________________
१०८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-१/८९ स्वस्वपृथिवी पर्यन्तेषु तनुतरा भूत्वा स्वां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामूनि वलयान्युच्यन्ते, तेषां च वलयानामुच्चैस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं, तिर्यग्बाहल्यंपुनरओवक्ष्यते, इदानींतुविभागमात्रमेवापान्तरालस्यप्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासुदिक्षु, एवं शेषाणामपपृथिवीनांचतसृष्वपि दिक्षु प्रत्येक २ विभागसूत्रं भणितव्यम् ।सम्प्रति घनोदधिवलयस्य तिर्यग्बाहल्यमानमाह
मू. (१०) इमीसे णं भंते ! रयणप्प० पुढवीए घनोदधिवलए केवतियं बाहल्लेणं पन्नते?, गोयमा! छ जोयणाणि बाहल्लेणं पन्नत्ते । सक्करप्प० पु० धनोदधिवलए केवतियं बाहल्लेणंपन्नते ?, गोयमा ! सतिभागाइंछजोयणाई बाहल्लेणं पन्नत्ते । वालुयप्पभाए पुच्छा गोयमा! तिभागूणाई सत्त जोयणाई बाहल्लेणं प०।
एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणंपन्नते। धूमप्पभाए सतिभागाई सत्त जोयणाइंपन्नते। तमप्पभाए तिभागूणाइं अट्ट जोयणइं। तमतमप्पभाए अट्ठ जोयणाई।
इमीसेणंरयणप्प० पु० घनवायवलए केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! अद्धपंचमाइं जोयणाई बाहल्लेणं । सक्करप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई बाहल्लेणं पन्नत्ताई, एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाई बाहलेणं पन्नत्ताई, पंकप्पभाए सक्कोसाई पंचजोयणाइंबाहल्लेणं पन्नत्ताई।धूमप्पभाए अद्धछट्ठाई जोयणाइंबाहल्लेणं पन्नत्ताई, तमप्पभाए कोसूणाई छजोयणाइंबाहल्लेणं पन्नत्ते, अहेसत्तमाए छजोयणाई बाहलेणं पन्नते।
इमीसे मं भंते ! रयणप्प० पु० तनुवायवलए केवतियं बाहल्लेमं पन्नत्ते?, गोयमा ! छक्कोसेणं बाहल्लेणं पन्नते, एवं एतेणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं प० वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पन्नते । पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पन्नत्ते धूमप्पभाए सतिभागेसत्तकोसे।तमप्पभाए तिभागूणे अट्ठकोसेबाहल्लेणंपन्नत्ते। अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं पन्नत्ते । इमीसे णं भंते ! रयणप्प० पु० घनोदधिवलयस्स छनोयणबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्याई वण्णत्तो काल जाव हंता अस्थि । सकरप्पभाएणंभंते! पु० घनोदधिवलयस्स सतिभागछजोयणबाहल्लस खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्ति, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं । इमीसे णं भंते ! रयणप्प० पु० घनवातवलयस्स अद्धपंचमजोयणबाहल्लस्सखेतछेदेणंछि० जावहताअस्थि, एवं जाव अहेसत्तमाए जंजस्स बाहल्लं । एवं तनुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहल्लं ।
इमीसे णं भंते ! रयणप्पभाए पुढवीए घनोदधिवलए किंसंठिते पन्नते?, गोयमा! वट्टे वलयागारसंठाणसंठिते पन्नते। जे णं इमरयणप्पभंपुढवि सव्यतो संपरिक्खिवित्ताणं चिट्ठति, एवं जाव अधेसत्तमाए पु० घनोदधिवलए, नवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता णं चिट्ठति
इमीसे णं रयणप्प० पु० घनवातवलए किंसंठिते पन्नते?, गोयमा ! वट्टे वलयागारे तहेवजाव जेणं इमीसे णं रयणप्प० २० घनोदधिवलयं सव्यतो समंता संपरिक्खिवित्ताणं चिट्ठइ वंजाव अहेसत्तमाए घनवातवलए। इमीसे णं रयणप्प० पु० तनुवातवलए किसंठिते पन्नत्ते?, गोयमा! बट्टे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प० पु० धनवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्टइ, एवं जाव अधेसत्तमाए तनुवातवलए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org