Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020546/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir zrImanmohana-yazaHsmArakajainagranthamAlAyAM granthAGka: 4 caturdazapUrvaviyugapradhAnazrImadbhadrabAhusvAmisaGkalita-pravacanaprabhAvaka-kharataragacchanabhonabhomaNi-kriyoddhArakazrImanmohanamunIzvaravineyavineya-vihitabhagavatyAdyakhilAGgopAGgAdyAgamayogAnuSThAnAnuyogAcAryazrImatkezaramunijIgaNivarasaGgRhItayA kalpArthabodhinIvyAkhyayA samalaGkRtaM payuSaNAkalpasUtram SALAAMAAREERARMATI Enantar malayAlA sampAdako-vRttisajhAhakapUjyapAdapAthojamadhukaro buddhisAgaro gaNiH prakAzaka:-anekasadgRhasthAnAmArthikasAhAyyato mumbApurIstha-zrIjinadattasUrijJAnabhaNDArakAryavAhako-jhaverI-mUlacanda hIrAcanda bhagata mudrakaH-rAmacandra yesU zeDage, nirNayasAgaramudraNAlaya-muMbaI. vIrAbdAH 2468 vikramAbdAH 1999 krAyiSTAbdAH 1942 [prathamasaMskaraNe 250 pratayaH] RELARAKE RALAAAAAAAAAAAAAAAAAAAAAA For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir COX XX eXOXOXOXOXOXOXOX Printed by Ramchandra Yesu Shedge, at the "Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. -0-0--------Ko-K Published by Mulchand Hirachand Bhagat, Managing Trustee, Mahavira Swami Jain Mandir, Jinadatta Suri Jnana Bhandar, Pydhuni, Bombay 3. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sampAdakIya-vaktavyam ayi sArvIyasiddhAntakalpatarukusumasaurabhavAsitasvAntAH sajjanAH ! iha khalu jainendrazAsane sakalazAstraziromaNivena samagrAbhISTasampAdakatvena ca svamahimnA'dharitakAmakumbha-cintAmaNyAdyavikalavAJchitasampApakavastuvAtasya suvizrutasya dazAzrutaskandhASTamAdhyayanarUpasyAsya zrImatparyuSaNAkalpasUtrasya ko nAmAIdupAsakaH sakarNo'paricitaH samasti ?, pratyabdaM pratisthaLaM ca sAmprataM prAyaH sarvairahadupAsakairvAcyamAnatvAt zrUyamANatvAca / vihitAH santyasyopari cUrNi-Tippana-nirukta-vRtyantarvAcyAdayo'neke vyAkhyAgranthAH prAcInairAcInaizcApyAcAryopAdhyAyamunimatallikAbhiH, teSveSA kalpArthaTrabodhinI nAma vRttiH pRthageva svasvarUpaM bibhratI vidvajjanakarakamaleSUpasthitA bhavati / saJjAtaH saGgraho'syA vinayendusUrIyakalpaTippana-jinaprabhasUrisanhabdhasandehaviSauSadhI-samayasundarIyakalpalatAvRtyAdyAdhAreNa / saGgrAhakAzcAsyAH pravacanaprabhAvaka-kharataragacchanabhonabhomaNi-kriyoddhAraka-dhImanmohanamunIzvaravineyavineyAH svrgiiyaanuyogaacaary-shriimtkeshrmunimaannivraaH| proktAH santyatra trayo'pyadhikArA navApi ca vyAkhyAnAni sthale sthale prasaGgocitAnekagranthoddhRtasubhASitAdisaMyojanAtmikayA sundarapaddhatyA pUjyavarairebhirvAdasthalAni tu prAyaH sarvAMNyapi sampannaM varNitAni, vizeSato "garbhastha-udarasattvasya haraNaM-udarAntarasatAmaNaM garbhaharaNaM" (iti sthAnAjavRttI kalpakiraNAvalyAmapi ca) "garbhasya-strIkukSisamudbhUtasattvasya haraNaM-anyastrIkukSI sAmaNaM garbhaharaNaM" (iti prava0 sAro0 vRttau) "garbhasya haraNaM-udarAntaramocanaM" (iti kalpasubodhikAyAM) "garbhasya-zrIvarddhamAnarUpasya haraNaM-trizalAkukSau savAmaNaM garbhaharaNaM" (iti kalpadIpikAyAM ) ityAdinA'nekaiAvarNitasatyakharUpasya devAnandAkukSitakhizalAkukSau garbhAdhAnatayA saMsthApanalakSaNasya zrIvIragarbhApahArasya "akalyANaka(azreyo)bhUtasya garbhApahArasya" (iti kalpakiraNAvalyAM) "nIcaigotravipAkarUpasyAtinindyasyAzcaryarUpasya garbhApahArasya kalyANakatvakathanaM anucitaM" (iti kalpasubodhikAyAM) "garbhApa*hAro'zubhaH" (iti kalpasu* TippanyAM ) ityAdiprarUpaNalakSaNaM sAgarAntavRSAdhuparza akalyANakamataM sarvAbhimatAbhiyuktazrImadbhadrabAhusvAmi-haribhadrasUryabhayadeva sUryAdivacanadarzanena samyaktayA niloMThitaH / suvihitazAstrottIrNamevaitanmatamityanekaiH zAstrapramANaheMtyaktibhizca samyaksAdhitam / XXXXXXXXXXXX For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinI sampAdakIyavaktavyam // 2 // prabhunirvANativiramAvAsyA pAkSikadinamiti prasaGgena vihitAyAM TippanIgatapAkSikacarcAyAmapyanekaiH sarvamAnyaprAdhInazAcapramANairnirdhAyeM pradarzitaM, yaduta- AditaH paJcadazyAmeva pAkSikaM pratikramaNamabhUt, paraM kAlakasUryAcaraNayA caturthIparyuSaNApravRttyanantarameva paJcAzadinAnAM paripUrtaye niyamitaM caturdazyAM tatkaraNaM prAcInAcAyaH, anyathA pAkSika-cAturmAsikayoraikyakaraNaM sArvIyAjJottIrNameva syAt / / ___etena sAmprataM caturdazI-paJcazIkSaye prayodazyAM pAkSikaM cAturmAsikaM ca, caturthI-paJcamIkSaye ca tRtIyAyAM sAMvatsarika pratikramaNa sphuTamAgamAcaraNobhayottIrNa, evameva paJcadazI-paJcamIvRddhau yugapradhAnAcaritAM sUryodayAnvitAM caturdazI-caturthI ca vihAyAdyAyAM sampUrNabhogAyAM paJcadazyAM paJcamyAM ca pAkSika cAturmAsike sAMvatsarikaM ca pratikramaNaM spaSTameva yugapradhAnAcaraNabhajanamitvapi samyaksAdhitam / | sAmAcAryA (vRttI TippanyAmapi ca) suSTu vihitA adhikamAsIyA'pi carcA, samyaktayA sAdhitaM bRhaskalpacUrNi-nizIthacUrNi-kulamaNDanAcAryakRtakalpAvacUryAdivacanaiH zrAvaNabhAdrapadAnyataravRddhAvapi paJcAzateva, na tvazItyA dinairyuktaM saMvatsarapratikrAntyAdisAMvatsarikakRtyaviziSTagRhijJAtaparyuSaNApArAdhanamiti, nUtanamevaitacaityavAsyuparza kAlacUlArUpAdhikamAsAvivakSaNamatamityapi bRhatkalpacUAdisarvAbhimatAbhiyuktazAstrapramANaisnekaiza hetuSTAntaiH samyanirNItam / / ityAdyanekeSu vivAdAspadIbhUteSu viSayeSu sAgarAntavRSakalpaiH prayuktAnAmanekavidhAnAM zAstrottIrNayuktInAM zAstrAnugatayuktiyuktapratyuttarapradAnaprabhaviSNutA'vAtAviyaM sahAyikA prasaGgAnugatanAnAsubhASitasaGgraheNa vAcakAnAM zrotRNAmapi cApUrvarasotkarSapoSikA'pi ca bhaviSyatIti vibhAvya vihitaM prakAzanamatasyAH / sarvajIvaiH saha kSamApanAkaraNAdinA karmavicchedanAya niyamiteSu paryuSaNAdineSu kiM prayojanaM vivAdagrastAnAM viSayANAM carSayA ityAdhagamyaiH kAraNairyadyapi nodbhAvitA vivAdAspadaviSayIyA yuktayaH kalpakatAdiSu, paraM kAlAnubhAvAtyAyo bhUyAJjano vidyamAne'pi bhUyasyapyantare'bhedameva manyate, naitAvanmAtrameva, kintu prativarSa pratisthalaM cAkarNyamAnaH pakSAntarIyavRttigatairyuktyAbhAsaiH sandigdho'pi bhUyAano bhavati, sa tAvadanayA yuktilezaM nizamya jAnAtu tattvamityanukampayA "zume yathAzakti yatanIya"miti ziSTopadezamanusRtya vihito'yaM prayato yathAzakyaTippanyAdibhiH pariSkRtyAsyAH prkaashne|| _mahadanugraho vihitaH paramArAdhyAcAryapravara-zrImajinaravarivaraiH sarvaprakAreNa sahayogapradAnato'syAH sampAdane saMzodhane'pi cAnuSThitaM mahatsAhAyyaM paramapUjya-paramopAsyazrImallabdhimunipAThakapravaraiH zrImadbhadramunibhizca, nirNayasAgaramudraNAlayasakaiH paNDitaprakANDaiH kAvyatIrthopapadaiH 'zrInArAyaNa rAma AcArya' iti sunAmadheyaizvApi prUphasaMzodhane'nekazI yogyasUcanAkaraNAdinA, atasteSAM sarveSAmupakAra sarvadA smRtipathamAnayAmi / X // 2 // For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vihitaM caitasyAH prakAzane brambasAhAyya minnoklikhitairudAraprakRtikaimahAnubhAvaiH 250 jhaverI-kastUracanda kalyANacanda, ha. talakacandabhAI-surata 200 jhaverI-pAnAcanda bhagubhAI tathA motIcanda bhagubhAI-surata 100 zeTha-udayacandajI hAlAkhaNDI-pAlI (mAravADa) 75 jJAnanaimittikaM, ha. jhaverI zAMticanda bAbubhAI ghelAmAI-malajI-surata 51 zeTha pUnamacandajI gulAbacandajI golechA-phalodI ( mAravADa) etadatiriktaM sarva vyayamarpitaM zrIpAlarAsamudraNAvaziSTAjjJAnadravyAn mumbaI-jinadattasUrijJAnabhaNDArakAryavAhakaiH ataH sarve'pyete mahAnubhAvAH pAtazaH sAdhuvAdAnahanti, karaNIyamanukaraNameteSAmanyairapyudArAzayaiH zrImadbhiretAdaggandhaprakAzane zAkyamarthampayAmikA / vihite'pyAyAse saMzodhanakarmaNi matimAnya-pramAva-dhAnyAcanekavidhairnibandhanassanAtAnA dRSTipathAvatIrNAnAmadhubInAM yadyapi puddhipatrakaM binyavaM, tathApi prAthamikaprayAsatvAnmanuSyabhAvasulabhatruTisvabhAvAca vadatirikA api yAH kAbanAzuddhayo haggocarIbhaveyustAH sammAyantu prakRtidayAkavo dhIdhanAH saMsUcayantu ca mAM, benAnime saMskaraNe mArjanasaukarya sthAdityamyarthayatesaMvat 1999 caitrazakra 2 budhe ) bIracaityanidhite khrtrgcchopaashrye| prakalpitAJjalirvRttisaGgrAhakapUjyapAdapAyojamadhuko mumbApuyoM buddhisAgaro gaNiH sUcanaM-zuddhipatrakAnusAraM saMzodhyaiva vAcanIyaiSA pratiH sahRdayairiti / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram zuddhipatram paryuSaNA0 kalpArthabodhinI patraM pRSThaM paM0 azuddham zuddham | patraM pRSThaM paM0 azuddham zuddham | patraM pRSThaM paM0 azuddham zuddham | 2 1 13 dharma, dharmaH, 23 2 2 mahiDDie mahiDDie 39 1 7 'adho 'dho 2 14 jJAtacyAH jJAtavyAH 25 9 jadvakSa jadvakSaH, , 13 prANa pramANa X 12 1 13 syato svataH 28 1 9 mityAdiH mityAdi 402 5 "yathA syAttathA" iti na yujyate |X 1. samarva samatvaM , 2 8 idRze IdRze ,, 12 pramANanvi pramANAnvi 15 1 4 stomaM stomo 29 1 3 vi samaNaM vi 42 1 1 ujaa ujua HI, , 12 lokodyota lokohayota 2 5 30 0 3 2 3 saha sahara |, 2 7 nizcitam nizcitaH 15 pratatI pratIta ,, 11 kauTumvike kauTumbike| 18 1 2 devaNaMdA devANaMdA 30, 10 muktatvAn muktavAn 44 1 10 taM " " 5 bhAnti bhrAnti , , 13 samAnau mAnau 46 1 13 , , , 10 cAntamu cAntarmu 32 1 3 dAzcAryam dAzcaryam , 2 14 // 19 2 1 manna manne| 39 1 1 tArigaMsi tArisagaMsi 47 1 5-8-9-12 patiSyapyevameva // 3 // For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir EXOXOXOXOFFOXOXOXOHORE patraM pRSThaM paM0 azuddham zuddham | patraM pRSThaM paM0 azuddham zuddham | patraM pRSThaM paM0 azuddham zuddham 50 2 12 kArAH karAH 66 2 13 durvi khalu vi 76 2 10 keTa koTa 51 2 14 maM NainaM 67 , 9 yAvano yAvanno 77 2 7 "saha" iti na yujyate 52 1 13 pIta prAtaHpIta 68 1 1 AgA agA 78 , 11 sa putrAyAH saputrAyAHIX " " , nAdavAMgava nAva , " 8 , 79 1 8 yati yataH 4 kRthA 2 1 bhammA bhambhA 54 1 12 sambAdha saMvAha 71 1 7 hastottarA-'hastottarA- 87 1 1 avigdhaM avigdhaM , , , samvAdhi saMvAhi bhissamaM bhi:'samaM / 93 2 10 bibudhA vibudhA | 56 , 2 disi disI 72 1 2 devehi devIhi 95 1 11 pRcchayaiva pRcchayava 60, 14 ''pagA'pagAH,, 9 hatA tAM , " " truTi 2 9 sajjhai sijjhai2 10 tejAH tejA 96 , 2 nteta nte ta 62 , 13 maM NainaM 73 1 2 sthAnaM sthAne 97 , 2 bahu bahu / , 4 nihANaI nihANAI 74 , 7 pratyeka sahasraM 98, 14 gozAkhi gozakhi | 65 1 2 samupa samuppa 76 , 11 taiH tAbhyAM 101 2 12 pAtrA pAtrI EEEEEEEEE EFFER For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 patraM pRSThaM paM0 azuddham zuddham | patraM pRSThaM paM0 azuddham zuddham / patraM pRSThaM paM0 zukham zuddham zuddhipatram kalpArtha 03 1 13 samamanaH samamanAH 126 2 14 dvibhakti dvibhakti 151 2 7 bharatena bharatena saha bodhinI 104 1 7 paJcAzaM paJcAzat 128 1 4 kSama kSAma 153 2 10 dayo dvayo // 4 // 2 10 dvidhA dvividhA , 2 14 nokto nokto 154 17 tipantiSa 109 1 5 stamA stasmA 130 , 12 dravINa draviNa 157 1 14 sudharmaH sudharmA * nantara 131 5 carayat ttaraM dadau 169 2 10 bandAmi vande 13 2 5 nyAdika nyAdisthiraka 7 "nAla" iti na yujyate 176 1 1 mmIlya mmelayitvA 114 1 6 No ma No bhagavAnma, 22 hasika / , , 13 kApya kApyA 133 2 8 pazunA pazanA" " 14 , , X117 2 12 cUrNi bhUNi 134 1 1 kSayate kSate 179 1 12 , | 119 2 12 zlokasya loke , 2 11 bhAe mAe 193 1 1 suhUme muhumex " 14 rUmA rumA 136 1 9 viSNu viSNo 195 1 12 rUpA // 4 // 125 1 13 mapasthikA masthitikA 141 , 14 varSa dvarSa 201 2 10 IryA , 2 9 ditribhi dibhi 143 1 1 ddIpa dIrgha 202 2 7 nirgranthAnAM nirgranthInAM BEEEEEEEEEEEE For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir OM paJcaparameSThibhyo namaH zrImanmohana-yazaHsmAraka-jainagranthamAlAyAMzrutakevalizrImadbhadrabAhusvAmisaGkalitaM paryuSaNAkalpaniyuktyantarvAcyAdivividhavyAkhyAtaH svargIyAnuyogAcAryazrImatkezaramunigaNivarasaGgahItayA kalpArthabodhinyabhidhayA'lpavyAkhyA sahitaM pyussnnaaklpsuutrm| praNamya zrIjinaM vakSye, vyAkhyAM kalpArthabodhinIm / vAcane zravaNe cAlpA, khalpamatyupakAriNIm // 1 // sthitA varSAcaturmAsyAM, paryuSaNAM hi saadhvH| kurvanti maGgalArtha ca, kalpasUtrasya vAcanAm // 2 // kalpazabdena sAdhUnA-mAcAro'tra prakathyate / dazabhedAzca kalpasya, niryuktyAdiSu te yathA // 3 // Acelakaddesiya-sijAyararAyapiMDakiikamme / vayaji,paDikamaNe, mAsaM pajjosaNAMkappo // 1 // vyAkhyA-"Acelaka"tti AcelakyaM-(acelakatvaM,) vastrarahitatvaM, tatra prathamAntimajinatIrthe sarveSAM sAdhUnAM zvetamAnopetajIrNaprAyatuccha(alpamUlya)vastradhAritvenAcelakatvaM / satyapi vastre kathamacelakatvaM ? iti cedyathA-kRta paryu.ka.1 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir pIThikA kalpadazake auddezikazayyAtarau paryuSaNA0 alpotikA nadImuttaranto janA vavanti yananIbhUtairasmAbhinaMdIruttIrNA' evameva tantuvAyarajakAdIMzcApi vadantikalpArtha- zIghraM dehyasmadvastrANi, nagnAH smo vayamiti, tathaiva sAdhUnAM satyapi vastre jIrNaprAyatucchatvAdihetunA'celakatvameva bodhinyAHvivakSitam / ata idamapi siddhaM-yannizIthAdiproktaprAyazcittaM pItAdivarNopetaM vastraM vIrajinatIrthasAdhUnAM na vyA0 1 kalpata eva / madhyamajinatIrthasAdhUnAM tu keSAJcinmUrchAdyabhAve bahumUlyavividhavarNavastraparibhogAnujJAsadbhAvena sacelakatvaM, keSAJcicca mUrchAdidoSasambhave zvetamAnopetavastradhAritvenAcelakatvamapi / | "uddesia"tti auddezikaM-sAdhunimittaM kRtamazanAdi, taca AdyantimajinatIrthe ekamuddizya kRtaM sarveSAM sAdhvAdInAM na kalpate, madhyamajinatIrthe tu yaM sAdhvAdikamuddizya kRtaM tattasyaiva na kalpate, anyeSAM kalpate / / "sijAyara"tti zayyAM-gRhaM datvA taratIti zayyAtaro-gRhakhAmI, upAzrayadAtA, tasya azanAdicaturvidha AhArastathA vastra-pAtra-kambala-rajoharaNa-sUci-pipalaka-nakharadana-karNazodhanarUpodvAdazaprakAraH piNDaHsarvajinatIrthe sarvasAdhUnAmutsargato na kalpate, atiprasaGga-vasatidaurlabhyAdibahudoSasambhavAt / apavAdatastu zakrasya dezagrAmAdhipayozca krameNaikaikaM dinaM zayyAtaro vidheyaH, evaM ca sati dinatrayAdupari caturthe dine gRhakhAmina 1 yatra gRhe rAtrI suptaM rAtrika pratikramaNaM ca kRtaM sa zayyAtaro bhavati, yadA caikatra suptamanyatra ca rAtrikaM pratikrAntaM tadA dvAvapi zayyAtarau, yadA tu rAtrau caturaH praharAn yAvajApati, tataH prAbhAtikaM pratikramaNamanyatra kurvanti taka yatra gRhe sthitAH sa zaNyAtarona bhavati, yatra pratikramaNaM kRtaM syAtsa eva bhavati, vasati saGkIrNatvAdinA | yadyanekeSu gRheSu tiSThanti sAdhavastahi yatra guravastiSThanti sa zayyAtaro bhavati, nAnye gRhAdhipAH / // 1 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir AhArAdikaM na kalpate iti vRddhAmnAyaH / tRNa-Dagala-bhasma-mallaka-pIThaphalaka-zayyA-saMstAraka-lepAdivastUnAM sopadhikaziSyasya ca grahaNaM tu kalpate, bAhyaparibhogatvena teSAM bhagavatA'nujJAtatvAt 3 / / __ "rAyapiMDa"tti rAjapiNDaH, tatra rAjA-chatradharaHsenApati-purohita-zreSThya-mAtya-sArthavAharUpaiH paJcabhilakSaNairyuto mUrdAbhiSiktastasya azanAdicaturvidha AhAro vastraM pAtraM kaMbalaM rajoharaNaM cetyaSTavidhaH piNDa AdyantimajinatIrthe sarvasAdhUnAM na kalpate, nirgacchadAgacchatsAmantAdibhiHkhAdhyAyasya apazakunavujhyA zarIrAdezca vyAghAtasambhavAtkhAdyalobha-laghutva-nindAdibahudoSasambhavAcca, madhyamajinatIrthasAdhUnAM tu RjuprAjJatvena pUrvoktadoSAbhAve kalpate, doSasadbhAve nApi kalpata iti 4 / / "kiikamma"tti kRtikarma-vandanakaM, tacca dvidhA-abhyutthAnaM dvAdazAvarta c| dvividhamapIdaM yathAyogyamubhayasandhyaM sarvajinatIrtheSu sarvairapi sAdhubhiH sAdhvIbhizca yathAjyeSThAnukrameNa nityaM karttavyaM, kimuktaM ?, laghusAdhunA jyeSTho| vandanIyaH, sAdhvyA tu zatavarSadIkSitayA'pyadyadIkSitaH sAdhurvandanIya eva, puruSajyeSTho hi dharma iti hetoH 5 / 1 "taNaDagalachAramallaga-sijjAsaMthArapIDhalevAI / sijAyarapiMDo so, na hoi seho ya sovhio||1||" 2 "asaNAINa caukaM, vattha-patta-kaMbala-pAyapuMchaNayaM / nivapiMDammi na kappaDa, purimaMtimajiNajaINaM tu||1||" 3 etena zrAddhairapi na vandyA sAdhvIti na zraddheyam , zrAvadharmAcchmaNadharmasya pradhAnatamatvAt , khakhadharmeSveva puruSajyeSTho dharma, ataH zrAddhadharmAbhivataH zrAddhaH zrAddhISu jyeSThatvaM bhajate, na tu zramaNadharmAnvitAsu zramaNISu, kiJca-sAdhuvadeva sAdhvInAmapi sukhapRcchAdikaM vidheyaM zrAddharityuktaM zrAddhavidhAviyalam / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 "tti vratAni, jAnatIrthasAdhUnAM tu pIThikA kalpArtha yo dharmaH, ataH zadinAtha bodhinyAH vyA0 1 // 2 // kalpadazake jyeSTha-pratikramaNamAsakalpAH "vaya"tti vratAni, AdyantimajinatIrthasAdhUnAM RjujaDatva-vakrajaDatvAbhyAM tathAvidhajJAnAbhAvAtpaJcamahAvratAni bhavanti, madhyamajinatIrthasAdhUnAM tu RjuprAjJatvena tAni catvAryeva, yatasteSAM mate strIparigraha eveti / "jiTTa"tti jyeSThaH, sarveSAmapi tIrthaGkarANAM puruSajyeSTho dharmaH, ataH zatavarSadIkSitayA'pi sAdhvyA'dyadIkSitaH sAdhurvandyate / athavA 'jyeSTha' iti vRddhatva-laghutvavyavahAraH, sa ca zrIAdinAthamahAvIrajinasAdhUnAmupasthApanA(bRhaddIkSA) paryAyeNa gaNyate, ajitAdidvAviMzatijinasAdhUnAM tu dIkSAdinAdeva, nirticaarcaaritrtvaattessaaN| sahapravrajitAnAM pitAputra-mAtAsutA-nRpAmAtyAdInAM samakameva SaDjIvanikAyAdhyayanayogodvahanAdiyogyatAprAptAnAM stokAntaritAnAM vA kizcidvilambenApi pitrAdInAmeva prathamamupasthApanA vidheyA, putrAdInAM saprajJatve ca yadi pitrAdayo'numanyante tadA putrAdayaH prathamamupasthApanIyAH, nAnyathA, yathA pitrAdInAmaprItirna syAditi 7 / | "paDikkamaNa"tti pratikramaNam , aticAro bhavatu mA vA, paraM zrIAdinAtha-mahAvIrajinasAdhubhiravazyamubhaya sandhyaM yathAyogaM pAkSikAdyapi ca pratikramaNaM karttavyameva, dvAviMzatijinasAdhubhistu aticArakAraNe pratikramaNaM |kriyate, nAnyathA / kAraNe'pi devasikaM rAtrikaM vA, na tu pAkSikAdaya iti 8 / __ "mAsa"tti mAsakalpaH, sa cAdyAntyajinasAdhubhiH zeSakAle'vazyaM kartavyaH, durbhikSAdikAraNe'pi zAkhApurakoNakAdiparAvarttanenApyavazyaM satyApanIyaH, paraM zeSakAle na mAsAdadhikaM sthAtavyamekatra, yena kSetraprati kakakakakoXXXXXXX // 2 // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXXXX bandhAdidoSA na bhaveyuH / ajitAdidvAviMzatijinasAdhUnAM tu na mAsakalpaniyamaH, te hi kAraNAbhAve dezonA pUrvakoTImapi yAvadekatra tiSThanti, kAraNe ca na mAsamapItyaniyato'yaM kalpasteSAm 9 / / | "pajosaNAkappo"tti paryuSaNAkalpaH, tatra 'pari' sAmastyena-dravyakSetrakAlabhAvena 'uSaNA' vasanaM paryuSaNA, sA dvidhA-gRhyajJAtA gRhijJAtA ca, tatra azivAdikAraNe kadAcidgamanaM syAttataH paJcapaJcadinavRddhyA candravarSe |paJcAzaddinaM abhivarddhite tu viMzatidinAni yAvadanabhigRhItA-anizcitA sthitiryasyAM sA gRhyajJAtA, yA tu gRhijJAtA sA sAMvatsarikakRtyaviziSTA jJeyA / yaduktaM-"ettha ya aNabhiggahiyaM, vIsairAI savIsayaM mAsaM / teNa paramabhiggahiyaM, gihinAyaM kattiyaM jAva // 1 // ' anabhigRhItaM-anizcitaM, azivAdibhirnirgamabhAvAt , Aha ca-'asivAdikAraNehiM, ahavA vAsaM na suTU AraddhaM / abhivaDDiyammi vIsA, iyaresu savIsaimAso // 1 // ' yatra saMvatsare adhikamAso bhavati, tatra ASADhyA viMzatirdinAni yAvadanabhigrahika (anizcita) AvAso'nyatra (candravarSe ) saviMzatirAtraM mAsaM-paJcAzataM dinAnI"ti paryuSaNAkalpaniyuktigAthAbhyAM sthAnAGge paJcamasthAnavRttau shriimdbhydevsuuripuujyH| anena siddhaM yadataH paramabhigRhItaM-nizcitaM gRhijJAtaM kArtikI yAvaddinazataM abhivarddhitavarSe, candravarSe dinasaptatiM ca sthAtavyamiti / tathA "abhivaDDiyammi vIsA, iyaresu savIsaimAso" iti paryuSaNAkalpaniyuktI, tathA "abhivaDDiyavarise vIsatirAte gate gihiNAtaM x yacca khasya dravyakSetrAdisamastapratibandhanimannatve'pi 'vayaM mAsakalpasatyApakAH, amukena tadvyavacchedaH prarUpitaH' ityAdi mithyApralapanaM tadvaktuH pRthusthUlabuddherevAnumApakaM, vastuto mAsAnantaraM ladhvapunarAvRttyA'nyatra gamanameva mAsakalpo, na tu ekAdirAtrimanyatroSitvA punastatraivAgamanasya nAma mAsakalpaH / For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir | pIThikA kalpadazake paryuSaNAkalpa: paryuSaNA kareMti, tisu caMdavarisesu savIsatirAte mAse gate gihiNAtaM kareMti" iti nizIthacUrNI, tathA "gRhijJAtA tu sA yasyAM sAMvatsarikalpArtha-IXIkAticArAlocanaM luJcanaM paryuSaNAyAM kalpasUtrakathanaM caityaparipATI aSTamaM tapaH sAMvatsarikapratikramaNaM ca kriyate, yayA ca vrataparyAyabodhinyAHvarSANi gaNyante, sA candravarSe nabhasya zuklapaJcamyAM kAlakasUryAdezAccaturthyAmapi janaprakaTA kAryA / yatpunarabhivativarSe vizalyA vyA0 1 dinaiH paryuSitavyamityucyate tatsiddhAntaTippaNAnusAreNa, tatra hi yugamadhye pauSo yugAnte cASADha eva varddhate, nAnye mAsAH, tAni // 3 // Alca TippaNAni adhunA na samyag jJAyante, ato dinapazcAzataiva paryuSaNA saGgateti vRddhAH" iti kalpasUtrAvacUrau tpaagcchiiyKIshriikulmnnddnsryH| "ettha adhimAsago ceva mAso gaNijati, so vIsAe samaM savIsatirAto mAso bhaNati ceva" iti bRhatkalpacUrNI / adhikamAsaM gaNayitvaiva pazcAzadinAnAM pUrtibihisA'tra cUrNikAraiH, tathA ca zrIkAlakasUreriva paJcAzahinAdayaMgapi sAMvatsarikaM parva kartuM kalpate, paraM na tadupari, ata evoktaM zrIparyuSaNAkalpasUtre-savIsaXirAe mAse viikate vAsAvAsaM pajosavemo, aMtarA vi ya se kappai, mo se kappar3a taM spaNi uvAiNAvicae" iti / samavAyAja sUtrapATho'pi catumAsapramitavaSoMkAlApekSika eva, tathAhi (A0 sa0 mu081 patre)-"samaNe bhagavaM mahAvIre bAsANaM savIsairAe mAse viikate sattariehiM rAIdiehiM sesehiM vAsAvAsaM posavei"-(TIkA-) "varSANAM-catarmAsapramANasya varSAkAlasya saviMzatirAtre-viMzatidivasAdhike mAse vyatikrAnte, pazcAzati dineSu atIteSu ityarthaH, saptatyAM ca rAtridineSa zeSeSa, bhAdrapadazaklapaJcamyAmityarthaH, varSAsu AvAso varSAvAsa:-varSAvasthAnaM, "pajosavei"ti parivasati-sarvathA vAsaM karoti / paJcAzati prAktaneSu divaseSu tathAvidhavasatyabhAvAdikAraNe sthAnAntaramapyAzrayati, atimAdrapadazuklapaJcamyAM tu vRkSAlAdAvapi nivasatIti // 3 // For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir hRdayaM" iti / paJcamAsapramANavarSAkAlApekSiko'pyabhaviSyaduparoktapAThazvettadA "caturmAsapramANasya varSAkAlasya" iti nAkathayiSyan vRttikArAH zrImadabhayadevasUripUjyAH, iti suvimRzyaM / nAyuktaM paJcamAsapramANe cAturmAsike A"paMcaNhaM mAsANaM" ityAdestrayodazamAsAtmake sAMvatsarike ca "serasaNhaM mAsANaM" ityAderjalpanaM, yataH "terasa ya * caMdamAsA, eso abhivaDio ya nAyabo" (vRttiH)-"trayodaza candramAsA pasin saMvatsare bhavanti sa eSa saMvatsaro'bhivaddhita ityucyate" iti jyotiSkaraNDakaprakIrNakavRzyoH 15 patre / tathA "goyamA ! abhivaDiyasaMvamcharassa chabbIsAiM padhAI-abhivarddhitasaMvatsarasya paDUviMzatiparvANi, tasya trayodazamAsAtmakatvAt" iti sUryaprajJaptisUtravRttyoH155 patre uktatvAtsarvadApi "cauNhaM-cArasaNDaM vA mAsANaM" ityAceSa aspitavyamiti niyAmakazAstrapramANAbhAvAca / na kApyupalabhyate yatsaveSvapi varSeSu "cauNhaM-bArasahaM vA mAsANaM" ityAyeSa jalpitavyamiti zAstrAjJA, kintu "egassa pakkhassa, pArasahaM divasANa" ityAdyAvazyakabRhadvRttyuktyA yathAyogyA yojanA kriyate / anyacca-paJcabhirmAsaidazabhiH pa:zcAturmAsikaM trayodazamAsaiH SaDviMzatipakSazca sAMvatsarikaM kurvannapi svamukhena ca pratipAkSikaM tritrivAraM "egassa pakkhassa, pabarasaNhaM divasANaM" ityAdikaM satyaM bhaNitvA'pi cAturmAsike sAMvatsarike ca punaH "cauNhaM-cArasaNhaM vA mAsANaM" ityAdyasatyaM jalpan kazcidvAcATaH zAstrANAM svAcArasyApi ca viraadhkH| na ca bhAdrapadamAsapratibaddhaiva paryuSaNA, yatabedevaM syAttarhi zAstrakArANAM "savIsairAe mAse viikaMte vAsAvAsaM pajosavemo, aMtarAvi ya se kappaI" ityAdisarvamAlajAlaM vyutsRjya "sabesu vi varisesu bhaddavayasuddhapaMcamIe ceva saMvacchariyaM paDikkamiyo" ityeva For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA0 1 pIThikA kalpadazake paryuSaNAkalpa: // 4 // 'pi gRhijJAtamAnAnAM zatameva asA 'atiriktA' sAcita meva vaktumucitaM syAt / na hi gRhijJAtAdbhinnamupalabhyate kApi vArSikaparvavidhAnam / ato'nAgamikamasaGgataM ca paryuSaNAzabdasya 'sAmastyena vasanaM vArSika parva ca' ityetadarthadvayakaraNaM / nanu arthadvayavidhAnamantareNa tIrthaGkarANAmapi saMvatsarapratikrAntyAdikRtyakaraNaprasaGgaH syAt, na caitadiSTaM, iti cenmaivaM, teSAM hi kalpAtItatvAtkathaM pratikramaNAdikriyAyAH karaNatvaM sambhAvyate? teSviti vicaary| na ca "abhivaDDiyammi vIsA" ityAdipATho gRhijJAtamAtrApekSika iti vAcyaM, zAstreSu sarvatrApi gRhijJAtAjJAtayoreva paryuSaNAbhedayodRzyamAnatvAt, na ca kApyAyAti gandho'pi gRhijnyaatmaatraayaaH| yadA ca prAvizatyA dinaiH sAMvatsarikakRtyaviziSTA gRhijJAtaparyuSaNA babhUva tadA'pi pAzcAtyAnAM dinAnAM zatameva babhUva, tataH kathaM sAmprataM dRSyate tat / na ca prathamo mAso'dhika ityapi vaktumucitaM, yataH "airittA ahigamAsA-'atiriktA' ucitakAlAtsamadhikA adhikamAsakAH pratItAH" iti dazavakAlikaniyuktivRttivAkyAd dvitIya evAdhikaH, na hi ucitakAlAtsamadhikatvaM prathame jAghaTIti, kiM prathama eva putro'dhika iti vaktuM zakyate kenApi ? iti vicAraya / ataH siddhaM-sAmprataM lokarUDhyA yaH ko'pi mAso varddhatAM cAturmAsikadinAtpazcAzaddineSu vyatIteSu avazyameva sAMvatsarikakRtyaviziSTA gRhijJAtaparyuSaNAkAryetyalamprasaGgena / tatra prAguktA gRhyajJAtaparyuSaNA sA yasyAM varSAyogyapIThaphalaka-zayyA-saMstArakAdInAM samprApte kalpoktA drabyAdicaturbhedabhinnA sthApanA kriyte| sA caivaM-dravyataH khocitAnAM tRNaDagalAdInAM parigrahaH sacittAnAM ca parihAraH, tatra sacittadravyaM-ziSyaH, sa cAtizraddhaM rAjAnamamAtyaM ca vinA'nyo na For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir dIkSyate / acittadravyaM vastrAdikaM, mizradravyaM sopadhikaH ziSyo na gRhyate / kSetrato bhikSAcaryA-devaguruvandanAdyautsargike kArya sakrozaM yojanaM, glAnavaidyauSadhAdyApavAdike tu catvAri paJca vA yojanAni yAvadgamanAgamanapramANakaraNaM / kAlato maryAdIkRtaM kAlaM yAvanniyatAvasthAnaniyamaH, sa ca dvividhaH-sAlambanaH-sakAraNo nirAlambana:-kAraNarahitazca, nirAlambano'pi dvibhedo-jaghanya utkRSTazca, tatra jaghanyastAvatsAMvatsarikapratikramaNAtprArabhya kArtikacAturmAsikaM yAvaccandravarSe saptatidinamAno'bhivarddhite ca shtdinprmitH| dvividho'pyayaM nirAlambanaH sthavirakalpikAnAM, jinakalpikAnAM tu eko nirAlambanazcAturmAsika eva / sAlambana:-kAraNikastu kRtASADhamAsakalpe kSetre'nantarameva caturmAsakaM vidhAya saMlagnameva mAsakalpakaraNe utkRSTaH pANmAsikA, yaduktaM-"iya sattari jahaNNA, asii NauI vIsuttarasayaM ca / jaivAse maggasire, dasarAyA tinni ukkosA // 1 // kAUNa mAsakappaM, tattheva ThiyANa'tIta maggasire / sAlaMbaNANa chammA-sio u jeduggaho hoi // 2 // " ayamapi sthavirakalpikAnAmeva / bhAvataH krodhAdInAM vivekaH (tyAgaH) samityAdiSu copyogH| yogyakSe. trAdyabhAve tvapavAdataH paJcapaJcadinavRddhyA candrAbhivarddhitavarSayoH krameNa dazapaJcakAn catuHpaJcakAMzcAtikramya yAvAdrapadIyAyAM zrAvaNIyAyAM cAmAvAsyAyAM bhavati, yaduktaM-"AsADhapuNNimAe pajosaviMti esa ussaggo, sesakAle pajosavitANaM sabo avavAo" iti nizIthacUrNi-dazamoddezake / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA gRhijJAtA tu sAMvatsarikakRtyaviziSTA, sAMvatsarikakRlyAni mAni pIThikA kalpArtha- . "saMvatsarapratikrAnti-lazcanaM cASTamaM tpH| sarvArhadbhaktipUjA ca, saMghasya kSAmaNaM mithaH // 1 // " | kalpadazake bodhinyAH __ athaivaM varNitakharUpo'bhivarddhite varSe viMzatidinAni cAndre ca paJcAzadinAni yAvad gRhyajJAtastato'nantaraM niyatAniyavyA0 1 gRhijJAtA paryuSaNAkalpa AdhAntimajinatIrthasAdhUnAM niyato, na tu zeSANAM, yataste doSAbhAve dezonAM pUrva- tavibhAgaH Pal koTImapi yAvadekatra tiSThanti, doSasadbhAve tu na mAsamapIti 10 // | ete dazApi kalpAH prathamAntimajinatIrthe niyatA eva, dvAviMzatijinatIrthe tu zayyAtara-caturbata-puruSajyeSThakRtikarmalakSaNAzcatvAro niyatAH, zeSAstu (Acelakyau-dezika-pratikramaNa-rAjapiNDa-mAsa-paryuSaNAlakSaNAH SaD) aniytaaH| mahAvideheSvapyevameva dvAviMzatijinavatsarveSAM jinAnAM kalpavyavasthA, iti dazAnAmapi kalpAnAM niytaaniytvibhaagH| nanveka evAsti sAdhyo mokSamArgaH zramaNadharmasya, tataH kiM kAraNaM prathamAntimajina-* sAdhUnAM madhyamajinasAdhUnAM cAcArabhede ?, ucyate-jIvavizeSA eva tatra kAraNaM / yaduktaM saptadaze paJcAzake rimANa duvisojjho,carimANaM durnnupaalokppo|mjjhimgaann jiNANaM,suvisujjho suhaNupAloa1 |ujujaDA purimA khalu, naDAinAyAu hu~ti naayvaa| vakkajaDA puNa carimA,ujupaNNA majjhimA bhnniyaa||2||"al 1 pUrveSAM durvizoghyaH, caramANAM duraNupAlaH kalpaH / madhyamakAnAM jinAnAM, subizodhyaH sukhAnupAlava // 1 // RjujaDAH pUrvAH khala, naTAdijJAtAdbhavanti jJAtavyAH / vakrajaDAH punazcaramAH, RjuprAjJA madhyamA bhaNitAH // 2 // FOXOXOXOXOXOX For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsuri Gyanmandir AdhajinatIrthajIvA RjujaDAsteSAM dharmasya bodho durlabhaH, jaDatvAt / vIrajinatIrthasAdhUnAM pAlanaM duSkara, vakrajaDatvAt / madhyamajinasAdhUnAMtu etadvayamapi sukara, Rjupraajnytvaat| atrArthe naTAdayo dRSTAntA jJAtavyAstathAhi kecana prathamajinamunayo bahirbhUmezcireNAgatA gurubhiH pRSTAH-'bho munayaH! bhavadbhiriyatI velAkakRtA? tairuktaM-'khAmin ! naTaM nRtyantaM vilokayituM sthitaaH'| gurubhiruktaM-'na kalpate naTanRtyavilokanaM saadhuunaaN'| svIkRtaM tairapi / punaH kadAcitta eva sAdhavazcireNopAzrayaM samAgatAstathaiva gurubhiH pRSTAHprocuH-'prabho! adya |naTI nRtyantImavalokamAnAH sthitaaH| gurubhirUce-'bho mahAbhAgAH! tadAnIM bhavatAM naTo niSiddhastato naTI tu sutarAM niSiddhava' / tairvijJapta-svAmin ! nAsmAbhiridaM jJAtaM, athaivaM na kariSyAmaH' / atra jaDatvAnnaTe niSiddhe |naTI niSidvaiveti tairna jJAtaM, RjutvAca saralamuttaraM dadAviti prthmH| | kazcitkuNadezIyo vRddhaH pravrajitA, sa caikadA airyApathikIkAyotsarge ciraM sthito, gurubhiH pRSTaH-'kiM cintitamiyadIrgha kAyotsarge? / tenoktN-'jiivdyaa| punaH kathamiti gurubhiH pRSTaH prAha-'bhagavan ! pUrva gRhasthAvasthAyAM mayA vRkSaniSUdanAdipUrvakamuptAni dhAnyAni bahUnyabhUvan , idAnIM tu matputrA nizcitA yadi vRkSanipU-10 danAdirna kuryustadA te varAkAH kathaM bhaviSyanti?' iti RjutvAduktaM yathAsthitaM svAbhiprAyaM, tato gurubhiH|'mahAbhAga ! dutiM bhavatA, ayuktametadyatInAM' ityukte dattaM tadaiva "mithyAduSkRtaM" teneti dvitiiyH| For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA 0 atha vIrajinatIrthajIvAnAmapi vakrajaDatve dRSTAntadvayamAha- kecidvIratIrthazramaNA naTaM nRtyantaM vIkSyA''gatAkalpArtha- * stathaiva pRSTA Ucu:-'naTanRtyaM vIkSamANAH sthitAH / tato gurubhirniSiddhAH / punaranyadA cirAdAgatAH pRSTA vakrabodhi nyAH tayA'nyAnyanyAnyuttarANi daduH / nirbandhena pRSTAH 'naTIM nRtyantIM vIkSamANAH sthitAH' ityuktavantaH / gurubhirupAlabdhAH santo gurUneva pratyupAlabdhuM pravRttAH, yathA - 'asmAbhirajJaiH kiM jJAyate ?, yadA naTanRtyaniSedhaH kRtastadaiva kathaM na kRto bhavatA naTInRtya niSedho'pi ?' / etAdRzA vakrajaDA iti prathamaH / vyA0 1 // 6 // kazcicchreSThitaH pitrA bahuzaH zikSyamANo 'vRddhAnAM sammukhaM na jalpanIyaM, pratyuttaraM ca na deyaM' ityAdivacAMsi vakratvena manasi dadhAra / anyadA bahirgateSu sarveSu svajaneSu 'punaH punaH zikSayantaM pitaramadya zikSayAmI'ti vicintya dvAraM pidhAya sthitaH / AgateSu pitrAdiSu bahuzaH zavyamAno'pi na jalpati na codghATayati / bhittimullaMghyAntaH praviSTena pitrA hasan dRSTaH, upAlabdhazcAkathayat- 'bhavanta eva tu kathayantyaharnizaM yadvRddhAnAmuttaraM na deyaM / pitroktaM- 'are !! IrSyAyA janasamakSamuttAlatayA ca na jalpanIya' / tenoktaM- 'varaM' / anyadA gRhe'gnirlagna, jananyA proktaM- 'putra ! tava janakamAkArayApaNAdagnividhyApanAya' / gataH sa ApaNaM, bahujanAntaH sthitaM pitaraM vIkSya sthitastUSNIko ghaTikaikAM yAvat / tataH karNAbhyarNIbhUya zanairuktaM- 'gRhe'gnirlagno'sti' / pitroktaM- 're mUrkha ! kimiyatkAlaM noktavAn ?' / tenoktaM- 'bhavadbhireva tUktaM- 'janasamakSamuttAlatayA na vaktavyaM / etAdRzA vakrajaDA bhavantIti dvitIyaH / For Private And Personal Use Only pIThikA vakrajaDale dRSTAnta dvayam / // 6 // Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * * madhyamajinasAdhUnAM RjuprAjJatve dRSTAntamAha-kecidajitajinasAdhavo naTanRtyaM nirIkSya cireNAgatA gurubhiH |pRSTA yathAsthitamakathayan, niSiddhAzca gurubhiH| punaranyadA ta eva sAdhavo bahirgatA naTInRtyaM dRSTvA prAjJatvAcintitavantaH, yannaTanRtyavannaTInRtyamapi naiva vIkSyaM, vizeSato raaghetutvaaditi| nanu bhavatu dharmo madhyamajinayatInAM RjuprAjJAnAM, paramAdimajinayatInAM RjujaDAnAM kathaM dharmaH?, anavabodhatvAt, tathA ca vakrajaDAnAM vIrajinayatInAM tu sarvathaivAbhAvo dharmasyeti cenmaivaM, RjujaDAnAmAdimajinayatInAM jaDatvena skhalanAsadbhAve'pi bhavatyeva dharmaH, bhAvavizuddhitvAt / tathA vakrajaDAnAmapi caramajinayatInAM yadyapi RjuprAjJApekSayA'vizuddho bhavati, paraM sarvathaiva na bhavatIti na vAcyaM, tathA bhaNane hi mahAn doSaH, taduktaM-"x jo bhaNai natthi dhammo, na ya sAmAiyaM na ceva ya vayAI / so samaNasaMghavajjho, kAyabo smnnsNghenn||1||"* __ yazca candravarSe jaghanyaH saptatidinamAno'bhivarddhite ca zatadinamAno niyatAvasthAnalakSaNo gRhijJAtaparyuSaNAkalpa uktaH so'pi kAraNAbhAve eva, kAraNe tu tanmadhye'pi vihAM kalpate, tadyathA "azive bhojanAprAptau, rAjarogaparAbhave / kRtaparyuSaNAnAM hi, vihAM klpte'nytH||1||" "asati sthaNDile jIvA-kule ca vasatI tathA / kunthuSvagnI tathA sarpa, vihAM klpte'nytH||2||" tathA ebhirvakSyamANaiH kAraNairvyatIte'pi caturmAsake tatraiva sthAtuM kalpatex yo bhaNati nAsti dharmo, na ca sAmAyikaM na caiva bratAni / sa zramaNasaMghabAhyaH, karttavyaH zramaNasaMghena // 1 // * iti tIrthodgArike gAthAGkaH 869 / * KXOXOXOXOXOXOXOXOXOXOXOM * * * paryu.ka.2 * *00 For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 1 // 7 // (CXCXCXCXCXCX www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "varSAdavirate meghe, mArge kardamadurgame / atikrame'pi kArttikyA stiSThanti munisattamAH // 1 // " evamazivAdidoSAbhAve'pi saMyamanirvAhAya kSetraguNA vilokyAH, tatra caturguNayutaM kSetraM jaghanyaM, te cAmI"sulahA vihArabhUmI, viyArabhUmI ya sulhsjjhaao| sulahA bhikkhA ya jahiM, jahannayaM vAsakhittaM tu // 1 // " yatra vihArabhUmiH sulabhA, nikaTaM jinAyatanamityarthaH 1 / yatra vicArabhUmiH sulabhA, sthaNDilaM zuddhaM-nirjIvamanAlokaM ca 2 / yatra svAdhyAyabhUmiH sulabhA, asvAdhyAyAdirahitA 3 / yatra ca bhikSA sulabheti 4 / tathA trayodazaguNayutamutkRSTaM, te cAmI "cikkhille-pANe- thaMDile-vasahI - goreMsa jarNAMule vije / osaMha-nicayA-hiva~I, posaMDA bhikkha-sajjhAe // " yatra na pracuraH kardamaH 1, na bhUyAMsaH saMmUcchimAH prANinaH 2, sthaNDilaM nirdoSaM 3, vasatiH khyAdisaMsargaprabhRtidoSarahitA 4, gorasa: (dugdhAdiH) pracuraH 5, jano bhUyAn so'pyatibhadrakaH 6, vaidyA bhadrakAH 7, auSadhAni sulabhAni 8, gRhasthagRhANi saparivArANi dhanAdinicitAni ca 9, nRpo bhadrakaH 10, brAhmaNatApasAdayaH pASaNDino bhadrakAH, yena munInAmapamAno na bhavet 11, bhikSA sulabhA 12, svAdhyAyaH zuddhayediti 13 / pUrvoktacaturguNAdadhikaM paJcAdiguNaM trayodazaguNAcca hInaM dvAdazaguNaparyantaM kSetraM madhyamaM, yaduktaM"caugguNovaveyaM tu, khittaM hoI jahannayaM / terasa guNamukkosaM, duNha majjhammi majjhimayaM // 1 // " For Private And Personal Use Only --X-XXX pIThikA kSetratraividhyaM vaguNAca // 7 // Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir evaM ca tAvadutkRSTa kSetre, tasyAprAptau madhyame, tasyApyaprAptI jaghanye, sAmprataM tu