________________
२४०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७३ गोयमा! विजयस्सणंदारस्स पुरथिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ताअन्नंमिजंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया नाम रायहाणी प० बारस जोयणसहस्साइंआयामविक्खंभेणं सत्ततीसजोयणसहस्साइंनवय अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं पन्नते।
साणं एगेणं पागारेणं सब्बतो समंता संपरिक्खित्ता ।। से णं पागारे सत्ततीसं जोयणाई अद्धजोयणंच उई उच्चत्तेणं मूले अद्धतेरस जोयणाइं विक्खंभेणं मज्झेत्थ सक्कोसाइंछजोयणाई विक्खंभेणं उप्पिं तिन्नि सद्धकोसाइं जोयणाई विक्खंभेणं मूले विच्छिन्ने माझे संखित्ते उप्पिं तणुए बाहिं वट्टे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव पडिरूवे।
सेणंपागारे नानाविहपंचवण्णेहिं कविसीसएहिंउवसोभिए, तंजहा-किण्हेहिंजाव सुक्कलेहि ॥ तेणं कविसीसका अद्धकोसं आयामेणं पंचधणुसताइविक्खंभेणं देसोणमद्धकोसंउलुउच्चत्तेणं सव्वमणिमया अच्छा जाव पडिरूवा।।
विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसंपणुवीसंदारसतं भवीतिति मखायं तेणं दारा बावहिँ जोयणाई अद्धजोयणं च उडे उच्चत्तेणं एकतीसंजोयणाई कोसंच विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा ईहामिय० तहेव जधा विजए दारे जाव तवणिज्जवालुगपत्थडा सुहफासा सस्सि(म)रीए सस्वा पासातीया ४/
___ तेसि णं दाराणं उभयपासिं दुहतो निसीहियाए दो वंदनकलसपरिवाडीओ पन्नत्ताओ तहेव भाणियव्वं जाव वणमालाओ।
तेसिणं दाराणं उभओ पासिं दुहतो निसीहियाए दो दो पगंठगा पन्नत्ता, ते णं पगंठगा एक्कतीसंजोयणाईकोसंच आयामविखंभेणं पन्नरस जोयणाईअड्वाइजे कोसे बाहल्लेणं पन्नत्ता सव्ववइरामया अच्छा जाव पडिरूवा । तेसिणं पगंठगाणंउप्पिं फ्तेयं र पासायवडिंसगा पन्नत्ता।
तेणंपासायवडिंसगा एकतीसंजोयणाइंकोसंच उडं उच्चत्तेणं पन्नरसजोयणाई अष्टाइझे य कोसे आयामविक्खंभेणं सेसंतं चेव जाव समुग्गया नवरं बहुवयणं भाणितव्वं ।
विजयाएणं रायधानीए एगमेगे दारे अट्ठसयं चक्कझयाणं जाव अट्ठसतं सेयाणं चउविसाणाणं नागवरकेऊणं, एवामेव स वुव्वावरेणं विजयाएरायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीति मक्खायं ।
विजयाए णं रायहानीए एगमेगे दारे सत्तरस भोमा पन्नत्ता, तेसि णं भोमाणं (उल्लोया (य) पउमलया० भत्तिचित्ता।
तेसिणंभोमाणंबहुमज्झदेसभाएजेतेनवमनवमा भोमातेसिणंभोमाणंबहुमझदेसभाए पत्तेयं २ सीहासणा पन्नता, सीहासणवण्णओ जाव दामा जहा हेहा, एत्य णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता।
तेसिणं दाराणं उत्तिमं (उवरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चैव जाव छत्ताइछत्ता, एवामेव पुववरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया।
वृ. 'कहिणंभंते! विजयस्से'त्यादि, कन भदन्त! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम! विजयस्य द्वारस्य पूर्वस्यां दिशितिर्यग्असङ्खयेयान्द्वीपसमुद्रान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org