________________
प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १
४८७
अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी असरीरी अनंतगुणा ।।
वृ. 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ।।सम्प्रतिकायस्थितिमाह-'सभासएणंभंते' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्वयापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं भाषाद्रव्यग्रहणनिसर्गसम्भवात्, तत ऊर्ध्वं जीवस्वाभाव्यानियमत एवोपरमति।
अभाषकप्रश्नसूत्रसुगम, भगवानाह-गौतम! अभाषको द्विविध प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः सिद्धः, सादिको वासपर्यवसितः सच पृथिव्यादि, तत्रयोऽसौ सादि सपर्यवसितः सजघन्येनान्तर्मुहूर्त, भाषमादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभवस्य वाजघन्यत एतावन्मात्रकालत्वात्, उत्कर्षतो वनस्पतिकालः, च चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येयाः पुद्गलपरावत्ता ते च पुद्गलपरावर्ता आवलिकाया असङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ।
साम्प्रतमन्तरंचिचिन्तयिषुराह-'भासगस्सणंभंते!' इत्यादिप्रश्नसूत्रसुगम,भगवानाहगौ० जघन्येनान्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात्।अभाषकसूत्रे साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात्,तस्यचजघन्यतउत्कर्षतश्चैतावन्मात्रत्वत्, अल्पबहुत्वसूत्रं प्रतीतम् । अहवे'त्यादि, सशरीराः-असिद्धा अशरीराः-सिद्धाः, ततः सर्वाण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि॥
मू. (३७४) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा-चरिमा चेव अचरिमा चेव ।। चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति?, गोयमा ! चरिमे अनादीए सपञ्जवसिए, अचरिमे दुविहे-अनातीएवा अपज्जवसिए सातीए अपज्जवसिते, दोण्हंपिनस्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अणंतगुणा । अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ताय, दोण्हंपिसंचिट्ठणाविअंतरंपिजह० अंतो० उ० अंतो०, अप्पाबहु० सव्वत्थोवा अमागारोवउत्ता सागारोवउत्ता असंखेज्जगुणा] सेत्तंदुविहा सव्वजीवा पन्नत्ता॥
वृ. 'बहवेत्यादि, चरगाः-चरमभववन्तोभव्यविशेषाये सेत्स्यन्ति, तद्विपरीताअचरमाःअभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमोद्विविधः प्रज्ञप्तस्तद्यथा-अनादिको वाऽपर्यवसितः सादिको वाऽपर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसितः सिद्धः । साम्प्रतमन्तरमाह
___'चरिमस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमत्वापगमेसतिपुनश्चरमत्वायोगात्, अचरमस्याप्य-नाधपर्यवसितस्य साद्यपरियवसितस्य वानास्त्यन्तरं अविद्यमानचरमत्वात् । अल्पबहुत्वे सर्वस्तोका अचरमाः, अभव्यानां सिद्धानामेव चाचरमत्वात्, चरमाअनन्तगुणाः, सामान्यभव्यापेक्षमेतत्, अन्यथाऽन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org