________________
प्रतिपत्तिः-३, दे०
१८९ विहरंति काल- महाकाला य तत्थ दुवे पिसायकुमाररायाणो परिवसंति जाव विहरंति, कहिणं भंते! दाहिणिल्लाणंपरिसायकुमाराणंजावविहरंतिकालेय एथपिसायकुमारिदेपिसायकुमारराया परिवसति महडिए जाव विहरति ।
कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो कति परिसाओ पन्नत्ताओ?, गोयमा! तिन्नि परिसाओ पन्नत्ताओ, तंजहा-ईसातुडिया दढरहा, अभिंतरियाईसामज्झिभिया तुडिया बाहिरिया दढरहा।
कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो अभितरपरिसाए कति देवसाहस्सीओ पन्नताओ? जाव बाहिरियाए परिसाए कइ देविसया पन्नत्ता?, गो० कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररायस्स अभितरियपरिसाए अट्ठ देवसाहस्सीओपन्नत्ताओ मझिमपरिसाए दसदेवसाहस्सीओपन्नत्ताओबाहिरियपरिसाए बारस देवसाहस्सीओपन्नत्ताओ अभितरियाए परिसाए एगंदेविसतंपन्नत्तंमझिमियाएपरिसाए एगंदेविसतं पन्नत्तं बाहिरियाए परिसाए एगं देविसतंपन्नतं।
कालस्स णं भंते ! पिसायकुमारिंदस्स पिसायकुमाररन्नो अभिंतरिए परिसाए देवाणं केवतियं कालं ठितीप०? मज्झिमियाए परिसाए देवाणं केवतियं कालंठिती प०? बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती प०? जाव बाहिरियाए देवीणं केवतियं कालं ठिती पन्नत्ता
गोयमा ! कालस्स णं पिसायकुमारिंदस्स पिसायकुमाररन्नो अभितरपरिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता, मज्झिमियाए परि० देवाणं देसूणं अद्धपलिओवमं ठिती प० बाहिरियाए परि० देवाणं सातिरेगं चउब्भागपलिओवमंठिती प० अब्भंतरपरि० देवीणंसातिरेगं चउन्भागपलिओवमं ठिती प० मज्झिमपरि० देवीणं चउभागपलिओवमं ठिती पन्नत्ता, बाहिरपरिसाए देवीणं देसूणं चउभागपलिओवमं ठिती पन्नत्ता, मज्झिमपरिसाए देवीणं चउभागपलिओवमंठिती पन्नता, बाहिरपरिसाएदेवीणंदेसूणंचउब्भागपलिओवमंठिती पन्नत्ता, अट्ठो जो चेव चमरस्स, एवं उत्तरस्सवि, एवं णिरंतरं जाव गीयजसस्स ।।
वृ. 'कहिणंभंते! वाणमंतराणंदेवाणंभोमेजा नगरापन्नत्ता?' कब भदन्त! वानमन्तराणां देवानां भौमेयानि नगराणि प्रज्ञप्तानि ?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तच्चैवं
__ "गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगंजोयणसयंओगाहेत्ता हेवावि एगंजोयणसयं वजेत्ता मज्झे अट्ठसुजोयणसएसु, एत्य णं वाणमन्तराणं तिरियमसंखेजा भोमेज्जा नगरवाससयसहस्स भवंतीतिमक्खायं, तेणं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहापागारट्टालयकवाडतोरणपडिदुवारदेसभागाजंतसयग्धमुसलमुसुंढिपरियरियाअयोज्झा सयाजया सयागुत्ता अडयालकोट्टरयइया अडयालकयवणमाला सेरमा सिवा किंकरामरदंडोवरखिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टबग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुक्कतुरुक्कघूवमघमघेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org