________________
११२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/३०-१/९२ ॥१॥ "द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः ।
क कदा केन किंरूपा?, दृष्टा मानेन केन वा? ॥" इति । कृतंप्रसङ्गेन, विस्तरार्थिनाचधर्मसङ्गहणिटीका निरूपणीया। सेतेणद्वेण मित्याधुपसंहारमाह, सेशब्दोऽथशब्दार्थ स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोदितेन कारणेन गौतम! एवमुच्यते-स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवितावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इहयद्यावत्सम्भवास्पदंतचेत्तावन्तं कालं शश्वद्भवति तदा तदपिशाश्वतमुच्यते यथातन्त्रान्तरेषु 'आकप्पट्ठाई पुढवी सासया' इत्यादि, ततः संशयः किमेषारलप्रभा पृथवी सकलकालावस्थायितया शाश्वती उतान्यथा यता तन्त्रान्तरीयैरुच्यत इति?, ततस्तदपनोदार्थं पृच्छति
'इमाणं भंते इत्यादि, इयं भदन्त ! रलप्रभा पृथिवी कालतः ‘कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम ! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात्, तता न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, अत्रापि स एव हेतुः, सदा भावादिति, तता न कदाचिन्न भविष्यति, भविष्यचिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात्।तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वंप्रतिपादयति
_ 'भविंचे' त्यादि, अभूत् भवति भविष्यति च, एवं त्रिकालभावित्वेन 'ध्रुवा' ध्रुवात्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवत्, नियतत्वादेवच शाश्वती, शश्वद्भावःप्रलयाभावात्, शास्वतत्वादेवच सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीकहद इवान्यतरपुद्गल विचटनेऽप्यन्यतरपुद्गलोपचयभावात्, अक्षया अक्षयत्वादेवचअव्यया, मानुषोत्तराद्वहिसमुद्रवत्,
अव्ययत्वादेव अवस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत, एवंसदाऽवस्थानेनचिन्त्यमाना नित्या जीवस्वरूपवत्, यदिवा ध्रुवादयः शब्दा इन्द्रशकादिवत्पर्यायशब्दा नानादेशजनविनेयानुग्रहार्थमुपन्यस्ता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या यावदधःसप्तमी।
सम्प्रति प्रतिपृथिवीषुविभागतोऽन्तरं विचिन्तयिषुरिदमाह
मू. (९३) इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो हेहिल्लै चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नते ?, गोयमा ! असिउत्तरंजोयणसतसहस्सं अबाधाए अंतरे पन्नते। इमी से णं भंते ! रयण० पु० उवरिल्लातो चरिमंताओ खरस्स कंडस्स हेहिले चरिमंते एसणं केवतियं अबाधाए अंतरे पन्नत्ते?, गोयमा! सोलस जोयणसहस्साई।
इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरमंताओ रयणस्स कंडस्स हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नते ?, गोयमा ! एक जोयणसहस्सं अबाधाए अंतरे पन्नत्ते ।। इमीसे णं भंते ! रयण० पु० उवरिल्लातो चरिमंतातो वइरस्स कण्डस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णते?, गोयमा! एकंजोयणसहस्सं।
इमीसे णं रयण० पु० उवरिल्लाओ चरिमंताओ वइरस्स कंडस्स हेडिल्लै चरिमंते एस णं भंते ! केवतियं अबाधाए अंतरे प०?, गोयमा! दो जोयणसहस्साई इमीसे णं अबाधाए अंतरे पन्नत्ते, एवंजाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साई, हेडिल्ले चरिमंते सोलसजोयणसहस्साई
इमीसे णं भंते! रयणप्प० पु० उवरिल्लाओ चरिमंता पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अबाधाए केवतियं अंतरे पन्नत्ते?, गोयमा ! सोलस जोयणसहस्साई अबाधाए अंतरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org