________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका म. शु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम् त्मनां महतामपि मनोरावनात् मन्यावयन्ति । अत इमेऽनुकूलोपसगी' दुरु तरा इति । 'जत्थ' यस्मिन् यस्मिन्ननुक्लोपसर्गे संपाप्ते सति । 'गे' एके= अल्पसत्याः पावनः' सदनुष्ठानं प्रति । विसीतिः विपीदन्ति विहारादिषु साधुकृत्येषु शिथिलप्रयत्ना भवन्ति । यद्वा-सर्वस्वजन्ति प्राप्तमपि संयमादिकम् । 'जवित्तये' यापयितुं = संयमं पारवितुम् | 'ण चयंति' नैव शक्नुवन्ति कथमपि संयमानुष्ठाने आत्मानं व्यवस्थापयितुं समर्था न भवन्ति । पतिकूलोपस:, गस्तु कदाचित्सामा सोढा भवन्त्यपि, किन्तु अनुकूलोपसहने महतामपि.. धैर्य स्खलति ||१||
तानेव अनुकूलोपसर्गानाह - 'अप्पे नायओ' इत्यादि ।
9
3
मूत्रम्-अप्पेगे नायओ दिस्सा रोयति परिवारिया ।
११
१०
93
१२
पोसताय पुट्रोस करसताय जहासि जी ॥ २ ॥
उपसर्ग बडे बडे महात्माओं के मन को भी धराधना से विचलित कर देते हैं । इस कारण इनको जीतना बडा ही कठिन है । इन उप" सर्गों के प्राप्त होने पर कोई कोई अल्पसत्व साधु सदनुष्ठानों के प्रतिविषण्ण हो जाते हैं अर्थात् बिहार आदि साधुकृत्यों में शिथिल बन जाते हैं अथवा प्राप्त हुए संयम का पूरी तरह स्याग कर देते हैं । वे संयम का पालन करने में असमर्थ हो जाते हैं ।
अभिप्राय यह है कि प्रतिकूल उपसर्ग तो कदाचित् साहस वीरत्व का अवलम्बन करके सह लिए जाते हैं परन्तु अनुकूल उपसर्ग सहने में बड़ों बडों का भी धैर्य छूट जाता है ॥ १ ॥
ઉપસર્યાં તે મેટા મોટા મહાત્માઓના મનને પણ ધર્મારાધનામાંથી વિચલિત કરી દે છે. તે કારણે અનુકૂળ ઉપસર્ગો પર વિજય પ્રાપ્ત કરવાનું કાર્ય અતિ દુષ્કર ગણાય છે. આ પ્રકારના ઉપસગેર્યાં આવી પડે ત્યારે કોઇ કોઈ અલ્પ સવ સાધુ સહનુષ્કાનાના પાલનમાં શિથિલ બની જાય છે, એટલે કે વિહાર આદિ સાધુ કૃત્યામાં શિથિલ બની જાય છે. અથવા તેએ સંયમનું પાલન કરવાને એટલા બધાં અસમર્થ થઇ જાય છે કે સંયમના (સાધુવ્રુત્તિને) પણુ પૂરેપૂર ત્યાગ કરી નાખે છે..
या उथननो भावार्थ : छे है अति उपसर्गो तो म्हारा साहसवसमत वर्धने सड़न पुरी लेवामां आवे छे, परन्तु अनुज उपसर्गो साउन કરવાના પ્રસંગ આવે ત્યારે ભલ ભલાંનું Üય એગળી જાય છે. ગાથા ૧
For Private And Personal Use Only