________________
प्रतिपत्तिः -३, नै०-उद्देशकः२
१३३
एवामेव गोयमा! असब्भावपट्टवणाए उसिणवेयणिज्जेहिंतो नरएहितो कुंभारागणी इ वा नेरइए उबट्टिए समाणे जाइं इमाई मणुस्सलोयसि भवंति।
___अयागराणिवातंबाग० वातउयाग० सीसाग० रुप्पागरा० सुवनागराणिवा हिरण्णागरा० कुंभारागणी इवा मुसागणी वा इट्टयागणी वा कवेल्लुयागणी वा लोहारंबरिसे इ वा जंतवाडचुल्ली वा हंडियलित्थाणि वा सोंडयलि० नलागणी ति वा, तिलागणी वा तुसागणी ति वा, तत्ताई समजोतीभूयाई फुल्लकिंसुय-समाणाइंउक्कोसहस्साई विणिम्मुयमाणाइजालासहस्साइंपमुच्चमाणाई इंगालसहस्साइं पविक्खरमाणाइं अंतो २ हुहुयमाणाई चिट्ठति ताई पासइ
-ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तत्थ उण्हपि पविणिज्जा तव्हपि पविणेजा खुहंपि पविणेजा जरंपि पविणेजा दाहंपिपविणेजा निदाएज्ज वा पयलाएज वा सतिं वा रतिं वा धिई वा मतिं वा उवलभेजा, सीए सीयभूयए संकसमाणे २ सायासोक्खबहुले यावि विहरेजा, भवेयारवे सिया?, नो इणढे समढे, गो० ! उसिणवेदणिज्जेसु नरएसु नेरतिया एत्तो अनिट्टतरियं चेव उसिणवेदणं पञ्चणुभवमाणा विहरति । सीयवेदणिज्जेसुणं भंते निरएसु नेरतिया केरिसयसीयवेदणंपञ्चणुभवमाणा विहरति?,गो० से जहानामए कम्मारदारए सियातरुणे जुगवं बलवंजाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोट्टिय जह० एकहं वादुआई वा तियाहं वा उक्कोसे णं मासं हणेजा, सेणं तंउसिणंउसिमभूतं अयोमएणं संदसएणं गहाय असब्भावपट्टवणा सीयवेदणिज्जेसु नरएसु पविखवेजा।
से तं उमिसियनिमिसियंतरेण पुनरवि पचुद्धरिस्सामीतिकट्ठ पविरायमेव पासेजा तं चेवणंजाव नो वेवणं संचाएजा पुनरवि पद्धरित्तए, से णं से जहानामए पासेजा, तं चेवणं जाव नो चेव णं संचाएजा पुनरवि पछुद्धरित्तए, से णं से जहानामए मत्तमायंगे तहेव जाव सोक्खबहुले या विहरेज्जा) एवामेव गोयमा ! असब्भावपट्ठवणाए सीतवेदणेहिंतो नरएहितो नेरतिए उबट्टिए समाणे जाइं इमाई इहं माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपड- लपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता
-सेणंतत्थ सीतंपि पविणेजा तण्हपि प० खुहपि प० जरंपि प० दाहंपिप० निदाएज वा पयलाएज वा जाव उसिणे उसिणभूए संकसमाणे रसायासोक्खबहुले यावि विहरेजा, गो०! सीयवेयनिजेसु नरएसु नेरतिया एतो अणिद्वयरियं चेव सीतवेदणं पञ्चणुभवमाणा विहरति ।।
वृ. 'रयणे' त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीशी क्षुधंपिपासा (च) प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ति?, भगवानाह-गौतम ! 'एगमेगस्स ण'मित्यादि, एकैकस्य रत्नप्रभापृथिवीनैरयिकस्य 'असद्भाव (प्र) स्थापनया' असद्भावकल्पनया ये केचन पुद्गला उदधयश्चेति शेषः तान् ‘आस्यके" मुखे सर्वपुद्गलान् सर्वोदधीन् प्रक्षिपेत्, तथाऽपि 'नो चेव णमित्यादि, नैव रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो वा स्यात् लेशतः अत्र प्रबलभस्मकव्यध्युपेतः पुरुषो द्दष्टान्तः । एरिसियाण'मित्यादि, ईशी णमिति वाक्यालङ्कृती गौतम! रलप्रभापृथिवनैरयिकाः क्षुधंपिपासांप्रत्यनुभवन्तोविहरन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी ॥ सम्प्रति वैक्रियशक्ति विचिचिन्तयिषुरिदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org