gurvAdiSTa kSetre zramaNaiH paryuSaNAkalpo'vazyaM krtvyH| yataH-'mantrANAM parameSThimantramahimA tIrtheSu zatruJjayo, dAne prANidayA guNeSu vinayo brahma vrateSu vratam / / santoSo niyame tapassu ca zamastattveSu saddarzanaM, sarveSUttamaparvasu pragaditaH zrIparvarAjastathA // 1 // "x dazavidho'pyayaM kalpo doSAbhAve'pi kriyamANastRtIyauSadhavat hitakaro bhavati, tathAhi-kenApi nRpatinA svaputrasyAnAgatarogacikitsArtha trayo vaidyAH samAhRtAH, teSvAdyaH prAha-mamauSadhaM santa rogaM hanti, anyathA doSaM prkttyti| rAjJoktaM kimanenauSadhena suptasiMhotthApanakalpena ? / dvitIya Aha-mamauSadhaM santaM rogaM hanti, asati ___yathA'IcchAsane mahattvamasya parvaNastathaivAsti zivazAsane'pi, tathAhi-puSpavatyAM nagaryAM gaGgAdharAkhyo vipraH parivasati / kAlAntare tasya mAtApitarau * vipadya tasyaiva gRhe zunItvena vRSabhatvena cotpannau / gRhaparijanAdivIkSaNenotpannaM jAtisaraNaM tayoH / anyadA pitroH zrAddhotsavaH prArabdho gaGgAdhareNa, tahine vRSabho bhATakenApitastailikasya, zunI gRhe sthitA / jJAtIyajanabhojanAya niSpAditAM baireyI sarpagaralAkrAntAM vilokya 'mA bhUdviSAkrAnto mama parijana' iti |dhiyocchiSTA kRtA tayA / tato ruSTena gaGgAdhareNa lakuTaprahAreNa tasyAH kaTI bhagnA, tataH pUtkurvantI vRSabhagavAdanIM gtaa| tena cAnyadugdhamAnIya kSaireyIM kRtvA bhojitA viprAH / sandhyAyAM gavAdanyAmAgatena vRSabheNa pRSTA kukurI-'kathamadya pUskaroSI'ti / tayokta-svaraputreNa yaSTiprahAreNa bhagnA me kaTI, mayA viSabhakSaNAdakSisvA sarve viprA upakRtAH, svatputreNa svevamupakRtA'haM / vRSabheNoktaM-ahamadhyanena durAtmanA tailikasya dattastena cAkhilaM dinaM tilayane vAhayitvedAnImatra lAtvA baddhaH / nikaTasupto gaGgAdhara etaM vRttAntaM zrutvA'tIva khico videzaM gatvA pRSTAstApasAstayoH kugatikAraNaM parvadivase maithunasevanamUcuH, bhAdrapadazuklapaJcamyAM tasya vratakaraNena tayozTuTTanaM copadiSTavantaH / tenApi taduktarItyA vihitaM tahataM, ataH sugatibhAjI jAtI tanmAtApitarau, tata RSipaJcamIti nAmnA mahAparva pravRttam / XoxoxoxoxoxoXXX For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 alca guNadoSayoranyataradapi na karoti; rAjJoktaM-kimanenApi bhasmani hutatulyena ? / tRtIyaHprAha-mamauSadhaM sadbhAve pIThikA kalpArtha vyAdhi hanti, asadbhAve'pi ca zarIrasaundaryAdikaM janayati, rAjJA 'samIcInamidamauSadhamiti bhaNitvA tRtIyauSadhabodhinyAHkAritA tadIyauSadhena nijaputrasya cikitsA / tadvadayamapi dazavidhaH kalpaH santaM doSaM zoSayati, tadabhAve ca | nidarzanaM, vyA01 poSayati zramaNadharmamiti / tadevaM samupasthite paryuSaNAparvaNi maGgalArtha paJcabhiH SaDbhiH saptabhirvA dinainavabhire- navavAca kAdazabhitrayodazabhirvA x vAcanAbhiH zrIkalpasUtraM vAcanIyaM, tcc||8|| banAyA anix "pUrva paJcarAtraM pratikramaNAnantaraM pAkSikasUtrapAThavatsAdhUnAM kalpasUtrazravaNamupalabhyate, paraM ayaM vidhiy'vcchinnH| sAmprataM tu zrIvIranivRternavasu varSazateSu yatatvam azItyadhikeSu gateSu Anandapure putramaraNArtadhruvasenanRpasantoSanimittaM sabhAsamakSaM kalpo vAcayituM prArabdhaH, yaduktaM zrIkalpasUtrAvacUrau, tathAhi-'kecittu idamAhuH, | yat-yaskAlAtikrame dhruvasenanRpasya putramaraNArtasya samAdhaye Anandapure sabhAyAM ayaM grantho vAcayituM prArabdha' iti / anyatra tu sarvasammatacirantanagrantheSu kutrApi vAcanAniyamo na kRtaH pUrvasUribhiH, pratyuta nizIthacUrNI proktamasti 'ye navavAcanAbhiH kalpaM vAcayanti te pArzvasthAH' iti, ata eva aidaMyugInA gItArthAH pratigacchaM svaparamparayA yathArucivAcanAM vidadhAnAH santi / na ca vAcyaM-vayaM mUlavidhyanusAreNa paJcadinAni kalpaM vAcayamto navavAcanAniyama kurvANAH smaH, kathaM ?, tadvidhilezasyApi abhAvAt kathaM tadanusAritA ?, kathaM ? ityAi-mUlavidhau rAtrI pArzvasthapArzva zravaNaM, sAmprataM tu divase; pUrva tu gRhasthAdInAM asamakSaM, al samprati tu tatsamakSaM pUrva tu ekavAraM, adhunA tu divasamadhye'pi vAradvayaM vAcanaM / atha ye navavAcanAto'dhikavAcanAvAcane jinAjJAbAhyasvaM vadanti teSAmapi XidaM ajJAnavijambhitaM, yato'tra sUtroktavidhiviparItatvena gItArthAcaraNato gacchaparamparA vartate / punaH zrIhIravijayasUriprasAdIkRtapraznottarasamuccaye tacchiSya - paM0 kIrtivijayagaNisamuccite andhe paM0 larSigaNikRtapraznAdhikAre prathamaprazne'pi proka, tathAhi-'navakSaNaiH kalpasUtra vAcyate, kaizcidadhikairapi vAcyate, // 8 // tadakSarANi ka santi ? iti, tatrottaraM-kalpasUtra navakSaNairvAcyate paramparAtaH antarvAcyamadhye navakSaNavidhAnAkSarasadbhAvAJceti" / atrApi navavAcanAvAcane gacchaparamparA eva pratyuttaritA, na tadakSarANi darzitAni / antarvAcyaM tu taskRtaM AdhunikaM ca / tata idaM rahasyaM AgataM-mUlapakSaH ko'pi nAsti | For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XX* ***************** www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir "yathA drumeSu kalpadruH, sarvakAmaphalapradaH / yathauSadhISu pIyUSaM, sarvarogaharaM param // 1 // " "ratneSu garuDodvAro, yathA sarvaviSApahaH / mantrAdhirAjo mantreSu, yathA sarvArthasAdhakaH // 2 // " "yathA parvasu dIpAlI, sarvAtmasu sukhAvahA / kalpaH saddharmazAstreSu, pApavyApaharastathA ||3||" [ vizeSakam ] tathA ca- "nArhataH paramo devo, na mukteH paramaM padam / na zrIzatruJjayAttIrthaM zrIkalpAnna paraM zrutam // 4 // evaM ca sAkSAtkalpadruma evAyaM kalpaH, tasya ca anAnupUrvyA uktatvAt "zrImadvIracaritrabIjamabhavacchrIpArzvavRkSAGkuraH, skandho nemicaritramAdimajinavyAkhyA ca zAkhAcayaH / puSpANi sthaviravrajasya ca kathopAdeyaheyaM tathA, saurabhyaM phalamantra nirvRtimayaM zrIkalpakalpadrume // 5 // " kiJca-"vAcanAtsAhAyyadAnAt, sarvAkSarazruterapi / vidhinA''rAdhitaH kalpaH, zivado'ntarbhavASTakam // 1 // " tathA - "egeggacittA jiNasAsaNammi, pabhAvaNApUaparA narA je tisattavAraM nisuNaMti kappaM, bhavaNNavaM te lahu saMtaraMti // 1 // " zrutvA caivaM kalpamahimAnaM kaSTadhanavyayasAdhyeSu tapaH pUjAprabhAvanAdyanyadharmakAryeSu nAlasyaM vidheyaM, samagrasAmagrIsahitasyaiva tasya phalaprApakatvAt / yathA loke'pi kRSikarmAdau kAraNabhUtAdapi bIjAdbhUjalapavanAdisAmagrIkApi, pazcAt yeSAM navavAcanAnAM gacchaparamparA te navavAcanAbhiH vAcayantu, atha ca yeSAM gacche navAdhikavAcanAnAM paramparA te tadekAdazakaM tatrayodazakaM vA kurvantu na kasyApi nindA kAryA dharmArthibhiH, gacchaparamparAyA vyavasthAyAzca svarucyanuyAyitvAt" iti sAmAcArIzatake 65 patre / 1 ekAgracittA jinazAsane, prabhAvanApUjAparA narA ye / trisaptavArAnnizRNvanti kalpaM, bhavArNavaM te laghu santaranti // 1 // For Private And Personal Use Only ********** Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmanet pIThikA kalpamAhAtmyaM, tatpraNetA, pUrva zrutamAnam paryuSaNAyutAdevAGkarotpattirjAyate, nAnyathA, tathedaM kalpazravaNamapi devagurupUjA-prabhAvanA-sAdharmikavAtsalyAdikalpArtha- sAmagrIsaMyutameva yathoktaphalahetuH syAt / anyathA-"x ikko vi namukkAro, jiNavaravasahassa vaddhamANassa / saMsArasAgarAo, bodhinyAH tArei naraM va nAriM vA // 1 // " iti zrutvA kiJcitprayAsasAdhyaM kalpazravaNamapyupekSaNIyaM syAt / vyA01 __ atha "puruSavizvAse vacanavizvAsaH" iti nyAyAcanarUpApannasyAsya sUtrasya varNitamAhAtmyasiddhaye tatpraNetA| prarUpaNIyaH, sa ca sarvAkSarasannipAtavicakSaNazcaturdazapUrvavidyugapradhAnaH zrImadbhadrabAhukhAmI dazAzrutaskandhAkhyacchedasUtrasyASTamAdhyayanatvena pratyAkhyAnapravAdAbhidhAnanavamapUrvAduddhRtavAnidaM paryuSaNAkalpasUtraM / / pUrvANi ca kramazaH prathamamekena, dvitIyaM dvAbhyAM, tRtIyaM caturbhiH, caturthamaSTabhiH, paJcamaM SoDazabhiH, SaSThaM| dvAtriMzadbhiH, saptamaM catuHSaSTyA, aSTamamaSTAviMzatyadhikena zatena, navamaM SaTpaJcAzadadhikena zatadvayena, dazamaM dvAdazAdhikena zatapaJcakena, ekAdazaM caturviMzatyadhikena sahasreNa, dvAdazaM aSTacatvAriMzadadhikena sahasradvayena, trayodazaM paNNavatyadhikena sahasracatuSkeNa, caturdazaM ca dvinavatyadhikena sahasrASTakena hastipramANamaSIpuJjena lekhyaM, sarvANi ca pUrvANi SoDazasahasrakhyazItyadhikaistribhiH zatahastipramANamaSIpujairlekhyAni / tasmAnmahA|puruSapraNItatvena mAnyamidaM pratisUtramanantArthakamapi ca / x eko'pi namaskAro, jinavaravRSabhasya varddhamAnasya / saMsArasAgarAt , tArayati naraM vA nArI vA // 1 // XoxooXXXXXXXXX For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir KOKOKOXOXOXOXOXOKOKOKEKO yaduktaM-"x savanaINaM jai hujja, bAluA sabodahINa jaM udayaM / tatto aNaMtaguNio, attho ikassa suttassa // 1 // "* tathA "mukhe jihvAsahasraM syAt , hRdaye kevalaM yadi / tathApi kalpamAhAtmya, vaktuM zakyaM na mAnavaiH // 1 // athAsya kalpasUtrasya vAcane zravaNe'pi cAdhikAriNo mukhyataH sAdhusAdhvya eva, tatrApi kAlato rAtrI vihitakAlagrahaNoddezasamuddezAdiyogAnuSThAno vAcanocitassAdhurvAcayati, anye tu zRNvanti / sAdhvIzrAvaNAdikAraNe punarnizIthacUAdyukta vidhinA divA'pi vAcana-zravaNayoradhikAraH, eSA pravRttiH prAgabhUt, sAmprataM tu vIrAdazItyadhikanavazatavarSAtikrame matAntareNa vinavatyadhikanavazatavarSAtikrame putramaraNArtasya dhruvasenabhUpasya samAdhimAdhAtumAnandapure (vaDanagare) zrAvakaparSadi samahotsavaM vAcayitumArabdhaM, tataHprabhRti caturvidho'pi saGghaH zravaNe'dhikArI / vAcane tu vihitayogAnuSThAnaH* sAdhureva, sAdhvabhAvavati kSetrAdau vihitayogAnuSThAnA sAdhvyapi, anyathA tAsAM sAMvatsarikapratikrAntyAdikRtyAnAmaparipUrtiH, sAMvatsarikakRtyeSu kalpasUtrakarSaNasyApi kRtyatvenoktatvAt , na ca kApyuktaM kalpasUtravAcanavirahitaiva gRhijJAtaparyuSaNA zramaNInAmiti bodhyam + / x sarvanadInAM yAvatyo bhaveyu-AlukA sarvodadhInAM ca yadudakaM / tato'nantaguNito-'rtha ekasya sUtrasya // 1 // * satyAM zaktAvakRtvA yogAnuSThAnaM naiva karttavyaM sUtravAcanaM, yata uktaM-"yogarahita-samyagakRtayogopacAraM" ityAvazyakavRttI 031 patre zrImaddharibhadrasUri|purandaraiH / tathA "vinA yogakAlagrahaNairvinA tapasA ca [yaH paThati vAcayati zrAvayati, akRtatapasaH pArzve ca yaH zRNoti tasya sUtrAjJAbhAH, bhAgamAjJAbhaGgo hi mahate saMsArAya" ityAcArAGgadIpikAyAM zrImajinahaMsasUrIzvaraiH / ataH satyAmAtmazaktAvavazyaM yogAnuSThAnapurassarameva vAcanIyaH siddhAntaH; naanytheti|| + pralapanti ye paNDitammanyAH yad vyAkhyAnamAtrasyApi niSedhaH zramaNInAM, puraskurvanti ca khamatasiddhaye "kevalathINaM purao, vakkhANaM purisa'ggao ajjA / For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 "sampApte ca mahAparva-Nyasmin vismerbhaavnaiH| vidheyaM vidhinA nAga-ketunevASTamaM tpH||1||" pIThikA kalpArtha"tapaHprabhAvAjjantUnAM, jAyate kila zAzvatam / nirvANapadamapyAzu, nAgaketuriva dhruvam // 2 // " XaSTamatapasaH bodhinyAH tatkathA caivaM-candrakAntAyAM puryAM vijayaseno rAjA, zrIkAnto vyavahArI, tasya gehinI zrIsakhI, tayorupa | karttavyatA vyA01 yAcitazatairekaH putro jaatH| sa ca bAlatve'pyAsanne paryuSaNAparvaNi 'aSTamaM tapaH kariSyAmaH' iti kuTumba tatra nAga ketukathA // 10 // jalpitaM zrutvA saJjAtajAtismRtiraSTamaM tapaH kRtavAn, tataH stanyapAnAdikamakurvantaM taM paryuSitamAlatIpuSpa |miva mlAnaM dRSTvA mAtApitRbhyAmanekadhopacarito'pi tathaiva stanyamagRhNannatucchAM mUrchA prAptaH, tato'mRto'pi mRta ityavadhArya bhUmau nikSiptaH svajanaiH, taduHkhena satyameva mRtaH shriikaantH| tato nRpeNa preSitAH svabhaTAH aputradhanagrahaNAya tadgRhe / itazcASTamatapaHprabhAvAtprakampitAsano dharaNendro'vadhinA'khilaM tatkharUpaM vijJAya | zIghamAgatastatra, bhUmisthaM taM bAlakaM amRtacchaTTayA AzvAsya viprarUpaM kRtvA dhanaM gRhNato rAjabhaTAnnivAritavAn / tat zrutvA Agato nRpaH, uvAca ca-'bho vipra! kathaM nivArayasyasmAn paramparAgatAputradhanaM gRhNataH / dharaNeSel kuvaMti tattha merA, naDapeDagasanihA jANa // 1 // " etAM sambodhaprakaraNasya gAthAM, te svasya dhiyo jAbyamevAviSphurvanti, nirdiSTagAthayA kevalastrIpurataH sAdhUnAM sAdhvInAM | ca kevalapuruSAprata eva vyAkhyAnaniSedhasya sUcitatvAt / kiJca-vicAryamidaM etadarthasyaiva saMvAdakaM svagurorapi vacaH-"sAdhvI zrAddhAnAmane vyAkhyAnaM na karotItyakSarANi kutra santIti / uttaraM ana-dazavaikAlikavRttipramukhagraMthamadhye 'yatiH kevalazrAddhIsabhAgre vyAkhyAnaM na karoti, rAgahetutvA'dityuktamasti, etadanusAreNa sAdhyapi kevalazrAddhasabhAne vyAkhyAnaM na karoti, rAgahetutvAditi jJAyate" iti hIraprazne tRtIyaprakAze, velrssikRtprshnsmuuhe| na tvatra sarvathA vyAkhyAnaniSedho'nujJAtastAsAmiti / For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ndro'vocat-rAjan ! jIvatyasya putraH' / 'kathaM ? kutrAstIti rAjAdibhiH pRSTe bhUmestaM bAlaM jIvantaM niSkAsya | A nidhAnamivAdarzayat / tato vismitaiH sarvairapi 'svAmin ! kastvaM ? kazcAyaM?' iti pRSTe so'vadat-rAjan ! dharaNendro'haM nAgarAjA, kRtASTamatapaso'sya mahAtmanaH sAhAyyArthamAgato'smi / 'kathaM jAtamAtreNAnenASTamaM kRtamiti pRSTe so'vadat-rAjan ? ayaM hi prAgbhave kazcidvaNikaputro bAlyAdeva mRtamAtrika AsIt, saca vimAtrA'tyantaM pIDyamAno mitrAyAkathayatkhaduHkhaM / tenApi tvayA prAgajanmani kiJcittapona kRtaM, tenaivaM parAbhavaM labhase' ityuktaM tato'sau yathAzaktistapasyudyata 'AgAmiparyuSaNAyAmaSTamaM kariSyAmIti kRtanizcayastRNakuTIre suSvApa / tadA labdhAvasarayA vimAtrA pArzvasthapradIpanakAdagnikaNastatra nikSiptaH, tena jvalite kuTIrake samRto'STamadhyAnAdayaM zrIkAntazreSThisuto jaatH| tato'nena prAgbhavacintitamaSTamaM tapaH sAmprataM kRtaM, tadasau mahApuruSo laghukarmA'sminneva bhave zivaGgamI, ato yatnena pAlanIyaH, bhavatAmapi mahate upakArAya bhaviSyati ityuktvA khahAraM tatkaNThe nikSipya khasthAnaM gato naagraajH| tataH svajanaiH zrIkAntasya mRtakArye kRte tasya nAgaketuriti nAma dattaM / sa ca bAlyAdapi jitendriyaH zuddhazrAvako'bhUt / anyadA kazcidacauro'pi caura-| kalaGkena hato rAjJA, sa cArtadhyAnena mRtvA vyantaro jAtaH, tato'vadhinA jJAtavRttAntaH saH samagranagaravighAtAyaikAM mahatIM zilAM vikuLa nRpaM ca pAdaprahAreNa bhuvi nipAtya nabhastho durvacasA janaM bhApayAmAsa / tadA sa nAgaketuH kathaM jIvanimaM caturvidhasaGghajinacaityAdi vidhvaMsaM pazyAmIti cintayan prAsAdazikharamAruhya patantIM For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ORK paryuSaNA0 tAM zilAM pANinA dhRtavAn / tattapaHzaktyA hatapratApo vyantaraH zilAM saMhRtya nAgaketuM natavAn nRpaM ca pIThikA kalpArtha- tadvacasA svasthamakarot / tataH prabhRti rAjamAnyaH sannekadA jinendrapUjAM kurvan puSpamadhyasthenAhinA daSTo'pya-N kalpe'dhibodhinyAH vyagracittaH zubhabhAvanArUDhaH kevalamavAptaH / tataH zAsanadevatArpitamuniveSazciraM vihRtyAnekAn bhavyA kAratrayaM, vyA0 1 pratibodhya zivaM praaptH| evamanyairapi satyAM zaktAvavazyaM aSTamatapasi yatanIyaM, yato ratnatrayavadanyaM zalya- | sUtraM 1 // 11 // trayonmUlanaM janmatrayapAvanaM lokatrayAgryapadaprApakamidamaSTamaM tapa iti nAgaketukathA / parameSThiathAsminkalpasUtre trINyadhikArANi vAcyAni, yathA namaskAraH |"purimacarimANa kappo, maMgalaM vddhmaanntitthmmi| iha parikahiyA jiNagaNa-harAitherAvalicaritaM // 1 // " vyAkhyA-prathamacaramayoH-RSabhavIrajinayostIrthe munInAmayaM 'kalpA' AcAro, yadRSTirbhavatu mA vA paramavazyaM * paryuSaNA kAryA, upalakSaNAtkalpasUtraM vAcanIyaM / 'maGgala miti eko'yamAcAro'parazca maGgalaM varddhamAnatIrthe, kasmAdevaM ? ityAha-yasmAdiha parikathitAni "jiNa"tti jinAnAM caritAni 1, "gaNaharAitherAvali"tti gaNadharAdisthavirAvalI 2, "caritta"ti sAmAcArI 3 ityevaMrUpANi triinnydhikaaraanni| tatrAdhikAre jinacaritAtmake varttamAnatIrthAdhipatitvenAsannopakAritvena cAdau zrIbhadrabAhukhAmipUjyAstIrthakarabhavavyatikarAvAptaSaNmahAkalyANakanibandhabandhuraM zrIvIracaritraM sUtrayannAdimaGgalArtha parameSThinamaskArAtmakaM paJcamaGgalamahAzrutaskandhamAdizanti For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Namo arihaMtANa, Namo siddhANaM, Namo AyariyANaM, Namo uvajjhAyANaM, Namo loe savasAhUNaM, eso paMcaNamokAro, savapAvappaNA saNo, maMgalANaM ca savvesi, paDhama havai maMgalaM // 1 // 1-catuHSaSTIndrakRtAmazokAdyaSTamahApAtihAryarUpAM pUjAmahantItyarhantastebhyo namaH / sitaM-baddhaM yadaSTavidhaM karma, tad dhmAtaM-dagdhaM yaiste siddhAstebhyo namaH / Acaranti jJAnAdipaJcavidhamAcAraM ye te AcAryAH-saGghanAyakAstebhyo nmH| upa-samIpamAgatAn ziSyAdikAn adhyApayanti dvAdazAGgAni sUtrato yete upAdhyAyAstebhyo nmH| sAdhayanti jJAnAdyairmokSamArga ye te sAdhavaH, sarve-ardhatRtIyadvIpasamudrAntarvatino jinakalpika-lAntakalpikasthavirakalpikAdayo ye sAdhavastebhyo nmH| eSa-arhadAdInAM paJcAnAM kRto namaskArassarvapApapraNAzanaH, ca-punasarveSAM maGgalAnAM madhye prathama-pradhAnaM maGgalaM bhavati / yato'sya prabhAveNAnekairaihikaM pAratrikaMca phalaM prAptaM, yathA"ihaloammi tidaMDI, sAdivaM mAuliMgavaNameva / paraloe caMDapiMgala-iMDiyajakkho ya dittuNtaa||1||" | ihalokaphale tridaNDipAzapatitasya zrAddhaputrasya, sAdivyaM-kRtadevasAnnidhyAyAH zrAvikAryAzca, yadvA devAdhi 1-ekaH kazcicchrAddhaputro dhanAzayA bridaNDipAze patitaH, zmazAne karatakhaDgo mRtakAne sthitaH, yogikRtamazrajApAbyantarAdhiSThitaM mRtakamuttiSThantaM dRSTvA bhAbhItassan pitrA zikSitaM paJcanamaskAraM parAvarttayati, tatprabhAvAtsvAtmA rakSitaH suvarNapuruSazca sAdhitastena / | 2-ekA zrAvasutA chalena vidharmiNA pariNItA, dharmavaimanasyato sAtakopena patyA bhujaGgAni kSiptaM ghaTamandhakAre saMsthApya nizAyAM tanmadhyAkusumamAlA ''nayanAyAdiSTA sA namaskAraM smarantI hastama kSipaddhaTe, devasAnnidhyAdAgatA kusumamAlaiva tadaste, dattA ca patye, vismitassa svAparAdha kSamayati / For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArtha bodhinyAH vyA0 1 // 12 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SThitaM yanmAtuliGgaM - bIjapUraphalaM, tasya vanamiti dRSTAntAH / paraloke caNDapiGgalecauro huNDikayakSacaM dRSTAntau / atha jaghanyamadhyamavAcanAtmakaM SaTkalyANakabandhabandhuraM zrIvIracaritraM varNayanti zrIbhadrabAhukhAmipAdA: 1-ekasminnagare nadItIre dehacintA'rthamAgatena kenacidadbhutaM bIjapUramupalabhya rAjJe upAyanIkRtaM rAjJA ca tad vyatikaraM jJAtvA tattulyAnAmanyaphalAnAM prAptaye preSitAH sapAtheyAH puruSAH, dRSTaM tadvanaM taiH jJAtaM ca-phalAni yo gRhNAti sa mriyate iti, rAjJe kathitaM tenApyavazyamAnetavyAnIti paripATitastadAnayanAyAdiSTAH sarve nagarajanAH, tata eko vanaM pravizya phalaM bahiH prakSipati, mriyate tatraiva saH, anye bahiHsthA Anayanti / anyadaikasya zrAddhasya paripATI samAgatA, sa ca vanaM pravizaneva naivaidhikIpUrvamuccairnamaskAramuccaccAra, taM zrutvA pratibuddhastadadhiSThAtA vyantaraH / pratiprAtastaducchIrSake phalaprApaNavaraM datvA taM visasarja tato rAjamAnyo jAtaH saH / 2- vasantapure caNDapiGgalacauraH gaNikAzrAddhIgRhe nivasati, kadAcinRpasya hAramapahRtya gaNikAgRhe gopitavAn / anyadodyAnikAyAM vrajantyo vibhUSitAssarvA gaNikAH, tato'hameva sarvAsvatizAyinI svAmiti vicintya sA tameva hAraM paridadhe / dAsIdevyAdiparamparayA jJAte rAjJA caNDapiGgalo gRhItaH zUlAyAM cAropitaH / mama doSeNa mArito'yamiti cintayantI sA gaNikA tasmai namaskAraM zrAvayati bhaNati ca- 'anantare bhave'hamasya rAjJaH putro bhaveya' miti nidAnaM kuru, tathA kRtvA sRtaH so'gramahiSyudare putratvenotpannaH / jAte ca sute sA gaNikA krIDAdhAtrI niyuktA, caNDapiGgalamaraNasya garbhAdhAnasya ca kAlasamava vibhAvya bAlaM ramayantI bhaNati 'mA rodIcaNDapiGgala !' iti, tato jAtajAtismRtiH sa pratibuddhaH krameNa rAjyasukhamanubhUyAnte dvAvapi prabrajitau, evaM sukulapratyAgamanaM tanmUlaM ca siddhigamanaM / 3-mathurAyAM huNDikacauro nagaraM muSNAti / kadAcidgRhItaH zUlAyAM cAropitaH / tRSitassan nAtidUreNa brajantaM jinadattazrAddhaM bhaNati - 'bhoH zrAddhavara ! tRSitoshaM, pAnIyaM dehi' / tenoktaM- 'imaM namaskAraM paTha yAvattatvArtha pAnIyamAnayAmi, yadi vismariSyasi tadA''nItamapi na dAsyAmi' / pratipacaM tena, gataH zrAddhaH, pAnIyaM gRhItvA yAvadAgacchati tAvannamaskAraM ghoSayanneva mRto yakSatvenotpannaH / dvato rAjapuruSaizcaurabhaktadAyakatvAdgRhItaH zrAddho nRpAdezena yAvat zUlAsthAnaM nIyate tAvadavadhinA jJAtavyatikaro yakSaH parvatamutpAThya nagaropari sthitvA bhaNati-re ! na jAnItha zrAddhaM bhaTTArakaM ?, kSAmayata, anyathA cUrayiSyAmi / bhItassarvaiH kSamitaH zrAddhaH yakSAyatanaM ca kAritaM pUrvasyAM dizi / evaM phalamApyate namaskAreNeti / For Private And Personal Use Only sUtraM 1 namaskAra mAhAtmye aihikaphale zrAddhaputraputryudAharaNe // 12 // Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te NaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre paMcahatthuttare hotthA / 2-yattadornityAbhisambandhAt yadA'sau bhagavAn devalokAcyutvA devAnandodare'vatIrNaH, "te" iti prAkRtatvAt tasmin , "Na"kAraH sarvatra vAkyAlaGkAre, kAle-caturthArakAnte, tasminsamaye-nirvibhAjyakAlavizeSe, yadvA hetau tRtIyA, tato yau kAlasamayau zrIRSabhAdijinIrasya cyavanAdInAM SaNNAM kalyANakAnAM - hetutvenoktau,* tena hetubhUtena kAlena samayena ca 'zramaNaH' tapasvI 'bhagavAn' samagraizvaryAdiyukto 'mahAvIraH' karmazatruJjayAdanvarthAbhidho'ntyo jinaH "paMcahatthuttare"tti hastAduttaradizi vartamAnatvAt , hasta uttaro-agravI yAsAM vA tA hastottarA-uttarAphAlgunyaH, paJcasu cyavanAdi(garbhAdhAnAdi)jJAnAvAptiparyavasAneSu kalyANaka(vastuSu)sthAneSu|* yasya sa paJcahastottara iti bhagavadvizeSaNaM, nirvANasya svAtI jAtatvAt , "hottha"tti abhavat / athAkalyANakavAdI Aha-"karoSi zrImahAvIre, kathaM kalyANakAni SaT / yatteSvekamakalyANaM, viprniickultvtH||1||" iti gurutttvprdiipe| "akalyANakabhUtasya garbhApahArasya" iti klpkirnnaavlyaaN| "nIcairgotravipAkarUpasya atinindyasya AzcaryarUpasya gopahArasyApi kalyANakatvakathanamanucitaM" iti kalpasubodhikAyAM / "garbhApahAro'zubhaH" iti ca ka0 su0 TippaNyAM / xnaca vAcyaM cyavanAdInAM SaNNAM kalyANakatvena vyAkhyAnamanAgamikaM, "jo bhagavatAusabhasAmiNA sesatitthagarehi avaddhamANasAmiNocavaNAINaM chaNhaM vatthUNaM kAlo diTThoNAto vAgario a" iti paryuSaNAkalpa-dazAzrutaskandhacUyorvAkyasya tathA "hasta uttaroyAsAM uttaraphAlgunInAMtA hastottarAstAzca paJcasu sthAneSu-garbhAdhAna-saMharaNa-janma-dIkSA-jJAnotpattilakSaNeSusaMvRttAH, ataH paJcahastottarobhagavAnabhU" dityAcArAvRttivAkyasya Alca bAdhakatvAditi, yato na vyabhicarati kalyANakatvaM vastusthAne, yathA ziMzapAvaM vanaspativRkSau, kalyANakAkalyANakayorubhayatrApi vastusthAnayorghaTamAnatvAt / paryu. ka.3 For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 2 akalyANakavAdanirAse garbhApahArazabdArthaH paryuSaNA0 | uttaramatra-vipranIcakulAzcarya-garbhApahArakAraNaiH / garbhAdhAnamakalyANaM, garbhakalyANakaM katham ? // 1 // Azcarya- kalpArtha- mapi kalyANaM, zrImallivIrayormatam |niicnindyaashubhairvaaky-rklyaannN kathaM bhavet ? // 2 // kalyANaM cyavanaM proktaM, bodhinyAHgarbhakalyANakaM tathA / avataraNakalyANa-makalyANaM kathaM bhavet // 3 // yata uktaM-"gambhe jamme ya tahA, NikkhamaNe vyA01 ceva NANaNivANe / bhuvaNagurUNa jiNANaM, kallANA hoti NAyacA // 31 // " iti paJcAzake / tathA "avayaraNajammaNikkhamaNa XNANaNivANapaMcakallANe / titthayarANaM niyamA, karaMti sesesu khittesu // 1 // " iti jinabhadrIyabRhatsaGgrahaNyAM / nIcakule'vatI- // 13 // rNazce-dvIraH kalyANako mtH| uccakulAgato vIraH, kimakalyANako mtH?||4|| cetkSatriyakulAyAto, garbhaH kalyANako mtH| viprakule'vatIrNo hi, kimakalyANako mtH1||5|| devAnandodare garbho, yathA klyaannruupkH| tathaiva trizalAkukSau, garbhaH kalyANako mataH // 6 // yAvadgarbhatayotpattiM, cyutvA gtyntraadythaa| budhaizyavanakalyANaM, mataM gnndhraadibhiH||7|| tathaiva-haraNaM vA'pahArastat-trizalodaradhAraNam / garbhadhAraNakalyANaM, tattvakalyANakaM katham ? // 8 // tAvadapahRto grbh-strishlaakukssisNhRtH| ato garbhApahAro hi, zreyaHkalyANasUcakaH ||9||"grbhsyodrsttvsy", iti sthAnAGgavRttitaH / haraNamudarAntara-saGkrAmaNaM tu zreyase // 10 // vakSyati cAtraivAgre zakravicAraNAyAM-"taM seyaM khalu mama vi samaNaM bhagavaM mahAvIra" ityAdi yAvat "tisalAe khattiyANIe vAsiTThasaguttAe kucchisi gabbhattAe sAharAvittae" iti / trizalodarago garbha, paJcakalyANamadhyagaH / proktaH x"garbhasya-(sIkukSisamudbhUtasattvasya ) zrIvarddhamAnarUpasya haraNa-trizalA (anyatrI)kukSau sakrAmaNaM garbhaharaNaM" iti (prava0 sAro* vR.) kalpadIpikAyAM ca / // 13 // For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhadrabAhubhiH, khamaiH kalyANako hi sH||11|| proktaH paJcAzake goM, yathA kalyANarUpakaH / punaratra tathA proktaH, trizalodarago hi sH||12|| suSTu proktaM hi kalyANaM, jinavallabhasUribhiH / duSTamuktamakalyANaM, tvatpUjyadveSyatA hi sA // 13 // proktaH paJcAzake garbhaH, kalyANaphalasUcakaH / kalpasUtre'pi saH khanaiH, kalyA NaphalasUcakaH // 14 // sUtrArthamaparaM nAsti, yenAkalyANakaM bhavet / dhRSTA bruvanti mUDhAzca, karmabandhanahetave al // 15 // devAnandodarAdgarbha-strizalAkukSi(dhAraNAt )mocanAt / jJeyo garbho yathA pUrva, tathA kalyANako hi saH // 16 // haraNaM trizalAkukSI, vibhorna manyate tdaa| kalyANakAni paJca syA-danyathA tu SaDeva hi // 17 // haraNaM trizalAkukSau, manyante zvetavAsasaH / digambarA na manyante, devAnandodarAdvibhoH // 18 // mAtRkukSyAgataH sArvaH, khamaiH klyaannsuuckH| trizalAkukSigo garbho, nAstyakalyANako hi saH // 19 // "paMca mahAkallANA (paramazreyAMsi ), savesi jiNANa havaMti NiyameNa / bhuvaNa'ccherayabhUyA, kallANaphalA ya jIvANaM // 30 // gambhe (garbhAdhAne) - yattu "jo na sesa sUrINaM, loyaNapahe vi vaccaI" ityanena gaNadharasAddhazatakagAthAzakalena zrImaddharibhadrasUryabhayadevasUryAdInAM hIlanAkaraNarUpAsadoSodbhAvanaM | jinavallabhasUrestattu tadudbhAvayiturevAnAghrAtatadarthagandhatvAbhivyajakaM, yataH "yo na zeSasUrINAM-azAtasiddhAntarahasyAnAmityarthaH, locanapathe'pi-dRSTimArge'pi, AstAM zrutipathe, brajati-yAti" ityanena tadvRttivAkyena spaSTaM tatkAlavartivaidyakajyotiSkamantrAdyArambhaprasaktacaityavAsisUrINAmeva garbhApahArakalyANakAna| mijJatvaM jJApyate, na tu haribhadrasUryAdInAM pravacanavidAM, teSAM tu "ucyate punarjinamatajhairbhagavatpravacanavedibhiH" ityanena gaNadharasArddhazatakavRttivAkyenaiva sphuTataraM pratipAdyate tajjJAtRtvamupadeSTutvaM ca, prakArAntareNa garbhAdhAnarUpatvAdeva garbhApahArasya "gabme jamma" ityAdinA gRhItatvAt "kallANaphalA ya jIvANaM" ityetattatkRta| kalyANakalakSaNasyAtropalabhyamAnatvAca, darzayantu-kimakalyANaphalaM sanAtaM jAyate vA garbhApahAradinamAlambya tapazcaryAdikartRNAM jagajjIvAnAm / For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA01 // 14 // XXXOXOXOXOXOXOXXX jamme ya tahA, NikkhamaNe ceva NANaNivANe / bhuvaNagurUNa jiNANaM, kallANA hoti NAyavA // 31 // " (idaM ) vacaH paJcAzake sUtraM 2 |paJca-mahAkalyANadarzakam / trizalAkukSigaM garbha, nAkalyANapralApakam // 20 // uktagAthAdvike garbho, mahA- aklyaannklyaannnishcitH| kathaM bhavatyakalyANa-strizalodarago hi saH // 21 // haraNamapahArazce-tvayA'kalyANako XkavAdanirAse mtH| dhAraNaM mAtRkukSI kiM, tvayA'kalyANakaM matam ? // 22 // bhagavadvIragarbhazce-tvayA kalyANako mtH| paJcAzakozrIvIro garbharUpazca, kimakalyANako mataH ? // 23 // uktaM dina * manuktaM tatx, kalyANakamazAzvatam / tena kiM |ktapazcazAna trizalAkukSau, vIro'kalyANako bhavet ? // 24 // paJca zAzvatakalyANA, ekenAzAzvatena SaT / kalyANakama- zvatakalyA| zAzvataM, kenAkalyANakaM bhavet ? // 25 // pazcakalyANataH SaSTha-makalyANaM kathaM bhavet / paJcamahAvratAtSaSTha NakaparAmavratamapi kiM bhavet ? // 26 // yathA-paJcamahAvratAtSaSThaM, rAtrAvabhojanaM vratam / tathA-paJcakalyANataH SaSThaM, marzaH, nahi kalyANaM garbhadhAraNam // 27 // +jinarAjyAbhiSekastu, nAsti kalyANapaJcake / garbhadhAraNakalyANa-masti kalyANakalyANapaJcake // 28 // sarvaguNijinendre'smin , yadakalyANabhASaNam / akalyANaM tu tatkhasya, prabhoravarNa phalatvaM vAdataH // 29 // 'kalyANaM' zubhasamRddhi-vizeSANAM hi kAraNAt / nIrogatvamaNantIti, kalyANaM zreyase rAjyA___ * devAnandAkukSitastrizalAkukSidhAraNAtmakasya garbhApahArasya dinamAzvinakRSNatrayodazIrUpaM klpsuutraadau| 4 uktalakSaNameva garbhApahArAkhyamazAzvataM kalyANakaM pnycaashke| bhiSeke | + "usame gaM arahA kosalie paMcauttarAsADhe abhIichar3e hotthA, taM jahA-uttarAsADhAhiM cue, caittA gambhaM vakrate, uttarAsAdAhiM jAe, uttarAsAdAhiM rAyAbhiseyaM patto, uttarAsADhAhiM muMDe bhavittA AgArAo aNagAriyaM pabvaie, uttarAsADhAhiM aNaMte jAva (kevalavaranANadaMsaNe) samuppaNNe, abhIiNA parinie" iti jambUdvIpaprajJaptIsUtra puraskRlpa ye matAgrahiNo vIrasya garbhApahAradvArA jAtaM trizalAkukSigarbhAdhAnamakalyANakatvena pratipAdayanti tairvicAryametat padyam // 14 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir matam // 30 // mAtRpitRdvayaM saukhyaM, bhuktvaa'gaatsvrgmokssyoH| zrIvIrasya hi kalyANa-makalyANaM kathaM bruve ? // 31 // kalyANaM zreya uktaM hi, zreyaH kalyANakaM matam / mokSe vIraviyoge'pi *, mokSakalyANaka matam // 32 // janmAdiSu nayeSveva, kalyANakeSu jAyate / bhuvanatraya uDyotaH, sArvAnAM puNyazAlinAm [ // 33 // nirvANe tu tamaHstoma, loke kharge ca jAyate / brUte sthAnAGgasUtraM + hi, tato'kalyANakaM kimu ? // 34 // yazcoktaH sthAnake turye, uDyoto nirvRtAvapi / sa hi devAgamAjAto, na tu svAbhAviko bhavet // 35 // ye bruvanti bhavatyeva, kalyANapazcakeSvapi / devendrAdyAgamastairhi, darzitavyaM pramANakam // 36 // janmAdiSu caturveva, devAnAM hi samAgamaH / prajJapto niyamenaiva, prajJaptyAM x sthAnake'pi // ca // 37 // ___* garbhApahAre devAnandAyAH khamA hatA ata urastADitastayeti jalpAkaivimRzyamidaM, kiM na jAto vIranirvANa gautamakhAmino viSAdaH / +"tihiM ThANehiM logu(devu)jote (lokoyoto lokAnubhAvAnmanuSyaloke devAgamAdvA) siyA, taM jahA-arahaMtehiM jAyamANehiM, arahaMtesu pabvayamANesu, arahaMtANaM NANuppAyamahimAsu" iti sthAna 3, u01| + "tihiM ThANehiM loga(devaM)dhayAre siyA, taM jahA-arihaMtehiM vocchijjamANehi, arihaMtapannatte dhamme vocchijjamANe, pubbagate vocchijamANe" iti sthAna 3, u01| "cauhiM ThANehiM loujjote sitA, taM jahA-arahaMtehiM, jAyamANehiM, arahaMtehiM pabvatamANehiM, arahatANaM NANuppAyamahimAsu, arahatANaM parinibvANamahimAsu" iti sthAna 4, u03| "kokodyotazcaturvapi sthAneSu devAgamAt , janmAditraye tu svarUpeNApi" iti vRttau / / x "goyamA! je ime arihaMtA bhagavaMtA, eesi NaM jammaNamahesu vA, nikkhamaNamahesu vA, NANuppAyamahimAsu vA, parinibvANamahimAsu vA, evaM khalu asurakumArA devA naMdIsaravaradIvaM gayA ya gamissaMti ya" iti bhagavatyA 170 ptre| "cauhiM ThANehiM deviMdA mANussaM loga habvamAgacchaMti evaM jahA tiThANe" tathAhi-"evaM sAmANiyA tAyattIsagA logapAlA devA aggamahisIo devIo parisovavannagA devA aNiyAhivaIdevA AyarakkhA devA mANusaM loga habvamAgacchaMti" iti sthAna 4 u03| IXXXXXXXXXXXX For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNAnatAvanmAtrameva, kintu-janmAdiSu caturveva, indrANAM hi prajAyate / utthAnAsanakampAdi, sthAnake proktamityapi* sUtraM 2 kalpArtha- // 38 // kutrApi cyavane noktaH, surezAdisamAgamaH / tataH kathaM prakurin, dhruvaM kalyANakotsavam ? // 39 // akalyA0 bodhinyAH kizca-cyavaneSvapi devAnA-mAgamo yadi nizcitaH / kathaM tadaiva zakreNa, vIro na vanditastadA ? // 40 // janmAdivyA0 1 cyavanAnantaraM caiva, na vandita iti sphuTam / jJAyate kalpavAkyena, "kevalakappa"mAdinA // 41 // jJAno- catuSka eva tpatteranantaraM, samavasaraNAdikam / indrAH vayaM na kurvanti, tenAkalyANakaM kimu ? // 42 // aSTottarazatenaiva, surezAgasiddho ya RssbhprbhuH| tadAzcaryamabhUdAdyaM, kimakalyANakaM hi tat ? // 43 // tathA-siddhAnto'yaM jinendrANAM, | mAdisarveSAmapi nizcitam / tIrthaGkarA hi sarve'pi, jAyante purussottmaaH||44|| paramekonaviMzo hi, tIrthakRnmalli nizcayaH __* "tihiM ThANehiM devA abbhuDijA, (siMhAsanAdabhyuttiSTheyuriti) taM jahA-arahaMtehiM jAyamANehiM, jAva taM ceva, evamAsaNAI calejA sIhaNAtaM | vyazItikarejA celukkhevaM krejaa| tihiM ThANehiM devANaM ceiyarukkhA calejA, taM jahA-arahaMtehiM taM ceba" iti sthAna 3 u01| "jAva logaMtitA devA mANussaM tame evAhi loga handhamAgacchejA, taM jahA-arahaMtehiM jAyamANehiM jAva arihaMtANaM parinivANamahimAsu" vRttiH-"yathA tristhAnake prathamoddezake tathA devendrAgamAdIni zakreNa valokAntikasUtrAvasAnAni vAcyAni, kevalamiha parinirvANamahimAsthiti caturthamiti" sthAna 4 u03| ndito vIraH ___ +"kevalakappaM jaMbuddIvaM dIvaM biuleNaM ohiNA AbhoemANe 2 viharai, tattha NaM samaNaM bhagavaM mahAvIra jaMbuddIce dIye dAhiNaDDabharahe mAhaNakuMDaggAme nayare usabhadattassa mAhaNassa koDAlasaguttassa bhAriyAe devANaMdAe mAhaNIe jAlaMdharasaguttAe kucchisi gambhattAe vakaMtaM pAsai, pAsittA haTTatuTThacitta-1* mANadie gadie paramAnaMdie pIimaNe paramasomaNassie harisavasavisappamANahiyae dhArAhayanIvasurabhikusumacaMcumAlaiyaUsasiyaromakUce vikasiyavarakamalanayaNavayaNe payaliyavarakaDagatuDiyakejaramauDakuMDalahAravirAyaMtavacche, pAlaMbapalabamANagholaMtabhUsaNadhare sasaMbhamaM turiaM cavalaM suriMde sIhAsaNAo abbhuDhei, abbhudvittA pAyapIDhAo paccorahai, paccoruhitA"xxxyAvat "mathae aMjaliM kaDDa evaM vayAsI-namutthu Na." ityAdi kalpasUtre 5 patre / XOXOXOXOXOXOXOXOXOXOXOXO7 XXXXXXXXXXXX For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM jahA-ityuttarAhiM cue, caittA gambhaM vakaMte 1, hatthuttarAhiM gambhAo gambhaM sAharie 2, hatthuttarAheiM jAe 3, hatthuttarAhiM muMDe naamkH| strIrUpeNa samutpanna:, kumbharAjasya sadmani // 45 // kArya na sutarAM tasya, shklyaanntvvaadibhiH| kalyANakeSu sarveSu, kalyANatvaprarUpaNam // 46 // nAzcaryasthAnavastutvaM, kalyANakatvabAdhakam / kalyANaM 'jinacandra'sya, garbhAdhAna dvike sthitam // 47 // anyairapyukta-"siddhArtharAjAGgajadevarAja!, kalyANakaiH paibhiriti stutastvaM / / tathA vidhehyAntaravairipaTTU, yathA jayAmyAzu tava prasAdAt // 1 // " iti jayatilakasUrikRte sulasAcaritre SaSThasarge, tathA "ApADhe |sitaSaSThI 1, trayodazI cAzvine 2 sitA caitre 3 / mArge dazamI 4 sitavai-zAkhe sA 5 kArtike ca kuhaH 6 // 1 // vIrasya padakalyANakadinAnI"ti jayasundarasUrikRte kalpAntarvAcye 4 / ityalampasaGgena, kalyANakAni SaDeva viirsyetyaagmjnyaaH| atha yAni SaTkalyANakAni bhavanti tAni sphuTataraM nAmagrAhamabhidhitsurAha'tadyathA' paJcahastottaratvaM prabhorevaM vakSyamANaprakAreNa bhavati, "hatyuttarAhiM" ityatra saptamyarthe tRtIyA, ato hastottarAyAM prANatanAmadazamadevalokAcyutaH, cyutvA garbhe 'vyutkrAntaH' utpannaH1 / hastottarAyAM garbhAdgarbha saMhRtaH, devAnandAgarbhAtrizalAgarbhe garbhAdhAnatvena saGkAmita ityarthaH 2 / hastottarAyAM jAtaH, bhagavato janma babhUva 3 // hastottarAyAM dravyataH kezalucanena bhAvataH kaSAyendriyamanonigraheNa muNDo bhUtvA 'AgArAt' gRhAt, niSkramyeti zeSaH, 'anagAritA' sAdhutAM pravrajitaH' prakarSeNa gataH, prApta ityrthH4| hastottarAyAM'anantaM' anantArthax"saMvat 1538 varSe ApADhasudi 15 some zrItapAgacchanAyakazrIpUjyabha0 zrIvijayaratnasUriziSyeNa" ityullekhAnvitA'sti pratiH si0 A0 ka0 satke citkothe| For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bodhinyAH 01 www.kobatirth.org paryuSaNA bhavittA AgArAo aNagAriyaM pavaie 4, hatyuttarAhiM aNate aNuttare nivAdhAra nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe kalpArtha- * samuppanne 5, sAiNA parinidhue bhayavaM 6 // 2 // // 16 // te NaM kAle NaM te NaM samaraNaM samaNe bhagavaM mahAvIre je se gimhANaM cautthe mAse aTTame pakkhe AsADhasuddhe, tassa NaM AsADhasuddhassa chaTThI ( pakkheNaM ) divase NaM, mahAvijayapupphuttarapavarapuMDarIyAo (disAsobatthiAo vaddhamANAo ) mahAvimANAo vIsaM sAgarovamaTTi * viSayaM 'anuttaraM' sarvotkRSTaM, nirupamatvAt, 'nirvyAghAtaM' kaTakuDyAdibhirapratihataM 'nirAvaraNaM' samastAvaraNarahitaM, jJAnadarzanAvaraNIyasamUlakSayeNa kSAyikatvAt, 'kRtsnaM' sakalaparyAyopetArthagrAhakaM 'pratipUrNa' pUrNimAcandramaNDalavatsakalasvAMzasamanvitaM 'varaM' pradhAnaM kevalajJAnaM vizeSAvabodharUpaM, kevaladarzanaM ca sAmAnyAvabodharUpaM samutpannaM 5 | svAtinakSatre 'parinirvRtaH' nirvANaM prApto bhagavAniti 6 / XXXXX Acharya Shri Kailassagarsuri Gyanmandir evaM jaghanyamadhyamavAcanAbhyAM SaTkalyANakAni bhagavato mahAvIrasya pradarzyAdhunA tAneva vistaravAcanayA''ha3- tasmin kAle tasminsamaye zramaNo bhagavAn mahAvIro yo'sau 'grISmasya' grISmakAlasya caturthI mAsaH aSTamaH pakSaH ASADhasya 'zuddhaH' zuklapakSaH, tasya - ASADhazuddhasya SaSThIdivase, divasazabdasya tithivAcakatvena SaSThyAstithe rAtrau, mahAn vijayo yatra tacca tatpuSpottaraM ca- puSpottaranAmakaM, pravareSu-zreSTheSu anyavimAneSu yatpuNDarIkaM zvetakamalaM, tadivottamaM tasmAt puSpottara pravarapuNDarIkAnmahAvimAnAt / "mahAvimANAo" ityato'rvAk kacit " disAsovatthiAo vaddhamANAo" iti pAThastatra dikSu avasthitAt- AvalikAgatavimAnamadhyasthAt, sarvaprakAreNa varddhamAnakAdityarthaH kAryaH / viMzati For Private And Personal Use Only sUtraM 2 madhyamavA canayA kalyANakapa TUnirUpaNaM sUtraM 3 vistaravA - canAyAmAdyaM garbhAdhAna kalyA0 // 16 // Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir Ao AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA, iheva jaMbuddIve dIve bhArahe vAse dAhiNaDDabharahe imIse osappiNIe susamasusamAe samAe viikaMtAe 1 susamAe samAe viikaMtAe 2 susamadusamAe samAe viikaMtAe 3 dusamasusamAe samAe bahuviisAgaropamasthitikAt, tatra hi devAnAM viMzatisAgarANyutkRSTA sthitirbhavati,bhagavato'pyetAvatyeva sthitirAsIt, tasmAdvimAnAt AyurdevasatkaM, tasya kSayeNa, bhavo-devagatisatkastasya kSayeNa, sthitikriyazarIrAvasthAnaM, tasyAH kSayeNa, anantaraM-avyavahitaM "cayaM" cyavaM-cyavanaM "caittA"citvA-kRtvA,athavA "cayaM"dehaM devasambandhinaM "caittA" tyaktvA ihaiva' asminneva, na punaranyasmin , jambUdvIpAkhye dvIpe bhArate 'varSe kSetre dakSiNArdhabharate, asyAmavasarpiNyAM suSamasuSamAkhye prathamArake* catu:koTAkoTIsAgarapramANe vyatikrAnte, suSamAnAni dvitIyArake trikoTAkoTIsAgarapramANe vyatikrAnte, suSamaduHSamAbhidhe tRtIyArake dvikoTAkoTIsAgarapramANe vyatikrAnte, duHSamasuSamAkhye caturthArake + dvicatvAriMzadvarSasahasronaikakoTAkoTIsAgarapramANe bahuvyatikrAnte, kiJcidevAvaziSTe,sA - TamAsAdhikeSu paJcasaptativarSeSu zeSeSu satsu zrIvIro'vataritaH, dvAsaptativarSANi vIrasyAyuH; vIranivArNAcca * yasiMsvipalyAyuSkAkhikrozadehamAnAzcaturthadine tuarIkaNapramitAhArAH padapaJcAzadadhikadvizatapRSThikaraNDakA ekonapaJcAzaddinApatyapAlakA yugalikA bhavanti / + dvipakhyopamAyuSkA dvikozadehAstRtIyadine badaramAnAhArA aSTAviMzatyadhikazatapRSTikaraNDakavantazcatuHSaSTidinApatyapAlakA yugalikA bhavantyasmin / 4 ekapalyopamAyuSkA ekakrozadehA ekAntare bhAmalakapramANAhArAzcatuHSaSTipRSTikaraNDakavanta ekonAzItidinApatyapAlakA yugalikA bhavantyasmin / + pUrvakoTIvarSAyuSkAH paJcadhanu zatadehamAnA nityabhojino manujA bhavantyasmin / labhyate zAstreSvArakatrayabhAviyugalikasvarUpanirUpaNamevaM, yathA"iha ti-duga-igakosuccA, ti-duga-igapalIyA aratigammi / kamA tuari-borA-mala-mANabhoyaNA ti-duga-igadiNehiM // 1 // " For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 1 // 17 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaMtAe sAgarovamako DAkoDIe bAyAlIsAe vAsasahassehiM UNiAe paMcahattarivAsehiM addhanavamehi ya mAsehiM sesehiM, ikkavIsAe titthayarehiM ikkhAgakulasamutpannehiM kAsavagatte hiM, dohi ya haribaMsakulasamuppannehiM goamasaguttehiM, tevIsAe titthayarehiM viikaMtehiM, samaNe bhagava mahAvIre caramatitthayare puJcatitthayaraniddiTThe, mAhaNakuMDaggAme nayare usabhadattassa mAhaNassa koDAlasaguttassa bhAriyAe devANaMdAe mAhaNIe jAlaMdharasaguttAe puvarattAvarattakAlasamayaMsi hatthuttarAhiM nakkhatteNaM jogamubAga eNaM AhAravakaMtIe bhavavakaMtIpa sarIravakaMtIe, kucchisi ganbhattAra vakate // 3 // sArddhASTamAsAdhikaistribhirvarSaizcaturthArakasamAptiH / yA ca pUrvoktA koTA koTIsAgareSUnA dvicatvAriMzadvarSasahasrI, sA ekaviMzatyekaviMzativarSasahasramAnayoH paJcamaSaSThArakayoH sambandhinI jJeyA / punarekaviMzatiSu tIrthaGkareSu ikSvAkukulasamutpanneSu kAzyapagotreSu, dvayozca munisuvratane myorharivaMzakula samutpanna yo gatamagotrayoH, evaM trayoviMzatiSu tIrthaGkareSu vyatikrAnteSu satsu zramaNo bhagavAn mahAvIrazvaramatIrthakaraH pUrvatIrthaGkareNa zrIRSabhadevakhAminA bharatAgre nirdiSTaH- ayaM marIcistavaputrazcaturviMzatitamastIrthaGkaro bhAvIti kathitaH / brAhmaNakuNDagrAmanAmni nagare RSabhadattasya brAhmaNasya " ko DAlasa " gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlandharasa" gotrAyAH kukSau garbhatayA 'vyutkrAntaH' utpannaH, kasmin samaye ? - pUrvarAtrApararAtrakAlasamaye, madhyarAtrAvityarthaH, hastottarAnakSatreNa candrasya yogamupAgate sati 'AhArApakrAntyA' divyAhAratyAgena 'bhavApakrAntyA' devabhavatyAgena 'zarIrApakrAntyA' vaikriyazarIratyAgena, athavA 'AhAravyutkrAntyA' apUrvAhArotpAdena - manuSyocitAhAragrahaNenetyarthaH, kukSau garbhatayotpannaH // For Private And Personal Use Only sUtraM 3 devAnando dare'vatara NAtmakamAdyaM garbhAdhAnakalyANakaM vIrasya // 17 // Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXOXOXOXOXOXOXOXOXOXO samaNe bhagavaM mahAvIre titrANovagae Avi hotthA, 'caissAmi'tti jANai, cayamANe na jANai, 'cuemi'tti jANai / jaM rayaNi ca NaM samaNe bhagavaM mahAvIre devANaMdAe mAhaNIe jAlaMdharasaguttAe kucchisi gambhattAe vakaMte,taM rayaNi ca NaM sA devaNaMdA mAhaNI sayaNijaMsi *suttajAgarA ohIramANI 2 ime eyAruve orAle kallANe sive dhanne maMgalle sassirIe cauddasa mahAmumiNe pAsittA NaM paDibuddhA // 4 // atha yadyapyanyadevAnAM SaNmAsAvaziSTe AyuSi-"mAlyemlAniH kalpavRkSaprakampaH, zrIhInAzo vAsasAM copraagH| dainyaM tandrA kAmarAgAGgabhaGgo, dRSTe ntirvepathuzcAratizca // 1 // " | ityAcAzcittodvejakA bhAvA jAyante, paraM tIrthakRtsurANAM te na jAyante, yataste pUrvapuNyotkarSAdviziSTajJAnakAntyAdiguNayuktA eva cyavanti, ata Aha| 4-zramaNo bhagavAn mahAvIro yadA garbhatvenotpannastadA 'trijJAnopagataH' matyAdijJAnatrayopeto'bhavat, tena 'cyaviSye'hamita' iti cyavanabhaviSyatkAlaM jAnAti, cyavamAnastu na jAnAti, cyavanakAlasyaikasAmayikatvena sUkSmatvAt, chAnasthikajJAnopayogasya jaghanyato'pi cAntamuhattikatvAt, cyuto'smIti jAnAti, puurvbhvaayaatjnyaantrysdbhaavaat| yasyAM rajanyAM zramaNo bhagavAna mahAvIro devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSI gabhetayA vyutkrAntastasyAM rajanyAM sA devAnandAbrAhmaNI zayanIye 'suptajAgarA' nAtisuptA nAtijAmatI | "ohIramANI 2"tti vAraMvAraM ISannidrAM kurvatI 'imAn' vakSyamANAn etadpAn-etadeva-vyAvarNitameva rUpaM-svarUpaM, na nyUnamadhikaM vA kavikRtaM, yeSAM te etadrUpAH, tAn , 'udArAn prazastAn, kalyANAn, kalyANAnAM-zubhasamRddhivizeSANAM, na tvazubhAsamRddhivizeSANAM, hetutvAdathavA kalyaM-nIrogatvaM, na hi sarogatvaM, aNanti-gamayanti ye te HakkeXXXXXXXXXXX For Private And Personal use only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 1 2 // 18 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtre 5-6 devAnandA taM jahA -gaya-saha-saha-abhiseya-dAma-sasi diNayaraM jhayaM kuMbhaM / paumasara-sAgara - vimANa-bhavaNa rayaNuzcaya-sihiM ca // 1 // 5 // taNaM sA devANaMdAmAhaNI ime pyAruve orAle kallANe sive dhanne maMgale sassirIe cauddasa mahAsumiNe pAsittA NaM paDibuddhAsamANI hatucittamANaMdiA, pIramaNA, paramasomaNassibhA, harisavasavisappamANahiyayA, dhArAhayakathaMvapuSpagaM piva samussasiaromakalyANAstAnU, 'zivAn' upadravazamakAn 'dhanyAn' dharmadhanaprApakAn 'mAGgalyAn' maGgalakArakAn 'sazrIkAn' * yAcaturdazasazobhAMzcaturdazamahAsvamAn "pAsittA NaM" ti dRSTvA 'pratibuddhA' jAgaritA / svamavarNanam 5- tadyathA - gajavRSabha siMhAH prasiddhAH, abhiSekaH zrIdevyAH, "dAma"tti puSpamAlA 'zazI' candraH 'dinakara' sUryaH, dhvajaH pratItaH 'kumbhaH' jalapUrNakalazaH, padmopazobhitaM saraH 'sAgaraH' kSIrasamudraH, vimAnaM devasambandhi, 'bhavanaM' gRhaM devAnAmeva, tatra yaH svargAdavatarati tanmAtA vimAnaM pazyati, yastu zreNikAdivannarakAdAyAti tanmAtA bhavanapatidevaprAsAdaM pazyati, 'ratnoccayo' ratnarAziH 'zikhI' nirdhUmo'gniH / 6- tato'nantaraM sA devAnandAbrAhmaNI imAn etadrUpAn udArAn kalyANAn zivAn dhanyAn mAGgalyAn sazrIkAMzcaturdazamahAkhamAn dRSTvA pratibuddhA "samANI" tti satI, hRSTaM vismitaM tuSTaM-santoSavacittaM yathA bhavatyevamAnanditA, prItirmanasi yasyAH sA tathA prItiyuktacittA 'paramasaumanasthitA' paramaM saumanasyaM - prasannamanastvaM prAptA *, harSavazena 'visarpat' vistArayAyi hRdayaM yasyAH sA harSavazavisarpaduhRdayA, tathA dhArayA meghasambandhinyA hataM - siktaM * prAyazaH sarvANyetAni ekArthikAnyapi pramoda prakarSapratipAdanArthatvAtstutirUpatvAcca na punaruktadoSaduSTAni, yata Aha "vaktA harSa bhayAdibhirvyAkSiptamanAstathA stuvannindan / yatpadamasakRd brUyA tatpunaruktaM na doSAya // 1 // " For Private And Personal Use Only // 18 // Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir kavA sumiNuggahaM kre| sumiNuggahaM karittA sayaNijjAo abbhuTei, anbhuTTittA aturiyamacavalamasaMbhaMtAe avilaMbiyAe rAyahaMsasarisIe gaIe jeNeva usamadatte mAhaNe, teNeva uvAgacchai / uvAgacchittA usamadattaM mAhaNaM jaeNaM vijaeNaM vaddhAvei / vaddhAviyA suhAsaNavaragayA AsatthA vIsatthA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjali kaTTha evaM vayAsI // 6 // evaM khalu ahaM devANuppiyA! aja sayaNijaMsi suttajAgarA ohIramANI ohIramANI ime eyArUve orAle jAva sassirIe cauddasa mahAsumiNe pAsittA NaM paDibuddhA, taM jahA-gaya jAva sihiM ca // 7 // eesi NaM devANuppiyA! orAlANaM jAva cauddasaNhaM mahAyatkadambapuSpaM, tadvat samucchrasitAni-ullasitAni romANi kUpeSu-romarandhreSu yasyAH sA samucchrasitaromakUpA, evaMvidhA satI 'khamAvagraha' svamAnAM smaraNaM karoti, viziSTaphalalAbhArogyarAjyAdikaM vibhAvayatItyarthaH / svamAvagrahaM kRtvA zayanIyAdabhyuttiSThati, abhyutthAya 'atvaritayA' mAnasautsukyarahitayA 'acapalayA' kAyacApalyAbhAvavatyA 'asambhrAntayA' askhalantyA 'avilambitayA' vilambarahitayA rAjahaMsasadRzyA gatyA yatraiva RSabhadatto brAhmaNaH supto'sti tatraivopAgacchati, upAgatya RSabhadattaM brAhmaNaM jayena vijayena vardhApayati, tatra jayaH-svadeze vijayaHparadeze, athavA jayaH-parairanamibhavaH pratApavRddhizca; vijayaH-pareSAmasahamAnAnAmabhibhavaH / vopayitvA sukhena "AsanavaraM' bhadrAsanaM 'gatA prAptA, tata AzvastA-gatijanitazramApanayanena, vizvastA-sobhAbhAvAdanutsukA satI karatalAbhyAM parigRhItaM dazanakhaM, zirasyAvattaM kurvatI mastake'JjaliM kRtvA evamavAdIt / 7-evaM 'khalu' nizcayenAhaM he devAnupriya! svAmin ! adya zayanIye suptajAgarA vAraMvAramalpanidrAM kurvatI 1-samuditA dazanakhA yasmin sa dshnkhstm| 2-zirasi-mastake AvartaH pradakSiNabhramaNaM zirasyAvartastam / paryu. ka.4 For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobairth.org patyuH pArthe payuSaNA kalpArthabodhinyAH vyA01 sumiNANaM ke manna kallANe phalavittivisese bhavissai ? / tae NaM se usamadatte mAhaNe devANaMdAe mAhaNIe aMtie eamaTuM succA nisamma sUtraM 8 haTTatuTTha jAva hibhae dhArAhayakayaMbapuSpharga piva samussasiyaromakUve sumiNuggahaM karei, karittA IhaM aNupavisara, aNupavisittA appaNo sAbhAvieNaM maipuSaeNaM buddhiviNNANeNaM tesiM sumiNANaM atthuggahaM karei, karittA devANadaM mAhaNiM evaM vayAsI // 8 // devAnandAimAn etadrUpAn udArAn yAvatsazrIkAn caturdazamahAsvamAn dRSTvA pratibuddhA' jAgaritA / tadyathA-gajAdito yAH khamanirdhUmAgniM yAvaccaturdazApi svapnAH pUrvoktA jJeyAH / XphalapRcchana 8-eteSAM devAnupriya! udArANAM yAvaccaturdazAnAM mahAkhamAnAM, kiM 'manye' iti vitarkArthoM nipAtaH, athavA RSama'manye vicArayAmi 'kalyANaH' kalyANakArI, nAkalyANakArI, phalavRttivizeSo bhaviSyati?, tatra phalaM putra- dattoktaM prAtyAdi, vRttiH-jiivnopaayaadiH| tato'nantaraM sa RSabhadatto brAhmaNo devAnandAyA brAhmaNyAH 'antike' khamaphalaM samIpe 'etaM' khamaviSayaM artha zrutvA karNAbhyAM 'nizamya' hRdaye'vadhArya hRSTatuSTacittaH, yAvaddharSavazena visarpadhRdayaH, meghadhArAhatakadambapuSpamiva samucchasitaromakUpaH san 'khapnAvagraha' arthAvagrahataH svamadhAraNaM karoti, kRtvA 'IhAM' arthavicAraNAM anupravizati, anupavizya AtmanaH svAbhAvikena matipUrvakeNa buddhivijJAnena, tatrAnAgatakAlaviSayAmatiH, vuddhiH pratyakSadarzinI, vijJAnamatItAnAgatavartamAnArthavimarzaH, yaduktaM // 19 // ___"matiraprAptaviSayA, buddhiH sAmpratadarzinI / atItArthA smRtijJeyA, prajJA kAlatrayAtmikA // 1 // " tena teSAM svamAnAM 'arthAvagraha' svamaphalanizcayaM karoti, kRtvA devAnandAM brAhmaNI prati evamavAdIt / tIvanopAyAdilyANakArI, nAkalyANakAkhamAnAM, kiM manye' iti kA // zrutvA karNAnantaraM sa RSabhadattA prAvRttivizeSo bhavidyArthI nipa X-04-hos For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org orAlA gaM tume devANuppie! sumiNA diTThA, kalANA sivA dhannA maMgalA sassiriA Arogga-tuTThi - dIhAu-kallANamaMgalakAragA NaM tume devANuppie ! sumiNA diTThA, taM jahA - atthalAbho devANuppie ! bhogalAbho devANuppie! puttalAbho devANuppie! sukkhalAbho devANuppie !, evaM khalu tumaM devANuppie ! navaNhaM mAsANaM bahupaDipunnANaM addhamANaM rAiMdiyANaM virakaMtANaM sukumAlapANipAyaM ahI NapaDipuNNapaMcidiyasarIraM lakkhaNa-vaMjaNa-guNovaveyaM mANummANa- pamANa- paDipunnasujAyasavaMgasuMdaraMgaM sasisomAkAraM kaMtaM piasaNaM surUvaM devakumArovamaM dArayaM payAhisi // 9 // Acharya Shri Kailassagarsuri Gyanmandir 9- udArAstvayA devAnupriye ! khamA dRSTAH, evaM kalyANAH zivA dhanyA mAGgalyAH sazrIkAH, yAvadArogyatuSTi-dIrghAyuH - kalyANamAGgalyakArakAstvayA devAnupriye ! khapmA dRSTAH, tadyathA - arthasya lAbho devAnupriye !, bhogAnAM lAbho devAnupriye ! putrasya lAbho devAnupriye !, saukhyasya lAbho devAnupriye ! / evaM 'khalu' nizcitaM tvaM devAnupriye ! ( ataH SaTsu padeSu saptamyarthe SaSThI, ato ) navasu mAseSu bahuSu pratipUrNeSu 'arddhASTameSu' sArddhasaptasu 'rAtrindiveSu' ahorAtreSu vyatikrAnteSu satsu sukumAlapANipAdaM ahInAni-lakSaNato hInatArahitAni, pratipUrNAni ca svarUpataH paJcApIndriyANi yatraivaMvidhaM zarIraM yasya sa tathA, tam, lakSaNavyaJjanaguNopapetaM, tatra"dvAtriMzat - sASTazataM, sASTasahasraM ca lakSaNavarANi / kramazo vapuSi bhaveyuH, sabhAgyanara- cakri - tIrthakRtAm dvAtriMzallakSaNAni cemaani|| 1 // " "prAsAda-parvata-zukA-kuza-supratiSTha- padmabhiSeka-yava-darpaNa cAmarANi / kuMkumbhe-Su matsyeM - makaraM dvipa-satpatAkA- saudAminI - vasumatI - stha-toraNAni // 1 // ( vasanta0 ) For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 1 // 20 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "chatradhvajakhaistikaparvopI - kamaNDalustUpamayUrakUrmAH / aSTApadasthalasamuMdrasiMha, dvAtriMzadevaM naralakSaNAni // 2 // " (vANI) athavA'parANi dvAtriMzadimAni "paiJcadIrgha 'caturhasvaM, catuHsUkSmaM SannataM / saptaraktaM trivistIrNa, trigambhIraM prazasyate // 1 // bAI netrAntaraM caiva, jAnu - nAsAstathaiva ca / stanayorantaraM caiva paJcadIrghaM prazasyate // 2 // grIvA prajananaM pRSThIH, ikhe jaGghe ca pUjyate / hasvANi yasya catvAri, pUjAmApnoti mAnavaH // 3 // sUkSmANyaGguliparvANi, kezAsthi-darzanAstathA / catuHsUkSmANi yeSAM syAt, te narA dIrghajIvinaH // 4 // kakSaH kukSicaM vakSaizca, ghaNa-skandha-kRkATikA / sarvabhUteSu nirdiSTaM, SaDunnataM prazasyakam // 5 // pANipAdatalau raktau, netrAntAni nakhAstathA / tAlu - jihvA-dharI-SThau ca saptarakto'rthavAn bhavet // 6 // uraH ziro lalATaM ca, trivistIrNa prazasyate / kharaM sattvaM ca nAbhicaM, trigambhIraM prazasyate // 7 // "+ + kiJca-"mukhamarthaM zarIrasya, sarva vA mukhamucyate / tato'pi nAsikA zreSThA, zreSThe tatrApi locane // 1 // yathA netre tathA zIlaM yathA nAsA tathA''rjavam / yathA rUpaM tathA vittaM yathA zIlaM tathA guNAH // 2 // gateH prazasyate varNa - stataH sneho'mutaH svaraH / atasteja itaH sattva- midaM dvAtriMzato'dhikam // 3 // sAttvikaH sukRtI dAnI, rAjaso viSayI bhramI / tAmasaH pAtakI lobhI, sAttviko'mISu sattamaH // 4 // yaH sAttvikastasya dayAsthiratvaM satyaM dhruvaM devaguruprabhaktaH / sattvAdhikaH kAvyazatakratutha, strIsaktacittaH puruSeSu zUraH // 5 // atiskhe'tidIrghe ca, sthUle cAtikRze tathA / atikRSNe'tigaure ca SaTsu sattvaM nigadyate // 6 // saddharmaH subhago nIruk, sukhanaH sunayaH kaviH / sUcayatyAtmanaH zrImAn, naraH svargagamAgamau // 7 // nirdambhaH sadayo dAnI, For Private And Personal Use Only sUtra 9 svamaphale narastrIlakSaNAni // 20 // Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir dAnto dakSaH sadA RjuH / martyayoneH samudbhUto, bhavitA ca punastathA // 8 // maayaalobhkssudhaa''lss-bhvaahaaraadicessttitaiH| tiryagyonisamutpatti, khyApayatyAtmanaH pumAn // 9 // sarAgaH khajanadveSI, durbhago mUrkhasaGgakRt / zAsti khasya gatAyAtaM, naro narakavartmani I // 10 // nAsikAnetradantauSTha-karakAhiNA narAH / samAH samena vijJeyA, viSamA viSamena tu // 11 // asthiSvarthAH sukhaM mAMse, tvaci bhogAH striyo'kSiSu / gatau yAnaM khare cAjJA, sarva sattve pratiSThitam // 12 // AvoM dakSiNe bhAge, dakSiNaH zubhakRnnRNAM / vAmo vAme'tinindyaH syA-ddiganyatve tu madhyamaH // 13 // akarmakaThinaH pANi-dakSiNo vIkSyate nRNAm / vAmabhruvAM punarvAmaH,* suprazasyo'tikomalaH // 14 // pANestalena zoNena, dhanI nIlena mdypH| pItenAgamyanArIgaH, kalmaSeNa dhnojjhitH||15|| dAtonnate tale pANe-nine pitRdhnojjhitH| dhanI saMvRttanimne syA-dviSame nirddhanaH pumAn // 16 // arekhaM bahurekhaM vA, yeSAM pANitalaM nRNAM / te syuralpAyuSo niHkhA, du:khitA nAtra sNshyH|| 17 // dIrghanirmAsaparvANaH, sUkSmA dIrghAH sukomalAH / sughanAH saralA vRttAH, svIcorAlayaH zriye // 18 // madhyamAprAntarekhAyA, adhikA yadi tarjanI / pracurastatpituH pakSaH, zriyazca vipadonyathA // 19 // anAmikA'ntyarekhAyAH, kaniSThA syAdyadAdhikA / dhanavRddhistadA puMsAM, mAtRpakSo bahustathA // 20 // madhyamAyAM tu dIrghAyAM, bhAryAhAnirvinirdizet / anAmikAyAM dIrghAyAM, vidyAbhogI bhavennaraH // 21 // maNibandhAtpiturlekhA, karamAdvibhavAyupoH / lekhe dve yAnti tisro'pi, tarjanyaGguSThakAntaram // 22 // yeSAM rekhA imAstisraH, sampUrNA doSavarjitAH / teSAM gotradhanAyUMSi, sampUrNAnyanyathA na tu // 23 // ullaGghyante ca yAvantyo-'Ggulyo jIvitarekhayA / paJcaviMzatayo jJeyA-stAvatyaH zaradAM budhaiH // 24 // maNibandhonmukhA Ayu-lekhAyAM yetra pallavAH / sampadaste bahirye tA, vipdonggulismmukhaaH||25|| UrdhvarekhA maNi For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA01 // 21 // vyaJjanAni-maSa-tilaka-lazunAdIni, teSAM guNAH-prazastatAdayaH, athavA guNA-dhaiyaudAryAdayastairupapetaM sUtraM 9 yuktN| mAnonmAnapramANapratipUrNasujAtasarvAGgasundarAGgaM, tatra puruSapramANajalabhRtakuNDAntaHpraviSTe yasminnare khamaphale droNamAnaM x jalaM bahiH patati, samAnopetaH, yastu tulArUDho'rdhabhAraM tulati, sa unmaanpraaptH| tatra bhAramAnaM tvevaM- mAnonmAna"SaTsarSapairyavastveko, guJjakA ca yvaistribhiH|" pramANa"guJjAtrayeNa vallaH syAd, gadyANe te ca SoDaza / pale ca daza gadyANA-steSAM (palAnAM) sArddhazataM maNe // 1 // " | varNanam bandhA-dUrdhvagA sA tu paJcadhA / aGguSThAzrayaNI saukhya-rAjyalAbhAya jAyate // 26 // rAjA rAjasadRkSo vA, tarjanI gtyaa'nyaa| madhyamA gatayA''cAryaH, khyAto rAjA'tha sainyapaH // 27 // anAmikA prayAntyA tu, sArthavAho mahAdhanaH / kaniSThAM gatayA zreSThaH, sapratiSTho bhaveddhRvam // 28 // yavairaGguSThamadhyasthai-vidyAkhyAtivibhUtayaH / zuklapakSe tathA janma, dakSiNAGguSThagaizca taiH ||29||n strI tyajati raktAkSaM, nArthaH kanakapiGgalam / dIrghabAhuM na caizvarya, na mAMsopacitaM sukham // 30 // urovizAlo dhanadhAnyabhogI, ziro* vizAlo nRpapuGgavazca / kaTIvizAlo bahuputradAro, vizAlapAdaH satataM sukhI syAt // 31 // atimedhA'tikIrtizca, vikhyAto'ti-x sukhI tathA / atisnigdhA ca dRSTizca, stokamAyurvinirdizet // 32 // cakSuHlehena saubhAgya, dantasnehena bhojanam / vapuHsnehena saukhyaM sthAt , pAdanehena vAhanam // 33 // vAmabhAge tu nArINAM, dakSiNe puruSasya ca / vilokyaM lakSaNaM vijJaiH, puMsastvAyupurassaram // 34 // // 21 // XIpuSTaM yadeva dehe syA-lakSaNaM cApyalakSaNam / itaraddhAdhyate tena, balavatphaladaM bhavet // 35 // " x "dvizataSaTapaJcAzatpalapramANe droNamAnaM" iti kalpalatAyAmuktatvAtpalAnAM sArddhazatairmaNasya vyavahRtatvAcakatriMzatpalAdhikaM sA.kamaNaM droNamAnam / xoxoxoxoxoxoxox For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * * se vi aNaM dArae ummukkabAlabhAve vinAyapariNayamitte jovaNagamaNupatte riucvea-jauSvea-sAmavea-athavaNavea, itihAsapaMca___ "maNairdazabhirekA ca, dhaTikA kathitA budhaiH / dhaTIbhirdazabhistAbhi-reko bhAraH prkiirtitH||2||" __ tathA yaH svAGgulenASTottarazatAGgulocaH sa pramANaprAptaH, sAmAnyottamapuruSapramANametat, tIrthaGkarANAM tu| cUlArUpadvAdazAGguloSNISasadbhAvAdviMzatyadhikazatAGguloccatvaM bhavati, kAlacUletyadhikamAsAvivakSakaina vivkssitvymetdpi| * tato mAnonmAnapramANaiH pratipUrNAni 'sujAtAni' suniSpannAni sarvANyaGgAni yatra, evaMvidhaM sundaramahaM yasya sa tathA, taM, zazivatsaumyAkAraM 'kAntaM' kamanIyaM priyadarzanaM surUpaM devakumAropamaM 'dAraka' putraM prajaniSyasi / | 10-so'pi ca dAraka unmuktabAlabhAvaH-saJjAtASTavarSaH san 'vijJAtaM' vijJAnaM pariNatamAtraM yasya sa tathA, kacit "viNNaya"tti pAThastatra vijJa eva vijJakaH, sa cAsau pariNatazca-buddhyAdipariNAmavAn , yauvanameva yauvanakastaM yauvanakamanuprAptaH san "riukvea" ityatra luptaSaSThyantatvAt Rgveda-yajurveda-sAmavedA-tharvaNavedAnAM itihAsapazcamAnAMx| | nighaNTurnAmakozaH, sa SaSTho yeSu te tathA, teSAm nighaNTuSaSThAnAM sAGgopAGgAnAM, aGgAni-zikSA-kalpa-vyAkaraNa-chandojyoti-niruktayaH, upAGgAni-taduktArthaprapaJcanaparAH prabandhAH, taiH sahitAnAM, 'sarahasyAnA AnAyasahitAnAM x itihAsaH-purANaM pazcalakSaNo yathA-"sargazca pratisargazca, vaMzo manvantarANi ca / vaMzAnuvaMzacaritaM, purANaM paJcalakSaNam // 1 // " sa paJcamo yeSu te tathA, teSAm / "brahmA-mbhoruha-viSNu-(zambhu)-vAyu-bhagavatsaMjJaM tato nAradaM,mArkaNDeya-mathAgni daivatamiti proktaM bhaviSyaM tthaa|tsmaadbrhmvivrtsNjnymuditN liMga varAhaH smRtaM, skanda vAmana-matsya-kUrma-garuDaM brahmANDamaSTAdazaM // 1 // " ityaSTAdazapurANanAmAni granthamAnaM ca // * * * * For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir varNanam paryuSaNA0 mANaM nighaMTuchaTThANaM saMgovaMgANaM sarahassANaM cauNhaM veANaM sArae pArae dhArae, saDaMgavI, sadvitaMtavisArae, saMkhANe sikkhANe sikkhA-Il nimavA- sUtraM 10 kappe vAgaraNe chaMde nirutte joisAmayaNe, annesu a bahusu baMbhaNNaesu parivAyaesu napasu supariniTTie Avi bhavissai // 10 // putrakharUpataM orAlA NaM tume devANuppie ! sumiNA diTThA, jAva Arugga-tuTThi-dIhAuya-kallANa-maMgallakAragA gaM tume devANuppie! sumiNA bodhinyAH varNane caturNA vedAnAM 'sAraka' adhyApanAdau pravartakaH, smArako vA'nyeSAM vismRtAnAM, 'pAragaH' paryantagAmI 'dhAraka vyA0 1 yauvanaadhItAnavismaraNAddhArayituMkSamaH 'SaDaGgavit' SaNNAM zikSAdInAM prAguktAnAM aGgAnAM jJAtA,pradhAnAstitvAdyAH SaSTirAH // 22 // tazritAH-sUtritA atreti SaSTitanaM kApilIyazAstraM, tasmin vizAradaH, 'saGkhyAne gaNitazAstre, yathA pRSTaM kenacit| "ardha toye kardame dvAdazAMzaH, SaSTho bhAgo vAlukAyAM nimgnH| hastapaNmita / sA? hasto dRzyate yasya tasya, stambhasyA''zu brUhi mAnaM vicintya // 1 // ", ityuttaritaM gaNitajJena / | punaH zikSA aNati-pratipAdayatIti 'zikSANaM' AcAropadezazAstraM, tasmin tathA zikSAyAM-akSarakharUpanirUpake zAstre, kalpe-yajJAdisAmAcArIpratipAdake zAstre, 'vyAkaraNe' aindra-cAndra-jainendra-pANinIyAdizabdalakSaNa* zAstre 'chandasi' padyalakSaNanirUpake zAstre 'nirukte' padabhaJjane 'jyotiSAM' grahAdInAM 'ayane' jJAne, jyotiHzAstre ityrthH| anyeSu ca bahuSu 'brAhmaNyeSu' brAhmaNasatkeSu hiteSu vA vedavyAkhyArUpeSu, parivrAjakasatkeSu // 22 // |'nyessu' AcAreSu nyAyazAstreSu vA 'supariniSThitaH' sunissnnaatshcaavirbhvissyti| 11-tasmAdudArAstvayA devAnupriye ! khapnA dRSTAH, yAvat Arogya-tuSTi-dIrghAyuSkakalyANa-mAGgalyakArakAstvayA devAnupriye! khamA dRSTAH, iti kRtvA' bhaNitvA bhUyobhUyaH 'anubaMhati' anumodayati / XOXOXOXOXOXOXOXOXOXX For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir | ditti kaha bhajo bhujo annuvhr|| 11 // tae NaM sA devANaMdA mAhaNI usabhadattassa mAhaNassa aMtie eamaTuM succA nisamma haTTa-tuhI jAva hiyayA, jAva karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjali kaTTa usamadattaM mAhaNaM evaM bayAsI // 12 // evameyaM devANuppiyA!, tahameyaM devANuppiyA!, avitahameyaM devANuppiyA!, asaMdiddhameyaM devANappiyA!, icchiyameyaM devANuppiyA! |paDicchiyameyaM devANuppiyA, icchiyapaDicchiyameyaM devANuppiyA! sacce NaM esamaTe, se jaheyaM tubme vayaha tti kaTu te sumiNe samma paDiacchada, paDicchittA usabhadatteNaM mAhaNeNaM saddhiM urAlAI mANussagAI bhogabhogAI bhuMjamANI viharada // 13 // teNaM kAle Na te NaM samae NaM sakke deviMde devarAyA vajapANI puraMdare sayakkaU sahassa'kkhe maghavaM pAgasAsaNe dAhiNa'GkalogAhivaI / 12-tataH sA devAnandA brAhmaNI RSabhadattasya brAhmaNasyAntike enamartha-khamaphalarUpaM zrutvA 'nizamya citte'vadhArya hRSTA tuSTA yAvadvisarpad hRdayA satI yAvatkaratalaparigRhItaM dazanakhaM zirasthAvarta yathA syAttathA mastake'JjaliM kRtvA RSabhadattaM brAhmaNaM pratyevamavAdIt / | 13-evametaddevAnupriya !, tathaivaitaddevAnupriya! yathA bhavadbhiruktaM, 'avita' asatyatAzUnyaM etaddevAnupriya !, 'asandigdhaM' sandeharahitametaddevAnupriya ! 'icchitaM' iSTametanmama devAnupriya ! 'pratIcchitaM' yuSmanmukhAtpatadeva gRhItaM mayaitaddevAnupriya !, icchitapratIcchitametaddevAnupriya!, dhrmdvyyogo'tyaadrkhyaapkH| satya eSo'rthaH "se"| iti vAkyopanyAse, yathemaM yUyaM vadatha, iti 'kRtvA' bhaNitvA tAn svamAn samyak pratIcchati' aGgIkaroti / pratIcchya RSabhadattena brAhmaNena sArddha 'mAnuSyakAn' manuSyasatkAn udArAn bhogAni bhogAna bhuJjAnA viharati / 14-tasmin kAle tasmin samaye zakranAmasiMhAsanasvAmI zakraH, deveSu paramaizvaryeNa zobhate iti devendraH, For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir devAnandA paryuSaNA battIsavimANasayasahassAhivaI erAvaNavAhaNe suriMde arayaMbaravatthadhare AlaiamAlamauDe navahemacArucittacaMcalakuMDalavilihijamANa- stre13-14 kalpArtha galle mahihie mahajuie mahAbale mahAyase mahANubhAve mahAsukkhe bhAsurabuMdI palaMbavaNamAladhare, sohamme kappe sohammavaDisae vimANe bodhinyAH deveSu chatracAmarAdirAjacihna rAjate iti devarAjA 'vajrapANi' karadhRtavajraH 'purandara' daityanagaravidArakaH, RtUnAM- XyAH khamavyA01 abhigrahavizeSANAM zrAddha(paJcama)pratimArUpANAMvA zataM kRtamiti zatakratuH, kArtikazreSThibhavApekSikamidaM naamphlprtii||23|| tathAhi-"pRthivIvibhUSaNapure-'bhavatprajApAlabhUpatistatra / zatavArakRtazrAvaka-satpratimaH kaartikshresstthii||1||" cchA, zakra"nRpavacasA nRpagehe, gairikatApasamabhojayata / pazcAtsaMvignamanA, dIkSA dvAdazavarSANi pAlitavAn // 2 // "* varNanaM, "indrojani saudharme, tApaso'pyasya vAhanagajo'bhUt / nAma zatakraturevaM, pUrvabhavApekSayendrasya // 3 // " kArtikasahasrAkSa:-paJcazatamazrinetrANAmindrakAryapravRttatvAt , maghA-mahAmeghA devavizeSA vA vaze yasya sa maghavAna, kathA pAkA-balavantozyastAn , yadvA pAko-daityavizeSastaM zAstIti pAkazAsanaH 'dakSiNA lokAdhipatiH' merurucakAikSiNA lokasya svAmI, dvAtriMzadvimAnAnAM zatasahasrA-lakSAsteSAmadhipatiH, airAvaNo nAma gajarUpakartA devavizeSovAhano yasya sa tathA, 'arajo'mbaravastradhara' AkAzavannirmalavastradhArakaH'Alagitau'yathAsthAnaM sthApitau |mAlAmukuTau yena sa AlagitamAlAmukuTaH, navAbhyAM hemasatkAbhyAM'cArubhyAM manojJAbhyAM 'citrAbhyAM Azcarya kRzyAM'caJcalAbhyAM itastatazcalanaparAbhyAM kuNDalAbhyAM vilikhyamAnau gallau yasya sa tathA, mahatI RddhizchatrA*dirAjaciharUpA yasya sa maharddhikaH, evaM mahAdyutiko, dyutirAbharaNAdInAM dehasya ca kAntiH / mahAbalo mahAyazA // 23 // For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir suhammAe sabhAe sakaMsi sIhAsaNaMsi / se NaM tattha battIsAe vimANAvAsasayasAhassINaM, caurAsIe sAmANiasAhassINaM, tAyattIsAe tAyattIsagANaM, cauNhaM logapAlANaM, aTThaNhaM amgamahisINaM saparivArANaM, tiNhaM parisANa, sattaNhaM aNIANa, sattaNhaM aNIyAhivaINaM, cauNhaM caurAsINaM AyarakkhadevasAhassINaM, annesiM ca bahUNaM, sohammakappavAsINaM vemANiyANaM devANaM devINa ya, AhevaJcaM porevaccaM mahAnubhAvo, anubhAvo-mahimA / mahAsaukhyaH "bhAsurabundi" dedIpyamAnavapuH 'pralambavanamAlAdharaH' pAdAntAvalambinIpuSpamAlAdhArakaH, IdRzaH surendraH saudharme kalpe saudharmAvataMsake vimAne sudharmAyAM sabhAyAM zakranAmni siMhAsane, viharatIti gamyaM / kiM kurvan viharatItyAha-sa indrastatra-saudharmadevaloke dvAtriMzadvimAnAvAsazata sahasrANAM-(vimAnA eva AvAsA vimAnAvAsA, arthAt) dvAtriMzallakSavimAnAnAM, caturazItizakasAmAnika devasahaXsrANAM, trayastriMzatrAyastriMzAnAM x, caturNA lokapAlAnAM-soma-yama-varuNa-kuberAkhyAnAM, aSTAnAmagramahi-1 SINAM 'saparivArANAM pratyekaM SoDazasahasradevIparivArasahitAnAM, tisRNAM-bAhyamadhyAbhyantarANAM parSadAM, saptAnAM 'anIkAnAM' sainyAnAM +, saptAnAM anIkAdhipatInAM hariNaigameSiprabhRtInAM, caturNA caturazItInAmAtmarakSakadevasAhasrINAM, arthAtpatriMzatsahasrAdhikalakSatrayamitAnAmagarakSakadevAnAM, anyeSAM ca bahUnAM saudharmakalpavAsinAM vaimAnikAnAM devAnAM devInAM ca, AdhipatyaM-adhipateH karma-rakSA, tAM / 'paurovaDhaM sarvAgresaratvaM * indrasamAnayA zaklyAyurzAnAdikayA RkyA carantIti sAmAnikAH / x mahattarakalpAH-zakasyApi pUjyAH mntriklpaavaa| padmA-zivA zacI cAjU-psarA amalA tathA / navamI rohiNI cAna-mahiSyo'STau sureshituH||1||" + gandharva-nAvyA-va-gaja-rapa-mubhaTa-vRSabha(bhavanapalyAdiSu mahiSa) saMjJakAnAM, KO-XOXOXOXOXOXOXOXOXOXOXO For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinyAH vyA0 1 sUtra14-15 | zazcaryavarNanam 83tamehi zakrajJAnaviSayI bhavanaM vIrAvataraNasa // 24 // sAmittaM bhaTTittaM mahattaragattaM ANAIsaraseNAvaJcaM kAremANe pAlemANe, mahayAhayanadR-gIa-bAia-taMtI-tala-tAla-tuDia-dhaNamuiMga- paDapaDahavAiaraveNaM divAI bhogabhogAI bhuMjamANe viharada // 14 // mA imaM ca NaM kevalakappaM jaMbuddIvaM dIvaM viuleNaM ohiNA AbhoemANe AbhoemANe vihada / tattha NaM samaNa bhagavaM mahAvIraM jaMbuddIve| dIve bhArahe vAse dAhiNabharahe mAhaNakuMDaggAme nayare usabhadattassa mAhaNassa koDAlasaguttassa bhAriyAe devANaMdAe mAhaNIe 'khAmitvaM nAyakatvaM 'bhartatvaM' poSakatvaM 'mahattarakatvaM' gurutaratvaM, AjJayA IzvaraH-pradhAno yaH senApatiH, tasya karma AjJezvarasenApatyaM, adbhutamAjJAprAdhAnyamityarthaH / kArayanniyuktaH pAlayankhayameva, mahatA zabdenA'hataMavicchinnaM yannAvyaM, tatra yadgItaM yAni ca 'vAditAni vAditrANi vakSyamANAni 'tatrI vINA 'talatAlA' | hastAsphoTaravAH, yadvA talA-hastAstAlA:-kAMsikAH, tathA 'truTitAni' anyavAditrANi yathA- ghanamRdaGgo' | meghadhvanimardalaH, tathA paTupaTahaH, teSAM yadvAditaM-vAdanaM, teSAM 'raveNa' zabdena divyAn bhogArhAn bhogAn bhuJjAno viharati / punaH kiM kurvan viharati ? ityAha 15 imaM ca 'kevalakalpaM sampUrNa jambUdvIpAbhidhaM dvIpaM "vipulena' vistIrNenAvadhinA 'Abhogayan 2' vilokayan vilokayan viharati / tatra-prastAve zramaNaM bhagavantaM mahAvIraM jambUdvIpe dvIpe bhArate varSe dakSiNA bharate brAhmaNakuNDagrAme nagare RSabhadattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA vyutkrAntaM pazyati, dRSTvA hRSTatuSTacittena AnanditaH, 'nanditaH' harSadhanena samRddhatA prAptaH 'paramAnanditaH' atIva samRddho'bhUt 'prItamanA' prItiyuktacittaH 'paramasaumanasthitaH' paramasantoSaM prAptaH, EO A // 24 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir ko-KO-Ko-KOKeXOXOXOXO KO-KOK jAlaMdharasaguttAe kucchisi gambhattAe vakaMtaM pAsai, pAsittA haTTha-tuTTha-cittamANadie Nadie paramANadie pIamaNe paramasomaNassie harisavasavisappamANahiyae dhArAyanIvasurabhikusumacaMcumAlaiyaUsasiyaromakUve vikasiyavarakamalanayaNavayaNe payaliyavarakaDagatuDiyakeUramauDakuMDalahAravirAyaMtavacche pAlaMbapalaMbamANagholaMtabhUsaNadhare sasaMbhamaM turiaMcavalaM suriMde sIhAsaNAo abbhuDhe, anbhuTTittA X | pAyapIDhAo paccoruhaha, paccoruhitA veruliyavariTuriTuMjaNaniuNoviamisimisiMtamaNirayaNamaMDiyAo pAuyAo omuai, omuittA | egasADiaM uttarAsaMgaM karei, karittA aMjalimauliaggahatthe titthayarAbhimuhe sattaTThapayAI aNugacchai, aNugacchittA vAmaM jANuM aMcei, harSavazAdvisarpahRdayaH, meghadhArAhataM yannIpasya-kadambasya kusumaM, tadva'cucamAlitaH' pulakitaH sannucchrasitaromakUpaH, vikasitavarakamalanayanavadanaH 'pracalitAni sambhramAtkampitAni varANi 'kaTakAni kaGkaNAni 'truttikaaH| bAhurakSakA "bahirakhA" iti loke, 'keyUrANi' aGgadAni "bAjUbaMdha" iti loke, mukuTa-kuNDale ca prasiddhe, etAni praca|litAni yasya, tathA hAreNa virAjadvakSasthala: 'prAlambo' muktAmayaM jhumbanakaM, taca pralambamAnaM tathA 'gholat' dolAyamAnaM yadbhaSaNaM, taddhArayati yaH sa tathA, 'sasambhramaM sAdaraM 'tvaritaM' sautsukyaM 'capalaM' kAyacApalyo|petaM, evaM yathA syAttathA surendraH siMhAsanAdabhyuttiSThati, abhyutthAya pAdapIThAtpratyavatarati, pratyavatIrya pAdu. sake'vamuJcati, te kiMviziSTe ?, vaiDUrya-marakatAkhyaM nIlaratnaM, variSThe-pradhAne riSThAJjananAnI zyAmaratne, etairnipuNena * zilpinA "ovi"tti racite iva, punaH kiMviziSTe ?, "misimisiMta"tti dedIpyamAnairmaNibhizcandrakAntAyai ratnaiH-karketanAdyaizca 'maNDite' bhUSite ye pAduke, te'vamuJcati, avamucya 'ekazATika' ekapaTaM uttarAsaGgaM karoti, kRtvA aJjalimukulitAgrahastastIrthakarAbhimukhaH saptASTapadAnyanugacchati, anugamya vAmaM jAnuM 'aJcati' AkuJca paryu. ka.5 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir satra 16 zakrastavaH paryuSaNA0 kalpArthabodhinyAH vyA0 1 // 25 // aMcittA dAhiNaM jANuM dharaNiyalaMsi sAhaTu tikkhutto muddhANaM dharaNiyalaMsi nivesei, nivesittA isi pacaNNamai, pacaNNamittA kaDagatuDiathaMbhiAo bhuAo sAhareDa, sAharittA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kahu evaM vayAsI // 15 // | namutthu NaM arahaMtANaM bhagavaMtANaM 1, AigarANaM titthayarANaM sayaMsaMbuddhANaM 2, purisuttamANaM purisasIhANaM purisavarapuMDarIyANaM purisayati-bhUmAvalagnaM sthApayatItyarthaH / azcitvA dakSiNaM jAnuM dharaNitale 'saMhRtya' nivezya 