________________
प्रतिपत्तिः -३, दीव०
४०१ देवसमुदायेषुआगताः प्रभुदितप्रक्रीडिताअष्टाहिकारूपामहामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्ति' आसते ।अदुत्तरंचणंगोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे द्वीपेचक्रवालविष्कम्भेन बहुमध्यदेशभागे चतसृषु विदिक्षु एकैकस्यां विदिशि एकैकभावेन चत्वारो रतिकरपर्वताः प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयोदक्षिणपूर्वस्यां तृतीयोदक्षिणपरस्यांचतुर्थ उत्तरापरस्याम्
"तेणमित्यादि,तेरतिकरपर्वतादशयोजनसहनाण्युर्ध्वमुच्चैस्त्वेन एकंयोजनसहनमुद्वेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशन योजनसहस्राणि षटत्रयोविंशानि योजनशतानि परिक्षेपेण सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्यस्य चतुर्दिशि चतुर्दिक्षु एकैकस्यां दिशि एकैकराजधानीभावेन ईशानस्य देवेन्द्रस्य देवेन्द्रस्य देवरास्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्र राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दोत्तरा दक्षिणस्यांनन्दा पश्चिमायामुत्तरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णायाः-कृष्णनामिकाया अग्रमहिष्या नन्दोत्तरा कृष्णराज्या नन्दा रामाया उत्तरकुरा रामरक्षित्या देवकुरा, तत्र योऽसौ दक्षिणपूर्वी रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणांजम्बूद्वीपप्रमामाश्चतन राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरस्यामर्चिाली उत्तरस्यां मनोरमा ।
तत्र 'पद्माया' पद्मनामिकाया अग्रमहिष्या सुमनाः शिव्याः सौमनस् शच्याचार्चिाली अञ्जुकाया मनोरमा, तत्रयोऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्यस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रभाणाश्चतम्न राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि भूता दक्षिमस्यां भूतावतंसा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, तत्र 'अमलायाः' अमलनामिकाया अग्रमहिष्या भूता राजधानी अप्सरसो भूतावतंसिका नवमिकाया गोस्तूपा रोहिण्याः सुदर्शना, तत्र योऽसावुत्तरपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि ईशानस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यधा-पूर्वस्यां दिशि रत्ला दक्षिणस्यां रलोचया अपरस्यां सर्वरला उत्तरस्यां रत्नश्चया, तत्र वसुनामिकाया अग्रमहिष्या रला वसुप्राप्ताया रलोचया वसुमित्रायाः सर्वरला वसुंधराया रलसञ्चया।
रतिकरपर्वतचतुष्टयवक्तव्यताकेषुचिपुस्तकेषुसर्वथान श्यते।कैलासहरिवाहननामानौ च द्वौ देवौ तत्र यताक्रमं पूर्वार्धापरार्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, तत एवंनन्द्या-समृद्धया ‘टुनदुसमृद्धौ इति वचनात् ईश्वरः-स्फातिमान्नतुनाम्नेतिनन्दीश्वरः तथा चाह- से एएणद्वेण'मित्याधुपसंहारवाक्यं प्रतीत, चन्द्रादिसल्यासूत्रं प्राग्वत् ॥
मू. (२९५) नंदिस्सरवरणं दीवं णनदीसरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदगस्स जाव सुमनसोमनसभद्दा एत्य दो देवा महिटीया जाव परिवसंति सेसं तहेव जाव तारग्गं ।।
वृ. 'नंदीसरण्ण मित्यादि, नन्दीश्वरं णमिति पूर्ववत् नन्दीश्वरोदो नाम सुमुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तान् संपरिक्षिप्य तिष्ठतियथैव क्षोदोदकसमुद्रस्य वक्तव्यता तथैवास्याप्यर्थसहिता वक्तव्या, नवरमत्र सुमनसुमनसौ च द्वौ देवौ वक्तव्यौ, तावतिशयेन 19126
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org