SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २०७ ३४४ धानीव वाच्या ॥ मू. (२०८) कहि णं भंते! सुट्ठियस्स लवणाहिवइस्स गोयमदीवे नामं दीवे पन्नत्ते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं लवणसमुद्द बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं सुट्ठियस्स लवणाहिवइस्स गोयमदीवे २ पन्नत्ते, बारसजीयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवेणं । जंबूदीवंतेणं अद्धेकोणनउते जोयणाइं चत्तालीसं पंचनउतिभागे जोयणस्स ऊसिए जलताओ लवणसमुद्दतेणं दो कोसे ऊसिते जलताओ। से णं एगाए य पउमवरवेइयाए एगेणं वनसंडेणं सव्वतो समंता तहेव वण्णओ दोण्हवि गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणजे भूमिभागे पन्नत्ते, से जहानामए-आलिंग० जाव आसयंति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं सुट्ठियस्स लवणाहिवइस्स एगे महं अइक्कीलावासे नामं भोमेज्जविहारे पन्नत्ते बावहिं जोयणाइं अद्धजोयणं उष्टुं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च विक्खंभेणं अनेगखंभसतसन्निविट्टे भवणवण्णओ भाणियव्वो । अइक्कीलावासस्स णं भोमेज्जविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ एगा मणिपेढिया प० । साणं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणबाहल्लेणं सव्वमणिमयी अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरि एत्थ णं देवसयमिज्जे पन्नत्ते वण्णओ । सेकेणट्टेणं भंते! एवं वुञ्चति-गोयमदीवे मं दीवे ?, तत्थ २ तहिं २ बहूई उप्पलाई जाव गोयमप्पभाई से एएणणं गोयमा ! जाव निच्चे । कहि णं भंते! सुट्टियस्स लवणाहिवइस्स सुट्टिया नाम रायहाणी पन्ता ?, गोयमदीवस्स पञ्च्चत्थिमेणं तिरियमसंखेज्जे जाव अन्नंमि लवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता, एवं तहेव सव्वं नेयव्वं जाव सुत्थिए देवे ।। बृ. 'कहि णं भंते!' इत्यादि, कव भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजनसहस्रण्य-वगाह्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजनसहस्राण्याया मविष्कम्भाभ्यां सप्तत्रिंशद योजनसहाणि नव चाष्टाचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, 'जंबूदीवंतेण' मिति जम्बूद्वीपदिशि 'अर्द्धकोननवतीनि ' अर्द्धमेकोननवतेर्येषां तानि अर्कैकोननवतीनि सार्द्धाष्टाशीतिसङ्ख्यानीति भावः, योजनानि चत्वारिंशत च पञ्चनवतिभागान् योजनस्य 'जलान्तात्' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः, 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ क्रोशी जलान्तादुच्छ्रितौ द्वावेव क्रोशी जलस्योपरि प्रकट इत्यर्थः । 'सेण' मित्यादि, स एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीयभूमिभआगवर्णनं प्राग्वद् यावत्त णानां मणीनां च शब्दवर्णनं वाप्यादिवर्णनं यावद्बहवो वानमन्तरा देवा आसते शेरते यावद्विहरन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र सुस्थितस्य लवणाधिपस्य योग्यो महानेकः 'अतिक्कीलावासः' अत्यर्थं क्रीडावासो नाम भौमेयविहारः प्रज्ञप्तः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy