________________
४०५
प्रतिपत्तिः-३, दीव०
एवं शेषाणामप्याभरणनाम्नांत्रिप्रत्यवतारोवक्तव्यः-अर्द्धहारोद्वीपः-अर्द्धहारःसमुद्रः, अर्द्धहारवरो द्वीपः अर्द्धहारवरः समुद्रः, अर्द्धहारवरावभासो द्वीपः अर्द्धहारवरावभासः समुद्रः, कनकावलिद्वीपः कनकावलिसमुद्रः, कनकावलिवरो द्वीपः कन०व० समुद्रः, कनकावलिवरावभासो द्वीपः कनकावलिवरावभासः समुद्रः, रलावलिीपः रलावलि समुद्रः, रलावलिवरो द्वीपः रत्नावलिवरः समुद्रः, रत्नावलिवरावभासो द्वीपः रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीपः मुक्तावली समुद्रः मुक्तावलीवरोद्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो मुक्तावलिवरावभासः समुद्रः ।
वस्तुनामचिन्तायामपि आजिनो द्वीपः आजिनः समुद्रः, आजिनवरो द्वीपः आजिनवरः समुद्रः, आजिनवरावभासो द्वीपः आजिनवरावभासः समुद्र इत्यादि।
देवचिन्तायामपि अर्द्धहारे द्वीपेऽर्द्धहारभद्रार्द्धहारमहाभद्री देवी, अर्द्धहारे समुद्रेऽहारवरार्द्धहारमहावरौ, अर्द्धहारवरे द्वीपेऽर्द्धहारवरभद्रार्द्धहारवरमहाभद्रौ, अर्द्धहारवरेसमुद्रेऽहारवरार्द्धहारवरमहावरौ, अर्द्धहारावभासे द्वीपेऽर्द्धहारवरावभासभद्राद्धहारवरावभासमहाभद्रौ, अर्द्धहारवरावभासे समुद्रेऽर्द्धहारवरावभासवरार्द्धहारवरावभासमहावरौ, कनकावलिद्वीपे कनकावलिभद्रकनकावलिमहाभद्रौ, कनकावलौ समुद्रे कनकावलिवरकनकावलिमहावरी, कनकावलिवरे द्वीपे कनकावलिवरभद्रकनकावलिवरमहाभद्रौ, कनकावलिवरे समुद्रे कनकावलिवरकनकावलिवरमहावरौ, कनकावलिवरावभासे द्वीपे कनकावलिवरावभासभद्रकनकावलिवरावभासमहाभद्रौ, रत्नावलौ समुद्रे रत्लावलिवररलावलिमहावरौ, रत्नावलिवरे द्वीपेरत्नावलिवरभद्ररत्नावलिवरमहाभद्री, रत्नावलिवरे समुद्रे रत्नावलिवररत्नावलीवरमहावरौ, रलावलिवरावभासे द्वीपेरलावलिवरावभासभद्ररलावलिवरावभासमहाभद्रौ, रत्नावलिवरावभासे समुद्रे रत्नावलिवरावभासवररलावलिवरावभासमहावरौ।
मुक्तावलौ द्वीपेमुक्तावलिभद्रमुक्तावलिमहाभद्री, मुक्तावलीसमुद्रेमुक्तावलिवरमुक्तावलिमहावरौ, मुक्तावलिवरे द्वीपे मुक्तावलिवरभद्रमुक्तावलिवरमहाभद्रौ, मुक्तावलिवरे समुद्रे मुक्तावलिवरमुक्तावलिमहावरी, मुक्तावलिवरावभासे द्वीपे मुक्तालिवरावभासभद्रमुक्तावलिवरावभासमहाभद्रौ, मुक्तावलिवरावभासे समुद्रे मुक्तावलिवरावभासवरमुक्तावलिवरावभासमहावरौ, आजिनेद्वीपेआजिनभद्राजिनमहाभद्री, आजिनेसमुद्रे आजिनवराजिनवरमहावरी, आजिनवरे द्वीपे आजिनवरभद्राजिनवरमहाभद्रौ, आजिनवरे समुद्रे आजिनवराजिनवरमहावरी, आजिनवरावभासे द्वीपे आजिनवरावभासभद्राजिनवरावभासमहाभद्रौ,आजिनवरावभासेसमुद्रे आजिनवरावभासवराजिनवरावभासमहावरौ ।
एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीपः सूर्य समुद्रः, सूर्यवरो द्वीपः सूर्यवरः समुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, आह च मूलचूर्णिकृत-'अरुणाई द्वीसमुद्रातिपडोयारायावत् सूर्यावभासः समुद्रः"तत्रसूर्ये द्वीयेसूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यमहाचरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे समुद्रे सूर्यवरसूर्यमहावरौ, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभासमहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्यवरावभासवरसूर्यवरावभासमहावरौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org