'vikRtvaH' trivAra 'mUna' mastakaM dharaNitale nivezayati, nivezya 'ISan' manAk pratyavanamati, pratyavanamya kaTakatruTikAdyairAbharaNaiH stambhite bhuje 'saMharati' vAlayati, saMhRtya karatalaparigRhItaM dazanakhaM yathA syAttathA zirasthAvattaMpUrva mastakeJjaliM kRtvA evamavAdIt 16-namo'stu iti sarvapAdAnteSu sambadhyate, atra NakAro vAkyAlakkAre, prAkRtatvAtsarvatra caturthyarthe SaSThI, tato'rhajya:tribhuvanajanakRtapUjAyogyebhyaH, kArihananAda "arihaMtANaM" bhave'prarohaNAd "aruhaMtANaM" ityapi pAThau / bahuvacanamadvaitavAdocchedenAIdvahutvakhyApanArtha namaskartuH phalAtizayakhyApanArtha ca, "bhgvdbhyH'| "- bhago'rka-jJAna-mAhAtmya-yazo-vairAgya-muktiSu / rUpa-vIrya-prayatne-cchA-zrI-dhama-gvarya-yoniSu // 1 // " ityeteSvAdyAntArthavarjadvAdazabhagazabdArthayuktebhyaH, AdikarebhyaH-zrutadharmasyArthApekSayA nityatve'pi zabdA x jJAnavAn-samastavastvavabodhakakaivalyajJAnayutatvAt / mAhAtmyavAna-samasteti-mAryAdikSudropadravazAmakatvAt / yazakhI-sahajavairANAmahimayUrAdInAM vairopazamanAt / vairAgyavAn-"yadA marunnarendrazrI-stvayA nAthopabhujyate yatra tatra ratirnAma, viraktatvaM tadA'pi te // 1 // " ityuktH| vIryavAn-aparimitabalavattvAt / prayatnavAn-tapaHkarmAdAvutsAhavattvAt / icchA-bhAvato jantUnAmuhidhIrSA / zrIzcatustriMzadatizayarUpA / aizvarya-anekendrAdikoTidevasevyatvaM / muktirUpadharmavattvaM tu vyaktameva / / // 25 // For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir varagaMdhahatthINaM 3, loguttamANaM loganAhANaM logahiyANaM logapaIvANaM logapajjoagarANaM 4, abhayadayArNa vakkhudayANaM maggadayANaM saraNapekSayA khasvatIrtheSvAdikaraNAt / 'tIrthakarebhyaH' tIrtha-saGgha AdyagaNadharo vA, tatsthApakebhyaH / svayaM, na tu paropadezAt 'sambuddhebhyaH' praapttttvaavbodhebhyH| 'puruSottamebhyaH' puruSeSu parArthaprAdhAnyakhArthagauNatvAcanalpaguxNagaNAkIrNatvAtsarvottamebhyaH / puruSasiMhebhyaH, karmazatruSu krUratvAt parISaheSu sAvajJatvAt upasargebhyo nirbhaya tvAca / puruSavarapuNDarIkebhyaH, puruSeSu varaM-pradhAnaM yatpuNDarIkaM-zvetakamalaM, tattulyebhyaH, yatA-karmapaGke jAtA bhogajalaivRddhA jinAstyaktobhayA jagallakSmInivAsA nRpAdisevyAzca / puruSavaragandhahastibhyaH, Iti-bhIti-durbhikSAgrupadravagajAnAM bhagavadvihArapavanagandhAdeva bhaGgAt / lokeSu-bhavyasamUheSu catustriMzadatizayopetatvAdutta| mebhyaH / lokanAthebhyaH, lokasya-bhavyajanasyAlabdhAnAM samyaktvAdInAM prApaNAdyogasya, prAptAnAM rakSaNAtkSemasya ca kArakatvAt / 'lokahitebhyaH' ekendriyAdisarvaprANigaNasya hitakArakebhyaH 'lokapradIpebhyaH' lokasya-dezanAyogyanarAdirUpasya dezanAMzubhirmithyAtvatamo'panayanena pradIpA iva pradIpAstebhyaH / lokapradyotakarebhyaH, lokasya-lokAlokarUpasya pravacanapravarttanena suuryvtprkaashkebhyH| abhayadayebhyaH-prANAntakAriSvapya bhayadAyakatvAdihalokAdisaptabhayaharaNAdvA / cakSuriva cakSuH-zrutajJAnaM, taddAyakebhyaH / mArga:-samyagdarzanAdimokSa x yathA kila caurairdhanaM luNTitvA locane ca pahUM badhvonmArgapAtitAnAM janAnAM ko'pi paTTApanayanapUrvakaM dhanArpaNena mArgadarzanena copakArI bhavati tathA *bhagavanto'pi kaSAyalRSTitadharmadhanAnAM mithyAtvAcchAditavivekanetrANAM zrutasaddharmamuktimArgadAnenopakAriNo bhavanti / For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA01 // 26 // kumAro dayANa jIvadayANaM bohidayANa 5, dhammadayANaM dhammadesayANa dhammanAyagANaM dhammasArahINaM dhammavaracAuraMtacakkavaTTINaM 6, dIvo tANaM saraNaM sUtraM 16 pthstddaaykebhyH| bhavabhItAnAM zaraNa daaykebhyH| jIvanaM jIvo-'maraNadharmatvaM, taddAyakebhyaH / bodhirjinadharma-IX zakrastavaH praaptistdaaykebhyH| dharma:-deza-sarvacAritrarUpastaddAyakebhyaH / dharmadezakebhyaH, dharmadezakatvaM caiteSAM dharmakhAmitve dharmasArasati, na tu naTavatkathanamAtraM, ata evAha-'dharmanAyakebhyaH' dharmasya-kSAyikajJAnAdirUpasya nAyakA-stadvazI-thitve mevakaraNAt / 'dharmasArathibhyaH' yathA sArathirazvAnpravarttayati sanmArge rakSati conmArgAdevaM bhagavanto'pi dharmarathasya sArathayo ratha-rathika-turaGgamakalpAnAM saMyamA-sma-pravacanAnAM pravartana-rakSaNAbhyAM, meghakumAravattathAhi dAharaNam "rAjagRhe zreNikanRpa-dhAriNInandano yuvA meghH| aSTau priyA vihAyA-zrayataM vIrajinapAce // 1 // " "zayyAdiparISahato, bhagnamanA bodhitaHprage prabhuNA vaitAvye vindhyagirI, krijnmkRtkssmaadyaajnyaataat||2||" "smRtvA nijapUrvabhavI, saMvegAtsaMyamAdhvani samAgAt / zrImeghamunizcaivaM, jinA matA dhrmsaarthyH||3||" iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAtaH samuddhRtya zrIkharataragacchagaganAGgaNanabhomaNi-paramazAsanaprabhAvaka-kriyoddhArakazrImanmohanamunIzvaravineyAntevAsyanuyogAcArya-zrImatkezaramunijIgaNivarasaMgRhItakalpArthabodhinInAmaparyuSaNAkalpavRttau pramoviprakule prathamagarbhAdhAnakalyANake'kalyANakavAdimatanirasanapUrvakaM SaTkalyANakasya zAstroktatAvyavasthApanabandhuraM prathamaM vyAkhyAnam / // 26 // paM0 90 // mUlaM, 655 vRttiH, 241 // TippaNI / sarvAgreNa 987 / x "varaM praveSTuM jvalitaM hutAzanaM, na cApi bhagnaM cirasaJcitavratam / varaM hi mRtyuH suvizuddhakarmaNo, na cApi zIlaskhalitasya jIvitam // 1 // " ityAdyupadezAttathA // For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir atha dvitIyaM vyAkhyAnam gaI paTTA, appaDihayavaranANadasaNadharANaM viaTTachaumANaM 7, jiNANaM jAvayANaM tinnANaM tArayANa buddhANaM bohayANaM muttANaM moagANaM 8, sava trayaH samudrAzcaturtho himavAniti catvAro bhAratakSiterantAsteSu prabhutayA bhavAzcAturantA-zcaturantakhAminA, IdRzA ye cakravartinaste cAturantacakravartinaH, dharmeSu varA:-pradhAnAcAturantacakravartina iva dharmavaracAturantacakravartinaH, yathA hi cakravartinaH zeSarAjAtizAyino bhavanti tathA bhagavanto'pi zeSadharmapraNetRSu sAtizayAH kathyante / "dIvo tANaM" ityAdIni prathamAntAnyapi catuyartha SaSThyantatayA yojyAni, tatra dIpa iva dIpaH, samastavastu prakAzakatvAt, dvIpo vA, bhavAmbudhau duHkhakallolAbhihatAnAmAzvAsahetutvAt, 'trANaM' anarthapratighAtahetuH / 'zaraNaM' arthasampAdanahetuH gamyate-susthityartha duHsthitairAzriyata iti gtiH| pratiSThA' bhvkuuppttpraannignnsyaadhaarH| apratihate-kaTAdibhiraskhalite vare-pradhAne, kSAyikatvAt , IdRze jJAnadarzane kevalAkhye ye dharanti tebhyH| 'vyAvRttaM gataM 'chadma ghAtikarma saMsAro vA yebhyaste vyAvRttachadmAnastebhyaH / 'jinebhyo' raagdvessjetRbhyH|jaapkebhyo'nyessaamupdeshaadinaa / khayaM saMsArAttIrNebhyo'nyeSAM ca taarkebhyH| buddhebhyo-jJAtatattvebhyo'nyeSAM ca bodhkebhyH| muktebhyo bhavacArakAt, sevakAnAM mockebhyH| etAni bhavAvasthAmAzrityoktAni vizeSaNAni, atha siddhAvasthAmAzrityocyante-'sarvajJebhyo vizeSataH sarvArthAvabodhavadbhyaH 'sarvadarzibhya: sAmAnyataH sarvArthAva For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bodhinyAH paryuSaNA paNUNaM sacadarisINaM sivamayalamaruamaNatamakkhayamavAbAhamapuNarAvittisiddhigainAmadheyaM ThANaM saMpattANaM, namo jiNANaM jiyabhayANa 9||nmutthu | sUtre16-17 kalpArtha- NaM samaNassa bhagavao mahAvIrassa Aigarassa caramatitthayarassa puvatitthayaranihiTThassa jAva sNpaaviukaamss| vaMdAmi NaM bhagavaMtaM tattha | zakrastavaH gayaM iha gae, pAsau me bhagavaM tattha gae iha gayaM ti kaTu samaNaM bhagavaM mahAbIraM vaMdara namasai / baMdittA namaMsittA sIhAsaNavaraMsi puratthAbhimudde sannisanne / taeNaM tassa sakkassa deviMdassa devaranno ayameyArUve ajjhathie ciMtie patthie maNogae saMkappe samuppajjitthA // 16 // ahaMdAdhutpavyA02 |civicAra: bodhavadbhyaH / 'ziva' nirupadravaM 'acalaM' svabhAvaprayogakRtacalanarahitaM 'aruja' rogarahitaM 'anantaM' anntaarth||27|| parijJAnaviSayaM 'akSayaM kSayarahitaM 'avyAbAdhaM' vyAbAdhArahitaM 'apunarAvRttiH' punarbhavAgamanazUnyaM, evaMvidhaM yatsiddhigatinAmadheyaM sthAnaM, tatsamprAptebhyaH / namo jinebhyo jitabhayebhyaH / evaM sAmAnyena sArhataH stutvA xpunaradhikRtaM vIraM stauti-namo'stu mama zramaNAya bhagavate mahAvIrAya AdikarAya caramatIrthakarAya pUrvatIrtha-12 karanirdiSTAya yAvat siddhigatinAmaka sthAnaM samprAptukAmAya, yadyapi bhagavato "mokSe bhave ca sarvatra, nispRho munisattamaH" ityukteH siddhau nAsti kAmastathApi tadanurUpaceSTanAtsamprApsukAma iva, nAdyApi samprApta ityrthH| * vandAmi bhagavantaM 'tatra' devAnandAkukSau 'gataM' sthitaM 'atra' devaloke gato'haM, ataH pazyatu mAM bhagavAn tatra * gata iha gataM, iti kRtvA zramaNaM bhagavantaM mahAvIraM vandate pUrvoktastutyA, namasyati zironamanena / vanditvA namasthitvA siMhAsanavare 'paurastyAbhimukhaH' pUrvadikasammukhaH 'sanniSaNNaH' upvissttH| tatastasya zakrasya devendrasya 27 // devarAjJaH ayametadrUpaH 'AdhyAtmikaH' AtmaviSayaH 'cintita'zcintAtmako, na dhyAnAtmakaH, 'prArthito'bhilASAtmakaH, manogato, nAdyApi vAcA prakAzitaH, IdRzaH 'saGkalpo' vicAraH 'samudapadyata' utpnnH| XXXXXXXX For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir na khalu eyaM bhUaM, na eyaM bhavaM, na eyaM bhavissaM, jaMNaM arahaMtA vA cakkavaTTI vA baladevA vA vAsudevA vA, aMtakulesu vA paMtakulesu vA tucchakulesu vA dariddakulesu vA kivaNakulesu vA bhikkhAgakulesu vA mAhaNakulesu vA, AyAiMsu vA AyAiMti vA AyAissaMti vA // 17 // / evaM khalu arahaMtAcA cakavaTTIvA baladevA vA vAsudevA vA, uggakulesu vA bhogakulesu vA rAiNNakulesu vA ikkhAgakulesu vA khattiyakulesu vA harivaMsakulesu vA, annayaresu vA tahappagAresu visuddhajAi-kulavaMsesu, AyAiMsu vA AyAIti vA AyAissaMti vA // 18 // 17-na khalvetadbhatamatItakAle, naitadbhavati vartamAnakAle, naitadbhaviSyatyanAgatakAle, yadarhanto vA cakravartino vA baladevA vA vAsudevA vA, 'antyakuleSu' zUdrakuleSu vA 'prAntakuleSu' adhamakuleSu vA 'tucchakuleSu' alpakuTuXmbarddhikeSu vA 'daridrakuleSu' sarvathAnidhanakuleSu vA 'kRpaNA' adAtArasteSAM kuleSu vA, bhikSAcarAH pratItAsteSAM |kuleSu vA, brAhmaNakuleSu vA, bhikSukatvAt, AgatA atItakAle Agacchanti vartamAnakAle AgamiSyantyanAgatakAle, etanna bhuutmityaadiH| tAhedAdayaH ka utpadyante? ityAha| 18-evaM khalu-nizcayenArhanto vA cakravartino vA baladevA vA vAsudevA vA, 'ugrAH' zrIAdidevenArakSakatve ye niyuktAsteSAM kuleSu vA "bhogAH' ye gurutve niyuktAsteSAM kuleSu vA 'rAjanyAH' ye mitratve sthApitAsteSAM kuleSu vA 'ikSvAkavaH' zrIRSabhajinavaMzodbhavAsteSAM kuleSu vA 'kSatriyAH zrIRSabhajinena zeSaprakRtitayA sthApitA rAjakulInAsteSAM kuleSu vA, 'harivaMzo' harivarSakSetrAnItayugalikodbhavastatkuleSu vA, anyatareSu vA S jJAta-mallakI-lecchakI-kauravyAdiSu tathAprakAreSu vizuddhajAti-kula-vaMzeSu, tatra 'jAti'rmAtRpakSaH 'kulaM' pitRpakSA, OXOXOXOXOXOXOXOXOXOXOXOOK For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 2 // 28 // XCXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atthi puNa ese vi bhAve loga'ccherayabhUSa, aNaMtAhiM ussapiNIhiM osappiNIhiM viikaMtAhiM ( kayAi ) samuppajjai (graM0 100 ) / nAma guttassa vA kammassa akkhINassa aveiyassa aNijjiNNassa udapaNaM, jaM NaM arahaMtA vA cakkabaTTI vA baladevA vA vAsudevA vA aMtakulesu vA paMtakulesu vA tucchakulesu vA dariddakulesu vA bhikkhAgakulesu vA kivaNakulesu vA mAhaNakulesu vA AyAiMsa vA AyAti vA AyAissaMti vA, kucchisi gambhattAra vakkamiMsu vA vakamaMti vA vakkamissaMti vA, no ceva NaM joNIjammaNanikkhamaNeNaM nikkhamiMsu vA nikvamaMti vA nikkhamissaMti vA // 19 // hAvIre jaMbuddIve dIve bhArahe vAse mAhaNakuMGaggAme nayare usabhadattassa mAhaNasla koDAlasaguttassa bhAriyAe devANaMdAra mAhaNIe jAlaMdharasaguttAe kucchisi gambhattAe vakkate // 20 // idRzeSu kuleSu AyAtA atItakAle AyAnti varttamAnakAle AyAsyantyanAgatakAle, na tu pUrvokteSu / tarhi bhagavAn kathamutpannaH ? ityAha 19- asti punareSo'pi bhAvo bhavitavyatAkhyo loke AzcaryabhUto'nantAbhirutsarpiNIbhiravasarpiNIbhirvyatikrAntAbhiH (kadAcit ) samutpadyate / kathaM ?, nAmnA gotraM iti prasiddhasya karmaNa: 'akSINasya' sthiterakSayeNa 'aveditasya' rasasyAparibhogena 'anijIrNasya' jIvapradezebhyo'parizaTitasya udayena, yadarhanto vA cakravarttino vA baladevA vA vAsudevA vA antyakuleSu vA prAntakuleSu vA tuccha0 daridra0 bhikSAcara0 kRpaNa0 brAhmaNakuleSu vA AyAtA vA AyAnti vA AyAsyanti vA, kukSau garbhatayA vyutkrAntA vA vyutkrAmanti vA vyutkramiSyanti vA paraM naiva yonyA janmArthaM niSkramaNena niSkrAntA vA niSkrAmanti vA niSkramiSyanti vA / 20 - ayaM pratyakSaH zramaNo bhagavAn mahAvIraH jambUdvIpAkhye dvIpe bhArate varSe brAhmaNakuNDagrAme nagare For Private And Personal Use Only sUtre 19-20 arhadAdyutpacivicAraH zakrasya // 28 // Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirt.org Acharya Shri Kailassagarsur Gyanmandir taM jIameaMtIa-pacuppanna-maNAgayANaM sakkANaM deviMdANaM devarAyANaM, arahate bhagavate tahappagAre hito aMtakulehito paMta tuccha0 bhAdaridda0 mikkhAga0 kivaNa mAhaNakulehiM to vA tahappagAresu uggakulesu vA bhogakulesu vA rAyanna nAya0 khattiya0 harivaMsakulesu vA, annayaresu vA tahappagAresu visuddhajAra-kula-vaMsesu jAva rajasiriM kAremANesu pAlemANesu sAharAvittae / taM seyaM khalu mama vi samaNa samaNaM bhagavaM mahAvIraM caramatitthayaraM puzcatitthayaraniddiSTuM mAhaNakuMDaggAmAonayarAo usabhadattassa mAhaNassa koDAlasaguttassa bhAriyAe devANaM dAe mAhaNIe jAlaMdharasaguttAe kucchIokhattiyakuMDaggAme nayare nAyANa khattiyANaM siddhatthassa khattiyassa kAsavaguttassa bhAriyAe RSabhadattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA vyutkraantH| 21-tato jIta-AcaraNIya(karttavya) metadatItapratyutpannAnAgatAnAM zakrANAM devendrANAM devarAjAnAM, yadarhanto xbhagavantastathAprakArebhyo'ntakulebhyaH prAntakulebhyastucchakulebhyo daridrakulebhyo bhikSAcarakulebhyaH kRpaNaku lebhyo brAhmaNakulebhyastathAprakAreSu ugrakuleSu vA bhogakuleSu vA rAjanya jJAta kSatriya harivaMzakuleSu vA, anyatareSu vA tathAprakAreSu vizuddhajAti-kula-vaMzeSu yAvadrAjyazriyaM kurvatsu pAlayatsu ca 'saMhartuM mocyituN| tataH zreyaH khalu mamApyetat-yacchramaNaM bhagavantaM mahAvIraM caramatIrthakaraM pUrvatIrthakaranirdiSTaM brAhmaNakuNDagrAmAnnagarAt RSabhadattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyAH "jAlandharasa"gotrAyAH kukSitaH 4 nAdayo'zubho'tinindyo vA, cedbhavedevamadheyatvAdivizeSaNaviziSTatAtra tarhi vAcyamabhUt "tamaseyaM khalu mame"ti satrakArairindreNApi cAtra / For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyA: vyA02 // 29 // XXXXXXXXXXXXX pradarzana tisalAe khattiyANIpa vAsiTusaguttAe kuJchisi gambhattAe sAharAvittae / je vi ya NaM se tisalAe khattiyANIe gamme. taM piya NaM sUtre21-22 devANaMdAe mAhaNIe jAlaMdharasaguttAe kuJchisi gambhattAe sAharAvittae tti kaTu evaM saMpehei, evaM saMpehittA hariNegamersi pAyattANi-XhariNagarma| yAhivaI devaM saddAveda, saddAvittA evaM vayAsI // 21 // SidevAkAal evaM khalu devANuppiyA! na evaM bhUaM na eaM bhavaM na eaM bhavissaM, NaM arahaMtA vA cakkavaTTI vA baladevA vA vAsudevA vA, aMta |paMta kivaNa0 daridda0 tuccha0 bhikkhAgakulesu vA AyAiMsu vA 30 / evaM khalu arahaMtA vA cakka0 bala0 vAsudevA vA uggakulesu vA | raNaM, arhakSatriyakuNDagrAme nagare 'jJAtAnA zrInAbheyajinavaMzodbhavAnAM kSatriyANAM madhye siddhArthasya kSatriyasya kAzyapa dAyutpattigotrasya bhAryAyAstrizalAyAH kSatriyANyA "vAziSThasa"gotrAyAH kukSau garbhatayA-garbhanAlena saMyojya garbhA vicAradhAnatayA 'saMhartuM' sthaapyituN+| yo'pi ca tasyAstrizalAyAH kSatriyANyA garbhaH putrIrUpastamapi ca devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA saMhA, iti kRtvA evaM 'samprekSate' paryAlocayati, samprekSya tatpurataH hariNaigameSInAmakaM pAdAtyanIkAdhipatiM devaM 'zabdayati' AkArayati, zabdayitvA evaM avAdIt 22-evaM khalu devAnupriya ? naitadbhUtaM naitadbhavati naitadbhaviSyati, yadarhanto vA cakravartino vA baladevA vAsudevA vA antya0 prAnta kRpaNa daridra0 tuccha0 bhikSAcarakuleSu vA AyAtA vA AyAnti vA AyAsyanti vA / / X // 29 // + satyapi "garbhasya-zrIvarjamAnarUpasya haraNa-trizalAkukSau saGkrAmaNaM" iti khapUrvajopheH khasyApi ca "mocanArthakena saMharaNenAnvayaH zreyaH zabdasya" ityanena kalpasubodhikATippaNIvAkyena saMharaNazabdasya mocanArthakatvasvIkRteH sakramApahArayorbhinnArthatAmuktvA'pahArasyAkalyANakAzubhatayA prathanaM vaktuH pRthusthUlabuddherevAnumApakam / na vyabhicaranti vastusthAnAdikAni kalyANakatvaM iti tu supratatImeva / KOI-KOKOM For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhoga0 rAinna0 nA0 khattiya0 iksvAga0 harivaMsakulesu vA annayaresu vA tahappagAresu visuddhajAikulavaMsesu AyAiMsu vA0 3 // 22 // atthi puNa ese vibhAve loga'cchrerayabhUe aNaMtAhiM ussappiNIosappiNIhiM viikaMtAhiM samuppajjati, nAma guttassa vA kammassa evaM khalu arhanto vA cakravarttino vA bala0 vAsu0 ugrakuleSu vA bhoga0 rAjanya0 jJAta0 kSatriya0 ikSvAku0 harivaMzakuleSu vA, anyatareSu vA tathA prakAreSu vizuddhajAtikulavaMzeSu AyAtA vA AyAnti vA AyAsyanti vA / 23- asti punareSo'pi bhAvo loke AzcaryabhUto'nantAbhirutsarpiNyavasarpiNIbhirvyatikrAntAbhiH samutpa dyate, tatrAsyAmavasarpiNyAM atra bharate dazAzcaryANIdRzAni mAtAni, yaduktaM sthAnA "uvasagga-gagbharharaNaM, itthItitthaM abhAviyA pairisA / kaNhassa avarakaMkA, avayaraNaM caMdasurANaM // 1 // " "harivaMsakuluppattI, camaruppao a aTThasaMyasiddhA / assaMjayANa pUA, dasavi anaMteNa kAlena // 2 // " vyAkhyA - ' upasargA' upadravAH, te hi zrIvIra jinasyAgre vakSyamANAichadmasthakAle tvaneke'bhUvan paraM kevalikAle'pi prazamitAkhilopadravasyApi khaziSyAbhAsena gozAlenApi * kRta upasargastadAzcaryam 1 / * sa caivaM grAmAnugrAmaM viharannanyadA zrIvIraH zrAvastyAM samavasRtaH ito gozAlo'pi jane svasya jinatvaM khyApayaMstatrAgataH / tataH 'zrAvastyAM dvau jinau staH' iti loke prasiddhirjAtA, tadvijJAya zrIgautamena pRSTo bhagavAn-'svAmin! ko'yamanyaH svaM jina iti khyApayati loke ?' / bhagavatoktaM- gautama ! nAyaM jinaH, kintu zaravaNagrAmavAsI maGkalinAmaiko mo'bhUt, subhadrA tasya bhAryA / tayoH putro gobahulavipragozAlAyAM jAtatvAtkRta gozAlAbhidho'smAkameva ziSyIbhUto'smatta eva ca kiMcidbahuzrutIbhUto mudhA svaM jina iti khyApayati / tataH sarvataH prasRtAM imAM vArttA zrutvA ruSTo gozAlo gocaracaryAgataM AnandAkhyaM bhagavacchiSyamuvAca-re Ananda ! ekaM dRSTAntaM zRNu, yathA For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinyAH vyA0 2 // 30 // garbhasya-udara sattvasya haraNaM-udarAntarasaGkrAmaNaM garbhaharaNaM, etadapi tIrthakarApekSayA'bhUtapUrva sadbhagavato sUtraM 23 mahAvIrasya jAtaM purandarAdiSTena hariNaigameSidevena devAnandAbrAhmaNyudarAtrizalA'bhidhAnAyA rAjapaDhyA udare hariNaigamekecidvaNijo'rthopArjanAya nAnAvidhakrayANakabhRtazakaTAH paradezaM gacchanto'TavyAM praviSTAstatra jalAbhAvAttRSAkulairjalaM gaveSayadbhizcatvAri pipuratoha valmIkazikharANi dRSTAni, tanmadhyAdekaM sphoTitaM taiH, tasmAdvipulaM zItalaM jalaM nirgataM, tenApagatatRSAH payaHpAtrANi bhRtavantaH / tataH 'siddhaAT mAnaH samIhitaM, ato mA sphoTayantu dvitIyaM zikharaM' ityekena vRddhena nivAritA api janA dvitIyaM sphuoTitavantastasmAcca suvarNa prAptavantaH, dAdyutpattitathaiva vRddhavAritA api tRtIyaM sphoTitavantastasmAdranAni prApya tathaiva bahu vAritA api lobhAndhAste caturthamapi sphottyaamaasuH| tasmAcA vicAravinirgatadRSTiviSAhidRSTipAtAtsarve'pi pazcatvaM prAptAH / sa hitopadezako vRddhastu nyAyitvAdAsanavanasureNa khasthAne muktH| evaM tava pradarzane dharmAcAryoM barddhamAno'pi iyatyA svasampadA'santuSTo yathA tathA jalpanena mAM roSayati, tenA'haM svatapastejasainaM bhasmasAtkariSyAmi, atastvaM AzcaryaTrAtUNa gatvainamartha tasmai nivedaya, tvAM tu vRddhavaNijamiva hitopadezakatvAjjIvantaM rakSiSyAmIti zrutvA bhIto'sI munirbhagavatsamIpe gatvA sarva yathAsthitamuktatvAn / tato bhagavatotaM-'bho Ananda ! zIghraM tvaM gautamAdIn munIn kathaya-yadeSa gozAlaH samAyAti, na kenApyayaM sambhASyaH, sarve'pItastato'pasarantu' / tatastaistathA kRte gozAla AgatyU prabhumavAdIta- bhoH kAzyapa ! kimevaM jalpasi ? tvaM yadayaM gozAlo maGguliputra ityAdi, sa tava ziSyastu mRtaH, ahaM tu anya eva, parISahasahanasamartha jJAtvA tcchriirmdhisstthito'smi'| evaM bhagavatparAbhavamasahasamAnI sunakSatra-sarvAnubhUtinAmAnI zramaNI madhye pratyuttaraM kurvANI tena tejolezyayA dagdhI svarga gatau / tato bhagavatA* proktaM-'bho gozAla ! sa evaM tvaM, nAnyaH, mudhA kimAtmAnaM gopayasi ?, ArakSaNa dRSTe'GgalyA tRNena thA''tmAnamAcchAdayaMzcaura iva na hyevaM AtmAnaM gopayituM zakyaH / evaM ca yathAsthite bhagavatokne tena durAtmanA prabhorapyupari tejolezyA muktA, sAca prabhuM triHpradakSiNIkRtya // 30 // gozAlakazarIramevAnupraviSTA, tayA ca dagdhadeho vividhAM pIDAmanubhUya saptamarAtrI mRtaH svAkRtye pazcAttApaparatvAdacyute kalpe devatvena samutpannaH / prabhurapi tasyAstApena SaNmAsaM yAvallohitavaqavAdhAmanubhUtavAn / tato revatIzrAvikAgRhAt siMhAnagArAnItenAzvanaimittikenauSadhena shaantirjaataa| tadevaM nAmasmaraNamAtreNApi prazamitAkhiladuHkhasya bhagavataH kaivalyAvasthAyAmapi yadupasargastadAzcaryam / KAXOKOKAROXEXE-KOKEXOXOK dazakam For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobafrth.org sakAmaNAd, etadapyanantakAlabhAvitvAdAzcaryameveti 2 / | tIrthaGkarA hi bhagavantaH sadA puruSottamA eva bhavanti, paramasyAmavasarpiNyAM mithilAdhipakumbharAjasya sutA mallinAnI prAgbhave mAyayopArjitasya strIvedanAmakarmaNastapasArjitasya ca tIrthakaranAmakarmaNa x udayAdekonaviMzatitamajinatvenotpannA tIrtha pravartitavatItyAzcaryam / | abhAvitA parSat , tIrthakRtAM hi dezanA sadA'niSphalaiva bhavati, paraM zrUyate-jRmbhikagrAmanagarAhahirutpannakevalena bhagavatA zrIvarddhamAnena kalpaparipAlanAyaiva prathamasamavasaraNe yA dezanA dattA, na tatra kenApi virati hItA / na caitattIrthakRtaH kasyApi bhUtapUrvamitIdamAzcaryam 4 / / kRSNasya-navamavAsudevasya aparakaGkArAjadhAnyAM gamanamabhUdetadapyajAtapUrvatvAdAzcaryam * 5 / | yathA mAyayA strIvedaM tapasA ca tIrthakaranAmakarma samupArjitaM yathA ca pUrvabhavamitrAn pratibodhya dIkSAgrahaNonmukhIkRtAstatsarva XvistRtaM caritaM mallicaritrAdibhyaH sujJeyaM pratItaM ceti neha prapazcitam / BI *zrUyate hi pANDavabhAryA drIpadI asaMyata ityabhyutthAnAdyakaraNAdraSTasya nAradasya prayogAddhAtakIkhaNDabharatakSetrAparakaGkApurIzena XpadmottareNa svamitradevasAmarthenApahRtA, dvArakAvatIzazca kRSNo vAsudevo nAradAdupalabdhavRttAntaH samArAdhitasusthitAbhidhAnadevadatta mArgaH paJcabhiH pANDavaissaha dvilakSayojanamAnaM lavaNAbdhimatikramya aparakako gatastatra tarjitapANDavaM padmottaraM raNe nirjitya draupadImAnIsAtavAn / tataH pazcAdvalamAnena kRSNena pUritaM pAJcajanyaM zaGkha zrutvA kapilavAsudevo tatratyAnmunisuvratajinAtkRSNavAsudevAgamanavArtAmupa labhya sabahumAna kRSNadarzanArthamAgato jaladhitIre, kRSNazca tadA samudramullanyati, tatastena pAJcajanyaH pUritaH, kRSNenApi tathaiva, paraspara zaGkhazabdI milito, tataH kRSNasyAparakaGkAgamanAdikaM sarvamidamAzcaryam 5 // paryu. ka.6 For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArtha BKOKEKO bodhinyAH | sUtraM 23 hariNegamepipurato'rhadAdyutpattivicAra vyA02 // 31 // pradarzane candrasUryayoravataraNaM-yatkauzAmbyAM zrIvIrajinasya vandanArthaM candrasUryo mUlavimAnenAgatau tadapyAzcaryameva / hareH-puruSavizeSasya vaMzaH-putrapautrAdiparamparA harivaMzastallakSaNaM yatkulaM,tasyotpattiharivaMzakulotpatti:47 camarasya-asurakumArendrasya utpAta:-UrddhagamanaM cmrotpaatH*8| ekasmin samaye'STAdhikazatamitA utkRSTAvagAhanAvanto na sidhyanti, te cAsyAmavasarpiNyAM siddhAH, ____x sA caivaM-kauzAmbyAM nagaryA sumukhena rAjJA vIrakazAlApatibhAryA vanamAlAnAmnI surUpeti svAntaHpure kSiptA / sa ca zAlApatistasyA viyogena gradhilo jAtaH, yaM kaJcana pazyati taM 'vanamAlA vanamAle ti kathayati / evaM ca kautukAkSiptairanekairjanaiH parivRtaH sa pure bhraman vanamAlayA samaM krIDatA nRpeNa dRSTaH / tato'smAbhiranucitaM kRtamiti cintayantau tau dampatI tatkSaNAdeva vidyutpAtena mRtau harivarSakSetre yugalikatvenotpannau / zAlApatizca tau mRtau zrutvA AH pApinoH pApaM lagnamiti sAvadhAno bhUtvA vairAgyAttapastattvA vyantaro jAtaH / vibhaGgajJAnena ca tau dRSTvA cintitavAn-'aho!! imo madvairiNau yugalasukhamanubhUya devau bhaviSyatastata imau durgatau pAtayAmIti vicintya svasAmarthyAtsaMkSiptadehAyuSau tAvihAnItavAn / AnIya ca campAyAM rAjyaM dattvA saptApi vyasanAni zikSitau, tathAbhUtau ca tau narakaM gatau / atra yugalikasyehA''nayanaM dehAyuHsaMkSepaNaM narakagamanaM ceti sarvamajAtapUrvatvAdAzcaryam 7 // l *sa caiva-vimelakasannivezavAstavyaH pUraNanAmA gAthApatirAgyAttApaso jAtA, dvAdazavarSe yAvadakSAnatapaH kRtvA zubhadhyAnena mRtacamarendratvenotpannaH, sa ca navInatvAt zirasthaM saudharmendraM vilokya krodhAruNaH parighaM gRhItvA chAsthabhAve viharantaM zrIvIraM zaraNIkRtya saudharmendrAtmarakSakAMstrAsayan saudharmAvataMsakavimAnavedikAnyastapAdaH saudharmendramAkrozayAmAsa / tataH kuddhena zakreNa taM prati sphurattejovajraM pramuktaM, tena bhItaH saH pratinivRttya bhagavatpAdayornilInaH / zakro'pyavadhinA'vagatasvarUpastIrthakadAzAtanAbhayAtsahasA''gatya caturaGgalAprApta vajramupasaJjahAra babhANa ca-mukto'syaho! bhagavataHprasAdAt, nAsti mattaste bhayaM / evaM camarasyogamanamabhUtapUrvatvAdAzcaryam 8 aaRnndazakam XOXOXXXXXX // 31 For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXXX CX www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir akkhINassa aveiassa aNijiNNassa udapaNaM, jaNNaM arahaMtA vA cakkabaTTI vA baladevA vA vAsudevA vA aMtakulesu vA paMtakulesu vA te cAmI - "vRSabho vRSabhasya sutAH, bharatena vivarjitA nvnvtiH| aSTau bharatasya sutAH, zivaGgatA ekasamayena // 1 // " idamapyanantakAlajAtatvAdAzcAryam 9 / asaMyatA - asaMyamavanta ArambhaparigrahaprasaktA abrahmacAriNasteSAM 'pUjA' satkAraH, sarvadA hi kila saMyatA eva pUjyante, asyAM tvavasarpiNyAM navamadazamajinayorantare asaMyatAnAmapi viprAdInAM pUjA pravRttetyetadAzcaryam 10 / imAni dazApyAzcaryANi anantakAlAtikrame'syAmavasarpiNyAM jAtAni ata evaiSA huNDA'vasarpiNItyucyate / evameva kAlasAmyAdanyeSvapi caturSu bharateSu paJcasu airavateSu ca prakArAntareNa dazAzcaryANi jJAtavyAni / atha dazAnAmapyAzcaryANAM tIrthavyaktiH aSTAdhikazatasiddhigamanaM zrIRSabhajinatIrthe 1, asaMyatapUjA suvighijinatIrthe 2, harivaMzakulotpattiH zItalajinatIrthe 3, strItIrtha mallijinatIrthe 4, kRSNavAsudevasyAparakaGkAgamanaM nemijinatIrthe 5, zeSANi (upasarga - garbhaharaNa-abhAvitaparSaJcamarotpAta - candrasUryAvataraNarUpANi paJcAzcaryANi zrIvIrajina tIrthe / tata idamapyAzcarya, kena hetunA ?, nAmnA gotrasya, nAmno gotrasya vA karmaNo 'akSINasya' kAlasthityA'samAptasya 'aveditasya' rasa paribhogenAnanubhUtasya 'anirjIrNasya' jIvapradezebhyo'pRthagbhUtasyodayenedRzaM vastu jAyate, yadarhanto vA cakravarttino vA baladevA vA vAsudevA vA'ntyakuleSu vA prAntakuleSu vA tucchakuleSu vA kRpaNakuleSu vA daridrakuleSu vA bhikSAcarakuleSu vA AgatA atItakAle Agacchanti varttamAnakAle AgamiSyantyanAgatakAle, kukSau For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobairth.org * paryuSaNA0 kalpArthabodhinyAH vyA02 * // 32 // * tuccha0 kivaNa daridda bhikkhAgakulesu vA AyAiMsu vA AyAiMti vA AyAissaMti vA, kucchisi gambhattAe vakkarmisu vA vakamaMti vAsUtra 24 vakkamissaMti vA, no ceva NaM joNIjammaNanikkhamaNeNaM nikkharmisu vA nikkhamaMti vA nikvamissaMti vA // 23 // arhadAdInAayaM ca NaM samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse mAhaNakuMDaggAme nayare usamadattassa mAhaNassa koDAlasaguttassa bhAri | mantyaprAyAe devANaMdAe mAhaNIe jAlaMdharasaguttAe kuJchisi gambhattAe vakaMte // 24 // santAdikulegarbhatayA 'vyutkrAntA' utpannA vA 'vyutkrAmanti' utpadyante vA 'vyutkramiSyanti' utpatsyante vA, paraM naiva pvajanma yonyA janmArtha niSkramaNena kRtvA niSkrAntA vA niSkAmanti vA niSkramiSyanti vaa| alsaptaviMzati| 24-ayaM ca pratyakSaH zramaNo bhagavAna mahAvIro jambUdvIpAkhye dvIpe bhArate varSe brAhmaNakuNDagrAme nagare RSabha- bhavA vIrasya dattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA 'vyutkrAnta' utpannastacca gotrakarma bhagavatA sthUlasaptaviMzatibhavApekSayA tRtIyabhave baddhaM, te ca bhavA ime-1 "grAmezastridazo marIciraimaraH SoDhA parivATsuraH, saMsAro bahu vizvabhUtiramaro nArAyaNo naarkH|" "siMho" nerayiko bhaveghu bahuzacakrI suro nandanaH, zrIpuSpottaranirjaro'vatu bhvaabiirstrilokiiguruH||1||"x | x vistRtavarNanaM tvevaM-prathame bhave pazcimamahAvidehe nayasArAbhidho grAmapatiH, sa cAnyadA kASThanimittaM vanaM gatastatra madhyAhna bhojanAvasare samAgatAn sArthabhraSTAn kSuttR bAdhitatanUna munIn vilokya hRSTo'ho me bhAgya !! yadasinsamayevATavyAM atithisamAgama iti romAzcitatanuratipramodena sAdhUnAhUya zuddhAhArAdinA pratyalAbhayat , bhojanAnantaraM sAdhUnnatvA uvAca-calantu mahAbhAgAra * * * // 32 // * * * For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobaith.org xmArga darzayAmi, mArge caladbhireva sAdhubhiyogyo'yamiti jJAtvA dezanayA zuddhadevagurudharmasvarUpaM jJApayitvA samyaktvaM prApitaH, sa| cAtmAnaM dhanyaM manvAnaH nijaM sthAnaM gataH, prAnte ca paJcanamaskRtismRtipUrva mRtvA dvitIye bhave prathame kalpe palyopamAyurdevo jaatH2| tatazyutastRtIye bhave marIcinAmA bharatasuto jAtastatra prAptavairAgyo nAbheyajinAntike prabajito'dhItA caikAdazAGgI sthavirA*ntike, kadAcidgrISme tApAdipIDitaH saMyamAdbhagnamano'cintayat-atiduSkaro'yaM saMyamabhAraH, na nirvoDhuM zakyate mayA, gRhe gamanaM | tu sarvathA'nucitaM iti cintAparaH khaM svarUpaM prakaTayannevaitatkuliMgaM kalpitavAn , tadyathA-zramaNAstridaNDaviratA ahaM na tathA, ato me tridaNDaM cihnamastu, zramaNA dravyabhAvAbhyAM muNDA nAhamevamato me kSuramuNDanaM zirasi zikhA cAstu, zramaNAH sarvataH prANAtipAtAdibhyo viratA ahaM tu na zaknomi tathA kartumato me sthUlebhyastebhyo viratirastu, zIlasugandhA munayo nAhaM tatheti me candanA dinA vilepanaM bhavatu, vigatamohAH zramaNA ahaM tu mohAcchAditamatiriti me chatramastu, anupAnaccaraNAH zramaNA mama copAnahI bhavatAM, kaSAyavirahitAssAdhavo'haM tu kaSAyakaluSitAntaHkaraNo'to me dhAturaktAni vastrANi bhavantu, snAnAdviratAH zramaNA ahaM tu na tathA sthAtuM zaknomi ataH parimitajalena snAnAdikamastu, evaM nijamatyA pArivAjyaM veSaM vikalpitavAn / tatastaM vibhinnaveSaM vilokya sarve lokA dharma pRcchanti, tatpuraH zramaNadharma prarUpayati, kimiti bhavatA'yaM nAdriyata iti prazne kRte zramaNAstridaNDaviratA ityAdikamevopadizati, evaM ca dezanayA'nekAn rAjaputrAdInapi pratibodhya bhagavate ziSyatvena dadAti prabhuNA sahaiva ca viharati / I anyadA bhagavAnayodhyAyAM samavasRtastadA vandanArthamAgatena bharatena pRSTaM-prabho ! asyAM parSadi atra bharate'syAmeva jinacaturviMzati*kAyAM ko'pi bhAvijinajIvo'sti ?, svAminoktaM-tava putro'yaM marIcirasyAmevAvasarpiNyAM vIranAmA'ntyastIrthakRt 1, vAsudevo'pi For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir bodhinyAH sUtra 24 vIrasaptaviMzatibhava varNane marIcimadakaraNam paryuSaNAcAyaH 2, videhe tu mUkAyAM rAjadhAnyAM priyamitrAkhyazcakrI 3 bhaviSyatIti zrutvA harSito bharato gatvA triHpradakSiNIkRtya kalpArtha vanditvA ca marIcimavadat-bho marIce! yAvanto jagati lAbhAste tvayaiva labdhAH, yatastvaM tIrthakaro vAsudevazcayapi ca bhaviSyasi, na tava pArivrAjyaM vande'haM, kintu bhAvitIrthakaratvena tvAM vande, evaM stutvA natvA ca khasthAnaM gato bharataH / vyA0 2 "etadvacaHsaMzravaNAnmarIciH, samucchalanvA [ivArthe ] mrutaa'bdhiviiciH| cittonnati maMca sa vAvahIti, nirbAhumAsphAlya svaavdiiti|| // 33 // "Adyo'haM vAsudevAnAM, pitA me cakravarttinAm / pitAmaho jinendrANAM, mamAho!! uttama kulam // 2 // " [1 // " "bhAvyasmyahaM bhAgyavazAdihaiva, prAntyo jinazcayapi vAsudevaH / kulaM mamaivottamamadya sAraM, sa pApa tannIcakulAvatAram // 3 // "| yataH-"jAti-lAbha-kulai-zvarya-cala-rUpa-tapaH-zrutaiH / kurvanmadaM punastAni, hInAni labhate janaH // 4 // " tato nivRte bhagavati prAgvajanAn pratibodhya zramaNAnAM ziSyAnkurvastaissaha viharati / kadAcidglAnIbhRtasya tasya na ko'pi * vaiyAvRttyaM karoti zramaNastadA socintayat-aho!! bahuparicitA api parakIyA evaite zramaNAH, ataH paraM yadA nIrogo bhavAmi | tadaikaM vaiyAvRttyakaraM ziSyaM karomIti / krameNa nIrogo'bhUt / anyadA dezanayA pratibuddhaM kapilAkhyaM rAjaputra pratyuktaM marIcinAbhoH kapila ! gaccha sAdhvantike gRhANa zrAmaNyaM / tenoktaM bhavadarzana eva grahiSye vrataM / tato 'bhoH kapila ! zramaNAstridaNDaviratA ahaM tu na tathe tyAdi sarva svarUpaM marIcinoktaM, tathApi sa gurukarmA cAritraparAmukhaH provAca-kiM bhavaddazane sarvathA nAstyeva dharmaH?, tato 'mama yogya evaiSa ziSya' iti vicintyoktaM marIcinA-"kavilA ! itthaMpi ihayaMpi" kapila ! asti dharmo jainamArge XOXXoxo***** // 33 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsur yanmandir * * * * * * * * * mama mArge'pi ca iti / pravrajitaH kapilastadantike / marIcinA'pyanenotsUtrabhASitena x koTAkoTisAgarapramitaM saMsAramupArjitam / * | tato'nAlocitatatkarmA caturazItilakSapUrvAyuH prapAlya mRtvA caturthe bhave paJcame brahmakalpe dazasAgaropamAyurdevo jAtaH / tatazyutvA paJcame bhave kollAkasanniveze azItilakSapUrvAyuH kauzikanAmA vipro jAtaH / prAnte tridaNDitvamAzritya mRtaH, bahukAlaM bhave bhrAntaste hi bhavAH sthUlabhavamadhye na gaNyante / kalpalatA'nusAreNa kauzikabhavAdIzAne padmAnandakAvyAnusAreNa ca saudharme kalpe devo jAtastadapekSayA'STAviMzatibhavA bhavanti vIrasya, paraMtatra cakrIbhavAdagvitI manujabhavo gaNanAyAM na gaNita iti na bhavAdhikatvazaGkA / tataH SaSThe bhave sthUNAnagaryA dvAsaptatilakSapUrvAyuH puSpamitrAbhidho dvijastridaNDIbhUya saptame bhave saudharme kalpe madhyasthitirdevo jaatH| | tatazyuto aSTame bhave caityasanniveze paSTilakSapUrvAyuH agnidyotAbhidho viprastridaNDitvaM prapAlya navame bhave IzAne kalpe madhyamAyudevaH / tatazcyuto dazame bhave mandarasanniveze paTpazcAzallakSapUrvAyuragnibhUtinAmA viprastridaNDitvaM prApya ekAdaze bhave tRtIye kalpe madhyasthitiko devH| tatazyutodvAdaze bhave zvetAmbIpuryA catuzcatvAriMzallakSapUrvAyurbhAradvAjAkhyo viprastridaNDitvaM paripAlya mRtastrayo___x "yattu kiraNAvalIkAreNa proktaM-kavilA ! 