________________
प्रतिपत्तिः-३, नै०-उद्देशकः२
१४३ वेदितव्यो न तु साक्षाद् दादराग्निकायस्पर्श, तत्रासम्भवात् ।
मू. (१०९) इमीसे णं भंते ! रयणप्पभाए पु० निरयपरिसामंतुसे जे पुढविक्काइया जाव वणफतिकाइया ते णं भंते ! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव?,हंता गोयमा! इमीसेणं [भंते!] रयणप्पभाए पुढवीए निरयपरिसामंतेसु तंचेव जाव महावेदनतरका चेव, एवं जाव अधेसत्तमा ।
ख. 'इमीसेण मित्यादि, अस्यांभदन्त! रत्नप्रभायां पृथिव्यां त्रिंशतिनरकावासशतसहस्रेष एकैकस्मिन् नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिकाः 'सर्वे सत्वाः' पृथिव्यादयः 'सर्वे जीवाः' पञ्चेन्द्रियाः, उक्तञ्च॥१॥ “प्राणा द्वित्रिचतुः प्रोक्ता, मूताश्च तरवः स्मृताः ।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः॥" पृथिवीकायिकतयाअप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्नाः उत्पत्रपूर्वा?, भगवानाह–'हते त्यादि, हन्तेतिप्रत्वधारणेगौतम! 'असकृत् अनेकवारम्, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, संसारस्यानादित्वात्, एवं प्रतिपृथिविताबद्वक्तव्यं यावदधःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः।
मू. (११०) इमीसे णं भंते ! रयणप्प० पु० तीसाए नरयावाससयसहस्सेसु इक्कमिक्कसि निरयावासंसि सव्वे पाणा सव्वे भूया सव्ये जीवा सव्वे सत्ता पुढवीकाइयत्ताए जाव वणस्सइकाइयत्ताए नेरइयत्ताए उववन्नपुव्वा?,हंता गोयमा ! असतिं अदुवा अनंतखुत्तो, एवं जाव अहेसत्तमाए पुढवीए नवरं जत्थ जत्तिया नरका।।
वृ.क्वचिदिदमपिसूत्रं द्दश्यते-“इमीसे गंभंते! रयणप्पभाए पुढवीए निरयपरिसामतेसु जावमहावयणतराचेव,एवंजावअहेसत्तमा।अस्यां भदन्त! रत्नप्रभायांपृथिव्यां नरकपरिसमन्तेषुनरकावासपर्यन्तवर्तिषुप्रदेशेषुबादरपृथिवीकायिकाः 'जाव वणप्फइकाइयत्तिबादराकायिका बादरवायुकायिका बादरवन- स्पतिकायिकास्ते भदन्त ! जीवाः 'महाकम्मतरा चेव' महत्-प्रभूतमसातवेदनीयं कर्म येषां तेमहाकाणः, अतिशयेन महाकाणो महाकर्मतराः, 'वे' त्यवधारणे, महाकर्मतरा एव कुतः? इत्याह
'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तदध्यवसायानिवृत्या येषांते महाक्रियाः, अतिशयेनमहाक्रियामहाक्रियतराः, निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थ-यतो महाक्रयतरा एव ततो महाकर्मतरा एव, महाक्रियतरत्वमपि कुतः ? इत्याह
'महाश्रवतरा एव' महान्त आश्रवाः-पापोपादानहेतव आरम्भादयो येषामासीरन् ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, चेवेति पूर्ववत्, तदेवं यतो महाकर्मतरा एव ततोमहावेदनतरा एव, नरकेषु क्षेत्रस्वभावजायाअपि वेदनायाअतिदुःसहत्वात्, भगवानाह-हंता गो० तेणंजीवा महाकम्मतराचेवे'त्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी मू. (१११) पुढवीं ओगाहित्ता, नरगा संठाणमेव बाहल्लं ।
विखंभपरिक्खेवे वण्णो गंधो य फासो च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org