________________
प्रतिपत्तिः-३, दीव०
३५५
तंचेवपक्खिवित्ता लवणसमुदस्स सा कोडी।। ॥२॥ लक्खं पंचसहस्सा कोडीए तीए संगुणेऊणं ।
लवणस्स मज्झपरिही ताहे पयरं इमं होइ ।। ॥३॥ नवनउई कोडिसया एगट्ठी कोडि लक्ख सत्तरसा ।
पन्नरस सहस्साणि य पयरं लवणस्स निद्दिदं ।। घनगणितभावना त्वेवं-इह लवणसमुद्रस्य शिखा षोडश सहस्राणि योजनसहनमुद्वेधः सर्वसङ्घयया सप्तदशसहस्राणि, तैः प्राक्तनंप्रतरपरिमाणं गुण्यते, ततोघनगुणितं भवति, तच्चैदंषोडशकोटीकोटयस्त्रनवतिकोटिशतसहस्राणि एकोनचत्वारिंशत्कोटिसहस्राणि नव कोटिशतानि पञ्चदशकोटयधिकानि पञ्चाशल्लक्षाणि योजनानामिति उक्तञ्च॥१॥ “जोयणसहस्ससोलस लवणसिहा अहोगया सहस्सेगं ।
_पयरं सत्तरसहस्ससंगुणं लवणधणगणियं । ॥२॥ सोलस कोडाकोडी तेणऊई कोडिसयसहस्साओ।
उणयालीससहस्सा नवकोडिसया य पन्नरसा ॥ पन्नास सयसहस्सा जोयणाणं भवे अणूणाई।
लवणसमुद्दस्सेयंजोयणसंखाए धनगणियं ।। आह-कथमेतावप्रमाणं लवणसमुद्रस्य घनगणितं भवति ?, न हि सर्वत्र तस्य सप्तदशयोजनसहसप्रमाण उच्छ्रयः, किन्तु मध्यभाग एव दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते ? इति, सत्यमेतत्, केवलं लवणसिखाया- सिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते।
अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्दरपर्वतस्य सर्वत्रकादशभागपरिहाणिरूपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणि, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परिवर्णयन्ति, तद्वदिदमपि यथोक्तं घनपरिमाणमिति, न चैतत्स्वमनीषिकाविजृम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रकमे- "एवं उभयवेइयंताओ सोलसहस्सुस्सेहस्स कत्रगईए जं लवणसमुद्दाभव्यंजलसुन्नपि खेत्तंतस्सगणियं,जहा मंदरपब्वयस्सएक्कारसभागपरिहाणीकनगईए आगासस्सवि तदाभव्वंति-काउं भणिया तहा लवणसमुदस्सवि॥” इति ।
मू. (२२३) जइणंभंते! लवणसमुद्दे दोजोयणसतसहस्साइंचक्कवालविक्खंभेणंपन्नरस जोयणसतसहस्साइं एकासीतं च सहस्साई सतं इगुयालं किंचि विसेसूणा परिक्खेवणं एगं जोयणसहस्सं उब्बेहेणं सोलस जोयणसहस्साइं उस्सेधेणं सत्तरस जोयणस०सब्बग्गेणं प० ।
कम्हाणं भंते ! लवणसमुद्दे जंबुद्दीवं २ नो उवीलेति नो उप्पीलेति नो चेवणं एकोदगं करेति?, गोयमा! जंबुद्दीवेणंदीवेभरहेरवएसुवासेसुअरहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाधरा समणा समणीओ सावया सावियाओ मणुया एगधचापगतिभद्दया पगतिविनीया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org