________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / २०-१ / ८४
१०४
लक्षा नवनवति सहस्राणि द्वे शते त्रिनवत्यधिके ९९९२९३, उक्त"तेनउया दोन्नि सया नवनउइसहस्स नव य लक्खा य । पंका सेढिया सत्तसया हुंति सत्तहिया ।।
11 9 11
उभयमीलने नरकावासानां दश लक्षाः १०००००० |
धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिश नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनसप्तति : ६९, शेषेषु चतुर्षु प्रस्तटेषु पूर्ववत्प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्घयया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चषष्टयधिके २६५, शेषाः पुष्पावकीर्णका द्वे लक्ष नवनवति सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि २९९७३५, उक्तञ्च -
119 11
“सत्तसया पणतीसा नवनव [इ] सहस्स दो य लक्खा य । धूमाए सेढिया पणस दो सया होंति ॥”
सर्वसङ्ख्यया तिम्रो लक्षाः ३००००० नरकावासानाम् ।
तमः प्रभायां त्रयः प्रस्तटाः, तत्र प्रथमे प्रस्तटे प्रत्येकं दिशि चत्वारश्चत्वार आवलिकाप्रविष्टा नरकावासा विदिशि त्रयस्त्रयो मध्ये चैको नरकेन्द्रक इति सर्वसङ्ख्यया एकोनत्रिंशत् २९, शेषयोस्तु प्रस्तटयोः प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासास्त्रिषष्टिः शेषास्तु नवनवति सहस्राणि नव शतानि द्वात्रिंशदधिकानि पुष्पावकीर्णकाः
119 11 (उक्तञ्च ) "नवनऊई य सहस्सा नव चेव सया हवंति बत्तीसा । पुढवीए छट्टीए पइण्णगासेण संखेवो ॥"
उभयमीलने पञ्चोनं नरकावासानां लक्षम् ९९९९५ ।।
मू. (८५) अस्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे घनोदघीति वा घनवातेति वा तनुवातेति वा ओवासंतरेति वा ?, हंता अत्थि, एवं जाव अहे सत्तमाए ।
वृ. सम्प्रति प्रतिपृथिवि घनोदध्याद्यस्तित्वप्रतिपादनार्थमाह- 'अत्थि णं भंते!' इत्यादि, अस्ति भदन्त ! अस्याः प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या अघो घनः - स्त्यानीभूतोदक उदधिर्घनोदधिरिति वा घनः - पिण्डीभूतो बातः घनवात इति वा तनुवात इति वा अवकाशान्तरमिति वा?, अवकाशान्तरं नाम शुद्धमाकाशं, भगवानाह - हन्त ! अस्ति, एवं प्रतिपृथिवि तावद्वाच्यं यावदधः सप्तम्याः ॥
मू. (८६) इमीसे णं भंते! रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पन्नत्ते ?, गो० सोलस जोयणसहस्साइं बाहल्लेणं प० इमीसे णं भंते! रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं प० गो० एक जोयणसहस्सं बाहल्लेणं प० एवं जाव रिट्ठे ।
इमीसे णं भंते! रय० पु० पंकबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! चतुरसीतिजोयणसहस्साइं बाहल्लेणं पन्नत्ते । इमीसे णं भंते! रय० पु० आवबहुले कंडे केवतियं बाहल्लेणं पनत्ते ?, गोयमा ! असीतिजोयणसहस्साइं बाहल्लेणं पन्नत्ते ।
इमीसे णं भंते! रयणप्पभाए पु० गणोदही केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! वीसं जोयणसहस्साइं बाहल्लेणं प० । इमीसे णं भंते! रय० पु० घणवाए केवतियं बाहल्लेणं प० गो०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org