानिसङ्ख्येयविस्तृतानि सङ्ख्येयानि योजनसहनाण्यायामविष्कम्भेन असङ्खयेयानि योजनसहस्राणि परिक्षेपेण, तत्रयानि तान्यसङ्ख्येयविस्तृतानि असङ्ख्येयानि योजन-सहस्राण्यायामविष्कम्भेन असङ्खयेयानियोजनसहस्राणिपरिक्षेपेण, एवं तावद्वाच्यं यावद् ग्रैवेयकविमानानि, तानि यावत् सङ्खयेयविस्तृतानामसङ्घयेयविस्तृतानां च बाहल्येन भावात् न तुपरतः, तथा चाह___'अनुत्तरविमाणेणंभंते! केवइयंआयामविक्खंभेण मित्यादिप्रश्नसूत्रंसुगम, भगवानाहद्विविधानि प्रज्ञप्तानि, तद्यथा-सद्धयेयविस्तृतानि असङ्ख्येयविस्तृतानिच, सर्वार्थसिद्धं सञ्जयेयविस्तृतं शेषाण्यसङ्खयेयविस्तृतानीति भावः, तत्र यत्तत्सङ्ख्येयविस्तृतं तद् एकं योजनशतसहप्राणायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडशसहस्राणि द्वेशते सप्तविंशत्यधिके योजनानां क्रोशत्रिकमष्टाविंशंधनुःशतंत्रयोदशाङ्गुलानिएकमाङ्गुलमितिपरिक्षेपेण, तत्र यानि तान्यसङ्खयेयविस्तृतानितान्यसद्धयेयानियोजनसहनाण्यायामविष्कंभेन असंख्येयानियोजनसहस्राणिपरिक्षेपेण प्रज्ञप्तानि । सम्प्रति वर्णप्रतिपादनार्थमाह- सोहम्मीसाणेसुणंभंते!' इत्यादि, सौधर्मेशानयोर्भदन्त कल्पयोर्विमानानि कतिवर्णानि प्रज्ञप्तानि?, भगवानाह गौ० पञ्च वर्णानि, तद्यथा-कृष्णानि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्र-योश्चतुर्वर्णानि कृष्णवर्णाभावात्, ब्रह्मलोककान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात्, महाशुक्रसहनारयोर्द्विवर्णानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org