'itthaMpi ihayaMpIti vacanaM utsUtramizritamiti, tadutsUtrabhASiNAM niyamAdanantaH saMsAra' iti svamatasthApanarasikatayeti zeyaM / idaM hi tanmataM-utsUtrabhASiNastAvanniyamAdananta eva saMsAraH syAt , yadi ca idaM marIcivacanamutsUtra-17 | mityucyate tadA asyApi anantaH saMsAraH prasajyate, na cAsau sampannastadidaM utsUtramizritamiti / taccAyuktaM, utsUtrabhASiNAM ananta eva saMsAra iti niyamAbhAvAt , zrIbhagavatyAdibahupranthAnusAreNa utsUtrabhASiziromaNerjamAlinihnavasyApi parimitabhavatvadarzanAt / na cotsUtra-16 mizratvakathane'pi asya marIcivacanasya utsUtratvaM apagacchati, viSamizritAnasyApi viSatvamevetyalaM prasaMgene"ti kalpasubodhikAyAm / * * * * * * For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 23 saptaviMzati paryuSaNA0 daze bhave caturthe kalpe madhyamAyurdevo jaatH| tatazyutvA kiyadbhavaM bhrAntvA caturdaze bhave rAjagRhe catustriMzallakSapUrvAyuH sthAvarAkhyo kalpArtha- viprastridaNDIbhUya mRtaH pazcadaze bhave pazcame kalpe mdhymaayurdevH| tatazyutvA bahubhavaM paribhramya SoDaze bhave rAjagRhe koTivarSAyu- bodhinyAH XIvizvabhRtinAmA yuvarAjaputraH, pitRvyavaJcanayA prAptavairAgyaH sambhUtimunisamIpe dIkSAM prapadyograM tapastapanmAsopavAsapAraNe mathurAyAM vyA0 2 bhikSArtha gatastatraikayA dhenvA tapaHkRzatvAdbhuvi pAtita', tadRSTvA pariNayanArthamAgatena pitRvyaputreNa vizAkhanandinopahasitaH // 34 // kruddhastAM gAM zRGgAbhyAM gRhItvA AkAze bhramayitvA 'anenogratapasA bhavAntare bhUyiSThavIryo bhUyAsa'miti nidAnaM kRtvA mRtaH sapta1xidaze bhave saptame kharge saptadazasAgarAyurdevaH / tatazyuto'STAdaze bhave'traiva bharate potanapure svaputrIkAmukasya prajApatinRpateH kRtapatnI* putryAH putrazcaturazItilakSavarSAyutripRSThAbhidha Adyo vAsudevo jAtaH / bAlye'pi prativAsudevakSetravinakAriNaM vizAkhanandijIvaM siMha vimuktazastro hastAbhyAM vidAritavAn , kramazo vAsudevatvaM prAptaH, ekadA zayyApAlakaM pratyAdiSTavAn-yadamAsu nidrANeSu ete *gAyanA gItagAnAnnivAraNIyAstena ca gItarasAsaktena vAsudeve nidrANe'pi na nivAritAstataH kSaNAjAgRtena vAsudevena 'AH pApa !| madAjJApAlanAdapi tava gItazravaNaM priyaM? tarhi labhasva tatphalaM' ityuktvA tatkarNayostaptaM trapuH prakSiptavAn / tenaiva karNayoH kIlakaprakSepahetukaM karmopArjitavAn / evaM hi kRtAnekaduSkarmA mRta ekonaviMze bhave saptamanarake nArako jAtastata uddhRtya viMze bhave siMho bhUtvaikaviMze bhave caturthanarake naarkH| tato nirgatya bahubhavaM paribhramya dvAviMze bhave rathanUpure priyamitranRpanandano vimala*zrI (1)nAmA jAtaH, yauvane rAjyaM prAptaH, ekadA vane krIDan pAzabaddhaM mRgaM mocitavAMstayA'nukampayA bhadrakatayA ca manujAyurbaddhaM, prAnte pravrajyograM tapastatvA cakrIpadaM nikAcya mAsikayA saMlekhanayA mRtastrayoviMze bhave pazcimavideheSu mUkAyAM nagaryA dhanaJjaya // 34 // For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir 8XOXOXOXOXOXOXOXOXOXXX taM jIameaM tIapaJcuppannamaNAgayANaM sakANaM deviMdANaM devarAINaM, arahate bhagavate tahappagArehito aMtakulehito paMtakulehito 25-yasmAdetAdRzeSvantyaprAntAdikuleSvahaMdAdInAM janma na bhavatyeva tasmA jItaM' AcaraNAImetadatItapratyutpannAnAgatAnAM zakrANAM devendrANAM devarAjAnAM, yadarhanto bhagavantastathAprakArebhyo'ntakulebhyaH prAntakulebhyanRpanandanazcaturazItilakSapUrvAyuH priyamitranAmA cakravartI jAtaH / poTTilAcAryAntike + pravrajya koTivarSa yAvaddIkSAM prapAlya mRtazcaturvize bhave saptame kalpe saptadazasAgarAyurdevo jAtaH / tatazyutaH paJcaviMze bhave ihaiva bharate chatrAgrAyAM nagaryA jitazatrunRpabhadrAdevIsUnuH paJcaviMzatilakSavarSAyurnandanAkhyo jAtaH, poTTilAcAryAntike pravrajya varSalakSaM yAvanmAsakSapaNaiviMzatisthAnAnyArAdhya mAsikayA saMlekhanayA mRtaH SaDviMze bhave dazame prANate kalpe puSpottarapravarapuNDarIkAbhidhe vimAne viMzatisAgarAyurdevo jaatH| tatazyutvA marIcibhavabaDhena bhuktazeSeNa nIcairgotrakarmavipAkena saptaviMze bhave zrImanmahAvIradevo devAnandAyA brAhmaNyAH kukssaavutpnnH| ____x"atrAha ziSyaH-'suranareiehiM ciya, havaMti hari-ariha-cakki-baladevA' ityuktatvAtkathaM manuSyo mRtvA cakravartI jAtaH?, tatrottaraMyathA asmin kSetre daza AzcaryANi jAtAni tathA tasmin kSetre'pi idamAzcaryamadhye gaNitamasti / punastatra nAgakumAratastIrthaGkaro'pi jAto'sti, tIrthaGkarastu devagatimAzritya vaimAnikadevebhya evAgacchati / punarvistarArthinA devabhadrakRtaM vIracaritraM draSTavyaM" iti kalpalatAyAm 14 ptre| | + pratrajitastu bhavadvaye, paraM na hi kutrApi bhave poTTilelyAkhyA'bhUdbhagavatastathApi "samaNe bhagavaM mahAvIre titthagarabhavaggahaNAo chaDe poTTilabhavaggahaNe egaM vAsakoDiM sAmaNNapariyAgaM pAuNittA" ityAdinA samavAyAGgasUtre vRttAvapi ca "kila bhagavAn poTTilAbhidhAno rAjaputro babhUve" tyanena yaduktaM poTTilAbhidhAnaM tatpriyamitracakriNa eva nAmAntaramanyaM vA kamapi kAraNamapekSyoktaM syAdityabhyUyaM tttvjnyaiH| For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA tuccha0 kiviNa daridda0 vaNImaga0 jAva mAhaNakulehito tahappagAresu uggakulesu vA bhogakulesu vA rAiNNa0 nAya0 khattiyaH kalpArtha ikkhAga0 harivaMsakulesu vA, annayaresu vA tahappagAresu visuddhajAikulavaMsesu vA sAharAvittae // 25 // bodhinyAH taM gaccha NaM tuma devANuppiyA! samaNaM bhagavaM mahAvIraM mAhaNakuMDaggAmAo nayarAo usamadattassa mANassa koDAlasaguttassa bhAriyAe devANaMdAe mAhaNIe jAlaMdharasaguttAe kucchIo khattiyakuMDaggAme nayare nAyANaM khattiyANaM siddhatthassa khattiyassa kAsavavyA0 2 guttassa bhAriyAe tisalAe khattiyANIe vAsiTTasaguttAe kucchisi gambhattAe sAharAhi, je vi aNaM se tisalAe khattiyANIe gabbe taM lapi a NaM devANaMdApa mAhaNIe. jAlaMdharasaguttAe kucchisi gabbhattApa sAharAhi,sAharittA mameamANattiaM khippAmeva paccappiNAhi // 26 // // 35 // stucchakulebhyaH kRpaNakulebhyo daridrakulebhyo vanIpaka(bhikSAcara)kulebhyo yAvabrAhmaNakulebhyastathAprakAreSu |ugrakuleSu vA bhogakuleSu vA rAjanyakuleSu vA jJAtakuleSu vA kSatriyakuleSu vA ikSvAkukuleSu vA harivaMzakuleSu vA anyatareSu vA tathAprakAreSu vizuddha-jAti-kula-vaMzeSu 'sAharAvittae'tti saGkrAmayitum / / | 26-yasmAdindrANAmeSa AcArastasmAdgaccha ! tvaM devAnupriya hariNaigameSin ! zramaNaM bhagavantaM mahAvIra brAhmaNakuNDagrAmAnagarAt RSabhadattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlaMdharasa"gotrAyAH kukSito lAtvA kSatriyakuNDagrAme nagare jJAtajAtIyAnAM kSatriyANAM madhye siddhArthasya kSatriyasya kAzyapagotrasya bhAryAyAstrizalAyAH kSatriyANyA vAziSThagotrAyAH kukSau garbhatayA 'saMhara' saGkAmaya, yo'pi ca tasyAstrizalAyAH kSatriyANyA garbhastamapi ca devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA saMhara, saMhRtya mametAM 'AjJaptikAM' AjJAM kSiprameva pratyarpaya-maryaMtazuSmaduktaM kArya kRtamiti zIghra nivedayetyarthaH / / sUtraM 25 indrANAM jItamarhadAdInAmugrA| dikuleSu saMkrAmaNa sUtra 26 naigamepiM prati garbhasaMharaNAdeza indrasya // 35 // For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir tae NaM se hariNegamesI aggANIyAhivaI deve sakkeNaM devideNaM devarannA evaM butte samANe haTe, jAva hayahiyae karayala jAvatti kaTu evaM * jaM devo ANaveItti ANAe viNaeNaM vayaNaM paDisuNei, paDisuNittA [sakassa deviMdassa devaranno aMtiAo paDi nikSamai, paDini* kvamittA] uttarapuracchimaM disibhAgaM avakkamai, abakkamittA veuciasamugdhAraNaM samohaNai, samohaNittA saMkhijjAI joyaNAI daMDa nisirada, taM jahA-rayaNANaM vArANaM veruliANaM lohiakkhANa masAragallANaM haMsagambhANaM pulayANaM sogaMdhiyANaM joIrasANaM aMjaNANaM aMjaNa 27-tataH sa hariNaigameSI agryA[mukhyA]nIkAdhipatirdevaH zakreNa devendreNa devarAjena evamuktaH san hRSTo yAvanmeghadhArAhatakadambapuSpavaddharSavazAdvisarpahRdayaH karatalAbhyAM yAvadaJjaliM kRtvaivaM 'yaddeva AjJApayati-kathayati' ityuktvA AjJAyA-uktarUpAyA yadvacanaM, tadvinayena 'pratizRNoti' kartumabhyupagacchati, pratizrutya [zakrasya0 (3) antikAtpratiniSkrAmati, pratiniSkramya] uttarapaurastyaM digvibhArga-IzAnakoNaM 'apakrAmati' gacchati, 'apakramya' gatvA vaikriyarUpakaraNAya samudghAta:-prayatnavizeSastena 'samuddhanti' jIvapradezAn dehAhahirvikSipati, vikSipya saGkhyeyAni yojanAni yAvaddaNDaM-daNDAkAraM zarIrabAhalyaM UrdhvAdha AyataM jIvapradeza-karmapudgalaughaM 'nissRjati' niSkAsayati / tatra vividhAnviziSTapudgalAnAdatte, tadyathA-ratnAnAM x-karketanAdInAM 1, vajrANAM-hIrakANAM2, vaiDUryANAM 3, lohitAkSANAM 4, masAragallAnAM 5, haMsagarbhANAM 6, pulakAnAMmaNivizeSANAM 7, saugandhikAnAM 8, jyotIrasAnAM 9, aJjanAnAM-zyAmaratnAnAM 10, aJjanapulakAnAM 11, 4 yadyapbaudAriyA eva ratnAdipudgalA, vaikriya samudghAte ca vaikriyA eva grAhyA bhavanti, tathApi teSAM ratnAdipudgalAnAmiva sAratAkhyApanArtha ratnAnAmiveti | | vyAkhyeyaM, yadvA audArikA api vaikriyatvena gRhItA vaikriyapariNatA bhavantIti / For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA0 2 // 36 // karaNaM, pulayANaM jAyarUvANaM subhagANaM aMkANaM phalihANaM riTANaM ahAbAyare puggale parisADei, parisADittA ahAsurame puggale pariAdiyai // 27 // sUtraM 28 - pariyAittA ducaMpi veuviasamugghAeNaM samohaNai, samohaNittA uttaraveuviarUvaM viucvai, viuvittA tAe ukiTThAe turiyAe hariNaigacavalAe caMDAe jaiNAe uddhaAe sigdhAe chiAe divAe devagaIe bIIvayamANe vIIvayamANe tiriamasaMkhijANaM dIvasamudANaM majjhama-10 meSiNo jheNaM jeNeva jaMbuddIve dIve, jeNeva bhArahe vAse, jeNeva mAhaNakuMDaggAme nayare, jeNeva usabhadattassa mAhaNassa gihe, jeNeva devANaMdAmAhaNI, teNeva uvAgacchai / uvAgacchittA Aloe samaNassa bhagavao mahAvIrassa paNAmaM karei, karittA devANaMdAe mAhaNIe saparijaNAe oso vaikriyarUpajAtarUpANAM 12, subhagAnA-saubhAgyakarANAM ratnavizeSANAM 13, aGkAnAM 14, sphaTikAnAM 15, riSTAnAM RSabhazyAmavarNAnAmeva ratnajAtIyAnAM 16, eteSAM 'yathAvAdarAn' asArAn pudgalAn 'parizATayati' tyajati, pari-3 zATya 'yathAsUkSmAn' sAratarAn pudgalAn 'paryAdatte' gRhNAti / dattagehe gamanam 28-'paryAdAya' gRhItvA dvitIyamapi vAraM vaikriyasamudghAtena samuddhanti, samuddhatya uttaraM-bhavadhAraNIyA*pekSayA'nyadvaikriyarUpaM vikurvati, vikuLa tayA-devajanaprasiddhayA 'utkRSTayA' anyeSAM gatibhyo manoharayA tvaritayA' citautsukyavatyA 'capalayA' kAyacApalyavatyA 'caNDayA' atitIvrayA 'jayanayA' anyagati jayanazIlayA 'udbhUtayA' samastadehAvayavakampikayA, ataH zIghrayA ['chekayA' vighnaharaNadakSayA ] "divyayA x devajanocitayA, etAdRzyA devagatyA vyativrajan vyativrajan tiryagasaGkhyeyAnAM dvIpasamudrANAM 'madhyaMmadhyena // 36 // madhyabhAgena bhUtvA yatraiva jambUdvIpAkhyo dvIpaH, yatraiva bhArato varSaH, yatraiva brAhmaNakuNDagrAmAkhyaM nagaraM, yatraiva RSabhadattasya brAhmaNasya gRhaM, yatraiva devAnandAbrAhmaNI, tatraivopAgacchati / upAgatya 'Aloke' darzanamAtre For Private And Personal use only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vaNiM dalai, dalittA asubhe puggale avaharai, avaharittA sume puggale pakkhivA, pakkhivittA 'aNujANau me bhayavaMti kaTu samaNaM bhagavaM mahAvIraM avAyAhaM avAbAheNaM diveNaM pahAveNaM karayalasaMpuDhe NaM giNhara, giNhittA jeNeva khattiyakuMDaggAme nayare, jeNeva siddhatthassa khattiyassa gihe, jeNeva tisalAkhattiyANI, teNeva uvAgacchai, teNeva uvAgacchittA tisalAe khattiyANIe saparijaNAe osovarNi dalai, osovaNi dalittA asume puggale avaharai, avaharittA subhe puggale pakkhivai, pakkhivittA samaNaM bhagavaM mahAvIraM avAbAhaM avAbAheNaM diveNaM pahAveNaM tisalAe khattiANIe kucchisi gambhattAe sAharai / je vi aNaM se tisalAe khattiANIe gabme taM pi aNaM zramaNasya bhagavato mahAvIrasya praNAmaM karoti, kRtvA devAnandAyA brAhmaNyAH saparijanAyA avakhApinI nidrAM dadAti, dattvA 'azubhAn' azucIna pudgalAn apaharati, apahRtya 'zubhAn' pavitrAn pudgalAn prakSipati, prakSipya 'anujAnAtu mahyaM bhagavAn' iti kRtvA' uktvA zramaNaM bhagavantaM mahAvIraM 'avyAyAdhaM pIDArahitaM 'avyAbAdhena' sukhena divyena prabhAveNa yonidvArato niSkAsya karatalasampuTe gRhNAti, gRhItvA yatraiva kSatriyakuNDagrAmAkhyaM nagaraM, yatraiva siddhArthasya kSatriyasya gRhaM, yatraiva trizalAkSatriyANI, tatraivopAgacchati, tatraivopAgatya trizalAyAH kSatriyANyAH saparijanAyA avaskhApinI nidrAM dadAti, avasvApinIM dattvA azubhAnpudgalAn apaharati, apahRtya zubhAnpudgalAnprakSipati, prakSipya zramaNaM bhagavantaM mahAvIraM 'avyAbAdhaM' pIDArahitaM yathA syAttathA 'avyAbAdhena' sukhena divyena prabhAveNa trizalAyAH kSatriyANyAH kukSau garbhAzaya-1K dvAreNa garbhatayA saMharati *-garbhanAlena saMyojya sthApayati / yo'pi ca tasyAH trizalAyAH kSatriyANyA garbha: * atra garbhAzayAdgarbhAzaye 1 garbhAzayAdyonau 2 yonergarbhAzaye 3 yoneryonau 4 iti bhaGgacatuSke tRtIyo bhaGgo'nujJAto bhagavatyaGge / paryu.ka.7 For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0devANaMdAe mAhaNIe jAlaMdharasaguttAe kuJchisi gambhattAe sAharai, sAharittA jAmeva disi pAumbhUe tAmeva disi paDigae // 28 // sUtraM 29 kalpArtha- * tAe ukiTAe turiyAe cavalAe caMDAe jANAe udduAe sigdhAe divAe devagaIe tiriamasaMkhijANaM dIvasamudANaM majhama- garbha parAjhaNaM joaNasayasAhassiehiM viggahehiM uppayamANe 2 jeNAmeva sohamme kappe sohammavaDisae vimANe sakaMsi sIhAsaNaMsi sakke deviMde vRttya pazcAdevarAyA, teNAmeva uvAgacchai, ubAgacchittA sakassa deviMdassa devaranno tamANattiaM khippAmeva paJcappiNai // 29 // vyA02 te NaM kAleNaM te NaM samae NaM samaNe bhagavaM mahAvIre je se vAsANaM tacce mAse paMcame pakkhe Asoabahule, tassa NaM Asoabahulassa dmane naigaterasIpakkhe NaM bAsIirAIdiehiM viikaMtehi, tesIimassa rAiMdiassa aMtarA vaTTamANe, hiANukaMpaeNaM deveNaM hariNegamesiNA sakkavayaNa- | meSiNo, // 37 // putrikArUpaH, tamapi devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSau garbhatayA saMharati, saMhRtya yasyA gativarNanam eva dizaH sakAzAtprAdurbhUta-AgatastasyAmeva dizi prtigtH| 29-tayA utkRSTayA tvaritayA capalayA caNDayA jayanayA udbhUtayA zIghrayA divyayA devagatyA tiryagasaGkhyeyAnAM dvIpasamudrANAM madhyaMmadhyena bhUtvA 'yojanazatasAhasrikaiH' lakSayojanapramANe vigrhai|' pAdanyAsAntaH 'utpatannuspatan' Urdhvamucchalan yatraiva saudharme kalpe saudharmAvataMsake vimAne zakrAkhye siMhAsane zakro devendro devarAjo'sti, tatraivopAgacchati / upAgatya zakrasya devendrasya devarAjasya tAM-pUrvoktAM AjJaptikAM kSiprameva prtyrpyti| | 30 tasminkAle tasminsamaye zramaNo bhagavAn mahAvIraH yo'sau 'varSANAM varSAkAlasya tRtIyo mAsaH // 37 // *paJcamaH pakSa Azvinasya bahulA-kRSNaH, tasyAzvinabahulasya trayodazyAH 'pakSe dine pAzcAtyA rAtrI dvayazIti-* rAtrindiveSu vyatikrAnteSu, tryazItitamasya rAtrindivasya antarAle-rAtrilakSaNe vartamAne sati 'hitena' For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir TOXOXOXOXOXOXOXOXOXOXOXOX saMdiTeNaM mAhaNakuMDaggAmAo nayarAo usabhadattassa mAhaNassa koDAlasaguttassa bhAriyAe devANadAe mAhaNIe jAlaMdharasaguttAe kucchi o khattiakuMDaggAme nayare nAyANaM khattiyANaM siddhatthassa khattiassa kAsavaguttassa bhAriyAe tisalAe khattiANIe vAsiTThasagu*ttAe puSarattAvarattakAlasamayasi hatthuttarAhiM nakkhatteNaM jogamuvAgae NaM avAbAhaM acvAbAheNaM dikheNaM pahAveNaM kuJchisi gambhattAe sAharie / teNaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre tinnANovagae Avi hotthA, 'sAharijissAmi'tti jANai, sAharijamANe khasyendrasya ca hitakAriNA, tathA 'anukampakena' bhagavato bhaktena x devena hariNaigameSiNA zakravacanasandiSTena brAhmaNakuNDagrAmAnagarAt RSabhadattasya brAhmaNasya "koDAlasa"gotrasya bhAryAyA devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSitaH kSatriyakuNDagrAme nagare 'jJAtAnAM jJAtajAtIyAnAM kSatriyANAM madhye siddhArthasya kSatriyasya kAzyapagotrasya bhAryAyAstrizalAyAH kSatriyANyA vAziSThagotrAyAH kukSau pUrvarAtrApararAtrakAlasamaye-madhyarAtrAvityarthaH, hastottarAnakSatreNa candrasya yogamupAgate sati avyAbAdhaM yathA syAttathA avyAbAdhena | divyena prabhAveNa garbhatayA saMhRtaH-garbhAdhAnatayA sthaapitH|| atra kaviH-"dAnaM kule'sminna jinastrilokI-manISitaM pUrayate jino'tH| saGketagRhNan dhupatirvimRzya, jahAra taM viprkltrkuksseH||1||" 31-tasminkAle tasminsamaye zramaNo bhagavAna mahAvIrastribhirmatizrutAvadhyAkhyAnairupagataH sphuTamabhavat, ata | bhaktyartho'nukampAzabdaH, yathA "AyariyaaNukaMpAe, gaccho aNukaMpio mahAbhAgo" AcAryAnukampayA gaccho'nukampito mahAbhAgaH ityopani bhaa0| *00*6XOXOXOXOXOXXXtra For Private And Personal use only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA na jANai, 'sAhariemitti jANai // 31 // jaM rayaNi ca NaM samaNe bhagavaM mahAvIre devANadAe mAhaNIe jAlaMdharasaguttAe kucchio kalpArtha- XtisalAe khattiANIe vAsiTTasaguttAe kuJchisi gambhattAe sAharie, taM rayaNi ca NaM sA devANaMdAmAhaNI sayaNijasi suttajAgarA ohIramANI ohIramANI ime eyArUve urAle kallANe sive dhanne maMgalle sassirIe cauddasa mahAsumiNe tisalAe khattiyANIe me] bodhinyAH haDetti pAsittA NaM paDibuddhA, taM jahA-yavasaha0 gAhA // 32 // vyA02 jaM rayaNi ca NaM samaNe bhagavaM mahAvIre devANaMdAe mAhaNIe jAlaMdharasaguttAe kucchio tisalAe khattiANIe vAsiddhasaguttAe // 38 // ito'haM saMhariSye' iti jAnAti, saMhiyamANaM khaM na jAnAti, asaGkhyasAmayikatve'pi saMharaNakAlasya kartuH kauzalyajJApakamidaM vAkyaM, tathA tena prabhoH saMharaNaM kRtaM yathA prabhuNA jJAtamapyajJAtamivAbhUt, yathA ca vadati kazcit-tathA me kaNTakastvayoddhRto yathA mayA jJAta eva neti, tathA ca "sAharijamANe vi jANai" ityAcArAGgotena virodho'pi na syAt / saMharaNabhavanAnantaraM ca saMhRto'smIti jAnAti / ___32-yasyAM ca rajanyAM zramaNo bhagavAn mahAvIro devAnandAyA brAhmaNyA "jAlandhara"sagotrAyAH kukSitastri- zalAyAH kSatriyANyA vAziSThagotrAyAH kukSau garbhatayA saMhRtastasyAM rajanyAM sA devAnandA brAhmaNI zayanIye suptajAgarA "ohIramANI 2"tti ISannidrAM kurvatI ime etadrUpA udArAdivizeSaNaviziSTAzcaturdazamahAkhAnAH trizalayA kSatriyANyA[mama hRtA iti dRSTvA pratibuddhA' jAgaritA, tadyathA-"gayavasaha" iti gAthA'tra vaacyaa| 33-yasyAM rajanyAM zramaNo bhagavAn mahAvIro devAnandAyA brAhmaNyA "jAlandharasa"gotrAyAH kukSitastrizalAyAH kSatriyANyA vAziSThagotrAyAH kukSau garbhatayA saMhRtastasyAM rajanyAM sA trizalA kSatriyANI tasmiMstA sUtraM 31 garbhaparAvRttikAle jJAnatrayaM, sUtra 32 |14 khamAhRtAstrizalayetikhamo, devAzAnandAyA: // 38 // For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kucchisi gammattAe sAharie, taM rayANi ca NaM sA tisalAkhattiANI taMsi tArigaMsi vAsagharaMsi ambhitarao sacittakamme bAhirao dumiaghaTTamaTThe vicittaulloacilliatale maNirayaNapaNAsiaMdhayAre, bahusamasuvibhattabhUmibhAge paMcavannasarasasurahimukkapupphapuMjovayArakalie kAlAgurupavarakuMdurukaturukkaDajyaMtadhUvamaghamaghaMtagaMdhuddha AbhirAme, sugaMdhavaragaMdhie gaMdhavaTTibhUpa, taMsi tArisagaMli sayaNijjaMsi sAliMgaNavaTTie ubhao bibboaNe ubhao unnae majjhe NayagaMbhIre gaMgApuliNavAluAuddAlasAlisae oavibhakhomiadugullapaTTapaDhicchanne dRze - vaktumazakyakharUpe puNyavatAM yogye 'vAsagRhe' zayanamandire, kiMviziSTe', 'abhyantarato' madhyataH 'saci trakarmaNi' vividhacitrai ramye, bAhyato 'dUmite' dhavalite, ghRSTe komalapASANAdinA, ato 'mRSTe' sukomale, punaH 'vicitro' vividhacitrayuta 'ulloca' UrdhvabhAgo yatra, tathA "cillia" tti dedIpyamAnastalo - 'adhobhAgo yatra, tasmin / maNiratnapraNAzitAndhakAre, 'bahu' atyantaM samaH suvibhaktazca khastikAdivividharacanAmanoharo bhUmibhAgo yatra, tasmin paJcavarNasara sasurabhimuktapuSpapuJjopacArakalite, kRSNAguru pratItaM, pravaraM 'kundurukkaM' cIDAkhyaM gandhadravyaM 'turuSkaM' silhakAbhidhAnaM gandhadravyaM, dahyamAno dhUpo-dazAGgAdyanekavidhaH, eteSAM sambandhI 'maghamaghAyamAno 'tizayena gandhavAn 'uddhRtaH' prakaTito yo gandhastenAbhirAme 'sugandhavaragandhike' sugandhyuttamacUrNAnAM gandhayute 'gandhavarttibhUte' gandhaguTikAkalpe'tisugandhe, etAdRze vAsabhavane tasmiMstAdRze - vaktumazakyakharUpe zayanIye 'sAliGganavarttike' zarIraprANadIrghagaNDopadhAnasahite, ubhayataH- ziro'ntapAdAntayoH "biboaNe" tti ucchIrSakayukte, ata evobhayata unnate, madhye nate gambhIre ca, gaGgApulinavAlukA pAdavinyAsasadRze - yathA gaGgApulinabAlukAyAM nyastaH pAdo'dho vrajati, tathA'tikomalatvAtsa zayanIyo'pIti jJeyaM / "oavia "tti upacitaM - parikarmitaM yat For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 2 // 39 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suviraiarayatANe rattaMsuyasaMvue suramme AINaga rUya-bUra-navaNIya- tUla-tullaphAse sugaMdhavarakusumacunnasayaNovayArakalie, puJcarattAvaratakAlasamayaMsi suttajAgarA ohIramANI ohIramANI ime eyArUve urAle jAva caudasamahAsumiNe pAsittA NaM paDibuddhA, taM jahA-gayavasaha sIha - abhisea-dAma-sasi diNayaraM jhayaM kuMbhaM / paumasara sAgara-vimANa-bhavaNa- rayaNuccaya-siMhiM ca // 1 // 33 // tapaNaM sA tisalAkhattiANI tappaDhamayAe taoacauddatamUsia galia - vipulajalahara - hAranikara- khIrasAgara-sasaMkakiraNa-dagaraya'kSaumika' atasImayaM 'dukUlaM' vastraM, tasya yaH 'paTTI' yugalApekSayA ekapaTTastena 'praticchanne' AcchAdite - aparibhogAvasthAyAM suviracitarajastrANe, tathA 'raktAMzukasaMvRte' mazakagRhAkhyaraktavastreNAcchAdite 'suramye' atiramaNIye, 'Ajinaka' carmamayaM vastraM 'rutaM' pratItaM 'bUro' vanaspativizeSaH 'navanIta' mrakSaNaM 'tUla' arkarUtaM, ebhistulyasparze, sugandhavarakusumacUrNazayanopacArakalite - atisugandhaiH puSpaizvarNaizca yaH zayanopacArastena yukte, etAdRze zayanIye pUrvarAtrApararAtrakAlasamaye suptajAgarA alpanidrAM kurvatI imAn etadrUpAn udArAn yAvaccaturdazamahAkhamAn dRSTvA 'pratibuddhA' jAgaritA tadyathA - "gayavasahe" tyAdi gAthA spaSTA / 34- tataH sA trizalA kSatriyANI tatprathamatayA 'tataujaso' mahAbalavantazcatvAro dantA yasyeti tataujazcatudantastaM, tathA 'ucchrita' uttuGgastathA 'galito' nirjalI bhUto yo 'vipulajaladharo' mahAmeghastathA puJjIkRto muktAhAraH, kSIrasAgaraH zazAGkakiraNAH 'dakarajAMsi' jalakaNAstathA 'rajatasya' rUpyasya mahAzailo vaitADhyastadvat 'pANDurataraM' atizubhraM, tathA samAgatA - gandhalobhena militA 'madhukarA' bhramarA yatra tAdRzaM yatsugandhaM 'dAnaM' madajalaM, For Private And Personal Use Only sUtraM 33 trizalAyA vAsabhavana zayanIya varNanaM, caturdaza svapnAzca zreyomAGga lyAdi sUcakAH // 39 // Page #88 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org rayayamahAselapaMDurataraM samAgayamahuyarasugaMdhadANavAsiakapolamUlaM devarAyakuMjaraM(va) varappamANa, picchai, sajalaghaNavipulajalaharagajia-* gaMbhIracArughosaM, ibha, subha, savalakkhaNakayaMviraM varoraM 1 // 34 // tao puNo dhavalakamalapattapayarAiregarUvappamaM pahAsamudaovahArehiM sapao ceva dIvayaMtaM AsiribharapilaNAvisappaMtakaMtasohaMtacArukakuhaM taNusuddhasukumAlalomaniddhacchaviM thirasubaddhamaMsalovacialaTThasuvibhattasuMdaraMga picchai ghaNa-vaTTa-la?-ukkiTu-visiTTa-tuppaggatena 'vAsitaM' surabhIkRtaM 'kapolamUlaM gaNDasthalaM yasya, tN| devarAja indrastasya 'kuJjaroM' hastI-airAvaNaH, tad'dUrapramANaM' zAstroktadehamAnaM, tathA 'sajaloM jalabhRto yo 'ghanoM nibiDo 'vipulajalagharoM mahAmeghastasya garjitavadgambhIracArughoSaM, tathA 'zubhaM prazasyaM sarvalakSaNaiH 'kadambitaM' samalaGkataM varaH-pradhAnaH sannuru-vizAlaM, imaM hastinaM prathame svapne prekSate / yadyapi RSabhamAtA vRSabhaM vIramAtA ca siMhamAdyakhame dadarza, paraM bahujinajananIbhistathA dRSTatvAdatrApi prathamaM ibhaM pazyatItyuktaM suutrkaaraiH| __35-tataH punarhastidarzanAnantaraM vRSabhaM pazyati, kIdRzaM ?, 'dhavalakamalapatraprakarAtirekarUpaprabhaM' zvetakamalapatrebhyo'dhikarUpazriyaM, 'prabhAsamudayopahAraiH' kAntisamUhavistAraiH 'sarvato' dazApi dizo nizcayena 'dIpayantaM' zobhayantaM, atizayitaH 'zrIbhara' zobhAsamUhastasya preraNayava 'visarpat' ullasat 'kAntaM' dIptimat| zobhamAnaM 'cAru' manoharaM kakudaM [ 'khUndha' iti loke] yasya, taM, 'tanUni' sUkSmANi 'zuddhAni' nirmalAni sukumA-14 rANi ca yAni romANi, teSAM ligdhA, na tu rUkSA, 'chavi:' kAntiryasya, taM, 'sthiraM' dRDhaM, ata eva subaddhaM | 'mAMsalaM' mAMsayuktaM, upacitaM-puSTaM 'laSTaM pradhAnaM 'suvibhaktaM' yathAsthAnasthitasarvAvayavaM sundaramaGgaM yasya, tN| For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinyAH vyA02 tikkhasiMga daMtaM sivaM samANasohaMtasuddhadaMtaM vasahaM amiyaguNamaMgalamuhaM 2 // 35 // tao puNo hAranikara-khIrasAgara-sasaMkakiraNa-dagaraya-rayayamahAselapaMDuraMga (0200) ramaNijapicchaNijaM, thiralaTThapauTuM, baTTa-pIvara- susiliTTha-visiTTa-tikkhadADhA-viDaMviamuha, parikammiajaccakamalakomalapamANasohaMtala?uTuM, rattuppalapattamauasukumAlatAlu-nillAliyaggajIhaM, mUsAgaya-pavara-kaNaga-tAvia-AvattAyaMta-baTTa-taDiyavimalasarisanayaNa, visAlapIvaravaroLaM, paDiputravimalakhaMgha, miu-visayapunaH 'ghane' nicite 'vRtte' vartule, laSTAt-pradhAnAdapi utkRSTe-atipradhAne viziSTe yathA syAttathA "tuppagge" tti mRkSitAne tIkSNe zRGge yasya, taM / tathA 'dAntaM' akrUraM 'zivaM' nirupadravaM, tathA samAnatayA zobhamAnAH 'zuddhA ujvalA dantA yasya, taM / amitaguNavatAM maGgalAnAM 'mukhaM' dvAraM, etAdRzaM vRSabhaM dvitIyakhame prekSate 2 / ___36-tataH punarvRSabhadarzanAnantaraM sA-trizalA siMhaM pazyati, kIdRzaM ?, hAranikara-kSIrasAgara-zazAGkakiraNa-dakarajo-rajatamahAzailAH prAgvyAkhyAtAstadvat 'pANDurAI ujjvaladehaM / ramaNIyatayA prekSaNIyaM / sthirau-dRDhau, ata eva 'laSTau' pradhAnau prakoSThau ('paJjA' iti loke) yasya, tN| tathA vRttAH pIvarAH muzliSTA-anyonyAntararahitAH, ata eva viziSTAstIkSNA yA daMSTrAstAbhirviDambitaM' alaGkataM mukhaM yasya, taM / parikarmitausaMskAritAviva jAtyakamalavatkomalau pramANanvitatvAcchobhamAnau laSTau oSThau yasya, tN| raktotpalapatravanmRdu sukumAraM tAla, tathA 'nirlAlitA' lapalapAyamAnA 'ayyA' pradhAnA jihvA yasya, tN| mUSAgataM yatpravarakanakaM, tadapi tApitaM sadAvartIyamAnaM, tadiva vRtte, vimalataDitsadRze dIpyamAne nayane yasya, taM / punarvizAlau pIvarau stre35-36 yomAta |lyAdisa cake trizalAyAHkhamacaturdazake vRSabha-siMhavarNanaM // 40 // For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandi suduma-lakSaNapasattha-vicchinna-kesarADovasohiaM, Usia-sunimmia-sujAya-apphoDialaMgulaM, soma, somAkAraM, lIlAyaMtaM, nahayalAo *ovayamANaM, niyagavayaNamaivayaMtaM, picchai, sA, gADhatikkhagganahaM, sIhaM, vayaNasirIpallavapattacArujIdaM 3 // 36 // tao puNo punnacaMdavayaNA, uccAgayaThANalaTThasaMThiyaM, pasattharUvaM, supaiTiakaNagakummasarisovamANacalaNaM, acunnayapINaraiamaMsalovarI UrU yasya, taM / pratipUrNavimalaskandhaM, mRdUnAM vizadAnAM sUkSmANAM lakSaNena prazastAnAM vistIrNAnAM ca kesarANAM ATopena shobhit| 'ucchritaM' unnataM 'sunirmitaM' kuNDalIkRtaM 'sujAtaM' sazobhaM yathA syAttathA AsphoTitaM |'lAGgalaM' pucchaM yena, tN| tathA 'saumyaM' araudraM 'saumyAkAraM' sundarAkRti 'lIlAyantaM' savilAsagati, nabhastalAd 'avapatantaM' uttarantaM nijakavadanaM 'ativrajantaM' anupravizantaM prekSate sA trizalA / punaH kiMviziSTaM siMhaM ?, 'gADhaM' atyantaM tIkSNAni agrANi yeSAM, etAdRzA nakhA yasya, taM / vadanasya 'zriye zobhArtha pallavavat 'prAttA' prasAritA 'cAvI' manoharA jihvA yena, taM / etAdRzaM siMhaM tRtIye khame prekSate / ___37-tataH-siMhadarzanAnantaraM punaH pUrNacandravadanA, trizaleti gamyaM, 'zriyaM zrIdevatAM pazyatIti smbndhH|| kiMviziSTAM ?, ucco yogaH' parvato himavAn, tatra jAtaM-uccAgajaM, tathA 'laSTaM pradhAnaM yatsthAnaM kamalalakSaNaM x, tatra saMsthitAM, tathA prazastarUpAM, supratiSThitau yo kanakamayakUmoM, tayoH sadRzopamAnau caraNau yasyAH, | - taccaivaMvidhamasti-yojanazatoco dvAdazakalAdhikadvipaJcAzaduttarayojanasahasrapRthuH varNamayo himavannAmA parvatastadupari daza-| yojanAvagADhaH, paJcazatayojanapRthulaH, sahasrayojanadI?, vajramayatalabhAgaH, pabahadAkhyo hRdH| tasya madhyabhAge jalAtkrozadvi-12 For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandar paryuSaNA kalpArthabodhinyAH vyA0 2 vaciyataNutaMbaniddhanaha, kamalapalAsasukumAlakaracaraNakomalavaraMguliM, kuruviMdAvattavaTTANupuSvajaMgha, nigUDhajANuM, gayavarakarasarisapIvaroru, tAM / atyunnataM, ata eva 'pInaM' puSTaM yadaGguSThAdyaGgaM, tatrasthA "raia"tti lAkSAdinA raJjitA iva, 'mAMsalA' mAMsAkocaM, yojanAyAmapRthulaM, nIlaratnamayadazayojananAlaM, vajramayamUlaM, riSTaratnamayakandaM, raktakanakamayabAhyapatraM, kanakamayamadhyapatramekaM bRhatkamalaM / tasinkamale krozadvayAyAmapRthulA, ekakrozoccA, raktasuvarNamayakesarAvirAjitA kanakamayI karNikA / tasyA madhye'rdhakrozapRthulaM, krozaikadIrgha, kizcidUnaikakrozoccaM zrIdevIbhavanaM / tasya paJcadhanuHzatoccAni, tadardhamAnapRthulAni, pUrvadakSiNottaradisthitAni trINi dvArANi / atha tasya bhavanasya madhyabhAge dhanuHsArddhazatadvayamitA ratnamayI vedikA / tadupari ca zrIdevIyogyA zayyA / ___ atha tasmAnmukhyakamalAparitazca tanmAnAdarddhamAnoccadIrghapRthulAni valayAkArANyaSTottarazatakamalAni zrIdevyA AbharaNabhRtAni / evaM sarveSvapi valayeSu mUlakamalenArdhArdhamAnatvaM bodhyaM / iti prathamaM valayam / dvitIyavalaye vAyavyezAnottaradikSu catuHsahasrasAmAnikadevAnAM catuHsahasrakamalAni, pUrvadizi catvAri mahattarAdevInAM kamalAni, AgneyyAM gurusthAnIyAbhyantaraparSaddevAnAM aSTasahasrakamalAni, dakSiNasyAM mitrasthAnIyamadhyamaparSaddevAnAM dazasahasrakamalAni, nairRtyAM kiGkarasthAnIyabAhyaparSadevAnAM dvAdazasahasrakamalAni, pazcimAyAM gaja-turaga-ratha-padAti-mahiSa-gandharva-nATyalakSaNasaptAnIkAdhipatInAM saptakamalAni / iti dvitIyaM valayam / __tatastRtIye valaye aGgarakSakadevAnAM SoDazasahasrakamalAni / caturthe valaye abhyantaraparSadAbhiyogikadevAnAM dvAtriMzallakSa* kamalAni / paJcame valaye madhyamAbhiyogikadevAnAM catvAriMzallakSakamalAni / SaSThe valaye bAhyAbhiyogikadevAnAM aSTacatvAriM zallakSakamalAni / sarvasaGkhyayA ca mUlakamalena sahekA koTiviMzatirlakSAH paJcAzatsahasrAH zatamekaM viMzatizca kamalAnAmiti / sUtraM 37 zreyomAGgalyAdisU. cake trizalAyA: | khamacatudazake zrIdevIdehavarNanaM // 41 // // 41 // For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir cAmIkararaiamehalAjutta-kaMta-vicchinna-soNicaka, jaccaMjaNa-bhamara-jalayapayara-ujjaa-sama-saMhima-taNua-Araja-laDaha-sukumAla-maua-rama|NijjaromarAI, nAbhImaMDala-suMdara-visAla-pasatthajaghaNaM, karayalamAiapasatthativaliyamajha, nANAmaNikaNagarayaNavimalamahAtavaNijjA|nvitA, ata eva 'upacitAH' puSTA stanavaH' sUkSmAH, na tu sthUlAH, 'tAmrAH' raktAH ligdhAzca nakhA yasyAH, tAM / punaH kamalasya 'palAzAni' patrANi, tadvatsukumArI karacaraNau yasyAH, tathA komalA ata eva 'varA' pradhAnA aGgulayo yasyAH taaN| kuruvindAvartta-AvattavizeSo bhUSaNavizeSo vA, tadvadvattAnupUrve jo yasyAH, tAM / puna|'nigUDhajAnu' guptajAnu, gajavarakaro-gajendrazuNDA, tatsadRze pIvare UrU ( sAthala iti loke ) yasyAH, tAM / 'cAmIkararacitA' suvarNaghaTitA yA mekhalA, tayA yuktaM, ataH 'kAntaM' manoharaM vistIrNa ca 'zroNicakraM' kaTitaTa yasyAH, taaN| punarjAtyAJjanaM-tailAdimarditAJjanaM, bhramarAH-pratItAH 'jaladA' meghAsteSAM yaH 'prakara' samUhastadvacchayAmA tathA 'RjukA' saralA 'samA aviSamA 'saMhitA' nirantarA 'tanukA sUkSmA 'AdeyA' subhagA |'laTabhA' sundarA, sukumArebhyaH zirISapuSpAdibhyo'pi mRdukA, ata eva ramaNIyA romarAjiryasyAH, taaN| punarnAbhimaNDalena sundaraM vizAlaM prazastaM ca jaghanaM-agretanakaTyadhobhAgo yasyAH, tAM / 'karatalameyo' muSTigrAhyastathA prazastA tisro valyo yatraivaMvidho madhyabhAga udaralakSaNo yasyAH, tAM / punarnAnAprakArA maNayazcandrakAntAdyAH, kanakaM pItavarNa, ratnAni-vaiDUryAdIni, tathA 'vimalaM' nirmalaM 'mahat' uttamaM yattapanIyaM' raktakAJcanaM, etatsatkAni yAnyAbharaNAnyaGgAnAM graiveyakaGkaNAdIni, bhUSaNAnyupAGgAnAM mudrikAdIni, tairvirA Ko-KO-KO-KO-KOKOXOXOXOXOXOXOX For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandit kalpArtha paryuSaNA. TAbharaNabhasaNavirAiyaMgovAMgaM, hAravirAyaMtakuMdamAlapariNaddhajalajaliMtathaNajualavimalakalasaM, AiyapattiavibhasieNaM sabhagajAlajaleNaM satraM 37 muttAkalAvaeNaM, uratthadINAramAlavirahaeNaM kaMThamaNisuttaeNa ya, kuMDalajualulasaMtaaMsovasattasobhaMtasappameNaM, sobhAguNasamadaeNaM, zreyomAGga ANaNakuTuMbieNa, kamalAmalavisAlaramaNijaloaNaM, kamalapajjalaMtakaragahi amukkatoyaM, lIlAvAyakayapakkhaeNa, suvisadakasiNaghaNasaddhalaMbodhinyAH lyAdisUjitAnyaGgAni ziraHprabhRtIni upAGgAnyaGgulyAdIni yasyAH, taaN| punAreNa-mauktikAdimAlayA virAjatvyA02 cake trizazobhamAnaM, kundAdikusumamAlayA 'pariNaddhaM vyAptaM, ato 'jAjvalyamAnaM dedIpyamAnaM yatstanayugalaM, tadeva tulyAkAratayA vimalau kalazau yasyAH, tAM / 'Ahata' sAdaraiH 'pratyayitai'rAsana vibhUSitena racitena, tathA MINI // 42 // tanayUgala, yA lAyAH 'subhagAni dRSTisukhakarANi yAni 'jAlAniM muktAgucchAni, tairujavalena 'muktAkalApakena' hArAdimauktika khamacatusamUhena, zobhitAmiti gamyaM / uraHsthayA dInAramAlayA virAjitena kaNThamaNisUtrakeNa-kaNThastharatnamayadavara dezake keNa ca, zobhitAmiti prAgvat / "kuMDalajualu" ityAdau "aMsovasatta" iti padaM prAgyojyaM / tato'sayo' skandhayo zrIdevI'upasaktaM' lagnaM yatkuNDalayugalaM, tasyollasantI zobhamAnA ca satprabhA yatra, tathAbhUtena zobhAguNasamudayena bhUSaNa'Ananasya' mukhasya 'kauTumvikeneva' sevakeneva, yathA nRpaH kauTumvikaiH zobhate, tathA zrIdevyA Ananamapi varNanaM prAguktena zobhAguNasamudayeneti bhaavH| punaH kamalavad 'amale' nirmale 'vizAle vistIrNe 'ramaNIye manohare ca locane yasyAH, taaN| prajvalantau'dIpyamAnau yau karo, tAbhyAM gRhItAbhyAM kamalAbhyAM 'muktaM'kSarattoyaM makarandajalaM // 42 // yasyAH, tAM / punIlayA, na tu khedApanodAya, divyadehe khedasyAbhAvAt, vAtArthaM 'kRto' vIjito yaH 'pakSakaH' tAlavRntaM, tena zobhitAM / punaH 'suvizadoM' suvibhakto, na punarjaTAjUTavadanyo'nyaM militaH, kRSNaH, 'ghanoM' avi For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir baMtakesahatthaM, paumaihakamalavAsiNi siriM bhagavaI picchai himavaMtaselasihare disAgaiMdorupIvarakarAmisiccamANi 4 // 37 // ralaH, na tu madhye madhye riktaH, 'zlakSNaH' sUkSmo, na tu zUkararomavatsthUlA, lambAyamAnazca 'kezahasto' veNiryasyAH, tAM / punaH padmadrahasthaM yatkamalaM prAguktakharUpaM, tatra vAsinIM / punarhimavacchailazikhare diggajendrarairAvaNAdikaiH 'urupIvaraiH' dIrghapuSTaH 'karaiH' zuNDAdaNDairabhiSicyamAnAM bhagavatIM aizvaryAdiyutAM zriyaM-zrIdevatAM prekSate 4 / iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvakazrIkharataragacchanabhonabhomaNi-kriyoddhAraka-zrImanmohanamunIzvaravineyavineyAnuyogAcArya-zrImatkezaramunijIgaNivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavRttau prabhordevA nandAkukSitastrizalAkukSigarbhadhAraNarUpagarbhApahArakalyANakavyAvarNanabandhuraM dvitIyaM vyAkhyAnam / aM0 152-2-0 mUlaM, 332-3-4 vRttiH, Ti0 189-2-4 sarvAgreNa 674-2-0, dvayorapi vyAkhyAnayoH 1661-3-0 paryu.ka.8 For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir nAmnA 'mohanalAle'ti, prasiddhA jagatItale / kharataragaNastambhA, jainazAsanabhUSaNAH // 1 // PALINLXLXXXKNINKAXXARXANXKXNLXLXK // iti kalpArthavodhinyA dvitIyaM vyAkhyAnam // teSAM praziSyapanyAsa-gaNi keshr'snmuneH| ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham // 2 // yugmam / Saas aadataavaasaaa For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir atha tRtIyaM vyAkhyAnam - tao puNo sarasakusumamaMdAradAmaramaNijabhUaM, caMpagAsoga-punnAga-nAga- piaMgu-sirIsa muggaraga-malliA jAi- jUhi aMkola kojakoriMTa-pattadamaNaya- navamAlia-baDala-tilaya- vAsaMtibha- paumuppala-pADala- kuMdAimutta-sahakArasurabhigaMdhi, aNuvamamaNohareNaM gaMdheNaM dasa38-tataH punastrizalA paJcame svame puSpamAlyaM pazyatIti yojanA, kiMviziSTaM ?, 'sarasAni' sadyaskAni kusumAni yeSu, etAdRzAni yAni 'mandAradAmAni' kalpavRkSamAlyAni, tai 