________________
३५६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२२३ पगतिउवसंता पगतिपयणुकोहमाणमायालोभा मिउमदवसंपन्ना अश्लीणा भद्दगा विनीता।
तेसिणं पणिहाते लवणे समुद्दे जंबुद्दीवंदीवं नोउवीलेति नोउप्पीलेति नोचेवणं एगोदगं करेंति, गंगासिंधुरत्तारत्तवईसुसलिलासुदेवया महिटियाओजावपलिओवमद्वितीया परिवसंति, तेसिणं पणिहाए लवणसमुद्दे जाव नो वेवणंएगोदगं करेति, चुलहिमवंतसिहरेसुवासहरपव्वतेसु देवा महिटिया तेसि णं पणिहाए०, हेमवतेरण्णवतेसु वासेसु मणुया पगतिभद्दगा०, रोहितंससुवण्णकूलरूपकूलासुसलिलासुजाव पलिओवमहितीया परिव०, महाहिमवंतरुप्पिसु वासहरपब्बतेसुदेवा महिड्डियाजावपलिओवमट्टितीया, हरिवासरम्पयवासेसुमणुया पगतिभद्दगा गंधावतिमालवंतपरिताएसु वट्टवेयडपब्बतेसुदेवा महिड्डीया, निसढनीलवंतेसु वासधरपब्बतेसु देव महिटीया०।
सव्वा दहदेवयाओ भाणियब्बा, पउमदहतिगिच्छिकेसरिदहावसाणेसु देवा महिडीयाओ तासिंपणिहाए०, पुवविदेहावरविदेहेसुवासेसुअरहंतचक्रवट्टिबलदेववासुदेवा चारणा विजाहरा समणासमणीओ सावगा सावियाओमणुया पगति० तेसिंपणिहाए लवण०, सीयासीतोदगासु सलिलासुदेवतामहिटीया०, देवकुरुउत्तरकुरुसुमणुपगतिभद्दगा०, मंदरे पब्बतेदेवता महिद्दीया०
जंबूए य सुदंसणाएजंबूदीवाहिवती अनाढिए नामदेवेमहिटीए जावपलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुद्दे नो उवीलेति नो उप्पीलेति नो चेवणंएकोदगं करेति।
अछुत्तरंचणंगोयमा! लोगडिती लोगानुभावेजण्णं लवणसमुद्दे जंबुद्दीवंदीवंनो उवीलेति नो उप्पीलेति नो चेव णमेगोदगं करेति ॥
१. जइणंभंते!' इत्यादि, यदि भदन्त! लवणसमुद्रोद्वेयोजनशतसहस्रेचक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीति सहस्राणिशतं चैकोनचत्वारिंशंकिञ्चिद्विशेषोनंपरिक्षेपेण प्रज्ञप्तः, एकं योजनसहनमुद्वेधेन षोडशयोजनसहस्राण्युत्सेधेन सप्तदशयोजनसहस्राणि सर्वाग्रेण प्रज्ञप्तः । तर्हि 'कम्हाणभंते!' इत्यादि, कस्माद्भदन्त! लवणसमुद्रोजम्बूद्वीपंद्वीपंन अवपीडयति' जलेन प्लावयति, न उत्पीडयति' प्राबल्येन बाधते, नापि णमिति वाक्यालङ्कृती ‘एकोदकं' सर्वात्मनोदकप्लावितं करोति?, भगवानाह-गौतम! जम्बूद्वीपे मरतैरावतयो- क्षेत्रयोरर्हन्तश्चक्रवर्तिनोबलदेवावासुदेवाः चोरणाः' जशाचारणमुनयो विद्याधराः 'श्रमणाः' साधवः श्रमण्यः' संयत्यः श्रावकाः श्राविकाः, एतत् सुषमदुष्षमादिकमरकत्रयमपेक्ष्योक्तं वेदितज्यं, तत्रैवार्हदादीनां यथायोगं सम्भवात् ।
सुषमसुषमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाःप्रकृतिप्रतनुक्रोधमानमायालोमाः मृदुमार्दवसंपन्ना आलीना भद्रका विनीताः, एतेषांव्याख्यानं प्राग्वत्, तेषां प्रणिधया प्रणिधानं प्रणिधा, उपसर्गादात' इत्यप्रत्ययः, तान् प्रणिधाय' अपेक्ष्य तेषांप्रभावत् इत्यर्थ, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतवैताट्याद्यधिपतिदेवताप्रभावात्, तथा क्षुल्लहिमवच्छिखरिणोवर्षधरपर्वतयोर्देवता महर्द्धिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधया प्रभावेनलवणसमुद्रोजम्बूद्वीपंनावपीडयतीत्यादि । तथा हैमवतहैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयो? यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढयौ पर्वतौ तयोर्देवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org