________________
प्रतिपत्तिः ~ ३, वै० उद्देशकः १
४२७
मज्झिमिया चत्तारि देवसाहस्सीओ पन्नताओ बाहिरियाए छद्देवसाहस्सीओ पन्नत्ताओ, ठिती भाणियव्या-अभितरियाए परिसाए बारस सागरोवमाई सत्त पलिओवमाई ठिती पन्नत्ता, मज्झिमियाए परिसाए बारस सागरोवमाइं छच्च पलि ओबमाइं ठिती पन्नत्ता बाहिरियाए परिसाए बारस सागरोवमाइं पंच पलिओवमाइं ठिती पन्नत्ता ॥
महासुक्कस्सवि जाव तओ परिसाओ जाव अब्भितरियाए एवं देवसहस्सं मज्झिमियाए दो देवसाहस्सी ओ पत्ताओ बाहिरियाए चत्तारि देवसाहस्सीओ, अब्भितरियाए परिसाए अद्धसोलस सागरोवमाई पंच पलि ओवमाई मज्झिमियाए अद्धसोलस सागरोवमाइं चत्तारि पलि ओवमाई बाहिरियाए अद्धसोलस सागरोवमाइं तिन्नि पलिओवमाई अट्ठो सो चेव ।
सहस्सारे पुच्छा जाव अभितरियाए परिसाए पंच देवसया मज्झिमियाए परि० एगा देवसाहस्सी बाहिरियाए दो देवसाहस्सीओ पन्नत्ता ठिती अभितरियाए अद्धद्वारस सागरीवमाइं सत्त पलि ओवमाइं ठिती पन्नत्ता एवं मज्झिमियाए अद्धट्ठारस छप्पलिओचमाई बाहिरियाए अद्धद्वारस सागरोवमाई पंच पलिओवमाई अड्डो सो चेव ।
आणयपाणयस्सवि पुच्छा जाव तओ परिसाओ नवरि अब्भितरियाए अड्डाइज्जा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती अम्भितरियाए एगूणवीस सागरोवमाई पंच य पलि ओवमाई एवं मज्झि० एगुणवीस सागरोवमाइं चत्तारिय पलिओवमाइं बाहिरियाए परिसाए एगूणवीसं सागरोवमाइं तिन्नि य पलिओवमाई ठिती अड्डो सो चेव ।
कहिणं भंते! आरणअनुयाणं देवाणं तहेव अच्चुए सपरिवारे जाव विहरति, अच्चुयस्स देविंदस्स तओ परिसाओ पन्नत्ताओ अमितरपरि० देवाणं पणवीसं सयं मज्झिम० अड्डाइज्जा सया बाहिरय० पंचसया अभितरियाए एक्कवीसं देवाणं पणवीसं सयं मज्झिम० अड्डाइज्जा सया बाहिरय० पंचराया अब्भितरियाए एक्कवीसं सागरोवमा सत्त य पलियओवमाइं मज्झि० एकवीससागर० छप्पलि० बाहिर० एकवीसं सागरो० पंच य पलिओबमाई ठिती पन्नत्ता ।
कहिणं भंते! हेट्टिमवेज्जगाणं देवाणं विमाणा पन्नत्ता ? कहि णं भंते! हेट्ठिमगेवेजगा देवा परिवसंति ? जहेव ठाणपए तहेव, एवं मज्झिमगेवेजा उवरिमगेविज्जगा अनुत्तरा य जाव अहमिंदा नामं ते देवा पन्नत्ता समणाउसो ! ॥
वृ. 'सक्कस्स णं भंते !' इत्यादि, शक्रस्य भदन्त ! देवेन्द्रस्य देवराजस्य कति पर्षदः प्रज्ञप्ताः ?, भगवानाह - गौतम ! तिम्नः पर्षदः प्रज्ञप्ताः, तद्यथा - शमिका चण्डा जाता, अभ्यन्तरिका शमिका मध्यमिका चण्डा बाह्या जाता । 'सक्कस णं भंते! देविंदस्स देवरण्णो अभितरियाए ' इत्यादि प्रश्नषट्कं सुप्रतीतं, भगवानाह - गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि द्वादश देवसहस्राणि प्रज्ञप्तानि मध्यमिकायां चतुर्दश देवसहस्राणि बाह्यायां षोडश देवसहस्रणि, तथाऽभयन्तरिकायां पर्षदि सप्त देवीशतानि मध्यमिकायां षड् देवीशतानि बाह्यायां पञ्च देवीशतानि
'सक्कस्स णं भंते! देविंदस्स देवरन्नो अभितरियाए परिसाए देवाणं केवइ काल' मित्यादि प्रश्नषट्कं सुप्रतीतं, भगवानाह - गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्षदि पञ्च पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां चत्वारि पल्पोमानि, बाह्यायां पर्षदि त्रीणि पल्योपमानि, तथाऽभ्यन्तरिकायां पर्षदि देवीनां त्रीणि पल्योपमानि स्थिति प्रज्ञप्ता, मध्यमिकायां द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org