'ramaNIyabhUtaM' atimanoharaM / punaH kiMviziSTaM ?, campakAzokau pratItau, punnAga-nAga- priyaGgu-zirISAH vRkSavizeSAH, mudgaraH-pratItaH, mallikA-jAtiyUthyo vallivizeSAH pratItAH, aGkolA - (aGkoTaH) "koja" tti kubjaH aghADo' iti gurjare, koraNTo vRkSavizeSaH, 'damanakaH' sugandhirvanaspati vizeSastasya patrANi, tathA navamAlikA - latAvizeSaH, bakula:- "maulasarI" iti nAmnA pratIto vRkSavizeSaH, tilako'pi vRkSaH, vAsantikA latA, padmotpale - sUryacandravikAzikamale, pATalakundAtimuktAH vRkSavizeSAH, sahakAraH pratItaH, eteSAM sarveSAM puSpANAM surabhigandho yatra, taM / anupamamanohareNa gandhena dazApi dizo 'vAsayat' surabhIkurvat / tathA sarvarttukaM yatsurabhikkusumamAlyaM, tena dhavalaM, arthAtSaNNAmapi RtUnAM satkAni kusumAni tatra dAmani varttante, tathA 'vilasatAM' dIpyamAnAnAM kAntAnAM ca bahUnAM nIlapItAdivarNAnAM yA 'bhaktI' racanA, tayA 'citraM' AzcaryakAri, yadvA citrAnvitamiva / etena tatra puSpadAmani For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra38-39 zreyomAja lyasUcake trizalAyA | khamacatu dezake paryuSaNA oil disAo vi vAsayaMtaM, savoua-surabhi-kusumamalla-dhavala-vilasaMta-kaMta-bahuvanna-bhatticittaM, chappaya-mahuari-bhamaragaNa-gumagumAyaMta-nilita- kalpArtha gujaMtadesabhAga, dAma picchada nahaMgaNatalAo ovayaMtaM 5 // 38 // sasiM ca gokhIra-pheNa-dagaraya-rayayakalasapaMDuraM, subha, hiyaya-nayaNakaMtaM, paDipugnaM, timiranikaraghaNaguhiravitimirakara, pamANapabodhinyAH kvaMtarAyalehaM, kumuavaNavivohagaM, nisAsohagaM, suparimaTThadappaNatalovamaM, haMsapaDuvannaM, joisamuhamaMDagaM, tamaripuM, mayaNasarApUragaM, samuvyA03 dhavala eva varNo bhUyAnanye tu varNAH stokastokAHsantItyarthaH suucitH| SaTpada-madhukarI-bhramarANAM-varNAdibhinna tAviziSTANAM yo gaNaH, sa 'gumagumAyamAno' madhuraM dhvanan 'nilIyamAnaH' sthAnAntarAdAgatya tatra layaM prApnuvana a'guJjan' avyaktaravaM kurvan yasya dezabhAgeSu, vartate iti gamyaM, kimuktaM ?, tatpuSpadAma saurabhyAdhikatvAtsarva bhAgeSu bhramaraiH sevitamasti / etAdRzaM 'dAma' puSpamAlyaM namo'GgaNatalAdavapata-duttaratsA trizalA prekSate 5 / ___39-tataH sA trizalA SaSThe khapne zazinaM pazyati, kiMviziSTaM ?, gokSIra-phena-dakarajo-rajatakalazavat pANDuraM' zvetaM 'zubhaM' saumyaM, lokAnAM hRdayanayanayozca 'kAntaM' vallabhaM 'pratipUrNa' SoDazakalAnvitaM, timiranikareNa 'ghanaguhirANAM' atigambhIrANAM vananikuJAdInAM 'vitimirakaraM' andhakAranAzakaM, pramANapakSayoHvarSAdimAnakRcchuklakRSNapakSayo ranta'madhye rAjantyo 'lekhAH' kalA yasya, taM / kumudAnAM-candravikAzizvetakamalAnAM ye vanAsteSAM 'vibodhaka' vikAzakaM, yaduktam"dinakaratApavyApa-prapannamUrdhvani kumudagahanAni / uttasthuramRtadIdhiti-kAntisudhAsekatastvaritam // 1 // " punarnizAzobhakaM' rAtrizobhAvidhAyakaM 'suparimRSTaM samyagujvalitaM yaddarpaNatalaM, 'tadupamaM tattulyaM / FoXXXXXXXXXX mAlya candravarNanam // 44 // For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir hadagapUragaM, dummaNaM jaNaM daiavajiaM pAyaehiM sosayaMtaM, puNo somacAruruvaM, picchai sA, gagaNamaMDalavisAlasomacaMkammamANatilagaM, rohiNimaNahiayavallaha, devI punnacaMdaM samullasaMtaM 6 // 39 // tao puNo tamapaDalapariSphuDaM ceva teasA pajalaMtarUvaM, rattAsoga-pagAsakiMsua-suamuha-guMjaddharAgasarisaM, kamalavaNAlaMkaraNaM, haMsavatpaTuvarNa-zvetaM, jyotiSAM mukhamaNDakaM, 'tamoripuM andhakArazatru, madanasya 'zarApUramiva' tUNIramiva, yathA dhAnuSkastUNIramavApya nizza hariNAdikaM vidhyati, evaM madano'pi candrodayaM prApya nizzata janAn vyAkulIkaroti / 'samudrodakapUrakaM' udadhivelAvarddhakaM, 'durmanaskaM' vyAkulIbhUtaM 'dayitavarjitaM' bhartRviyuktaM janaM, virhinniilokmityrthH| pAdaiH kiraNaH zoSayantaM, viyogiiduHkhdmityrthH| punaryaH saumyassan cArurUpastaM, tathA yo gaganamaNDalasya vizAlaM 'cakramyamANaM' calanakhabhAvaM tilakaM, shobhktvaat| rohiNyAzcandrakAntAyA manasazcittasya 'hitado hitakaro 'vallabhaH' priyastaMx, punaH samullasantaM-jyotsnayA dIptimantaM, etAdRzaM pUrNacandraM devI-trizalA prekSate 6 / 40 tataH punaH saptame khapne sUrya pazyati, kiMviziSTaM ?, tamaHpaTalasya 'parisphoTakaM' nAzakaM, tejasaiva prajvaladrUpaM, khabhAvatastu sUryabimbavatino bAdarapRthvIkAyikAH zItalA eva, parantvAtApanAmakarmodayatastejasaivaite janaM vyAkulI kurvantIti bodhyam / punaH kiMvi01, raktAzokaH-azokavRkSavizeSaH, 'prakAzakiMzukaH' puSpitapalAzaH, zukamukhaM guJjAI ca pratItaM, eteSAM yo 'rAgoM' raktatvaM, tatsadRzaM raktavarNa / kamalavanAnAM 'alaGkaraNaM' vikAzakaM, x sarvanakSatrAdhipatve'pi yadrohiNIvallabha ityuktaM tallokarUDyA, anyathA rohiNI tu nakSatra, candranakSatrayoH svAmisevakatvameva zAstre pratItaH, na tu strIbhartRtvam / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir dazake paryuSaNA aMkaNaM joisassa, aMbaratalapaIvaM, himapaDalagalaggahaM, gahagaNorunAyagaM, rattiviNAsaM, udayatthamaNesu muhuttasuhadasaNaM, dunnirikkharUvaM, sUtraM 40 kalpArtha- rattimuddhaMtaduppayArapamaddaNaM, sIavegamahaNaM, picchai, merugirisayayapariyaTTaya, visAlaM sUraM rassIsahassapayaliyadittasohaM 7 // 40 // zreyomAGgabodhinyAH vikasitAni hi tAnyalakRtAnIva bhAnti / puna jyotiSasya' grahanakSatrAdeH 'aGkana rAzisaGkramaNAdinA lakSaNajJApaka, lyasUcake vyA03 INambaratalapradIpaM, himapaTalasya 'galagrahaM galahastayitAraM, himanAzakamityarthaH / grahagaNasya 'ursa' mahAntaM nAyaka,rAtri- trizalAyAH vinAzaM, ttkaarnntvaat| 'udayAstamanayo' udayAstavelayormuhUrta yAvat 'sukhadarzanaM sukhenAvalokyaM,anyasamaye khmctu||45|| durnirIkSyarUpaM, rAtrI (makArasyAlAkSaNikatvAt) 'uddhAvata' ucchRGkhalAn 'duSpracArAn' caurapAradArikAdInpramardayati yastaM, anyaaykaariprcaarnivaarkmityrthH| 'zItavegamathanaM' zItanAzakaM, merugireH satataM parivartaka-merumAzrityAnavarataM sUyapradakSiNayA bhramantaM, tathA razmisahasreNa 'pradalitA' viluptA dIptAnAmapi candrAdInAM zobhA yena, taM / etAdRzaM / |'vizAlaM' vistIrNamaNDalaM sUrya prekSate trizalA / atra sahasrakiraNAbhidhAnaM sUryasya lokarUDhito'nyathA kAlavizeSe'dhikA api kiraNA bhavanti tasya, tathA coktaM"zatAni dvAdaza madhau, trayodaza tu mAdhave / caitre | vaizAkhe jyeSThe ASADhe zrAvaNe bhAdrapade caturdaza punajyeSThe, nabhonabhasya(zrA0 bhA0)yostathA // 1 // " |1200 1300 1400 1500 1400 1400 X // 45 // "paJcadazaiva tvASADhe, SoDazaiva tathA'zvine / Azvine kArtike mArge pauSe | mAghe phAlgune kArtike svekAdaza ca, zatAnyevaM tpsy(maaghe)pi||2||" |1600 110010501000 1100/1050 varNanam *6XXXXXXXXXXX For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir zatAnyevaM ca phAlgune pAta, kiMviziSTaM dhvajAnIlayArekyAt prazna tao puNo jaccakaNagalaTThipaiTThiyaM samUhanIlarattapIyasukkilasukumAlullasiyamorapicchakayamuddhayaM dharya, ahiyasassirIyaM, phAlimasaMkhaka-kuMdadagaraya-rayayakalasapaMDureNa matthayattheNa sIheNa rAyamANeNa rAyamANaM, bhittuM gagaNatalamaMDalaM ceva vavasieNaM, picchai sivamauyamAruyalayAhayakaMpamANaM, AippamANa, jaNapicchaNijarUvaM 8 // 41 // "mArge ca dazasArddhAni, zatAnyevaM ca phAlgune / pauSa eva paraM mAsi, sahasraM kiraNA rveH|| 3 // "7 / 41-tataH punaH sA trizalASTame khame dhvajaM pazyati, kiMviziSTaM dhvajaM ?, jAtyakanakayaSTipratiSThitaM-uttamasuvarNamayadaNDe sthApitaM, tathA samUhIbhUtAni nIlaraktapItazuklAni, kRSNanIlayorekyAt paJcavarNamanoharANi, sukumArANi, 'ullasanti' vAtena lahalahAyamAnAni yAni mayUrapicchAni, taiH kRtA mUrddhajA iva-kezA iva yasya, taM / yathA manuSyazirasi veNirbhavati tathA tasya dhvajasya zirasi mayUrapicchasamUhaH sthApito'sti / punaradhikasazrIka' atizobhanIyaM / punaH sphaTikazaGkhau pratItI, aGko ratnavizeSaH, kunda-zvetapuSpaM "mogarA" iti loke, dakarajAMsi rajatakalazazca, etatsamAna pANDureNa' ujvalavarNena 'mastakasthena' dhvajAgre citratayA''lekhitena 'rAjamAnena' saundaryAtizayataH zobhamAnena, tathA caivotprekSAyAM, gaganatalamaNDalaM bhettumiva 'vyavasitena' kRtodyamena x, siMhena rAjamAnaM / tathA 'ziva' saumyaH 'mRduko mandagatiyoM mArutastasya 'layoM milanaM, tena 'Ahata' AndolitaH, tata eva kampamAno yaH, tN| tathA 'atipramANa' mahAntaM, janaprekSaNIyarUpaM dhvajaM prekSate 8 // x dhvajastAvadvAyutaraGgeNa kampate, tathA ca siMho'pi gaganaM pratyucchalati; ata evotprekSyate-ayaM siMhaH kiM gaganatalaM mettuM udyamati ? iti / For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA03 // 46 // tao puNo jaccakaMcaNujjalaMtarUvaM, nimmalajalapuNNamuttama, dippamANasoha, kamalakalAvaparirAyamANaM, paDipuNNasavamaMgalameyasamAgama, yasamAgama, sUtra42-43 pavararayaNaparirAyaMtakamalaTThiyaM, nayanabhUsaNakaraM, pabhA'samANaM, savao ceva dIvayaMtaM, somalacchInimelaNaM, savapAyaparivajibha,sumaM,bhAsuraM,X zreyomAja | sirivaraM, savouyasurabhikusumaAsattamalladAma, picchA sA rayayapuNNakalasaM 9 // 42 // | lyasUcake tao puNaravi ravikiraNataruNabohiyasahassapattasurabhitarapiMjarajalaM,jalacara-pahakara-parihatthaga-maccha-paribhujamANajalasaMcayaM, mahaMtaM, |trizalAyA 42-tataH punarjAtyakAJcanavat ut-prAbalyena jvaladrUpaM, nirmalajalena pUrNa, ata evottama, punardIpyamAnA khamacatuzobhA yasya, taM / kamalAnAM 'kalApena' samUhena 'parirAjamAna' shobhmaanN| punaHpratipUrNA, na tu nyUnA, evaMvidhA ye * dazake sarve maGgalabhedAsteSAM samAgamaH-saGketasthAnamiva, yathA saGketakAriNo janAH saGketasthAne prApnuvanti, tathA tasmin kalaze sarve kumbha-saro| maGgalabhedA iti bhAvaH / punaH pravararatnaiH parirAjamAnaM yatkamalaM, tatra sthitaM, ratnamayavikasitakamalopari sa kalazo mukto'stIti varNanam bhAvaH / nayanAnAM bhUSaNakaraM Anandakara, punaH 'prabhA'samAnaM' kAntyA'sadRzaM, 'sarvataH sarvadizaM nizcayena * dIpayantaM, 'saumyalakSmyAH ' prazastasampado "nimelaNaM" gRhaM / dezyo'yaM zabdaH / sarvaiH 'pApaiH' amaGgalaiH parivarjitaM, zubhaM, 'bhAsuraM' dIpyamAnaM zriyA' zobhayA 'varaM' pradhAnaM, punaryasya kaNThe sarva kAnAM surabhikusumAnAM mAlyadAma (puSpamAlA) 'AsaktaM' sthApitamasti, etAdRzaM rajatamayaM jalapUrNakalazaM sA trizalA prekSate 9 / saa||46|| I 43-tataH punarapi, prAkRtazailyA vizeSaNasya paranipAtAt 'taruNo' nUtano yo ravistasya kiraNairbodhitAni yAni 'sahasrapatrANi' mahApadmAni, taiH 'surabhitaraM' atisugandhitaM 'piJjaraM' raktapItaM ca jalaM yasya, taM / jalacarANAM For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir SIXIXEXOXOXOXOXOXOXOXOXOX jalaMta miva kamala-kuvalaya-uppala-tAmarasa-puMDarIyaurusappamANasirisamudaeNaM ramaNijjarUvasohaM, pamuiyaMtabhamaragaNa-mattamahuyarigaNukkarolijamANakamalaM, kAyaMbaga-balAya-caka-kalahaMsa-sArasagaviasauNagaNamihuNasevijamANasalilaM, paumiNipattovalaggajalabiMdunicayacittaM, picchada sA, hiyaya-nayaNakaMtaM paumasaraM nAma saraM sararuhAbhirAmaM 10 // 43 // "pahakara"tti dezyatvAt samUhastena "parihatthaga"tti paripUrNa-sarvato vyAsaM, tathA matsyaiH paribhujyamAno jalasaJcayo yasya, taM / 'mahAntaM' mahatpramANaM / punaH kamalAni-sUryavikAzIni, kuvalayAni candravikAzInyambujAni, utpalAni-raktakamalAni, tAmarasAni-mahAmbhojAni, puNDarIkANi-zvetAmbujAni, ityAdinAnAvidhakamalAnAM 'uruH' vistIrNaH 'sarpan' prasaran yaH zrIsamudayaH' zobhAsamUhastena 'jvaladiva' dedIpyamAnamiva ramaNIyA rUpazobhA yasya tttthaa,tN| 'pramuditAntarANAM' prasannAntaHkaraNAnAM bhramaragaNAnAM mattamadhukarIgaNAnAMcaye 'utkarAH' samUhAstaravalihyamAnAni' AkhAdyamAnAni kamalAni yatra, taM / tathA kAdambakA:-pakSivizeSAH, balAhakAH| "kajA~" ityAkhyayA marudharAdau prasiddhAH pakSiNaH, 'cakrA' cakravAkAH 'kalahaMsA: rAjahaMsAH 'sArasA' dIrghajAnupakSiNaH, ityAdayastAhakasthAnAvAptyA garvitAye 'zakunigaNA' pakSigaNAsteSAM mithunaH bandai sevyamAnaM salilaM yasya, taM / punaH padminIpatropalagnajalabindunicayaiH 'citraM' maNDitamiva, indranIlaratnAnukArINi padminIpatrANi muktAphalAnukAribhirjalabindunikarairatIva zobhante, taizca patraistatsaraH kRtacitramivAbhAtIti hRdayam / punarjanAnAM hRdayanayanayoH 'kAntaM' vallabhaM, tathA sarassu arha' pUjyaM, ata eva abhirAmaM ramyaM, etAdRzaM padmasaro nAma saraH prekSate sA-trizalA 10 // For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA0 3 // 47 // FOXXXoxaxXBXXBX8X6XBX tao puNo caMdakiraNarAsi-sarisa-sirivacchasohaM, caugamaNa-pavaDDamANa-jalasaMcayaM, cavala-caMcaluccAyappamANa-kallola-lolaMtatoya, paDupavaNAhaya caliya cavala-pAgaDa-taraMgaraMgata-bhaMga-khokhumbhamANa-sobhaMta-nimmalukkaDa-ummI-saha-saMbaMdha-dhAvamANo-niyatta-bhAsuratarAbhirAma, mahAmagaramaccha-timi-timigila-niruddha-tilitiliyA-bhidhAyakappUrapheNapasaraM, mahAnaI-turiyavega-samAgaya-bhama-gaMgAvatta-guppamANuccalaMta 44-tataH punazcandrakiraNAnAM yo rAziH' samUhastatsadRzA zrIryasyA, evaMvidhA 'vakSa zobhA' madhyazobhA yasya, taM / tathA caturpu gamaneSu-dimArgeSu pravarddhamAnajalasaJcayaM, tathA 'capalacaJcalai' aticapalaiH 'uccAtmapramANaiH' atyunnatamAnaiH kallolailolat' punaH punarekIbhUya pRthagbhavattoyaM yasya, tN| punaH 'paTunA' amandena pavanena AhatAssantazca litA, atazcapalAH prakaTAzca ye 'taraGgA' laghukallolAstathA 'raGgantaH' itastato nRtyanto ye 'bhaGgAH' savicchedakallolAstathA "khokhubbhamANa"tti atikSubhyanto-bhayabhrAntA iva bhramantaH zobhamAnA nirmalA 'utkaTA' dussahA ye 'UrmayoM' mahAkallolAstaiH saha yaHsambandho-milanaM, tena 'dhAvamAna' tIrAbhimukhaM sadbhiH "apanivRttaiH' pazcAdvalitaizca bhAsurataro'bhirAmazca yaH, taM / punarmahAnto makarA matsyAzca pratItAH, timayastimiGgilA niruddhAstilitilikAzcaite jalajantubhedAsteSAM abhighAtena' pucchAcchoTanena karpUravadujvalaH phenaprasaro yatra, taM / punarmahAnadInAM-gaGgAdInAM tvaritavegaiH-zIghAgamanaiH 'samAgata utpanno yo gaGgAva khyo 'bhrama' Avartastatra 'gupyat' vyAkulIbhavadata eva 'uccalat' AvarttapatitatvenAnyatra nirgamAvakAzAbhAvAdUrdhvamucchalat, 'pratyavanivRttaM' Urdhvamucchalya punastatraiva patitaM sadAvarta eva bhramat 'lolaM' khabhAvatazcapalaM salilaM yatra, sUtraM 44 zreyomAGgalyasUcake trizalAyAH khamacatu| dezake kSIrodadhivarNanam // 47 // For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir paJconiyatta-bhamamANa-lola-salilaM, picchai khIroya-sAyaraM sAraya-rayaNikara-somavayaNA 11 // 44 // tao puNo taruNasUramaMDalasamappahaM, dippamANasobha, uttamakaMcaNamahAmaNisamUhapavarateyaaTThasahassadippaMtanahappaIvaM, kaNagapayaralaMvamANamuttAsamujalaM, jalaMtadivadAma, ihAmiga-usabha-turaga-nara-magara-vihaga-vAlaga-kinnara-ruru-sarabha-camara-saMsatta-kuMjara-vaNalaya-paumalayabhatticittaM, gaMdhacopavajamANasaMpuNNadhosaM, niccaM sajala-ghaNa-viula-jalahara-gajiya-saddANuNAiNA devaduMduhimahAraveNaM sayalamavi jIvaetAdRzaM kSIrodasAgaraM / 'zAradA' zaratkAlIno yo 'rajanIkaraH' candrastadvatsaumyavadanA-trizalA prekSate 11 / / | 45 tataH punastaruNasUryamaNDalasamaprabha, dIpyamAnazobha, uttamaiH kAJcanamahAmaNisamUhaiH pravarA ye'STA|dhikasahasrAH 'tekA-streyA' vA-stambhAstairdIpyamAnaM sannabhaHpradIpaM / punaH kanakamatareSu lambamAnAbhirmuktAbhissamujjvalaM / punavalanti' dIpyamAnAni 'divyadAmAni' devasatkAni puSpamAlyAni (lambitAni) yatra, taM / tathA 'IhAmRgAH' vRkAH, 'nAharakAH-varagaDA' iti loke / vRSabhAsturagA narA makarAzca pratItAH, "vihagAH' pakSiNaH |'vyAlakAH' sarpAH 'kinnarA devavizeSAH'ruravo' mRgabhedAH zarabhA' aSTApadAH, camaryo-dhenavaH, saMsaktAH-zvApadaXvizeSAH, 'kuJjarA' hastinaH, vanalatA-azokalatAdyAH 'padmalatA' padminyaH, eteSAM yA bhaktI-racanA, tayA 'citraM' AzcaryakAri / punargAndharvasya-gItasya upavAdyamAnasya-vAditrasya ca sampUrNo ghoSaH-zabdo yatra, taM / 'nityaM' zAzvataM, yadvA nityaM 'sajaloM' jalabhRto 'ghanoM nibiDo 'vipulo vistIrNo yo 'jaladharo' meghastasya yo garjitazabdastasya 'anunAdinA' sadRzena devadundubhimahAraveNa sakalamapi jIvalokaM pUrayantaM / punaH kRSNAguru For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 loyaM pUrayaMta, kAlAguru-pavara-kuMdurukka turukka-DajhaMtadhUva-vAsaMga-uttama-maghamaghaMta-gaMdhuddhayAbhirAma, nicAloya, seyaM, seyappabhaM, suravarAbhirAmaM, sUtraM46-47 kalpArthapicchada sA, sAovabhogaM, varavimANapuMDarIyaM 12 // 45 // zreyomAGga___tao puNo pulaga-variMdanIla-sAsaga-kakkeyaNa-lohiyakkha-maragaya-masAragalla-pavAla-phaliha-sogaMdhiya-haMsagabbha-aMjaNa-caMdappahavararayabodhinyAH lyasUcake dANehiM mahiyalapaiTTiyaM gagaNamaMDalaMtaM pabhAsayaMtaM, tuMgaM merugirisannikAsaM, picchai sA rayaNanikararAsiM 13 // 46 // vyA03 | "sihiM ca" sA viulujalapiMgalamahughaya-parisiJcamANa-niddhUma-dhagadhagAiya-jalaMta-jAlujalAbhirAmaM, taratamajogajuttehiM jAlapayarehiM trizalAyAH khamacatupravarakundurukaturuSkAH prAgvarNitAstathA dahyamAno dhUpo dazAGgAdiH, 'vAsAGgAni' surabhIkaraNopAyabhUtAni // 48 // dravyANi, teSAmuttamena maghamaghAyamAnena gandhena 'uddhRtena' itastataHprasRtena 'abhirAmaM ramyaM, punarnityaM 'Aloka' dazake prakAzo yatra, tN| 'zvetaM' zvetavarNa ata eva zvetaprabha / suravaraiH 'abhirAmaM' zobhitaM, punaH 'sAtasya' sukha ratnarAzisyopabhogo yatra, tN| IdRzaM vimAnavarapuNDarIkaM prekSate sA trizalA 12 // zikhi* 46-tataH punaH pulaka-vaje-ndranIla-sasyaka-karketana-lohitAkSa-marakata-masAragalla-pravAla-sphaTika-sauga-* sandhika-haMsagarbha-aJjana-candraprabhAdikaiveraratnairmahItale 'pratiSThitaM' sthitamapi gaganamaNDalAntaM yAtprabhAsa yantaM' zobhayantaM 'tujhaM' uccaistaraM, merugireH 'sannikAzaM sadRzaM ratnanikararAziM prekSate sA-trizalA 13 / KI 47-"sihi" ceti "gayavasaha" gAthAyA antyapAdasya grahaNakaM vAkyaM, ata eva 'tata' iti noktaM, tathA ca tataH punaH sA // 48 // trizalA 'vipulA' vistIrNA tathojvala-piGgalena madhu-ghRtena pariSicyamAnA, ato nidhUmA "dhagadhage"ti zabda kurvatyo, 'jvalantyo' dIpyamAnA yA jvAlAstAbhirujjvalaM, ata evAbhirAmaM / ekA jvAlA uccA, anyA ucca XXXXXXXXXXXX varNanam For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir aNNuNNamiva aNuppaiNNaM picchara jAlujalaNagaM aMbaraM va katthai payaMtaM aivegacaMcalaM sihi // 14 // 47 // ime eyArise subhe some piyadasaNe surUve suviNe daTTaNa sayaNamajhe paDibuddhA araviMdaloyaNA harisapulaiaMgI / ee caudasa *sumiNe, sakhA pAsei titthayaramAyA / jaM rayaNi vakkamaI, kucchisi mahAyasI arahA // 1 // 48 // tae NaM sA tisalA khattiyANI ime payArUve urAle cauddasamahAsuviNe pAsittA NaM paDibuddhA samANI haTThatuTTha jAva hiyayA, dhArAtarA, aparA uccatameti taratamayogastena yuktAlAprakarairanyo'nyaM 'anuprakIrNa' anupraviSTamivAbhAti yaH, taM / punarvAlAnAmUrddhajvalanaM jvAlojvalanakaM, vibhaktilope, tena jvAlojvalanakena kacitpradeze 'ambaraM' AkAzaM pacantamiva, ativegacaJcalaM 'zikhinaM' agniM prekSate 14 / / 48-imAnetAdRzAn 'zubhAna' kalyANahetUn-na tvakalyANahetUna , saumyAna, priyaM 'darzana' khame'vabhAso yeSAM, tAn, 'surUpAn' zobhanakharUpAn khanAn 'zayanamadhye' nidrAyAM dRSTvA pratibuddhA satI aravindalocanA trizalA 'harSapulakitAGgI' pramodabhararomAJcitagAtrI, jAteti zeSaH / atha prasaGgata eSAM khamAnAM jinagIvataraNakAle'vazyaM sarvajinajananIvilokanIyatvaM darzayannAha sUtrakAra:-etAMzcaturdazakhamAn sarvAstIrthakaramAtaraH pazyanti, yasyAM rajanyAM mahAyazo'rhantaH kukSau 'vyutkrAmanti' garbhatayotpadyante / / | 49-tataH sA trizalA kSatriyANI imAnetadrUpAnudArAMzcaturdazamahAsvamAn dRSTvA pratibuddhA satI hRSTA tuSTA yAvaddharSapUrNahRdayA 'dhArAhataM' meghadhArAbhiH siktaM yatkadambapuSpaM, tadvatsamucchrasitaromakUpA satI khamAnAM 'ava payu.ka. 9 For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir paryuSaNA hayakayaMbapuSphagaM piva samUssasiaromakUvA suviNuggahaM karei / karittA sayaNijAo abbhuTei / abbhuTTittA pAyapIDhAo pacoruhaha / paJcoruhittA aturiamacavalamasaMbhaMtAe avilaMbiyAe rAyahaMsasarisIe gaIe jeNeva sayaNije jeNeva siddhatthe khattie teNeva uvAgacchada, kalpArtha uvAgacchittA siddhatthaM khattiyaM tAhiM iTThAhiM kaMtAhiM piyAhiM maNunnAhiM maNora(maNA)mAhiM urAlAhiM kallANAhiM sivAhiM dhannAhiM bodhinyAH XmaMgallAhiM sassirIyAhiM hiyayagamaNijAhiM hiyayapalhAyaNijAhiM miyamahuramaMjulAhiM girAhiM saMlavamANI saMlavamANI paDibohei // 49 // vyA03 graha smaraNaM karoti / kRtvA ca zayanIyAdabhyuttiSThati / abhyutthAya pAdapIThAtpratyavatarati / pratyavatIrya 'atvri||49|| tayA'mAnasautsukyAbhAvavatyA 'acapalayA' kAyacApalyarahitayA 'asambhrAntayA' skhalanArahitayA 'avilambitayA' vilambarahitayA rAjahaMsasadRzyA gatyA, gacchantI stiitishessH| yatraiva zayanIyaM siddhArthasya, yatraiva siddhArtha: kSatriyastatraivopAgacchati / upAgatya siddhArtha kSatriyaM 'tAbhivakSyamANakharUpAbhiH 'iSTAbhi'vallabhAbhiH 'kAntAbhiH' sadA'bhilaSaNIyAbhiH 'priyAbhiH' adveSyAbhiH 'manojJAbhimanovinodikAbhiH 'manoramAbhiH' mana:priyAbhiH, yadvA manasi 'amyante gamyante sadA, na kadApi vismAryante yAstA manomAstAbhiA, punarudArAbhiH' dhvanivarNoccArAdisundarAbhiH 'kalyANAbhiH' ArogyasamRddhikArikAbhiH 'zivAbhi'rupadravahantrIbhiH "dhanyAbhiH' dhanalambhikAbhiH 'mAGgalyAbhiH' maGgalakaraNe sAdhvIbhiH 'sazrIkAbhiH' alaGkArAdizobhitAbhiH 'hRdayagamanIyAbhiH' subodhatvAtkomalatvAca hRdayaM gacchanti yaastaabhiH| punaH 'hRdayaprahlAdanIyAbhiH' hRdgatazokAyucchedikAbhiH, punarmitAH' khalpazabdabahAH 'madhurAH' zrotrasukhAvahAH 'maJjulAH' sulalitavarNamanoharA yaastaabhiH| etAdRzIbhirgIbhiH 'saMlapantI' jalpantI 2 'pratibodhayati' jAgarayati / sUtraM 49 kalyANaphalasUcakakhamAvalokanArSitAyAstrizalAyAH siddhAntike / gamanaM jAgaraNaM ca siddhArthasya | // 49 // For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir tae NaM sA tisalA khattiANI siddhattheNaM raNNA abbhaNuNNAyA samANI nANAmaNikaNagarayaNabhatticittaMsi bhaddAsaNaMsi nisiiyi| | nisIittA AsatthA bIsatthA suhAsaNavaragayA siddhatthaM khattiyaM tAhiM iTTAhiM jAva saMlavamANI saMlavamANI evaM kyAsI // 50 // evaM khalu ahaM sAmI! aja taMsi tArisagaMsi sayaNijaMsi vaNNao, jAva paDibuddhA, taM jahA-"gayavasaha" gAhA / taM eparsi | sAmI! urAlANaM cauddasaNhaM mahAsumiNANaM ke manne kallANe phalavittivisese bhavissaha? // 51 // ___tae NaM se siddhatthe rAyA tisalAe khattiyANIe aMtie eyamaTuM succA nisamma haTTatuTThacitte ANadie pIimaNe paramasomaNassiera 50-tataH sA trizalA kSatriyANI siddhArthena rAjJA abhyanujJAtA satI nAnAmaNikanakaratnAnAM "bhaktibhI' racanAbhiH "citre' Azcaryakare bhadrAsane niSIdati / niSadya 'AzvastA' gatijanitazramopazamAdISatvasthatvaM alprAptA 'vizvastA' saMkSobhAbhAvAdvizeSeNa svasthatAM prAptA 'sukhAsanavaraM' bhadrAsanaM 'gatA' prAptA satI siddhArtha kSatriyaM tAbhiriSTAbhiryAvatpUrvoktakharUpAbhirvANIbhiH saMlapantI 2 evamavAdIt / SAI 51-evaM khalvahaM svAmin ! adya tasmiMstAdRzake 'zayanIye' palyake, varNakaH prAgukta eva, yAvaccaturdazamahAkha mAn dRSTvAprativuddhA, tadyathA-"gayavasaha" ityAdi gaathoktaashcturdshmhaakhmaaH| tadeteSAM khAminnudArANAM caturdazAnAM mahAkhamAnAM manye' iti vitarkArthe, ataH kaH [nA] kalyANakAriphalavRttivizeSo bhaviSyatIti vicaaryaami| 52-tataH sa siddhArthoM rAjA trizalAyAH kSatriyANyA antike etamartha zrutvA karNAbhyAM, 'nizamya' hRdaye'vadhArya hRSTatuSTacitta AnanditaH 'prItimanAH' prItiyuktacittaH 'paramasaumanasthitaH' atisantuSTamanastvaM prAptaH, For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagersuri Gyanmandir paryuSaNA. harisavasavisappamANahiyae dhArAhayanIvasurabhikusumacaMcumAlaiyaromakUve te sumiNe ogiNhei / te sumiNe ogiNihattA Iha aNupavi sUtraM 53 kalpArtha *saha / IhaM aNupavisittA appaNo sahAvieNaM mApavaNaM buddhiviNNANeNaM tesiM sumiNANaM atthuggaha kare / karittA tisalaM khattiyANi kalyANabodhinyAH tAhiM iTAhiM jAva maMgalAhiM miyamahurasassirIyAhi vaggUhi saMlavamANe saMlavamANe evaM vayAsI // 52 // karatvAdiurAlA NaM tume devANuppie ! sumiNA diTThA, kallANA NaM tume devANuppie! sumiNA diTThA, evaM sivA dhannA maMgalA sassirIyA Aramga-1 vyA03 tuhindIhAu-kallANa-(graM0 300)maMgala kAragANaM tume devANuppie ! sumiNA diTThA, taM jahA-atthalAbho devANuppie !, bhogalAbho devANu khamaphalaharSavazAdvisarpad hRdayaH 'dhArAhato meghadhArAsikto yo nIpavRkSastasya yatsurabhikusuma, tadvat "caMcumAlaiya"tti kathana // 50 // dezyatvAtpulakitAni romANi kUpeSu yasya, evaMvidhassaMstAn skhamAna 'avagRhNAti' citte dhArayati / avagRhya siddhArthena 'IhA~ sadarthaparyAlocanAM anupravizati / IhAmanupravizya AtmanaH svAbhAvikena matipUrvakeNa buddhivijJAnena teSAM svamAnAM 'arthAvagraha' phalanizcayaM karoti / tacca kRtvA trizalAM kSatriyANI tAbhiriSTAbhiryAvanmAGga-10 lyAbhirmitamadhurasazrIkAbhirvAgbhiH saMlapana saMlapana evamavAdIt / | 53-'udArAH' prazastAstvayA devAnupriye ! khamA dRSTAH, 'kalyANA' kalyANakAriNaH, na tvakalyANakAriNaH tvayA devAnupriye ! khamA dRSTAH, evaM 'zivA' upadravaharAH, na tu upadravakArAH 'dhanyAH' dhanaprApakAH mAGgalyA: sazrIkA ArogyatuSTidIrghAyuHkalyANamAGgalyakArakAstvayA devAnupriye ! svamA dRSTAH / athaiteSAM khamAnAM // 50 // mahinA yatphalaM bhaviSyati taddarzanAyAha-tadyathA-arthasya-hiraNyAdelobho devAnupriye !, bhogAnAM-zabdAdInAM lAbho devAnupriye !, putrasya lAbho devAnupriye !, 'saukhyasya' cittanivRtterlAbho devAnupriye, 'rAjyasya' svAmya For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir ppie!, puttalAbho devANuppie!, sukkhalAmo devANuppie!, rajalAbho devANuppie!, evaM khalu tume devANuppie! navaNhaM mAsANaM bahupaDipuNNANaM aTThamANaM rAiMdiyANaM viikatANaM, amha kulakeuM, amhaM kuladIvaM, kulapacvayaM, kulavarDisaya, kulatilayaM, kulakittikara, kulavittikara, kuladiNayaraM, kulAdhAraM, kulanaMdikara, kulajasakara, kulapAyavaM, kulavivaddhaNakara, sukumAlapANipAya, ahINasaMpuNNapaMciMdiyasarIraM, lakSaNavaMjaNa-guNovaveyaM, mANummANapamANapaDipuNNasujAyasavaMgasuMdaraMga, sasisomAkAraM, kaMtaM, piyadasaNaM, surUvaM dArayaM payAhisi // 53 // mAtya-suha-koza-rASTra-durga-sainyarUpasaptAGgikasya lAbho devAnupriye !, bhaviSyatIti shessH| evaM khalu tvaM devAnupriye!, saptamyarthe SaSTItvAt navasu mAseSu bahupratipUrNeSu ardhASTameSu rAtrindiveSu vyatikrAnteSu satsu, asmAkaM 'kulaketuM' kulazobhArthaM dhvajatulyaM, asmAkaM kulasya prakAzakatvAtkuladIpaM 'kulaparvata' parvatevAparAbhavanIyaM sthiraM ca 'kulAvataMsakaM' kule mukuTa iva, zobhAkaratvAt 'kula tilakaM' kule'tyuttamatvena zirodhAryatvAttilakatulyaM, kulakIrtikaraM-zubhAcAritvAt 'kulavRttikaraM' kulanirvAhakaM 'kuladinakara kulasya sUryavatprakAzakaM 'kulAdhAra' pRthvIva kulasyAdhAraM, kulasya 'nandiH' vRddhistasyAH karaM, kulasya 'yazaH' sarvadigvyApinI khyAtistasyAH karaM, kule sarvajanAzrayaNIyatvAtpAdapa iva pAdapastaM, kulasya 'vivarddhanaM sarvato vRddhistasyAH karaM, sukumAlapANipAdaM, ahInAni-lakSaNopetAni kharUpeNApi sampUrNAni paJcendriyANi yatra, evaMvidhaM zarIraM yasya, taM / lakSaNairvyaJjanaiguNaizco papetaM' yuktaM / mAno-mAna-pramANaiH pratipUrNa 'sujAtaM' suniSpannaM sarvAGgasundaraM aGgaM yasya, taM / tathA zazivatsaumyAkAraM, kAntaM, priyadarzanaM, murUpaM dArakaM prajaniSyasi / BXOXOXOXOXOXOXOXOXOXOXOXO For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA se vi aNaMdArae ummukkabAlabhAve vinAyapariNayamitte juvaNagamaNupatte sUre vIre vikaMte vicchinnaviulabalavAhaNe rajavaI rAyA bhvissi| sUtre55-56 kalpArtha taM urAlA NaM tume devANuppie ! jAva sumiNA diTThA, ducaM pi taccaM pi aNuvUhaha / tara NaM sA tisalA khattiyANI siddhatthassa raNNo khamAnAM bodhinyAH aMtie eyamaDhe succA nisamma haTTatuTThA jAva hiyayA karayalapariggahiaM dasanahaM sirasAvattaM matthae aMjali kaDu evaM vayAsI // 55 // kalyANaevameyaM sAmI! tahameye sAmI ! aSitahameyaM sAmI! asaMdiddhameyaM sAmI! icchiame sAmI paDicchiameaM sAmI! icchiya-13 vyA03 paDicchiameyaM sAmI!, sacce NaM esamaTTe-se jaheyaM tumme vayahatti kaDa te sumiNe samma paDicchai / paDicchittA siddhattheNaM raNNA phalaprApaka tvaadvistri||51|| 54-so'pi ca dAraka unmuktabAlabhAvaH pariNatamAtra eva 'vijJAtaH' paripakavijJAno bhaviSyati, punayauvana ranubRMhaNaM XkamanuprAptaH san zUro-dAne'bhyupetanirvAhe vA, vIraH-saGgrAme, vikrAntaH-paramaNDalAkramaNasamarthastathA vistIrNa | siddhArthana vipule' ativistIrNe balavAhane yasya, etAdRzo rAjyapatI rAjA bhaviSyati / trizalayA 55-tasmAddArAstvayA devAnupriye ! yAvatsvamA dRSTAH, evaM dvirapi trirapi 'anubRMhati' prazaMsati / tataH sA ca kalyANatrizalA kSatriyANI siddhArthasya rAjJo'ntike etamartha zrutvA nizamya ca hRSTA tuSTA yAvaddharSapUrNahRdayA karatala phalAGgIparigRhItaM dazanakhaM yatraivaM zirasyAvataM kurvatI mastake aJjaliM kRtvA evamavAdIt / karaNaM 56-evametatsvAmin ! tathaivaitatsvAmin ! 'avitathaM asatyatArahitametatsvAmin ! 'asandigdhaM' sandeharahitametatvAmin !, icchitametatvAmin !, 'pratIcchitaM' yuSmanmukhAtpatadeva gRhItametatsvAmin !, 'icchitapratIcchitaM' // 51 // punaHpunarvAJchitametatvAmin !, satya eSo'rthaH-'yathA' yena prakAreNemaM artha yUyaM badatha, iti 'kRtvA' uktvA tAn svamAn samyak 'pratIcchati anggiikroti|'prtiicchy aGgIkRtya siddhArthena rAjJA abhyanujJAtA satI nAnAmaNiratna For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandi abbhaNunAyA samANI nANAmaNirayaNabhatticittAo bhaddAsaNAo abhuDheha / ambhuTTittA aturiyamacavalamasaMbhatAe avilaMbiyAe rAyahaMsasarisIe gaIe, jeNeva sae sayaNije, teNeva uvAgacchai / uvAgacchittA [sayaNijaM durUhati / durUhittA] evaM vayAsI // 56 // mA me te uttamA pahANA maMgallA sumiNA diTTA aNNehiM pAvasumiNehiM paDihammissaMti tti kaTTa devagurujaNasaMbaddhAhiM pasatthAhiM maMgallAhiM dhammiyAhiM laTTAhiM kahAhiM sumiNajAgariaM jAgaramANI paDijAgaramANI viharara // 57 // tae NaM siddhatthe khattie pacUsakAlasamayaMsi koDuMbiyapurise sahAvei / saddAvittA evaM bayAsI // 58 // khippAmeva bho devANuppiyA! aja savisesaM bAhiriaM uvaTThANasAlaM gaMdhodayasittaM suiasaMmajiovalittaM sugNdhvrpNcvnnnnbhkticitraadbhdraasnaadbhyuttisstthti| abhyutthAyAtvaritamacapalaM yathA syAttathA'sambhrAntayAvilambitayA rAjahaMsasahazyA gatyA yatraiva svakaM zayanIyaM, tatraivopAgacchati / upAgatya [zayanIyamArohati / Aruhya evaM avaadiit|| 57-'mA' iti niSedhe, tato mama te-prAradRSTAH 'uttamAH' kharUpeNa sundarAH 'pradhAnAH' satphalapradAH 'mAGgalyAH ' maGgalakAriNaH, na tvamaGgalakAriNaH, svapnAH dRSTAH, anyaiH 'pApaskha' duHkhapnairmA 'pratihanyantAM' viphalIkriyantAM iti kRtvA devagurujanasambaddhAbhirata eva prazastAbhirmAGgalyAbhirdhArmikAbhiH 'laSTAbhiH' prazasyAbhiH kathAbhiH khAna| rakSaNArtha jAgaraNaM svamajAgarikA, tAM 'jAgratI' vidadhati 'pratijAgratI tAneva khanAnsaMrakSaNenopacarantI viharati / 58-tataH siddhArthaH kSatriyaH 'pratyUSakAlasamaya pItavAdalabhavanAdarvAgavasare 'kauTumbikapuruSAn' AdezaS|kArijanAn 'zabdayati' Ahvayati / zabdayitvA caivamavAdIt / 59-kSiprameva bho devAnupriyAH sevakAH! adyotsavadinatvAt 'savizeSa' vizeSeNa bAhyAM 'upasthAnazAlA' KOXOXOXOXOXOXOXOKOK0k For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA03 pupphovayArakaliaM kAlAguru-pavara kuMdurukka-turukka DajhaMta-dhUva-maghamaghaMta-gaMdhuddhayAbhirAmaM sugaMdhavaragaMdhiyaM gaMdhavaddibhUaM-kareha-kAraveha / karittA kAravittA ya sIhAsaNaM rayAveha / rayAvittA mameyamANattiyaM khippAmeva paJcappiNaha // 59 // _ tae NaM te koDaMviapurisA siddhattheNaM raNNA evaM vuttA samANA haTTatuTTha jAva hiyayA, karayala jAva kaTu evaM sAmi!tti ANAe viNaeNaM vayaNaM paDisuNati / paDisuNittA siddhatthassa khattiyassa aMtiAo paDinikkhamaMti / paDinikkhamittA jeNeva bAhiriA uvaTThANasAlA teNeva uvAgacchati / teNeva uvAgacchittA khippAmeva savisesaM bAhiriyaM uvaTThANasAlaM gaMdhodagasittaM jAva sIhAsaNaM rayAsarvAvasarasabhA "kacerI" iti loke, gandhodakasiktAM, tathA 'zuciM' pavitrAM, sammArjitAM kacavarApanayanena, upaliptAM chagaNAdinA, sugandhAnAM varANAM paJcavarNAnAM puSpANAM 'upacAreNa' pUjayA kalitAM, punardayamAnAnAM kRSNAgurupavarakundurukkaturuSkAdidhUpAnAM maghamaghAyamAnena gandhena 'uddhRtena' prasRtenAbhirAmAM, sugandhavarANAMcUrNAdInAM gandhena yutAM, 'gandhavartibhUtAM sugandhidravyaguTikAsamAnAM kuruta khayamanyaizca kArayata / kRtvA kArayitvA siMhAsanaM 'racayata' sthApayata / racayitvA ca mamaitAmAjJaptikAM kSiprameva pratyarpayata / 60-tataste kauTumbikapuruSAH siddhArthena rAjJA evamuktAssanto hRSTAstuSTAH, yAvaddharSapUrNahRdayAH karatalaparigRhItaM dazanakhaM yatraivaM yAvanmastake'JjaliM kRtvA 'he svAmin ! yathA yUyaM Adizatha tathaivAsmAbhiravazyaM karttavyaM' ityevaM vinayena AjJAyA vacanaM 'pratizRNvanti' svIkurvanti / pratizrutya siddhArthasya kSatriyasyAntikAt 'pratini kAmanti' bahistAnnirgacchanti / pratiniSkramya yatraiva bAhyA upasthAnazAlA, tatraivopAgacchanti / tatraivopAgatya kSiprameva savizeSa bAhyAmupasthAnazAlAM gandhodakasiktAM kRtvA yAvat siMhAsanaM racayanti / racayitvA sUtre59-60 upasthAnazAlA'la kRtikara| NAdeza: kauTumbikebhyastaistathA| karaNaM ca // 52 // // 52 // For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir viti / rayAvittA jeNeva siddhatthe khattie teNeva uvAgacchati / uvAgacchittA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaDDa siddhatthassa khattiyassa tamANattiyaM paccappiNaMti // 60 // tae Na(se)siddhatthe khattie kallaM pAuppabhAyAe rayaNIe, phullappalakamalakomalummIliyammi ahApaMDure pabhAe, rattAsoga-ppagAsakiMsua-suamuha-guMjaddharAga-baMdhujIvaga-pArAvayacalaNanayaNa-parahuasurattaloaNa-jAsuaNakusumarAsi-hiMgulaniarAtirearehaMta-sarise yatraiva siddhArthaH kSatriyastatraivopAgacchanti / upAgatya karatalaparigRhItaM dazanakhaM yathA syAttathA zirasyAXvartakaraNapUrvakaM mastake'JjaliM kRtvA siddhArthasya kSatriyasya tAmAjJaptikAM pratyarpayanti / 61-tataH (sa)siddhArthaH kSatriyaH 'kalyaM prAtaH 'prAduHprabhAtAyAM prakaTaprabhAtAyAM rajanyAM jAtAyAM satyAM 'phullaM' vikasitaM yat 'utpalaM' padmaM 'kamala' kRSNasAramRgastayoH 'komalAnAM akaThorANAM dalAnAM nayanayozca 'unmIlite' vikasite sati 'artha' rAtrivibhAtAnantaraM, ApatvAddIrghatvaM, pANDure prabhAte jAte, arthAt pUrva rAtrivibhAtA, tata ISatprakAzastatazca pANDuraM prabhAtaM jAtaM / tato'pi raktAzokA, prakAzakiMzukaH, zukamukhaM, guJjArddhasya rAgo raktatvaM, bandhujIvakaM-puSpavizeSaH "bappoharIA" iti loke, pArApatasya caraNau nayane ca, parabhRtasya' kokilasya 'surakte' kopAdinA raJjitatvAdatirakte locane, japAsumanasaH "jAsUda" iti janapratItasya kusumasya yo rAziH, hiGgulasya pratItasya yo nikaraH, etebhyo'tirekeNa' Adhikyena rAjamAnaH san sdRshH| aruNatvamAtreNaiva sadRzaH, dIptyA tvadhikaM rAjamAnaH, yadvA raktAzokAdInAM hiGgulanikarAntAnAM yo rAjamAno 'tireka' prakarSastatsadRzastasmin / punaH For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kamalAyarasaMDabohae uThThiammi sUre sahassarassimmi diNayare teasA jalaMte, tassa ya karapaharAparaddhammi aMdhayAre, bAlAyavakuMkumeNaM kalpArtha- khaciava jIvaloe, sayaNijjAo abbhuDhei // 61 // aa abbhuTTittA pAyapIDhAo paJcoruhaha / paJcokahittA jeNeva aTTaNasAlA, teNeva uvAgacchada / uvAgacchittA aTTaNasAlaM