________________
प्रतिपत्तिः - ३, दीव०
३९१
पाठो दृश्यते सोऽप्येतदनुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न दृष्ट इति न लिखितः, पूर्णपूर्णप्रभी च यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती 'अत्र' क्षोदोदे समुद्रे द्वौ देवी महर्द्धिकौ यावत्पल्योपमस्थितिकी परिवसतः, ततः क्षोद इव - क्षोदरस इवोदकं यस्य स क्षोदोदः ।
तथा चाह - 'से एएणद्वेण' मित्यादि । चन्द्रादिसङ्गया सूत्रं प्राग्वत् ।।
मू. (२९४) खोदोदण्णं समुद्दं नंदीसरवरे नामंदीवे वट्टेवलयागारसंठिते तहेव जावपरिक्खेवो पउमवर० वनसंडपरि० दारा दारंतरम्पदेसे जीवा तहेव ॥ से केणट्टेणं भंते!, गोयमा ! देसे २ बहुओ खुड्डा० वावीओ जाव बिलपंतियाओ खोदोदगपडिहत्याओ उप्पायपव्वगा सव्ववइरामया अच्छा जाव पडिरूवा ।
अदुत्तरं च णं गोयमा ! नंदिसरदीवचक्कवालविक्खंभबहुमज्झदेसभागे एत्य मं चउद्दिसिं चत्तारि अंजणपव्वत पन्नत्ता, ते णं अंजनपव्वयगा चतुरसीतिजोयणसहस्साई उहूं उचत्तेणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाइं दस जोयणसहस्साइं धरणियले दस जोयणसहस्साई आयामविक्खंभेणं ततोऽनंतरं च णं माताए २ पदेसपरिहाणीए परिहायमाणा २ उवरिं एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एक्कतीसं जोयणसहस्साइं छच तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एक्कतीसंजोयणसहस्साइं छत्र तेवीसे जोयणसते देसूणे परिक्खेवेणं सिहरतले तिन्नि जोयणसहस्साइं एकं च बावट्टं जोयणसतं किंचिविसेसाहियं परिक्खेवेणं प० मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेदियापरि० पत्तेयं २ वनसंडपरिखित्ता वण्णओ ।
तेसिणं अंजणपव्ययामं उवरि पत्तेयं २ बहुसमरमा जो भूमिभागौ पन्नत्तो, से जहानामएआलिंगपुक्खरेति वा जाव सयंति ।। तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ सिद्धायतणा एकमेकं जोयणसतं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरिं जोयणाई उहूं उत्तेणं अनेगखंभसतसंनिविट्ठा वण्णओ।
तेसिणं सिद्धायतणाणं पत्तेयं २ चउद्दिसिं चत्तारि दारा पन्नत्ता-देवद्दारे असुरद्दारे नागद्दारे सुवण्णद्दारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओपमद्वितीया परिवसंति, तंजहा- देवे असुरे नागे सुवण्णे, ते णं दारा सोलस जोयणाई उड्ड उच्चत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणग० वन्नओ जाव वणमाला। तेसि णं दाराणं चउद्दिसिं चत्तारि मुहमंडवा पन्नत्ता, ते णं मुहमंडवा एगमेगं जोयणसतं आयामेणं पंचास जोयणाइं विक्खंभेणं साइरेगाणं सोलस जोयणाई उङ्कं उच्चत्तेणं वण्णओ ।
तेसि णं मुहमंडवाणं चउद्दि (तिदि) सिं चत्तारि (तिन्नि) दारा पन्नत्ता, ते णं दारा सोलस जोयणाई उड्डउत्तेणं अट्ठ जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चैव जाव वणमालाओ | एवं पेच्छाधर मंडवावि, तं चैव पमाणं जं मुहमंडवाणं, दारावि तहेव, नवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियाओ अद्धजोयणप्पमाणाओ सीहासणा अपरिवारा जाव दामा थूभाई चउद्दिसिं तहेव णवरि सोलसजोयणप्पमाणा सातिरेगाइं सोलस जोयणाई उच्चा सेसं तहेव जाव जिनपडिमा । चेइयरुक्खा तहेव चउद्दिसिं तं चेव पमाणं जहा विजयाए रायहाणीए नवरि मणिपेढियाए सोलसजोयणप्पमाणाओ, तेस णं चेइयरुक्खाणं चउद्दिसिं चत्तारि मणिपेढियाओ अट्ठजीयण- विक्खंभाओ चउजोयणबाहलाओ महिंदज्झया चउसट्ठिजोयणुश्चा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org