________________
३९६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२९४ यावत्षोडश वनमालाः प्रज्ञप्ताः, तच्चैवम्-'तेसि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पत्रत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवक्खजालखिंखिणीजालपरिक्खित्ताअब्झुग्गया निसढा तिरियंसुसंपग्गहियाअहे पन्नगद्धरुवापन्नगसंठाणसंठिया सव्ववइरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नत्ता समणाउसो!, तेसु णं नागदंतकेसु बहवे किण्हसुत्तवट्टवग्धारियमल्लदामकलावा नीलसुत्तवट्टवग्घारियमल्लदामकलावा०, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया अन्नमन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ एइज्जमाणा र पलंबमाणा २ पझंझमाणा २ ओरालेणं मणुन्नेणं मनहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए अईव उवसेभोमाणा चिट्ठति । तेसि णं नागदंताणं उवरि अन्ने सोलस सोलस नागदंतया मुत्ताजालंतरोसिया हेमजाल जाव महया महया गयदंतसमाणा पन्नत्ता समणाउसो !, तेसुगं नागदंतएसुबहवेरययामया सिक्कगा पन्नत्ता, तेसुणंरययामएसुसिक्कगेसुबहवे वेरुलियमयाओ धूवघडियाओ पन्नताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामातोसुगंधवरगंधियाओगंधवट्टिभूयाओओरालेणंमणुनेणंघाणमणनिव्वुइकरेणं गंधेणं ते पएसे आपुरेमाणीओ आपूरेमाणीओ चिट्ठति।
तेसिणंदाराणं उभओपासि दुहतो निसीहियाए सोलस २ सालभंजियाओप० ताओणं सालभंजियाओ लीलट्ठियाओ सुयलंकियाओनानाविहरागवसणाओरत्तावंगाओअसियकेसिओ भिउविसयसत्थलकखणं संवेल्लियग्गासिरयाओ नानामल्लपिणद्धाओ मुट्ठिगेज्झसुमज्झाओ आमेलजमलजुगलवट्टिय-अब्भुन्नयपीणरइयसंठियपओहराओईसिं असोगवरपायवसमुट्ठियाओ वामहस्थगहियग्गसालाओईसिं अद्धच्छिकडक्खचिट्ठिएहिलूसेमाणईओ विवचम्खुलोयणलेसाओ अन्नमन्नं खिज्जमाणीओ इव पुढविपरिमाणाओ सासयभावमुवगयाओ चंदाणणातो चंदविलासिणीतो चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्काइव उज्जोवेमाणीओ विजुघणमरीइसूरदिप्पंततेयअहिगतरसग्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ-४
तेसिणंदाराणंउभओपासिदुहओनिसीहिआएसोलसरजालकडगापन्नत्तासवरयणामया अच्छा जाव पडिरूवा, तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस घंटाओप०। तासिणंघंटाणंइमे एयात्रवे वण्णावासे प०-जंबूणयामईओघंटाओ वइरामईओ लालाओ नानामणिमया घंटापासाओ तवणिजमयाओ संकलाओ रययामया रज्जूओ
ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिसराओनंदिघोसाओ मंजुस्सराओ मंजुघोसाओसुस्सराओसुस्सरनिग्धोसाओ ओरालेणं मणुन्नेणं कण्णमणनिब्बुइकरेणं सरेणं ते पएसे सव्वतो समंता आपूरेमाणीओ सिरीए अतीव उवसोहेमाणीओ उवसोभेमाणीतो चिट्ठति ।
तेसिणंदाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस वनमालाओपन्नत्ताओ, ताओ णं वनमालाओ नानादुमलयकिसलयपल्लवसमाउलाओ छप्पयपरिभुजमाणसोमंतसस्सिरीयातो सव्वरयणामईओ पासाईयाओ जाव पडिरूवाओ'इति, पाठसिद्धमेतत् नवरं नागदन्तसूत्र नागदन्ता-अङ्कुटकाः, मुत्ताजालंतरूसिए' इत्यादि, मुक्ताजालानामन्तरेषु यानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org