annupvish| bodhinyAH aNupavisittA aNegavAyAmajogga-vaggaNa-vAmaddaNa-mallajuddha-karaNehiM saMte parissaMte sayapAgasahassapAgehiM sugaMdhavaratillamAiehiM pINaNivyA0 3bhA jjehiM dIvaNijjehiM mayaNijjehiM bihaNijjehiM dappaNijjehiM saviMdiyagAyapalhAyaNijjehiM abhaMgie samANe tillacammaMsi niuNehiM paDipuNNa kamalAkarAH padmadAdayasteSu yAni 'khaNDAni' kamalavanAni, teSAM 'bodhake' vikAsake, tejasA 'jvalati' dediipy||53|| mAne, etAdRze sUrye sahasrarazmau dinakare 'utthite' udgate sati, tasya ca-sUryasya karaprahAraiH 'aparAddhe vinAzite'ndhakAre, bAlAtapa eva kuGkumastena 'khacita iva' vyApta iva jIvaloke, etAdRze'vasare zayanIyAdabhyuttiSThati / / 62-abhyutthAya pAdapIThAtpratyavatarati / pratyavatIrya yatraiva 'adRnazAlA' vyAyAmazAlA tatraivopAgacchati / upAgatyAhanazAlAmanupravizati / anupravizya anekAni vyAyAmArthaM yAni yogyAdIni, tatra 'yogyA' abhyAsaH 'valganaM' anyo'nyaM uparyuparipatanaM 'vyAmardanaM' paraspareNa bAhAdyaGgamoTanaM, mallayuddhAni pratItAni 'karaNAni |aGgabhaGgavizeSAstaiH 'zrAntaH' sAmAnyena zramamupagataH 'parizrAntaH' sarvAGgINazramaM prAptaH san zatapAka-sahasrapAkaiH sugandhavaratailAdikaiH, AdizabdAd ghRta-karpUra-pAmIyAdikaiH, abhyaGgita iti saNTaGkaH / tatra zatabAramaparAparauSadhIrasena saha, sauvarNikazatena vA yatpakaM tacchatapAkaM / evaM sahasrapAkamapi / kIdRzaistailAdikaH ?, 'prINanIyaiH' rasarudhirAdidhAtusamatAkaraiH 'dIpanIyaiH' agnidIpakaiH 'madanIyaiH' manmathavarddhanaiH 'bRhaNIyaiH' mAMso Xo-oXOXOXOXOXOXX** sUtre61-62 siddhArthasya zayanIyAdabhyutthAna, pravezo'TTanazAlAyAM vyAyAmakaraNaM ca // 53 // For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pANipAyasukumAlakomalata lehiM abhaMgaNa-parimaddaNu-zvalaNa karaNa-guNanimmApahiM cheehiM dakkhehiM paTTehiM kusalehiM mehAvIhiM jiaparissamehiM puriserhi, aTThisuhAe maMsasuhAe tayAsuhAe romasuhAe, cauSvihAe suhaparikammaNAe saMvAhaNAe saMvAhie samANe avagayaparissame aTTaNasAlAo paDinikkhamai // 62 // paDinikkhamittA jeNeva majjaNaghare, teNeva uvAgacchai / uvAgacchittA majjaNagharaM aNupavisaha / aNupavisittA samuttajAlAkulAbhirAme pacayakaraiH 'darpaNIyaiH' balavRddhikaraiH, sarvendriyagAtraprahlAdanIyaiH, etAdRzaistailAdibhiH abhyaGgitaH sa~stailacarmaNi + 'nipuNaiH' upAyakuzalaiH, pratipUrNasya pANipAdasya 'sukumAlakomalAni' atikomalAni talAni yeSAM, taiH / punaH 'abhyaGganaM' tailAdigrakSaNaM 'parimardanaM' tailAdeH samyaramardanaM 'udbalanaM' marditAnAM tailAdInAM bahiH karSaNaM udvarttanaM vA 'karaNaM' aGgabhaGgavizeSaH, eteSAM ye guNAsteSu 'nirmAtaiH' niSNAtaiH / 'chekaiH' avasarajJaiH 'dakSaiH' abasarocitakAryakaraNakuzalaiH 'praSThaiH' mardanakArimukhyaiH 'kuzalaiH' vivekibhiH 'medhAvibhiH' apUrvavijJAnagrahaNakSamaiH 'jitaparizramaiH' bahuzrama karaNe'pi zramaM anAnuvadbhiH, IdRzaiH puruSaiH asmAM sukhakAriNyA mAMsasya sukhakAriNyA tvacAyAH sukhakAriNyA romNAM sukhakAriNyA, ityevaMrUpayA caturvidhayA sukhakAriNyA 'parikarmaNayA' aGgazuzrUSAtmikathA sambAdhanayA 'samvAdhitaH' kRtavizrAmaNaH san apagataparizramo'nazAlAtaH pratiniSkrAmati / 63 - pratiniSkramya yatraiva majjanagRhaM tatraivopAgacchati / upAgatya majjanagRhaM anupravizati / anupravizya 'samuktaM ' muktAphalayuktaM yat 'jAlaM' gavAkSastena 'Akulo' vyApto'ta evAbhirAmastasmin / vicitramaNiratnamaye + "tailAbhyaktasya sambAdhanAkaraNAya yaccarmavUlikopari kaDavaM tatcailacarma" iti kalpalatAyAm / For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA03 KeXOXox // 54 // varNanam vicittamaNirayaNakuTTimatale ramaNije pahANamaMDavaMsi nANAmaNirayaNabhatticittaMsi NhANapIDhaMsi suhanisaNNe, pupphodaehi agaMdhodaehi a sUtraM 63 |uNhodaehi asahodaehi asuddhodayahi a kalANakaraNapabaramajaNavihIe mjie| tattha kouasaehiM bahuvihehiM kallANagapavaramajaNAvasANe: majanagRha| pamhalasukumAlagaMdhakAsAiyalUhiaMge ahayasumahagghadUsarayaNasusaMvuDe sarasasurabhigosIsacaMdaNANulittagatte suimAlAvaNNagavilevaNe AviddhamaNisuvaNe kappiyahArauddhahAratisarayapAlaMbapalaMbamANakaDisuttasukayasome piNaddhagevija-aMgulijaga-laliyakayAbharaNe [NANAma nAnamaNDapa snAnapITha|'kuhimatale' aGganatale ata eva ramaNIye lAnamaNDape nAnAmaNiratnabhakticitre lAnapIThe sukhena niSaNNaH san manjanAla'puSpodakaiH' puSparasamizritairjalaiH 'gandhodakaiH' zrIkhaNDAdirasamitrairjalaiH uSNodakaiH zubhodakaiH' pavitrasthAnA- kArAdihRtaiH 'zuddhodakaH' svabhAvanirmalairjalaiH, ityAdikairvividhapAnIyaiH kRtvA kalyANakaraNe pravaNo yo manjanavidhistena prAguktalakSaNaiH puruSairmajitastatra rakSAprakSepAdibahuvidhaiH kautukazataiH, saheti zeSaH, kalyANakAri yatpravaramajanaM, tasyAvasAne 'pakSmalaM' jaTAlamata eva sukumAraM gandhapradhAnaM 'kASAyikaM' kaSAyavarNa-raktaM yadvastraM, tena lUSitAGgaH, punaH 'ahataM' akhaNDaM 'sumahAgha' bahumUlyaM yadRSyaratnaM, tena susaMvRtaH / punaH 'sarasena' sadyaskena surabhiNA ca goshiirsscndnenaanuliptgaatrH| punaH kRte 'zucinI' pavitre mAlAvarNakavilepane yena, tatra mAlA-puSpamAlA, varNakavilepana-maNDanakArikumAdivilepanaM / punaH 'AviddhAni' parihitAni maNisuvarNAni-ratnasuvarNa X // 54 // mayAbhUSaNAni yena / 'kalpitA' yathAsthAnaM vinyastA ye hArAdayaH, tatra hAro'STAdazasarikaH, arddhahAro-navasarikA, trisarikaM pratItameva, pralambamAnaH 'prAlambo jhumbanakaM muktAmayaM, kaTisUtraM ca-kavyAbhUSaNaM, etaiH | For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir BXXXXXXXXXX [NikaNagarayaNa]varakaDagatuDiyarthabhiabhue ahiarUvasassirIe kuMDalaujjoiyANaNe mauDadittasirae hArotthayasukayaraiyavacche muddiA| piMgalaMgulIe. pAlaMbapalaMbamANasukayapaDauttarije nANAmaNikaNagarayaNavimalamaharihaniuNoyaviyamisimisiMtaviraiasusiliTThavisiTThalaTuAviddhavIravalae, kiM bahuNA?, kapparukkhae viva alaMkiavibhUsie nariMde, sakoriMTamalladAmeNaM chatteNaM dharijamANeNaM seavaracAmasuSTu kRtA zobhA yena, punaH 'pInaddhAni' parihitAni 'graiveyAni' grIvAbharaNAni aGgulIyakAni' aGgulibhUSaNAni, tathA lalitAni 'kacAbharaNAni' kezamaNDanAni yena / punaH[nAnAmaNikanakaratnamayaiH]varaiH kaTakai syuTikairvAhurakSakaizca stambhitabhujA, adhikaM rUpeNa 'sazrIkaH' sazobhaH, kuNDalAbhyAmujhyotitAnanaH, mukuTena dIptaziraskA, punahAreNa 'avastRtaM' sthagitaM, ataH suSTha 'kRtaratika' draSTaNAM pramodadAyi vakSo yasya / punarmudrikAbhiH |piGgalAGgulikastathA 'mAlambena' dIpeNa, ataH pralambamAnena paTena suSTu kRtaM 'uttarIyaM' uttarAsaGgo yena / punarnAnAmaNikanakaratnairvimalAni 'mahAryANi' bahumUlyAni, nipuNena zilpinA 'oyaviya'tti parikarmitAni, ato 'misimisiMtatti dedIpyamAnAni viracitAni 'suzliSTAni suyojitasandhIni, ato 'viziSTAni' atiramyANi X'laSTAni manoharANi, evaMvidhAni 'vIravalayAni' vIratvagarvasUcakAni valayAkArabhUSaNavizeSANi 'Avi ddhAni' parihitAni yena, kiMbahunA ?, kalpavRkSa ivAlaGkato vibhUSitazca, kalpavRkSaH patrAdyairalaGkRtaH puSpAyaizca vibhUSitaH, rAjA'pyalaGkato mukuTAyairvibhUSitazca vastrAyaiH, etAdRzo narendraH koriNTavRkSasambandhibhiH |'mAlyadAmabhiH' puSpamAlAbhiH sahitena chatreNa dhriyamANena, zvetavaracAmarairuddhUyamAnaH, ArSatvAtstrItvaM, zobhita BX-6XXXXXXXXXXX paryu.ka.10 For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA03 rAhiM uddhRccamANIhiM maMgallajayasaddakayAloe aNegagaNanAyaga-daMDanAyaga-rAIsara-talavara-mADaMvia-koDaMdhia-maMti-mahAmaMti-gaNaga-dovAria sUtra 63 | amacca-ceDa-pIDhamahanagara-nigama-siTThi-seNAvai-satthavAha-dUa-saMdhivAlasaddhiM saMparikhuDe dhavalamahAmehaniggae iva gahagaNadipaMtarikkhatArA- *majanagRhAgaNANa majjhe sasiva piyadasaNe naravaI nariMde naravasahe narasIhe anbhahiarAyatealacchie dippamANe majaNagharAo paDinikkhamai // 63 // zaniSkramaNaiti shessH| maGgalabhUto jayazabdaH kRto loka 'Aloke darzane yasya / punaraneke ye 'gaNanAyakA' svakhasamu varNanaM dAyAdhyakSAH 'daNDanAyakAH' tannapAlAH, svarASTracintakA ityarthaH / 'rAjAnoM mANDalikAH 'IzvarA' yuvarAjAH | siddhArthasya 'talavarAH' tuSTabhUpadattapabandhabhUSitAH 'mADambikAH' chinnamaDambAdhipAH, sarvato'rdhayojanAtparato'vasthitaprAmANi | maDambAni / 'kauTumbikA' katipayakuTumbAdhyakSA: grAmamahattarA vA, 'mantriNaH' sacivAH divAna iti loke 'mahAmatriNaH' mantrimaNDalamukhyAH 'gaNakAH' jyotiSikAH 'dauvArikAH' dvArapAlAH 'amAtyA' nRpasahajanmAno mantriNaH 'ceTAH' dAsAH 'pIThamardakAH' AsannasevakAH 'nAgarAH' nagaravAsinaH 'nigamAH' vaNijaH 'zreSThinoM nagaramukhyavyavahAriNaH 'senApatayaH caturaGgasenAdhipAH 'sArthavAhA' sArthanAyakAH 'dUtAH' anyebhyo rAjAdezanivedakAH 'sandhipAlAH' rAjyasandhirakSakAH, etaissarvaiH sAI samparivRtaH san majjanagRhAtpratiniSkAmati, tatropamAmAha-dhavalamahAmeghAnnirgataH 'iva' yathA grahagaNena dIpyamAna-RkSanakSatra]tArAgaNAnAM madhye vartamAna: zazI, tadvat priyadarzanaH / atra grahagaNakSatArAgaNatulyaH prAguktaH parivAraH, zazitulyastu nRpa iti / yathA hi vAdelAnnirgato nakSatrAdiparivRtazca zazI priyadarzano bhavati tathA so'pi nUpa iti bhaavH| 'narapatiH' prajApAlakA 'narendro, For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org majaNagharAo paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai / uvAgacchittA sIhAsaNasi puratthAbhimuhe nisI| ai / nisIittA appaNo uttarapuracchime disimAe aTTha bhaddAsaNAI seavasthapaJcutthayAI siddhatthayakayamaMgalovayArAI rayAveda // 64 // rayAvittA appaNo adUrasAmaMte nANAmaNirayaNamaMDiaM ahiapicchaNijjaM, mahagyavarapaTTaNuggaya, saNahapaTTabhattisayacittatANaM, IhA| mia-usama-turaga-nara-magara-vihaga-cAlaga kinnara-kara-sarabha-camara kuMjara-caNalaya-paumalayabhatticitaM abhitariyaM javaNioM aMchAveda / / aizvaryAnubhavanAnnareSu indraH, evaM naravRSabho rAjyadhurAdharaNAt, narasiMhaH zauryAtizayAt, abhyadhikarAjatejolakSmyA dIpyamAno majjanagRhAtpratiniSkAmati / | 64-majanagRhAtpratiniSkramya yatraiva bAyopasthAnazAlA tatraivopAgacchati / upAgatya siMhAsane 'paurastyA-| bhimukhaH' pUrvadiksammukho nissiidti| niSadya ca Atmana uttarapaurastye-IzAnAkhye digvibhAge aSTau bhadrAsanAni zvetavastrapratyavastRtAni 'siddhArthakaiH' zvetasarSapaiH kRtaH maGgalArtha 'upacAraH' pUjA yeSu,tAni 'racayati' sthaapyti| | 65-racayitvA'AtmanaH' svasya 'adUrasAmante' nAtidUre nAtisamIpe ca nAnAmaNiratnamaNDitAM' zobhamAnAM, adhikaM 'prekSaNIyAM darzanIyAM 'mahArthI' bahumUlyAM 'vare pattane pradhAne vastrotpattisthAne ca 'udgatAM' niSpannAM, punaH zlakSNaM yatpadRsUtraM, tanmayo 'bhaktizataiH racanAzataizca citrastAnako ysyaaN| tathA 'IhAmRgAH' vRkAH, vRSabhAsturagAH narAH makarAH pratItAH, 'vihagA' pakSiNaH 'vyAlakAH' sarpAH, kinnarAH-devAH, 'ruravaH' kRSNasAramRgAH 'zarabhAH' aSTApadA-mahAkAyA ATavyAH pazavaH, camaryo dhenavaH, kuJjarAH vanalatAH padmalatAH pratItAsteSAM For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA aMchAvittA nANAmaNirayaNabhatticittaM, attharayamiumasUragutthayaM, seavatthapaJcutthaya, sumauaM, aMgasuhapharisaM, visiTuM, tisalAe khatti- matra5-66 kalpArtha ANIe bhaddAsaNaM rayAvei / rayAvittA ko9vijapurise saddAveda, saddAvittA evaM vayAsI // 65 // khippAmeva bho devANuppiyA ! aTuMgamahAnimittasuttatthadhArae vivihasatthakusale suviNalakkhaNapADhae sahAveha / tae NaM te koDaM-1 bodhinyAHX kauTumbi kebhyaH vyA03 'bhaktibhI' racanAbhizcitrAM 'AbhyantarikA' AsthAnazAlAntarvartinI yavanikAM "kannAta" iti lokaprasiddhA 'Aka khamalakSaNayati' bndhyti|aakrssyitvaa nAnAmaNiratnabhakticitraM, punaH AstarakA pratItastathA mRduryo 'masUraka AstaraNa paatthkaahaa||56||XvishessstaabhyaaN, yadvA "astarajasA' rajarahitena 'mRdunA' ca 'masUrakeNa' "gAdI" iti janapratItena avastRtaM, zvetavastreNa nAdezaH 'pratyavastRtaM' uparyAcchAditaM 'sumRdukaM' atikomalaM aGgasukhasparza, ata eva 'viziSTaM zobhanaM bhadrAsanaM triza-16 siddhArthasa lAyAH kSatriyANyAH nimittaM racayati / racayitvA kauTumbikapuruSAn zabdayati / zabdayitvA taanevmvaadiit| | 66-kSiprameva bho devAnupriyAH! kauTumbikAH! aSTau aGgAni yatra, evaMvidhaM yanmahAnimittaM nimittazAstraMbhAvyarthasUcakAGgasphuraNAdiphalapradarzako granthaH, tasya dhArakAn vividhazAstrakuzalAn khappalakSaNapAThakAn zabdayata / tatrASTau aGgAni nimittasyemAni___"aGgaM svapnaM kharaM caiva, bhauma vyaanalakSaNe / autpAtamantarikSaM cA-TAGganimittamucyate // 1 // " | // 56 // 'aGga miti bhranetraskandhAdidehAvayavasphuraNAnusAreNa bhAvizubhAzubhaphalanirNayo'GgavidyA, tatra puMsAM dakSiNAoM strINAM ca vAmAGge sphuraNaM zubhaM 1, khamena zubhAzubhaphalavicAraH khamavidyA 2, pazupakSyAdeH kharaparijJAnaM khara For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir viapurisA siddhattheNaM ranA evaM vuttA samANA haTTatuTTa jAva hiyayA, karayala jAva paDimuNaMti // 66 // paDisuNittA siddhatthassa khattiyassa aMtiAo paDinikyamaMti / paDinikkhamittA kuMDa[puraM]ggAma nagaraM majhamajheNaM jeNeva | suviNalakSaNapADhagANaM gehAI, teNeva uvAgacchati / uvAgacchittA suviNalakSaNapADhae saddAviti // 17 // vidyA 3, bhUkampAdinA zubhAzubhajJAnaM bhaumavidyA 4, maSatilakAdinA zubhAzubhavijJAnaM vyaJjanavidyA 5, karacaraNarekhAdikaiH zubhAzubhavicAro lakSaNavidyA 6, vidyudulkApAtAdinA zubhAzubhajJAnaM autpAtaM, yathA-"vAtAya kapilA vidyut, AtapAyAtilohinI / pItA varSAya vijJeyA, durbhikSAya sitA bhvet||1||" tathA-"ulkApAte prajApIDA, nirghAte bhUpatikSayaH / anAvRSTizca digdAhe, durbhikSaM pAMzuvarSaNe // 1 // "7, __ AkAze guruzukrAdigrahANAmudayAstAdinA kRtaM zubhAzubhajJAnamAntarikSa 8 / ityevamaSTavidhaM nimittam / yadvA-"jIvitaM maraNaM caiva, sukhaM duHkhaM tathaiva ca / gamanAgamane lAbho-'lAbho nimittamaSTAGgam // 1 // " (AryA) tataste kauTumbikapuruSAH siddhArthena rAjJA evamuktAH santo hRSTAstuSTAH yAvat harSapUrNahRdayA karatalAbhyAM aJjaliM kRtvA yAvadAjJAM 'pratizRNvanti' sviikurvnti| | 67 pratizrutya siddhArthasya kSatriyasyAntikAtpratiniSkAmanti / pratiniSkramya kSatriyakuNDagrAmanagarasya madhyaMmadhyena bhUtvA yatraiva khamalakSaNapAThakAnAM gRhANi santi, tatraivopAgacchanti / upAgatya khAmalakSaNapAThakAn zabdayanti / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinyAH vyA03 // 57 // tae NaM te suviNalakkhaNapADhayA siddhatthassa khattiassa koDaMbiapurisehiM sahAviA samANA haTTatuTTha jAva hayahiyayA bahAyA kaya- sUtra 68 balikammA kayakoubhamaMgalapAyacchittA suddhappAbesAI maMgallAI vatthAI pavarAI parihiA, appamahagghAbharaNAlaMkiyasarIrA, siddhatthaya-* svapalakSaNa| hariAliAkayamaMgalamuddhANA, sarahiM saehiM gehehiMto nimgacchati / niggacchittA khattiyakuMDaggAmaM nagaraM majhamajheNaM jeNeva siddha- pAThakAnAsthassa raNNo bhavaNavaravarDisagapaDiduvAre, teNeva uvAgacchaMti / uvAgacchittA bhavaNavaravarDisagapaDiduvAre egayao milaMti / milittA mAgamanaM, 68-tataste svapalakSaNapAThakAH siddhArthasya kSatriyasya kauTumbikapuruSaiH zabditAH santo hRSTAstuSTA yAvat bhavanavarAharSapUrNahRdayAH lAtAH, tathA kRtaM gRhadevAnAM 'balikarma pUjA yaiH, punaH kRtAni 'kautukAni' maSItilakAdIni vataMsaka'maGgalAni' dadhidUrvAkSatAdIni, tAnyeva duHsvamAdivinAzanAya prAyazcittAni yaiste tathA, punaH 'zuddhAni pratidvAre | nirmalAni 'prAvezyAni' rAjasabhApravezocitAni 'mAGgalyAni' maGgalasUcakAni, ataH pravarANi vastrANi pari- caikatra hitAni yaiH, tathA ye 'alpaiH stokaH 'mahAdhaiH' bahumUlyaizcAbharaNairalaGkRtazarIrAH, punaH "siddhArthakAH' zvetasarSapAH milanam 'haritAlikA' dUrvA, etadubhayaM kRtaM mUrdhani maGgalArtha yaiste tathA, evaMvidhAssantaH khakebhyaH khakebhyo gehebhyo nirgacchanti / nirgatya kSatriyakuNDagrAmasya nagarasya madhyaMmadhyena bhUtvA yatraiva siddhArthasya rAjJo bhavanavareSu avataMsaka iva yaH sa tathA, tasya bhavanavarAvataMsakasya 'pratidvAraM dvArasAmIpyaM, tatraivopAgacchanti / upAgatya bhavanavarAvataMsakapratidvAre sarve'pyekatra milanti / militvA sarvasammatamekaM puraskRtyAnye tadanuyAyino bhavanti / yata:-"sarve'pi yatra netAraH, sarve pnndditmaaninH| sarve mahattvamicchanti, tadandamavasIdati // 1 // " dRSTAntazcAtra *- * *- // 57 // *6*6* For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XX% www.kobatirth.org jeNeva bAhiriA uvaTTANasAlA, jeNeva siddhatthe khattie, teNeva uvAgacchaMti / uvAgacchittA karayalapariggahiyaM jAva aMjali ka siddhatthaM khattiyaM japaNaM vijapaNaM vaddhAviMti // 68 // Acharya Shri Kailassagarsuri Gyanmandir kAcitsubhaTapaJcazatI parasparamasambaddhA sevArtha kasyacidrAjJo'ntike gatA, rAjJA cAmAtyagirA parIkSArthamekA zayyA preSitA, te ca sarve'pi ahamindrA laghuvRddhavyavahArahInAH anyo'nyaM vivadamAnAH 'sarvairapyeSA vyApAryA ' iti buddhyA tAM madhye muktvA tadabhimukhapAdAH zayitavantaH / prAtazca pracchannaniyuktairnarairyathAvadvyatikare nivedite 'kathamete sthitirahitAH parasparamasambaddhA yuddhAdikaM vidhAsyantI'ti nirbhartya niSkAsitA iti / ataste svamapAThakA eka puraskRtya yatraiva bAhyA upasthAnazAlA, yatraiva siddhArthaH kSatriyastatraivo pAgacchanti / upAgatya karatalAbhyAM yAvadaJjaliM kRtvA siddhArthaM kSatriyaM " dIrghAyurbhava vRttavAn bhava sadA zrImAn yazasvI bhava, prajJAvAn bhava bhUrisattvakaruNAdAnaikazauNDo bhava / bhogADhyo bhava bhAgyavAnbhava mahAsaubhAgyazAlI bhava, prauDhazrIrbhava kIrttimAnbhava sadA vizvopajIvyo bhava // 1 // " punaH siddhArthanRpaM pArzvajinasantAnIyopAsakaM matvA "x dazAvatAro vaH pAyAt, kamanIyAJjanadyutiH / kiM dIpo ? nahi zrIpaH 1, kintu vAmAGgajo jinaH // 2 // " x dazAvatAraH kamanIyAJjanadyutizca yaH kazcidvarttate sa 'vaH' yuSmAn 'pAyAt' rakSatu / etAdRzaH kiM dIpaH 1, tasya 'dazAyAM' vRttikAyAmavatAratvAt 'kamanIyA' manozA mayUravyaMsakAdinA madhyamapadalope'anotpAdikA eva 'dyutiH' chavirasyetyaJjanadyutitvAcca, nahi, tasya For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArtha bodhinyAH vyA03 // 58 // "kalyANamastu zivamastu dhanAgamo'stu, dIrghAyurastu sutajanmasamRddhirastu / vairikSayo'stu naranAtha ! sadA jayostu, yuSmatkule ca satataM munibhaktirastu // 3 // " ityAdyAzIrvAdapurassaraM jayena vijayena ca vardhApayanti / iti zrIparyuSaNakalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvaka-zrIkharataragacchAmbhojavikAsanaikabhAnu-kriyoddhArakazrImanmohanamunIzvaravineyAntevAsyanuyogAcArya-zrImatkezaramunijI-gaNivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavyAkhyAyAM "garbhasya-zrIvardhamAnarUpasya haraNaM-trizalAkukSau saMkrAmaNaM" iti kalpadIpikAdivacanaprAmANyAddevAnandAkukSitastrizalAkukSigarbhAdhAnatayA saGkrAmaNarUpagarbhApahAranAmadvitIyakalyANaka nibandhabandhuraM tRtIyaM vyAkhyAnaM samAptam / graM0 173-0-2 mUlaM, 379-1-4 vRttiH, 3-2-0 Ti0, sarvAMgreNa 355-3-6 / vyAkhyAnatrayasya 2217-1-7 // sUtra 68 khamalakSaNa| pAThakAnA mAzIrvAda siddhArtha prati // 58 // prakAzakatvamAtratvAtpareSAM rakSaNe'kSamatvAJca / tarhi kiM zriyA pAtIti 'zrIpaH' viSNuH?, tasya kacchamacchAdidazAvatArANAM janapratItatvAt kRSNavarNatvena kamanIyAjanadhutitvAJca, nahi, tasyApi karmazatrubhyo rakSitumazakyatvAtso'pi na / kintu samyaktvaprAptito marubhUtyAdyA dazasaGkhyAkA 'avatArA' bhavA yasya, tathA kRSNaparyAyatvAnnIlasya 'kamanIyAJjanadhutiH'nIlotpalacchavirvAmAGgajo jino vaH pAyAt / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir atha caturtha vyAkhyAnam / taeNaM te suviNalakkhaNapADhagA siddhattheNaM raNNA vaMdiapui asakkAriasammANiA samANA patteaM2 puSpannatthesubhaddAsaNesu nisIyaMti69 taeNaM siddhatthe khattie tisalaM khattiyANi javaNiaMtariyaM ThAveha / ThA puSphaphalapaDipuNNahatthe pareNaM viNapaNaM te su0pADhae evaM vayAsI70 evaM khalu devANuppiyA! aja tisalAkhattiyANI taMsi tArisagaMsi jAva suttajAgarA ohIramANI ohIramANI ime eyArUve urAle cauddasa mahAsumiNe pAsittA NaM paDibuddhA // 71 // taM jahA-'gayavasaha0' gAhA // 72 // 69-tataste khamalakSaNapAThakAH siddhArthena rAjJA vanditAH-sadguNotkIrtanena, pUjitAH-puSpAdyaiH, satkAritA:phalavastrAdyaiH, sammAnitAH-abhyutthAnAdyaiH, evaMvidhAH santaH pratyekaM pratyekaM pUrvanyasteSu bhadrAsaneSu niSIdanti / 70-tataH siddhArthaH kSatriyastrizalAM kSatriyANI yavanikAntaritAM sthApayati / sthApayitvA khayaM puSpaiH pratItaiH phalairnAlikerAdiko pratipUrNI hastau yasya sa tathA, yataH "riktapANinaM pazyecca, rAjAnaM daivataM guruM / nimittajJaM ca vaidyaM ca, phalena phalamAdizet // 1 // " __ ataH puSpaphalapratipUrNahastaH san 'pareNa' utkRSTena vinayena tAn svamalakSaNapAThakAnpratyevamavAdIt / 71-72 evaM khalu-devAnupriyAH! adya trizalAkSatriyANI tasmiMstAdRzake zayanIye yAvatsuptajAgarA alpanidrAM kurvatI imAnetadrUpAnudArAMzcaturdazamahAsvamAn dRSTvA pratibuddhA / tadyathA-'gayavasahe'ti gAthA vyAkhyeyA'tra / For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 4 // 59 // xaxax 01-01-01-6 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM eesiM cauddaNDaM mahAsumiNANaM devANuppiyA! urAlANaM ke manne kallANe phalavittivisese bhavissai ? // 73 // tapaNaM te suviNalakkhaNapADhagA siddhatthassa khattiyassa aMtie eamaGkaM socA nisamma haTTatuTTa jAva hayahiyayA te sumiNe ogiNhaMti / ogiNhittA IhaM aNupavisaMti / aNupavisittA annamantreNaM saddhiM saMcAleMti / saMcAlittA tesiM sumiNANaM laTThA gahiaTThA pucchiaTThA | viNicchiyaTTA abhigayaTThA siddhatthassa raNNo purao sumiNasatthAI uccAremANA uccAremANA siddhatthaM khattiyaM evaM vayAsI // 74 // 73- tadeteSAM caturdazAnAM mahAkhanAnAM devaanupriyaaH| udArANAM kaH kalyANaH phalavRttivizeSo bhaviSyatIti manye / 74- tataste svapnalakSaNapAThakAH siddhArthasya kSatriyasyAntike enamarthaM zrutvA nizamya hRSTAstuSTAH, yAvanmeghadhArAhatakadambapuSpavadvikasitahRdayAstAn khamAn 'avagRhNanti' avadhArayanti / avagRhya 'IhAM' arthavicAraNAM anupravizanti / anupravizya anyo'nyena sArddhaM 'saJcAlayanti' paryAlocayanti / saJcAlya teSAM svapnAnAM labdhArthAH khabuddhitaH, gRhItArthAH parAbhiprAyagrahaNataH, pRSTArthAH saMzaye sati parasparataH, ata eva vinizcitArthAH, abhigatArthA: - jJAta nizcitArthAH santaH siddhArthasya rAjJaH purataH khamazAstrANi uccArayantaH 2 siddhArthaM kSatriyamevamavAdiSuH - anu0 - "anubhUtaH zruto dRSTaH, prakRtezca vikAraMjaH / svabhAvataH samudbhUta- zcintAsantatisambhavaH // 1 // " "devatAdyupadezAttho, dharmakarmaprabhAvajaH / pApodrekasamutthaJca, svapnaH syAnnavadhA nRNAm // 2 // " yugmam / "prakArairAdimaiH SaDbhi-razubhazca zubho'pi vA / dRSTo nirarthakaH svapnaH satyastu tribhiruttaraiH // 3 // " "rAzcaturSu yAmeSu, dRSTaH khamaH phalapradaH / mAsairdvAdazabhiH SaDbhi-stribhirekena ca kramAt // 4 // " For Private And Personal Use Only sUtre 73-74 siddhArthena svamakathanaM svapnapAThakebhyastaizca svapnazAstra kathanam // 59 // Page #128 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobasrth.org "nizA'ntyaghaTikAyugme, dazAhAtphalati dhruvam / dRSTaH sUryodaye svapnA, sadyaH phalati nizcitam // 5 // " "mAlAkhamohi dRSTazca, tathA''dhivyAdhisambhavaH / malamUtrAdipIDotthaH, svanaH sarvo nirarthakaH // 6 // " "sukhamaM prekSya na khapyaM, kathyamahi ca sadguroH / duHkhamaM punarAlokya, kAryaH proktvipryyH||7||" "samadhAtoHprazAntasya, dhaarmiksyaatiniirujH| syAtAM puMso jitAkSasya, svamau satyo zubhAzubhI // 8 // " AryA-"pUrvamaniSTaM dRSTvA, khapnaM yaH prekSate zubhaM pazcAt / sa tu phaladastasya bhaved, draSTavyaM tadvadiSTe'pi // 9 // " + | + "svame mAnava-mRgapati-turaGga-mAtaGga vRSabha-siMhIbhiH / yuktaM rathamArUDho, yo gacchati bhUpatiH sa bhavet // 1 // apahAro haya vAraNa-yAnA-sana-sadana-nivasanAdInAM / nRpazaGkA-zokakaro, bndhuvirodhaa-rthhaanikrH||2|| yaH sUryAcandramaso, vimba asate sama* amapi purussH| kalayati dIno'pi mahIM, sasuvarNA sArNavAM niyatam // 3 // haraNaM praharaNa-bhUSaNa-maNi-mauktika-kanaka rUpya-kupyAnAM / dhanamAnamlAnikara, dAruNamaraNAvahaM bahuzaH // 4 // ArUDhaH zubhramibhaM, nadItaTe zAlibhojanaM kurute / bhuGkte bhUmimakhilA, sa jAtihIno'pi dhrmdhnH||5|| nijabhAyA haraNe, vasunAzaH paribhave ca sngkleshH| gotrastrINAM tu nRNAM, jAyete bandhuvadhabandhI // 6 // zubhreNa dakSiNasyAM, yaH phaNinA dazyate nijabhujAyAM / AsAdayati sahasraM, kanakasya sa paJcarAtreNa // 7 // jAyeta yasya haraNaM, nijazayano-pAnahA~ punaH khame / tassa mriyate dayitA, nibiDA svazarIrapIDA c||8|| yo mAnuSasya mastaka-caraNa-bhujAnAM ca bhakSaNaM kurute / rAjyaM kanakasahasra, tadardhamAmotyasau krmshH||9|| dvArapariSasya zayana-preDakholana-pAdukA-niketAnAm / bhaJja|namapi yaH pazyati, tasyApi kalatranAzaH syAt // 10 // kamalAkara-ratnAkara-jalasampUrNA''pagA: suhanmaraNam / yaH pazyati lama For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir khamapAThakai siddhArthAne paryuSaNA0 tesA-vanimittaM vittamativipulam // 11 // atitaptaM pAnIyaM, sagomayaM gaDDulamauSadhena yutam / yaH pibati so'pi niyataM, mriya-17 kalpArtha- XIte'tIsArarogeNa // 12 // devasya pratimAyA, yAtrAsnapanopahArapUjAdIn / yo vidadhAti khame, tasya bhavetsarvato vRddhiH||13||XI svamazAstrabodhinyAHkhame hRdayasarasyAM, yasya prAdurbhavanti panAni / kuSThavinaSTazarIro, yamavasatiM yAti sa tvaritam // 14 // AjyaM prAjyaM svame, yo kathana vindati vIkSate yazastasya / tasyAbhyavaharaNaM vA, kSIrAnnenaiva saha zastam 4 // 15 // hasane zocanamacirAt, pravartate narttane ca vadhabandhau / paThane kalahazca nRNA-metatprAjJena vijJeyam // 16 // kRSNaM kRtvamazasta, muktvA go-vAjirAja-gajadevAn / sakalaM zuklaM ca zubhaM, // 6 // tyaktvA karpAsalavaNAdIn / // 17 // dRSTAH svamA ye khaM, prati teja zubhAzubhA nRNAM khasya / ye pratyaparaM tasya, jJeyAste svasya no kizcit // 18 // duHkhame devagurUn , pUjayati karoti zaktitazca tapaH / satataM dharmaratAnA, duHkhamo bhavati sukhamaH // 19 // " 4 tathA siddhAnte'pi-"+ itthI vA puriso vA, suviNaMte ega mahaMtaM khIrakuMbha vA dahikuMbha vA ghayakuMbhaM vA mahukuMbha vA pAsamANe pAseha, uppADemANe uppADei, uppADiamiti appANaM manai, takvaNameva bujjhai, teNeva bhavaggahaNeNaM sajjhai, jAva aMtaM karei / itthI vA puriso vA, sumiNate egaM mahaMtaM hira paNarAsi vA rayaNarAsiM vA suvaNNarAsiM vA vayararAsi vA pAsamANe pAsei, durUhamANe durUhaha, durUDhamiti appAgaM mannai, takkhaNameva bujjhai, teNeva bhavaggahaNeNaM *jAva aMtaM karei" evameva" x ayarAsiM tauarAsi rayayarAsiM taMbarAsiM sIsagarAsiM"ti sUtrANi vAcyAni, navaraM " *ducceNaM bhavaggahaNeNa" iti vAcyam / +strI vA puruSo vA, khamAntarekaM mahAntaM kSIrakumbha vA dadhikumbha vA ghRtakumbhaM vA madhukumbhaM vA pazyanpazyati, utpATayakSutpATayati, utpATitamityAtmAnaM manyate, // 60 // tatkSaNameva budhyate, tenaiva bhavagrahaNena siddhyati yAvadantaM kroti| strI vA puruSo vA, svapnAntarekaM mahAntaM hiraNyarAziM vA ratnarAzi vA suvarNarAziM vA vajrarAzi vA pazyanpazyati, AruhanArohati, ArUDhamityAtmAnaM manyate, tatkSaNameva budhyate, tenaiva bhavagrahaNena yAvadantaM karoti / ayorAziM trapUrAziM rajatarAzi-tAmrarAziM zIzakarAzimiti / * dvitIyena bhvgrhnneneti| For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 11 X0X016 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM khalu devANupiyA ! amhaM sumiNasatthe vAyAlIsa sumiNA, tIsaM mahAsumiNA, vAbattari saGghasumiNA ditttthaa| tattha NaM devANupiyA ! arahaMtamAyaro vA cakkavaTTimAyaro vA, arahaMtaMsi [graM0 400 ] vA cakkaharaMsi vA ganbhaM vakkamamANaMsi eesi tIsAe mahAsumi gANaM ime cauddasa mahAsumiNe pAsitA NaM paDivujjhati // 75 // taM jahA - 'gayavasaha' gAhA // 76 // vAsudevamAyaro vA vAsudevaMsi gandhaM vakkamamANaMsi eesa cauddasaNhaM mahAsumiNANaM annayare satta mahAsumiNe pAsittA NaM paDivujjhaMti77 baladevamAyaro vA baladevaMsi gambhaM vakkamamANaMsi eesi caudasaNhaM mahAsumiNANaM annayare cattAri mahAsumiNe pAsittA NaM paDivujjhati 78 maMDaliyamAyaro vA maMDaliyaMsi gandhaM vakkamamANaMsi eesiM cauddasaNhaM mahAsumiNANaM annayaraM evaM mahAsumiNaM pAsittANaM paDivujjhati 79 75-76- evaM khalu devAnupriya - rAjan ! asmAkaM khamazAstre dvicatvAriMzatkhamAH - sAmAnyaphalapradAH, triMzanmahAkhamAH - uttamaphalapradAH, dvAsaptatiH sarve khamA dRSTAH kathitAH santi / tatra devAnupriya ! arhanmAtaro vA cakravarttimAtaro vA, 'arhati' tIrthaGkare vA cakradhare vA garbha 'vyutkrAmati' pravizati sati eteSAM triMzato mahAkhamAnAM madhyAd imAMzcaturdazamahAkhamAn dRSTvA pratibuddhyante / tadyathA-"gayavasaha" iti gAthA vyAkhyeyA / 77 - vAsudevamAtaro vA vAsudeve garbha vyutkrAmati sati eteSAM caturdazAnAM mahAkhamAnAM madhyAdanyatarAnsaptamahAkhamAn dRSTvA pratibuddhyante / 78 -baladevamAtaro vA baladeve garbha vyutkrAmati satyeteSAM caturdazAnAM mahAkhamAnAM madhyAdanyatarAMzcaturo mahAkhamAn dRSTvA pratibuddhyante / 79-mANDaliko-dezAdhipastasya mAtaro vA mANDalike garbhaM vyutkrAmati satyeteSAM caturdazAnA- mahA For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA04 sUtraM 80 kalyANamaGgalakArakatvAdikhamaphala kathana khamapAThakai // 61 // ime aNaM devANuppiyA ! tisalApa khattimANIe cauddasa mahAsumiNA diTThA, taM urAlA NaM devANuppiyA! tisalAe khattimANIe sumiNA divA, jAba maMgalakAragA NaM devANuppiyA! tisalAe khattiANIe sumiNA diTThA / taM jahA-atyalAbho devANuppiyA!, bhogalAbho0, puttalAbho0, sukkhalAmo0, rajjalAbho devANuppiyA!, evaM khalu devANuppiyA! tisalA khattiyANI navaNhaM mAsANaM bahupaDipuNNANaM,la aTThamANa rAIdiANaM viravaMtANaM, tumhaM kulakeuM kuladIva kulapavayaM kulavarDisagaM kulatilayaM kulakittikaraM kula vittikaraM kuladiNayaraM kulAhAra kulanaMdikaraM kulajasakaraM kulapAyavaM kulataMtusaMtANavivaddhaNakaraM sukumAlapANipAyaM ahINapaDipuNNapaMciMdiyasarIraM lakSaNakhamAnAM madhyAvanyataramekaM mahAkhanaM dRSTrA prtibuddhynte| 80-ime ca devAnupriya ! trizalayA kSatriyANyA caturdaza mahAkhamA dRSTAH, tadudArAH devAnupriya ! trizalayA kSatriyANyA svamA dRSTAH, yAvanmAGgalyakArakA devAnupriya ! trizalayA kSatriyANyA svamA dRssttaaH| ato vakSyamANaM phalaM bhaviSyati, tadyathA-arthalAbho devAnupriya !, bhogalAbho, putralAbho, saukhyalAbho, rAjyalAbho0, evaM khalu devAnupriya ! trizalA kSatriyANI, ArSatvAtsaptamyarthe SaSThI, navasu mAseSu bahupratipUrNeSu 'bhardASTameSu' sArddhasaptasu rAtrindiveSu vyatikrAnteSu satsu, yuSmAkaM kule ketusamAnaM, kule dIpasamAnaM, kule parvatasamAnaM, kule avataMsakasamAnaM-mukuTatulyaM, kulasya tilakasama, kulasya kIrtikAraka, kulasya 'vRttiH' nirvAhastasya kAraka, kule 'dinakarasama' sUryatulyaM, kulasyAdhAraM, kulasya nandiH-vRddhistasyAH karaM, kulasya yazaskArakaM, kule pAdapasamAnaM, kule tanturivAlambanabhUto yaH sa kulatantuH, evaMvidhasya 'santAnasya putrAdiparivArasya vivarddhanakAraka, sukumAlapANipAdaM ahInapratipUrNapaJcendriyazarIraM lakSaNavyaJjanAnAM guNairupapetaM mAno // 61 // For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vaMjaNaguNovaveyaM mANummANapamANapaDipuNNasujAyasavaMgasuMdaraMga sasisomAkAraM kaMtaM piyardasaNaM sarUvaM dArayaM payAhisi // 8 // se vi aNaM dArae ummukkabAlabhAve vinAyapariNayamitte juSaNagamaNupatte sUre vIre vikate, vicchinnavipulabalavAhaNe cAuraMtacakkavaTTIrajavaI rAyA bhavissai, jiNe vA telukanAyage dhammavara-cAuraMta-cakavaTTI // 8 // taM urAlA NaM devANuppiyA ! tisalAe khattiyANIe sumiNA diTThA, jAva Arugga-tuTTi-dIhAU-kallANa-maMgalla-kAragA NaM devANunmAnapramANaiH prAgvyAkhyAtaiH pratipUrNAni sujAtAni ca sarvAGgAni yatra, evaMvidhaM sundaraM ahaM yasya, tathA zazivatsaumyAkAraM 'kAntaM' vallabhaM priyadarzanaM surUpaM 'dArakaM putraM prjnissyti| | 81-so'pi ca dAraka unmuktabAlabhAvo vijJAtapariNatamAtra:-pariNatamAtra eva paripakavijJAno, yauvanamanuprAptaH san dAnAdiSu zUraH saGgrAmAdiSu vIraH vikrAntazca-paramaNDalAkramaNasamarthaH, tathA vistIrNavipulabalavAhanazcAturantacakravartI rAjyapatI rAjA bhaviSyati, jino vA trailokyanAyako dharmavaracAturantacakravartI bhaviSyati / tatra jinatve caturdazAnAmapi khamAnAM pRthaka pRthak phalamidaM "gajena vizvazauNDIro, dharmadhuryoM vRSeNa tu / siMhena nirbhayazzUraH, zriyA vishvshriyaanvitH||1||" "mrajA mUrnopari sthAtA, zazinA nayanAmRtam / sUryeNa tamasAM hartA, kulottaMso dhvajena tu // 2 // " "kumbhena guNasampUrNaH, sarasA vizvatApahRt / vArdhinA gurugambhIro, vimaanenaamrshriyH||3||" "mahA? ratnapuJjana, dIpto nirdhUmavahinA / ebhiH khanairjinaH putro, bhAvI te bhUpa ! iidRshH||4||" 82-tasmAdudArAH he devAnupriya ! trizalayA kSatriyANyA khamA dRSTAH, yAvadArogyatuSTidIrghAyuHkalyANa For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 4 // 62 // CXCXCXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ppiyA ! tisalAe khattiyANIe sumiNA diTThA // 82 // taNaM siddhatthe rAyA tesiM sumiNalakkhaNapADhagANaM aMtie eyamaGkaM socA nisamma haTTe tuTTe cittamANaMdite pIyamaNe paramasomaNassie harisavasa visappamANahi ae karayala0 jAva te sumiNalakkhaNapADhage evaM vayAsI // 83 // evameyaM devANuppiyA ! tahameyaM devANuppiyA ! avitahameyaM devA0 ! icchiyameyaM devA0 ! paDicchiyameyaM devA0 ! icchiyapaDicchiyameyaM devA0 !, sacce NaM esamaTThe se jaheyaM tubbhe vayaha tti kaDDa te sumiNe sammaM paDicchai / paDicchittA te sumiNalakkhaNapADhae viuleNaM asaNeNaM pupphavatthagaMdhamalAlaMkAreNaM sakkArei sammANei / sakAritA sammANittA viulaM jIviyArihaM pIidANaM dalai / dalaittA paDivisajjei // 84 // mAGgalyakArakAH he devAnupriya ! trizalayA kSatriyANyA khapnA dRSTAH / 83- tataH siddhArtho rAjA teSAM svalakSaNapAThakAnAmantike enamarthaM zrutvA nizamya ca hRSTastuSTazcitte AnanditaH prItamanAH paramasaumanasthitaH harSavazena visarpad hRdayaH karatalAbhyAM yAvadaJjaliM kRtvA tAn khamalakSaNapAThakAn evamavAdIt / _84- evametadevAnupriyAH ! he pAThakAH ! tathaivaitaddevAnupriyAH ! avitathaM yathAsthitametaddevAnupriyAH ! icchitametaddevAnupriyAH ! 'pratIcchitaM' yuSmanmukhAtpatadeva gRhItametadevAnupriyAH ! 