________________
प्रतिपत्तिः - १,
योनयस्तिर्यगयोनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यग्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनयः-उत्पत्तिस्थानानि येषां ते तिर्यग्योनिकाः
मनुरिति मनुष्यस्य संज्ञा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् दीव्यन्तीति देवाः॥ तत्रनैरयिकप्रतिपादनार्थमाह
मू. (10) से किं तं नेरइया ?, २ सत्तविहा पन्नत्ता, तंजहा-रयणप्पभापुढविनेरइया जाव अहे ससमपढविनेरइया, ते समासओ दुविहा पन्नत्ता, तं०-पजत्ता य अपजत्ता यातेसि णं भंते ! जीवाणं कति सरीरंगा पन्नता?, गोयमा! तओ सरीरया पन्नत्ता, तंजहा-वेउविए तेयए कम्मए।
तेसिणंभंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! दुविहा सरीरांगाहणा पन्नता, तंजहा-भवधारणिजाय उत्तरवेउब्बिया य, तत्य णंजा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजो भागो उक्कोसेणं पंचघणुसयाई, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजो भागो उक्कोसेणं धणुसहस्सं।
तेसिणंभंते! जीवाणं सरीरा किंसंघयणी पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी, नेवट्ठी नेव छिरा नेव पहारु नेव संघयणमस्थि, जे पोग्गला अनिट्ठा अकंता अप्पिया असुभा अमणुण्णा अमणामा ते तेसिं संघातत्ताए परिणमंति । तेसिणं भंते! जीवाणं सरीरा किंसंठिता पन्नता?, गोयमा! दुविहा पन्नत्ता, तंजहा
भवधारणिजा य उत्तरवेउब्बिया य, तत्थ णं जे ते भवधारणिता ते हुंडसंठिया, तत्थणं जे ते उत्तरवेउब्बिया तेवि हुंडसंठिया पन्नत्ता, चत्तारि कसाया चत्तारि सण्णाओ तिन्निलेसाओ पंचेंदिया चत्तारि समुग्घाताआइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छपजत्तीओछ अपजत्तीओ, तिविधा दिट्ठी, तिनि दंसणा, नाणीवि अन्नाणीवि, जे नाणी ते नियमा तित्राणी, तंजहा।
___आभिनिबोहियनाणी सुतनाणी ओहिनाणी, जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्यंगतियातिअन्नाणी, जे य दुअन्नाणी ते नियमा मइअन्नाणी सुयअन्नाणी य, जे तिअन्नाणी ते नियमा मतिअन्नाणी य सुयअन्नाणीय विभंगनाणी य।।
तिविधे जोगे, दुविहे उवओगे, छदिसिं आहारो, ओसन्नं कारणं पडुच्च वण्णतो कालाई जाव आहारमाहारैति, उववाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सागरोवमाई, दुविहा मरंति, उव्वट्टणा भाणियव्वा जतो आंगता, नवरि समुच्छिमेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेजा पन्नता समणाउसो! 1 से तं नेरइया ।
वृ.अथ केतेनैरयिकाः?, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथिवीनैरयिका यावत् प्रणात् शर्कराप्रभापृथिवीनैरयिकाः वालुकाप्रभापृथिवीनैरयिकाः पङ्कप्रभापृथिवीनैरयिकाः घूमप्रभापृथिवीनैरयिकाः तमःप्रभापृथिवीनैरयिका इति परिग्रहः, अधःसप्तमपृथिवीनैरयिकाः, 'ते समासतो इत्यादिपर्याप्तापर्याप्तसूत्रं सुगमम् ॥
शरीरादिदा- रप्रतिपादनार्थमाह- 'तेसिणंभंते !' इत्यादि, सुगमं नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रिय नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधाभवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International