________________
११८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/९५
माझे तिसु सहस्सेसु होति निरया तमतमाए। ॥४॥ तीसा य पन्नवीसा पन्नरस दस चेव सयसहस्साइं।
__ तिन्नि य पंचूणेगं पंचेव अनुत्तरा निरया ।। पाठसिद्धाः ॥ सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाह
मू. (९६) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका किंसंठिया पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-आलवलियपविट्ठा य आवलियबाहिरा य, तत्थणजे आवलियपविट्ठा तेतिविहा पन्नत्ता, तंजहा-वट्टातंसा चउरंसा, तत्थणजे ते आवलियबाहिर ते नानासंठाणसंठिया पन्नत्ता, तंजहा-अकोट्ठसंठिता पिट्ठपयणगसंठिता कंडूसंठित लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झलल्लरीसंयिटा कुतुंबकसंढिया नालिसंठिया, एवं जाव तमाए।
अहेसत्तभाए णं भंते ! पुढवीए नरका किंसंठिता पन्नत्ता?, गोयमा ! दुविहा पन्नत्ता, तंजहा-वट्टे यतंसा य।इमीसे गंभंते ! रयणप्पभाए पुढवीए नरका केवतियंबाहल्लेणं पन्नत्ता?, गोयमा! तिन्निजोयणसहस्साई बाहल्लेणं पन्नत्ता, तंजहा-हेट्ठा घणा सहस्संमझेझुसिरा सहस्सं उप्पिं संकुइया सहस्सं, एवं जाव अहेसत्तमाए।
इमीसेणं भंते ! रयणप्प० पु० नरगा केवतियं आयाविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ता?, दुविहा पन्नता, तंजहा-संखेजवित्थडाय असंखेजवित्थडाय, तत्थणं जे ते संखेजवित्थडातेणं संखेज्जाइं जोयणसहस्साई आयामविक्खंभेणं संखेजाइं जोयणसहस्साइं परिक्खेवेणं पन्नत्ता तत्थणजे ते असंखेजवित्थडातेणं असंखेजाइं जोयणसहस्साइंआयामविक्खंभेणं असंखेज्जाई जोयसणसहस्साई परिक्खेवेणं पन्नत्ताए, एवंजावतमाए । अहेसत्तमाएणं भंते ! पुच्छा, गोयमा दुविहा प०-संखेज्जवित्थडे य असंखेज- वित्थडा य, तत्थ णं जे ते संखेजवित्थडे से णं एक जोयणसयसहस्संआयामविक्खंभेणं तिन्निजोयणसयसहस्साइंसोलस सहस्साई दोनियसत्तावीसे जोयणसए तिनि कोसे य अट्ठावीसंच घणुसतं तेरस य अंगुलाई अद्धंगलुयं च किंचिविसेसाधिए परिक्खेवेणं पन्नता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेजाइं जोयणसयसहस्साई आयामविक्खंभेणं असंखेञ्जाइंजाव परिक्खेवेणंपन्नता।
वृ. 'इमीसेणंभंते!' इत्यादि, अस्यांभदन्त! रलप्रभायां पृथिव्यांनरकाः किमिव संस्थिताः किंसंस्थिताः प्रज्ञप्ताः?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञप्ताः, तद्यथा आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च, चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आवलिकाप्रविष्टानामाष्टासुदिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा-व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्ताः, तद्यथा-वृत्तास्त्रयनाश्चतुरम्ना, तत्र ये ते आवलिकाबाह्यास्ते नानासंस्थान-संस्थिताः प्रज्ञप्ताः, तद्यथा-अयःकोष्ठोलोहमयः कोष्टस्तद्वत्संस्थिता अयःकोष्ठसंस्थिताः, 'पिट्ठपयण- गसंठिया' इति यत्र सुरासंघानाय पिष्टं पच्यते तत्पिष्टपचनकं तद्वत्संस्थिताः 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहणिगाथे
॥१॥ “अयकोटपिट्ठपणगकंडूलोहीकडाहसंठाणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org