'icchitapratIcchitaM' punaH punarvA JchitametaddevAnupriyAH !, satya eSo'rthaH 'yathA' yena prakAreNemaM artha yUyaM vadadha, iti kRtvA tAnkhamAn samyaka pratIcchati / pratIcchya tAnkhalakSaNapAThakAn vipulena azanena zAlyAdinA tathA 'puSpaiH' agrathitairjAtyAdikusumaiH, vastraiH pratIteH, 'gandhaiH' vAsacUrNaiH 'mAlyaiH' grathitakusumaiH alaGkAraizca satkArayati, sanmAnayati ca For Private And Personal Use Only sUtre 83-84 svapnapATha kamukhAt svapnaphalaM zrutvA ta tpratIcchanaM siddhArthena // 62 // Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir tae NaM se siddhatthe khattie sIhAsaNAo abbhuTTei / ambhuTTittA jeNeva tisalA khattiyANI javaNiaMtariyA, teNeva uvAgacchada / uvAgacchittA tisalaM khattiyANi evaM vayAsI // 85 // evaM khalu devANuppie ! sumiNasatthaMsi bAyAlIsaM sumiNA, tIsaM mahAsumiNA, jAva ega mahAsumiNaM pAsittA NaM paDibujhaMti // 86 // ime aNaM tume devANuppie! cauddasa mahAsumiNA diTThA,taM urAlA gaM tume0 jAva jiNe vA telukanAyagedhammavaracAuraMtacakavaTTI // 87 // tae NaM sA tisalA khattiANI eamaTuM socA nisamma haTTa-tuTTha jAva hayahiayA karayala jAva te sumiNe samma paDicchA // 88 // tathAvidhavinayavacanAdipratipattyA / satkArya sanmAnya ca vipulaM 'jIvikAha' AjanmanirvAhocitaM prItidAnaM dadAti / dattvA ca prativisarjayati / 85-tataH sa siddhArthaH kSatriyaH siMhAsanAdabhyuttiSThati / abhyutthAya yatraiva trizalA kSatriyANI yavanikATrAntaritA'sti, tatraivopAgacchati / upAgatya trizalAM kSatriyANI evamavAdIt / / 86-evaM khalu devAnupriye ! devi ! khamazAstre dvicatvAriMzatsvapnAH sAmAnyaphalAH, triMzanmahAkhamAH ityAdito yAvadekaM mahAkhamaM dRSTvA pratibuddhyante ityantaH sarvo'pi vRttAntaH kthitH| / 87-ime ca tvayA devAnupriye ! caturdaza mahAkhamA dRSTAH, tasmAdudArAstvayA devAnupriye ! khamA dRSTAH, yAvajino vA trailokyanAyako dharmavaracAturantacakravartI tava putro bhaviSyati / 88-tataH sA trizalA kSatriyANI enamartha zrutvA nizamya ca hRSTA tuSTA yAvanmeghadhArAhatakadambapuSpavadikasitahRdayA karatalAbhyAM yAvadaJjaliM kRtvA tAn khanAnsamyak pratIcchati / For Private And Personal use only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 4 // 63 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDicchittA siddhattheNaM raNNA agbhaNunnAyA samANI nANAmaNirayaNabhatticittAo bhaddAsaNAo ambhuTThei / ambhuTThittA aturiaM acavalaM asaMbhaMtApa avilaMbiAe rAyahaMsasarisIe gaIe jeNeva sae bhavaNe, teNeva uvAgacchai / uvAgacchittA sayaM bhavaNaM aNupaviTThA // 89 // japahiM caNaM samaNe bhagavaM mahAvIre taMsi nA ( rA ) yakulaMsi sAharie, tappabhiraM ca NaM vahave vesamaNakuMDadhAriNo tiriyajaMbhagA devA sakkavayaNeNaM se jAeM imAI purAporANAI mahAnihANaI bhavaMti taM jahA - pahINasAmiAI pahINaseuAI pahINaguttAgArAI, ucchinna 89 - pratIcchya ca siddhArthena rAjJA abhyanujJAtA satI nAnAmaNiratrabhakticitrAdbhadrAsanAdabhyuttiSThati / abhyutthAya atvaritamacapalaM ca yathA syAttathA asambhrAntayA avilambitayA ca rAjahaMsasadRzyA gatyA gacchantI yatraiva 'svayaM' AtmIyaM bhavanaM, tatraivopAgacchati / upAgatya svakaM bhavanamanupraviSTA / 90-'yatprabhRti' yaddinamArabhya zramaNo bhagavAn mahAvIrastasmin jJAta (rAja)kule 'saMhRtaH' mAturgarbhanAlena saMyojya garbhAdhAnatayA sthApitaH 'tatprabhRti' taddinamArabhya bahavo 'vaizramaNasya' dhanadasya 'kuNDadhAriNa:' AjJAdhAriNaH tiryagalokavAsino jRmbhakajAtIyA devAH zakravacanena, zakreNa vaizramaNa AdiSTastena ca te iti bhAvaH, "se"tti athazabdArthe, atha yAni 'imAni' vakSyamANakharUpANi 'purA' prAnikSiptatvAt 'purANAni ' virantanAni mahAnidhAnAni bhavanti, kIdRzAni 1 tAnItyAha -tadyathA-'prahINAH' khalpIbhUtAH khAmino yeSAM tAni prahINakhAmikAni, evaM prahINasektRkAni, sektAro hi upari dhanakSetAraste'pi khAmina eva bhavanti, punaryeSAM mahAnidhAnakhAminAM gotrANi AgArANi ca 'prahINAni' khalpIbhUtAni, tathA 'ucchinnA:' nissattAkIbhUtAH khAmino For Private And Personal Use Only sUtre 88-89 * trizalAyAH svapna pratIcchanaM khabhavanamanupravezanaM ca // 63 // Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXOXOXOXXOXOXOXOXOX sAmiAI ucchinnaseuAI ucchinnaguttAgArAI, gAmA-gara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNA-sama-saMbAha-sannivesesu siMghADaesu | vA tiesu vA caukesu vA caccaresu vA caummuhesu vA mahApahesu vA gAmaTThANesu vA nagaraTThANesu vA gAmaniddhamaNesu vA nagaraniddhamaNesu | vA AvaNesu vA devakulesu vA sabhAsu vA pavAsu vA ArAmesu vA ujANesu vA vaNesu vA vaNasaMDesu vA susANa-sunnAgAra-girikaMdara*yeSAM, tAni ucchinnasvAmikAni, ucchinnasektRkAni ucchinnagotrAgArANi / atha keSu sthAneSu tAni varttante ? ityAha-grAmA:-karavantaH, AkarA:-lohAdyutpattibhUmayaH, nagarANi-kararahitAni, kheTAni-dhUliprAkAropetAni, karbaTAni-parvataparivRtAni, maDambAni-sarvato'rdhayojanAtparato'vasthitaprAmANi, droNamukhAni-jalasthalobhayapathayuktAni, pattanAni-jalasthalapathayoranyatareNa yuktAni, AzramAH-tApasasthAnAdayaH, samvAhA:-kRSIvalAnAM dhAnyarakSaNasthAnAni 'khalA' iti lokaprasiddhAni, sannivezAH-sArthakaTakAdyuttaraNasthAnAni, tato dvandvaH, teSu, tathA zRGgATakeSu-zRGgATakaH phalavizeSastadAkAratrikoNasthAneSu vA, nikeSu-mArgatrayamilanasthAneSu vA, catuSkeSu-mArgacatuSka milanasthAneSu vA, catvareSu-anekamArgamilanasthAneSu vA caturmukheSu-caturdAreSu devakulAdiSu vA, mahApatheSuXrAjamArgeSu vA, grAmasthAneSu-grAmANAmudasitabhUmiSu vA, evaM udvasitanagarasthAneSu vA, tathA grAmasya nirdhamaneSu jalanirgameSu "khAla" iti prasiddheSu vA, evaM nagaranirdhamaneSu vA, ApaNeSu-haddeSu vA, devakuleSu-yakSazivAdyAyataneSu vA, sabhAmu-janopavezanasthAneSu vA, prapAsu-pAnIyazAlAsu vA, ArAmeSu-vividhalatopetakadalyAdyAcchAditeSu strIpuMsayoH krIDA''sthAnabhUmiSuvA, udyAneSu-sapuSpaphalavRkSeSu bahujanabhogyeSu udyAnikA''sthAnikAsthAneSu vA, For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArtha KO-XO-XO-XO www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMti-se lo-caTThANa bhavaNagihesu vA, sannikkhittAI ciTThati, tAI siddhattharAyabhavaNaMsi sAharaMti // 90 // jaM rayANi ca NaM samaNe bhagavaM mahAbIre nAyakulaMsi sAharie taM syaNi caNaM nAyakulaM hiraNNeNaM vadditthA, suvaNNeNaM vadditthA, ghaNeNaM bodhinyAH dhaneNaM rajjeNaM radveNaM baleNaM vAhaNeNaM koseNaM koTTAgAreNaM pureNaM aMteureNaM jaNavaraNaM jasavAeNaM vaDDitthA, vipula dhaNa-kaNaga-rayaNa-maNivyA0 4 0 vaneSu - ekajAtIyavRkSasamUheSu vA, vanapaNDeSu - anekajAtIyottamavRkSasamUheSu vA, tathA zmazAnAni pratItAni, zUnyAgArANi - zUnyagRhANi, girikandarA:- parvataguhAH, zAntigRhANi - zAntikriyAkaraNasthAnAni, zailagRhANi - parvatamutkIrya kRtAni, upasthAnagRhANi - AsthAnamaNDapAni, sabhA ityarthaH, bhavanagRhANi-kuTumbivasanasthAnAni vA, tato dvandva:, teSu yAni mahAnidhAnAni 'sannikSiptAni' prAkRpaNapuruSaiH sthApitAni tiSThanti, tAni te tiryagajRmbhakA devAH siddhArtharAja bhavane 'saMharanti' varSayanti / // 64 // 91 - yasyAM rajanyAM zramaNo bhagavAn mahAvIro jJAtakule saMhRtastasyAM rajanyAM, tataH prabhRtItyarthaH, jJAtakulaM, 'hiraNyena' rUpyenAghaTitasuvarNena vA'varddhata, suvarNena (ghaTitena) avarddhata, evaM dhanena gaNima dharima-meya-pAricchedyabhedAccaturvidhena, dhAnyena - yavagodhUmazAlyAdicaturviMzatividhena, rAjyena mantripurohitAdisaptAGgikena, 'rASTreNa' dezena, balena - gajaturagAdicaturaGgena sainyena, vAhanena - gajAzvaprabhRtinA, 'kozena' bhANDAgAreNa, 'koSThAgAreNa' dhAnyagRheNa, 'pureNa' nagareNa, antaH pureNa- pratItena, 'janapadena' dezavAsijanena, 'yazovAdena' sAdhuvAdenAvarddhata, 'vipula' vistIrNaM yaddhanaM - gavAdikaM, kanakaM - ghaTitA ghaTitabhedAdvividhaM, ratnAni - karketanAdInyaneka For Private And Personal Use Only sUtre 90-91 mahAnidhA nAdivarSaNaM tiryag jRmmakaiH siddhArtha rAjabhavane // 64 // Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXXXXX www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir | mottiya saMkha-sila-ppavAla-rattarayaNamAieNa saMtasArasAbai jeNaM pIisakkArasamudraNaM aIva aIva abhivahnitthA / tae NaM samaNassa bhagavao mahAvIrassa ammApiUNaM ayameyAruve abbhatthie ciMtie patthie maNogae saMkaSye samupajjitthA // 91 // jappabhi caNaM ahaM esa dArae kucchisi gambhattAe vakate, tappabhidaM ca NaM amhe hiraNNeNaM vaDAmo, suvaNNeNaM vaDAmo, dhaNeNaM dhanneNaM rajeNaM raTTeNaM baleNaM vAhaNeNaM koseNaM koTThAgAreNaM pureNaM aMteureNaM jaNavapUrNa jasavAraNaM vaDAmo, vipula-dhaNa-kaNaga-rayaNa-maNi-mottiyasaMkha-sila-ppabAla-rattarayaNamAieNaM saMtasArasAvaijeNaM pIisakkAreNaM aIva aIva abhivaDAmo, taM jayA NaM ahaM esa dArae jAe bhavi vidhAni maNayazcandrakAntAdayaH, mauktikAni pratItAni, zaGkhAH- dakSiNAvarttAH, zilA- rAjapaTTAdirUpAH, pravAlAni-vidrumANi, raktaratnAni - padmarAgAdayaH, AdizabdAdvastra kambalAdayastaiH, tathA 'sat' vidyamAnaM, na tvindrajAlavadavidyamAnaM, yat 'sArakhA patethaM' pradhAnadravyaM, tena, tathA prItirmAnasikI tuSTiH, satkAro - vastrAdibhirjanakRta Adarastatsamudayena atIvAtIvAbhyavardhata / tataH zramaNasya bhagavato mahAvIrasya mAtApitroH ayametadrUpoSbhyarthitazcintitaH prArthito manogataH saGkalpaH samudapadyata / 92- yatprabhRti asmAkaM eSa dArakaH kukSau garbhatayA vyutkrAntastatprabhRti vayaM hiraNyena vadhamahe, suvarNena vardhAmahe, dhanena dhAnyena rAjyena rASTreNa balena vAhanena kozena koSThAgAreNa pureNa antaHpureNa janapadena yazovAdena vardhAmahe, vipula dhana-kanaka ratna- maNi-mauktika zaGkha-zilA- pravAla-raktaratnAdayaH prAgvyAkhyAtAH, taistathA 'satA' vidyamAnena sArakhApateyena prItisatkAreNa ca atIvAtIva abhivardhamahe, tasmAdyadA'smAkameSa For Private And Personal Use Only by boy poy poy poy Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssara, tayA NaM amhe eassa dAragassa eyANurUvaM guNNaM guNaniSpannaM nAmadhijaM karissAmo vaddhamANu ti // 92 // paryuSaNA 0 kalpArtha bodhinyAH taNaM samaNe bhagavaM mahAvIre mAuaNukaMpaNaTThAe nicale niSphaMde nireyaNe allINapallINagutte Avi hotthA // 93 // taNaM tIse tisalAe khattiyANIe ayameyArUve jAva saMkappe samuppajitthA -haDe me se ganbhe ?, maDe me se gabbhe ?, cue me se gabse ?, galie me se ganbhe ?, esa me game puviM eyai iyANi no eyai ti kaTTu oiyamaNasaMkappA ciMtAsogasAgarasaMpaviTThA karayala* dArako jAto bhaviSyati tadA vayametasya dArakasya etadanurUpaM dhanAdivRddheranukUlaM 'gauNaM' guNebhya AgataM, ato guNaniSpannaM nAmadheyaM kariSyAmo varddhamAna iti / vyA0 4 // 65 // 93- tataH zramaNo bhagavAn mahAvIro 'mayi spandamAne mAtuH kaSTaM mA bhUditi mAtuH anukampanArtha - bhaktyarthaM, anyairapi mAturbhaktirevaM karttavyeti darzanArthaM ca nizcalo 'niSpandaH' kiJcidapi calanakriyArahitaH, ato 'nirejano' niSkampaH, A-ISallIno'GgasaMyamanAt, prakarSeNa lInaH - upAGgasaMyamanAt, ata eva gupto'bhavat, 'Avi'tti smuccyaarthH| atra kaviH-"ekAnte kimu moharAjavijaye mantraM prakurvanniva, dhyAnaM kiJcidagocaraM viracayatyekaH parabrahmaNi ? | kiM kalyANarasaM prasAdhayati ? vA devo vilupyAtmakaM rUpaM kAmavinigrahAya jananIkukSAvasau vaH zriye // 1 // " 94 - tatastasyAstrizalAyAH kSatriyANyAH ayametadrUpo yAvatsaGkalpaH samudapadyata, ko'sau ? ityAha-kiM hRtaH sa me garbhaH kenaciddevAdinA ?, yadvA kiM mRtaH sa me garbhaH ?, kiM vA 'cyuto' garbhasvabhAvAtparibhraSTaH sa me garbhaH ?, kiM vA 'galito' dravatAmApadya kSaritaH sa me garbhaH ?, yata eSa me garbhaH pUrvaM 'ejate' kampamAno'bhUt idAnIM 'naijate' na kampate iti kRtvA, vicAramiti zeSaH / 'upahatamanaHsaGkalpA' kaluSI bhUtAntaHkaraNA 'cintA'' For Private And Personal Use Only sUtre 92-93 guNaniSpa anAmakara NamanorathaH pitroH, mAturanu kampayA nizcalatvaM ca prabhoH // 65 // Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXX palhatthamuhI aTTajjhANovagayA bhUmigayadiTThiyA jhiyAyai / taM pi ya siddhattharAya-varabhavaNaM uvaraya-muiMga-taMtI-tala-tAla nADaijjajaNagarbhaharaNAdivikalpasambhavA atistayA yaH zokA, sa eva sAgarastatra sampraviSTA, ata eva karatalaparyastamukhI ArtadhyAnopagatA bhUmigatadRSTikA dhyAyati, tathAhi "yadi satyamidaM jajJe, garbhasyAsya kathaJcana / tadA nUnamabhAgyAhaM, bhUmau nisspunnykaavdhiH||1||" "kiM karomi ka gacchAmi, kasyAgre vA vadAmyaham / durvidagdhena devena, jagdhA (grasitA) dagdheva paavkaiH||2||"x x "yadvA cintAranaM, nahi nandati bhAgyahInajanasadane / nApi ca ratnanidhAnaM, daridragRhasaGgatI bhavati // 1 // kalpatarurmarubhUmau, na prAdurbhavati bhUmyabhAgyavazAt / nahi niSpuNyapipAsita-nRNAM pIyUSasAmagrI // 2 // hA!! dhira dhim daivaM prati, kiM cake tena satatavakreNa / yanme manorathataru-rmUlAdunmUlito'nena // 3 // AttaM dattvA'pi ca me, locanayugalaM kalaGkavikalamalaM / dattvA | punaruddAlita-madhamenAnena nidhiratnam // 4 // Aropya meruzikharaM, apAtitA pApinA'munA'hamiyaM / pariveSyApyAkRSTaM, bhojanabhAjanamalajena // 5 // yadvA mayA'parAddhaM, bhavAntare'smin bhave'pi kiM ? dhaatH!| yasmAdevaM kurva-nnucitAnucitaM na cintayasi // 6 // kiM rAjyenApyamunA ?, kiMvA kRtrimasukhairviSayajanyaiH / kiM vA dukUlazayyA-zayanodbhavazarmaharyeNa ? // 7 // gajavRSabhAdi-X svamaiH, sUcitamucitaM zuciM trijagadaya'm / tribhuvanajanAsapalaM, vinA janAnandisutaratnam // 8 // yugmam // dhik saMsAramasAraM, |dhigduHkhavyAptaviSayasukhalezAn / madhuliptakhaDgadhArA-lehanatulitAnaho !! lulitAn // 9 // yadvA mayakA kizcittathAvidhaM duSkRtaM kRtaM karma / pUrvabhave yadRSibhiH, proktamidaM dharmazAstreSu // 10 // 'pasupakkhimANusANaM, bAle jo vi hu vioyae pAvo / so ROCKAXOXOXOXOXOXOXOXOXOKOKA For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryupaNA. kalpArthabodhinyAH vyA04 sUtraM 94 prabhonizcalatve mAtuvilApa: asminnavasare tatsiddhArtharAjabhavanaM yAdRzaM jAtaM tatsUtrakRdevAha-tadapi ca siddhArtharAjavarabhavana, mRdaGgaH aNavacco jAyai, aha jAyai to vivajijA // 11 // tatpaDDakA mayA kiM, tyaktA vA tyAjitA adhamavujhyA ? / laghuvatsAnAM mAtrA, samaM viyogaH kRtaH kiMvA // 12 // teSAM dugdhApAyo-'kAri mayA kArito'thavA lokaiH| kiM vA sabAlakonduru-bilAni paripUritAni jlaiH|| 13 // kiMvA sANDazizUnyapi, khaganIDAni prapAtitAni bhuvi / pikazukakurkuTakAdeliviyogo'thavA vihitaH // 14 // kiMvA bAlakahatyA-'kAri sapatnIsutAyupari duSTaM / cintitamacintyamapi vA, kRtAni kiM kaarmnnaadiini?||15|| kiMvA garbhastambhana-zAtanapAtanamukhaM mayA cakre ? / tanmatrabheSajAnyapi, kiM vA mayakA prayuktAni ? // 16 // athavA bhavAntare kiM ?, mayA kRtaM zIlakhaNDanaM bhushH| yadidaM duHkhaM tamA-dvinA na sambhavati jIvAnAm // 17 // yaduktaM-'kuraMDaraMDattaNadumbhagAI, vNjhttniNduvisknngaaii| lahaMti jammatarabhaggasIlA, nAUNa kujA daDhasIlabhAvaM // 18 // evaM cintAkrAntA, dhyAyantI mlAnakamalasamavadanA / dRSTA ziSTena sakhI-janena tatkAraNaM pRSTA // 19 // provAca sAzrulocana-racanAniHzvAsakalitavacanena / kiM mandabhAgadheyA, vadAmi ? yajIvitaM megAt // 20 // sakhyo jaguratha re sakhi !, zAntamamaGgalamazeSamanyadiha / garbhasya te'sti ? kuzalaM, na veti vada kovide ! satyam // 21 // sA proce garbhasa ca, kuzale kimakuzalamasti ? me skhyH!| ityAdyuktvA mUrchA-mApannA patati bhUpIThe // 22 // zItalavAtaprabhRtibhi-rupacArairbahutaraiH sakhIbhiH sA / samprApitacaitanyo-ttiSThati vilapati pazupakSimAnuSANAM, bAlAn yo'pi durviyojayati pApaH / so'napatyo jAyate, atha jAyate tadA vipadyeta // 1 // + kuraNDaraNDatvadurbhagaravAni, pandhyatvanindu(mRtApatyaprasUH)viSakanyakatvAni / labhante janmAntarabhanazIlA, zAtvA kuryAda dRDhaM zIlabhAvam // 1 // // 66 // For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 12 *** **** www.kobatirth.org maNujjaM dINavimaNaM viharadda // 94 // tae NaM se samaNe bhagavaM mahAvIre mAUe ayameyArUvaM ambhasthibhaM patthibhaM maNogayaM saMkaSpaM samuppannaM pratItaH, 'tantrI' vINA, 'talatAlA' hastatAlA', yadvA 'talA' hastAH 'tAlAH' kAMsthikAH, nATakIyajanAzca, eteSAM manojJatvamuparataM yatraivaMvidhaM, ata eva dInaM sadvimanaskaM 'viharati' Aste / 95 - tataH sa zramaNo bhagavAn mahAvIro mAturimametadrUpaM 'abhyarthitaM' AtmaviSayaM prArthitaM manogataM saGkalpaM ca punarevam // 23 // | 'garue aNorapAre, rayaNanihANe a sAyare patto / chiddaghaDo na bharija, tA kiM doso jalanihissa : // 24 // patte vasaMtamAse, riddhiM pAvaMti sayalavaNarAI / jaM na karIre pattaM, tA kiM doso vasaMtassa 1 // 25 // ' samIhitaM yana labhAmahe vayaM prabho ! na doSastava karmaNo mama / divA'pyulako yadi nAvalokate, tadA sa doSaH kathamaMzumA linaH 1 // 26 // atha me maraNaM zaraNaM, kiM karaNaM viphalajIvitavyena / tacchrutveti vyalapata, sakhyAdiH sakalaparivAraH // 27 // hA !! kimupasthitametat 1, niSkAraNavairIvidhiniyogena / hA 11 kuladevyaH ! kva gatAH 1, yadudAsInAH sthitA yUyam // 28 // atha tatra pratyUhe, vicakSaNAH kArayanti kulavRddhAH / zAntikapauSTika mantro - payAcitAdIni kRtyAni // 29 // pRcchanti ca daivajJAn, niSedhayantyapi ca nATakAdIni / atigADhazabdaviracita - vacanAni nivArayantyapi ca // 30 // rAjA'pi lokakalitaH, zokAkulito'janiSTa ziSTamatiH / kiMkarttavyavimUDhAH saJjAtA mantriNaH sarve // 31 // " + guruke'narvAkUpAre, ratnanidhAne ca sAgare prAptaH / chidraghaTo na mriyate, tarhi kiM doSo jalanidheH ? // 24 // prApte vasantamAse, RddhiM prApnoti sakalavanarAjiH / yanna karIre patraM, tarhi kiM doSo vasantasya 1 // 25 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 4 // 67 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viyANittA egadeseNaM eyai / tae NaM sA tisalA khattiyANI haTTa-tuTTA jAva hayahiyA evaM vayAsI // 95 // no khalu me game ghaDe jAva * sUtre95-96 no galie, esa me gabhe pudhiM no eyai iyANiM eyai tti kaTTu haTTa tuTTA jAva hayahiyayA evaM viharai / tara NaM samaNe bhagavaM mahAvIre samutpannaM avadhinA vijJAyAcintayat " kiM kurmaH ? kasya vA brUmo ?, mohasya gatirIdRzI / duSerdhAtorivAsmAkaM, doSaniSpattaye guNaH // 1 // " "mayA mAtuH pramodAya, kRtaM jAtaM tu khedakRt / bhAvinaH kalikAlasya, sUcako lakSaNaM yadaH // 2 // " "paJcamAre guNo yasmAd, bhAvI doSakaro nRNAm / nAlikerAmbhasi nyastaH, karpUro mRtaye yathA // 3 // " iti cintayitvA ekadezena aGgulyAdinA ejate, tataH sA trizalA kSatriyANI hRSTA tuSTA yAvanmeghadhArAhatakadambapuSpavaddharSapUrNahRdayA evaM avAdIt 96 - no khalu me garbho hRtaH kenApi devAdinA yAvano galitaH / evaM me garbhaH pUrvaM 'naijate' nAkampata, idAnImejate, iti kRtvA hRSTA tuSTA yAvanmeghadhArAhatakadambapuSpavaddharSapUrNahRdayA satI evaM viharati Aste / atha harSitA trizalA yathA'ceSTata tathA likhyate "provAca madhuravAcA, garbhe me vidyate'tha klyaannm| hA !! dhiGmayakA'nucitaM, cintitamatimohamatikatayA // 1 // " " santyatha mama bhArayAni, tribhuvanamAnyA tathA ca dhanyA'haM / zlAghyaM ca jIvitaM me, kRtArthatAmApa me janma ||2||" "zrIjinapAdAH praseduH kRtAH prasAdAca gotradevIbhiH | jinadharmakalpavRkSa - stvAjanmArAdhitaH phalitaH // 3 // " For Private And Personal Use Only mAtuH pramodAya calanaM vIrasya harSava trizalAyAH // 67 // Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir gambhatthe ceva imeyArUvaM abhiggahaM abhigiNhai-no khalu me kappai ammApiUhiM jIvaMtehiM muMDe bhavittA AgArAo aNagAriaM paJcaittae 96 | tae NaM sA tisalA khattiyANI pahAyA kayavalikammA kayakouya-maMgala-pAyacchittA savAlaMkAravibhUsiyA taM gambhaM nAisIehiM nAi-| "evaM saharSacittAM, devImAlokya vRddhanArINAm / jaya jaya nandetyAdyA-ziSaH pravRttA mukhakajebhyaH // 4 // " "harSAtpravartitAnyatha, kulanArIbhizca lalitadhavalAni / uttambhitAH patAkA, muktAnAM svastikA nystaaH||5||" |"AnandAdvaitamayaM, rAjakulaM tadbabhUva sklmpi| Ato-gIta-nRtyaiH, suralokasamaM mahAzobham // 6 // " "vardhApanAgatA dhana-koTIhUn dadacca dhanakoTIH / surataruriva siddhArthaH, saJjAtaH prmhrssbhrH||7||" | tataH zramaNo bhagavAn mahAvIro garbhastha eva pakSAdhike mAsaSaTTe vyatikrAnte imaM etadrUpaM abhigrahaM abhi-18 gRhNAti, kaM? ityAha-no khalu mama kalpate mAtApitRSu jIvatsu muNDo bhUtvA 'AgArAt' gRhAnniSkramya 'anagAritAM sAdhutAM pravrajituM-dIkSAM khIkartumiti bhAvaH / yaduktam-"aha sattamammi mAse, gambhattho cevabhiggahaM |giNhai / nAhaM samaNo hohaM, ammApiyare ya jIvaMte 4 // 1 // " etacAbhigrahagrahaNaM garbhasthe'pi mayi mAturIdRzaH leho'sti tarhi jAte tu kIdRzo bhaviSyatIti dhiyA'nyeSAM mAtari bahumAnadarzanArtha ca, yata:-"AstanyapAnAjananI pazUnA-mAdAralAbhAca narAdhamAnAm / AgehakRtyAca vimadhyamAnA-mAjIvitAttIrthamivottamAnAm // 1 // " 97-tataH sA trizalA kSatriyANI slAtA kRtabalikarmA kRtakautukamaGgalaprAyazcittA sarvAlaGkAravibhUSitA x atha saptame mAse, garbhastha vAbhigrahaM gRhNAti / nAhaM zramaNo bhaviSyAmi, mAtApitrozca jiivtoH|| 1 // For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA 0 uNhehiM nAitittehiM nAika DuehiM nAikasAehiM nAiaMbilehiM nAimaDurehiM nAiniddhehiM nAilukkhehiM nAiullehiM nAisukkehiM, sancattugakalpArtha- bhayamANa suhehiM bhoyaNAcchAyaNagaMdhamallehiM, vavagayarogasogamohabhayaparissamA sA jaM tassa ganmassa hiaM miyaM patthaM gabbhaposaNaM, taM dese bodhinyAH * satI taM garbhaM nAtizItairnAtyuSNairnAtitiktairnAtikaTukairnAtikaSAyairnAtyamlairnAtimadhurairnAti snigdhairnAti rUkSairnAtyA // 68 // vyA0 42 rnAtizuSkaiH sarvarttaSu 'bhajyamAnAH sevyamAnA ye 'sukhAH' sukhakAriNastaiH, yathA cotaM - "varSAsu lavaNamamRtaM, OM zaradi jalaM gopayazca hemante / zizire cAmalakaraso, ghRtaM vasante guDazcAnte // 1 // evaMvidhairbhojanAcchAdanagandhamAlyaistaM garbhaM poSayatIti zeSaH / yato nAtizItalAdyAhArAdayo garbhasya hitAH, te hi kecidvAtikAH kecitpaittikAH kecicchreSmakarAzca bhavanti, ato garbhasyAhitAH, yaduktam - "vAtalaizca bhavedgarbhaH, kulAndhajaDavAmanaH / pittalaiH khaletiH piGgaM-ciMtrI pANDuH kaphAtmabhiH // 1 // " tathA "atyuSNaM harati balaM, hyatizItaM mArutaM prakopayati / atilavaNamacAkSuSya-matisnehaM durjaraM bhavati // 1 // " ato nAtizItalAyaistaM garbha sA poSayatIti yuktam / punaH sA trizalA kathambhUtA ? 'rogAH' jvarAyAH, 'zokaH' iSTaviyogAdijanitaH 'moho' mUrcchA 'bhayaM' bhItiH 'parizramo' vyAyAmaH, ete vyapagatA yasyAH, rogAdirahiteti bhAvaH / yataste garbhasyAhitAH, taduktaM suzrute vaidyakapranthe ( zArIrasthAne a. 2 / 26 ) - " divA svapantyAH striyAH svApazIlo garbhaH, aJjanAdandhaH, rodanAdvikRtadRSTiH, snAnAnulepanAhuzzIlaH, tailAbhyaGgAtkuSTI, nakhApakarttanAtkunakhI, pradhAvanAccaJcalaH, hasanAt zyA[ma] vadantauSThatAlujihvaH, atikathanAcca 1 khalvATaH / 2 dIpazikhAvarNavadvarNavAn / 3 citraM pANDuraM kuSThaM, tadvAn / For Private And Personal Use Only sUtraM 97 vIrasya calane trizalAyA harSavarNanam // 68 // Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir a kAle a AhAramAhAremANI, vivittamaupahiM sayaNAsaNehiM, pairikasuhAe maNo'NukUlAe vihArabhUmIe, pasatthadohalA saMpuNNa pralApI, atizabdazravaNAdadhiraH, avalekhanAtkhalatiH [viralakezatvaM], [vyajanakSepaNAdi] mArutAyAsasevanAdunmattaH syAt / tathA ca kulavRddhAH striyastrizalAM zikSayanti-"mandaM saJcara mandameva nigada vyAmuzca kopakrama, pathyaM bhukSva badhAna nIvimanaghAM mAmA'hAsaM kRthaa| AkAze bhava mA zayiSva zayane nIcaibahirgaccha mA, devI garbhabharAlasA nijasakhIvRndena sA zikSyate // 1 // " evaMvidhA sA-trizalA yattasya garbhasya 'hitaM' medhAvRddhyAdiguNakaraM, | yathA-"sarve buddhipradA gaulyAH, sarve kSArA malApahAH / kASAyyA rakSakAH sarve, sarve amlA vissopmaaH||1||" hitamapi mitaM, na tu nyUnamadhikaM vA, tadapi 'pathyaM' ArogyajanakaM, ata eva garbhapoSaNaM, tadapi 'deze' bhojanocitasthAne, na tvAkAzAdau 'kAle' bhojanasamaye, na tu akAle, evamAhAramAhArayantI tathA, 'viviktaiH' janasaGkIrNatArahitairmRdukaizca zayanAsanaistathA 'pratiriktA' anyajanApekSayA nirjanA, ata eva 'sukhA' sukhakAriNI, evaMvidhA yA mano'nukUlA tayA 'vihArabhUmyA' cakramaNAsanAdibhUmyA taM garbha poSayati / punaH kathambhUtA trizalA ?, 'prazastAH' pradhAnA 'dohadA' garbhAnubhAvenodbhUtA manorathA yasyAH, te caivam___ "jAnAtyamAripaTahaM paTu ghoSayAmi, dAnaM dadAmi sugurUn paripUjayAmi / tIrthezvarArcanamahaM racayAmi sadhe, vAtsalyamutsavabhRtaM bahudhA karomi // 1 // niSkAsya kArAgRhato varAkAn , malImasAn kiM slapayAmi sdyH| bubhukSitAn tAnatha bhojayitvA, visarjayAmi khagRheSu tuSTA // 2 // siMhAsane samupavizya varAtapatrA, saMvIjya For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 97 trizalAyA dohadAH paryuSaNA0 dohalA sammANiyadohalA avimANiadohalA bucchinnadohalA vavaNIadohalA, suhasuheNaM Asai sayai ciTThai nisIai tuyaTTara kalpArtha lAviharaha, suhaMsuheNaM taM gambhaM parivahai // 17 // bodhinyAH mAnakaraNA sitacAmarAbhyAM / AjJezvaratvamuditAunubhavAmi samyaga, bhUpAlamaulimaNilAlitapAdapIThA // 3 // vyA04 Aruhya kuJjaraziraH pracalatpatAkA, vAdinanAdaparipUritadigvibhAgA / lokaiH stutA jaya jayeti ravaiH pramodA dudyAnakelimanaghAM kalayAmi jAne // 4 // samudrapAne'mRtacandrapAne, dAne tathA daivatabhojane ca / icchA sugandheSu // 69 // vibhUSaNeSu, abhUca tasyA vrpunnykRtyaiH||5||" tataH 'sampUrNadohadA' siddhArtharAjena sarvamanorathAnAM pUritatvAttathA tena pUrayitumazakyAnAM indreNa pUritatvAt, yathA caikadA indrANyAH kuNDalayugalaM balAdgRhItvA'haM paridadhAmItIcchA trizalAyA abhavat, tAM ca zakraH samAgatya durgaracanApurassaraM siddhArthena saha yuddhaM kurvan svayameva hArayitvA pUritavAn / ataH sammAnitadohadA prAptAbhilaSitatvena teSAM nivartitatvAt 'avimAnitadohadA kasyApi dohadasyAvagaNanAbhAvAt kSaNamapi nApUrNamanorathA 'vyucchinnadohadA' truTitAkAGkSA, ato 'vyapanItadohadA' sarvathA'saddohadA satI 'sukhaMsukhena' garbhAnAbAdhayA 'Azrayati' AzrayaNIyaM stambhAdikamavalambate 'zete' nidrAyati, tiSThati UvaM, 'niSIdati' upavizatyAsanAdau 'tvagvatayati' nidrAM vinA zayyAyAM zete 'viharati kuhime S| vicarati, evaM sukhaMsukhena taM garbha parivahati / // 69 // For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir teNaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre jese gimhANaM paDhame mAse duce pakkhe, cittasuddhe, tassa NaM cittasuddhassa terasI* divaseNaM, navaNhaM mAsANaM bahupaDipunnANaM addha'TumANaM rAIdiyANaM viikatANaM, uccaTTANagae gahesu, paDhame caMdajoe, somAsu disAsu 98-tasmin kAle tasmin samaye zramaNo bhagavAn mahAvIro yo'sau 'grISmasya' uSNakAlasya prathamo mAso dvitIyaH pakSazcaitrazuddhaH, tasya caitrazuddhasya trayodazIdivase navasu mAseSu bahupratipUrNeSu 'arddhASTameSu' sArdhasaptasu rAtrindiveSu' ahorAtreSu, adhikeSu iti zeSaH, vyatikrAnteSu, yaduktaM-"duhaM x varamahilANaM, gabbhe vasiUNa gabbha*sukumAlo / navamAse paDipunne, satta ya divase samairege // 1 // " idaM ca garbhasthitimAnaM na sarveSAM jinAnAM tulyaM, tathA coktaM spttishtsthaanke-"du-cutth-nvm-baars-ters-pnnrs-ses(18)gmbhddiii| mAsA aDa nava taduvari, usahAu kameNime divasA // 1 // cau~-paNavIsaM chaddiNa, arDavIsaM chacce chacciguNavIsaM / sa~ga-chebIsaM chaccha ya, "vIsi-gavIsaM cha chavIsaM // 2 // cha-ppaNa a~Da satta'? ya, aMDa'hU~ ya sarta hoti gambhadiNA / " iti // | jinAH RSabha ajita saMbhava abhi0 sumati | padma0 supArzva candra0 suvidhi zItala | zreyAMsa vAsu0 mA0di0 9 / 4 8 / 25 9 / 6 8 / 28 96 96 9 / 19 978 / 26 / 96 / 96 8 / 20 | jinAH vimala | anaMta dharma | zAMti kunthu ara malli muni0 nami nemi pArzva vIra mA0di0 21 / 9 / 6 / 26 96 - 95 / 98 97 98 / 98 98 9 / 6 97 | x dvayovaramahilayo-nameM uSitvA grbhsukumaarH| navamAsAn pratipUrNAna, sapta ca divasAnsamatirekAn // 1 // For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 4 // 70 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meSa: sUrya 10 vitimirAsu visuddhAsu, jaipasu sabasauNesu, pagrAhiNANukUlaMsi bhUmisappaMsi mAruyaMsi pavAyaMsi, niphannameiNIyaMsi kAlaMsi, pamupunaH uccasthAnaM 'gateSu' prApteSu graheSu, grahANAmucasthAnAnyevaM- "arkAdyuccAnyajaM vRSaM-bhRMga-kaya-karka-mIneMrAzayaH grahAH aMzAH / vaNijo'zaiH / digaM-dahanA - STAviMzati-tithI-pu-nakSatra - viMzatibhiH // 1 // " ayambhAvaH - meSAdirAzigatAH sUryAdayo grahA uccAstatrApi dazAdInaMzAn yAvatparavRSa: candraH 3 moccAH / phalaM tveteSAM - "sukhI bhogI dhanI netA, jAyate maNDalAdhipaH / nRpatizcakravartI makaraH maMgalaH 28 ca, kramAduccagrahe phalam // 1 // tihiM uccehiM nariMdo, paMcahiM taha hoi addhacakkI a / kanyA budhaH 15 chahiM hoi cakavaDI, sattahiM titthaMkaro hoi // 2 // " tathA "tribhirnIcairbhaveddAsakarka: guruH 5 tribhirucairnarAdhipaH / tribhiH khasthAnagairmantrI, tribhirastamitairjaDaH // 3 // " punaH 'prathame' mIna: zukraH 27 pradhAne candrayoge prApte sati, 'saumyAsu' rajovRSTyAdirahitatvAt zAntAsu dikSu vartta tulA zaniH 20 mAnAsu iti zeSaH, punaH 'vitimirAsu' andhakArarahitAsu, bhagavajjanmasamaye sarvatro - yotasadbhAvAt, yaduktaM sthAnAne- "tihiM ThANehiM loga (deva) oe siyA, taM jahA - arahaMtehiM jAyamANehiM, arahaMtesu pavayamAsu, arahaMtANaM NANuppAyamahimAsu" * / na hi garbhAdhAne nirvANe'pi cAvazyambhAvenodyotabhavanaM svIkRtaM kairapi * tribhirucairnarendraH, paJcabhistathA bhavatyardhacakrI ca / Samirbhavati cakravattIM, saptabhistIrthaGkaro bhavati // 1 // * etena siddhaM yadarddhatAM garbhAdhAnAdipaJcaskhapi kalyANakeSvavazyaMbhAvena sarvatrayato bhavatIti mataM sUtrottIrNavAdinAM tathA ca yasminnobotastanna kalyANakamityapi matamapAkRtameva / For Private And Personal Use Only sUtra 98 bhagavajanma sAmayika grahANAmuca tvAdi // 70 // Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asmizcakradvaye dharmazikSAyA AdyAntimazlokadvayam / jJA Ru Xiang 6 4 Ma Ke | Tu | b44494 Ke Ke Ke Ke Ke Ke Ke Ke 3Ke Ding Liao BHe Yin Zi Tu Yi [Si ayYin Deng Ke Gang Kai Ma Ke Kai Ke Ke Ke Ke Ke Qiao rth 14 144 44 Ji Ke Dao Dao Dao Dao yi yeog pi. 444. seog' M A | hon 4 Zhi 2g For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #152 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org XXXXakakakakakXXOXO iyapakkIliesu jaNavaesu, puzvarattAvarattakAlasamayaMsi, hatthuttarAhiM nakkhatteNaM caMde NaM jogamuvAgae NaM, AruggA AruggaM dAraya pyaayaa||18|| zAstrakArairiti / punarvizuddhAsu digdAhAdyabhAvAt / punaH 'jayikeSu' jayakareSu 'sarveSu' kAkolUkadurgAdijalpanaXprabhRtiSu 'zakuneSu' bhAvyarthasUcakanimitteSu satsu, punaH 'pradakSiNe' pradakSiNAvartini 'anukUle' surabhizI-IX tatvAtsukhaprade tathA mRdutvAdbhUmisarpiNi, caNDavAto dhuccaissarpati, IdRze mArute pravAtumArabdhe sati, tathA 'niSpannamedinIye' utpannasarvazasyA medinI yatra, evaMvidhe kAle sati 'pramuditeSu' subhikSAdinA harSiteSu, ata eva 'prakrIDiteSu' vasantotsavAdinA krIDitumArabdheSu 'janapadeSu' dezavAsijaneSu satsu, pUrvarAtrApararAtrakAlasamaye hastottarAbhissamaM yogamupAgate candre sati 'ArogyA' vyAvAdhArahitA trizalA 'ArogyaM' bAdhArahitaM 'dArakaM putraM 'prajAtA' suSuve iti bhaavH| ___ iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvakazrIkharataragacchanabhonabhomaNi-kriyoddhAraka-zrImanmohanamunIzvaravineyavineyAnuyogAcArya-zrImatkezaramunijIgaNivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavyAkhyAyAM prabhorjanmakalyANakavyAvarNanabandhuraM caturtha vyAkhyAnam / aM0103-2-3 mUlaM, 284-2-3 vRttiH, 42-2-0 Ti0 naM.1,10-0-7Ti0 naM. 2, 6-1-3 Ti0 naM03, sarvAMpreNa 447-1-0, caturNAmapi vyA0 2666-0-6 / (epeva zudA gaNanA, skhalanAyutatvAtprAgvartivyAkhyAnatrayasya gaNanAyAH) XXXOXOXOXOXOXOXXX For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir nAmnA 'mohanalAle'ti, prasiddhA jagatItale / kharataragaNottaMsA, jainazAsanabhUSaNAH // 1 // Syuuuu // iti kalpArthabodhinyAzcaturtha vyAkhyAnam // 9yUUUUYUutuuuuuuuuuuuuuuuuuu teSAM praziSyapaMnyAsa-gaNi kezara'sanmuneH / ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham / / 2 // yugmam / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir atha paJcamaM vyAkhyAnam jaM rayaNi ca NaM samaNe bhagavaM mahAvIre jAe, sANaM rayaNI bahUhiM devehiM devehi ya ovayaMtehiM uppayaMtehi ya upijalamANabhUA kahakahagabhUA Avi hutthA // 99 // 99-yasyAM rajanyAM zramaNo bhagavAn mahAvIro jAtaH, sA rajanI bahubhirdevaiH zakrAdibhirbahIbhirdevIbhizca dikkumAryAdibhiH 'avapatabhiH ' janmotsavArtha khargAdbhuvamavataradbhiH 'utpatadbhiH meruzikharAdau gamanAyorddha gacchadbhiH bhUtazabdasyopamAnArthatvAd 'utpiJjalantIva' bhRzamAkulA iva 'kahakahakabhUteva' harSAhahAsAdinA'vyaktavarNakolAhalamayIvAbhavat / anena ca sUtreNa dikumAryAdidevakRtaH savistaro janmotsavaH sUcitaH, sa caivam "uDyotastrijagatyAsId, dadhvAna divi dundubhiH / nArakA apyamodanta, bhuurpyucchvaasmaasdt||1||" tatrAhatAM janmotsave pUrva SaTpazcAzaddikumAryaH samAgatya zAzvatikaM vAcAraM kurvanti, tadyathA"adholokakRtAvAsA-stato'STau dikkmaarikaaH| samIyustrizalAdevyAH, saMmadAH sUtimandiram // 2 // " "bhogaGkarA bhogavaMtI, subhogA bhogAlinI / suvau vatsamitrA ca, puSpamAlA tvaninditAM // 3 // " "natvA prabhuM tadambAM ce-zAne sUtigRhaM vydhuH| saMvartenAzodhayankSmA-mAyojanamito gRhAt // 4 // " "meghaGkarA meghavatI, sumeghAmeghamAlinI / toyadhArA vicitrA ca, vAriSeNA balAkikA // 5 // " "tIrthakRt tIrthakRnmAno-stAstathaiva natistutI / kRtvA vicakrire meghAna , puNyArAmamadapradAna // 6 // " 1marca vAsinya: For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagersuri Gyanmandir sUtraM 99 paryuSaNA0 kalpArthabodhinyAH vyA0 5 // 72 // XOXOXOXO-Ko-KeXOXOXOXOXOX "atha nando-ttarAnande, AnandA-nandivarddhane / vijeyA vaijayantI ca, jayantI cAparAjitA // 5 // " etAH pUrvarucakaparvatAdetya vilokanArthamane darpaNaM dharanti / dikkumAri"samAhArA suprardattA, suprabuddhA yazodharA / lakSmIvetI zeSarvatI, citraguptA vasundharA // 6 // etA jina | kAkRto jinAmbAM ca, natvAtmAnaM nivedya ca / tasthurbhRGgArazRGgAra-pANayo dakSiNena tu||7|| AyayurdikumAryo'STa, janmotsavaH pshcimruckaadritH| preritAH priyasakhyeva, bhaktyA sevAkRte prbhoH||8|| ilAdevI surAdevI', pRthivI' padmavatyapi / ekanAsA narvamikA, bhadrA zIteta snyjitaaH||9|| kRtvA natiM svamAkhyAya, praagvjin-jinaambyoH| gAyantyaH pazcimenaitA, hststhvyjnaaHsthitaaH||10|| aSTa diknykaashcaiyu-raudiicyruckaadritH| yAnairatimanoyogai-rAbhiyogikayogataH // 11 // alambusA mizrakezI, puNDarIkA ca vaarunnii| hAso sarvaprabhA hI shriirityaahvaansmnvitaaH||12|| prAgvatprabhu prabhorambAM, natvA''tmAnaM nivedya taaH|gaayntyshcaamrkraa, uttrennaavtsthire||1|| dikkanyA vidiguruckaa-dribhyo'bhyeyushcturmitaaH| citrA citrakanakA sa-tejAHsaudAminI tthaa||14||" | etA IzAnAdividikSu sthitA dIpahastA bhagavadguNAn gaaynti| "rucakadvIpato'bhyeyu-zcatasro dikkumArikAH / rUpA rUpAsikA cApi, surUpA rUpakAvatI // 15 // caturaGga- X // 72 // lato nAlaM, chittvA khAtodare'kSipan / samApUrya ca vaiDUryai-stasyordhva piitthmaaddhuH||16|| bavA tahurvayA janmagehAdrambhAgRhatrayam / tAH pUrvasyAM dakSiNasyA-muttarasyAM vyadhustataH // 17 // yAmyarambhAgRhe nItvA-'bhyaGgaM | For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXX tenustu tAstayolAnacarcAzukAlaGkA-rAdi pUrvagRhe ttH||18|| uttare'raNikASThAbhyA-mutpAdyAgniM sucndnaiH| homaM kRtvA vavandhustA, rakSApohalikA dvyoH||19|| prvtaayurbhvetyuktvaa-''sphaalyntyo'shmgolko| janmasthAnaM ca to nItvA, svasvadikSu sthitA jguH||20||arhto'rhjnnyaashc, guNaiauravitAni taaH| gAyantyo maGgalAnyuccairAsInAstasthurunmudA // 21 // " |etA hi-"sAmAnikAnAM pratyekaM, ctvaariNshcchtairyutaaH| mahattarAbhiH pratyekaM, tathA ctmRbhiryutaaH||22||" "aGgarakSaiH SoDazabhiH, sahasraH saptabhistathA / kaTakaistadadhIzaizca, suraishcaanyairmhrddhibhiH|| 23 // " parivRtA AbhiyogikadevakRtairyojanonmitairvimAnairatrAyAntIti dikumArikAkRto jnmotsvH| "tataH siMhAsanaM zAkaM, cacAlAcalanizcalam / prayujyAthAvadhiM jJAtvA, jnmaantimjineshituH||24||" "vaz2yekayojanAM ghaNTAM, sughoSAM naigameSiNA / avAdayattato ghaNTA, reNuH srvvimaangaaH||26||" yugmm|| "zakAdezaM tataH socaiH, surebhyo'jJApayatkhayam / tena pramuditA devA-zvalanopakrama vydhuH|| 26 // " "pAlakAkhyAmarakRtaM, lakSayojanasammitam / vimAnaM pAlakaM nAmA-'dhyArohatridazezvaraH // 27 // " tatra pAlakavimAne tAvadindrasiMhAsanAgre'gramahiSINAmaSTau bhadrAsanAni, vAme caturazItisahasrasAmAnikAnAM tAvanti bhadrAsanAni, dakSiNe dvAdaza-caturdaza-SoDazasahasrANAmAbhyantara-madhyama-bAhyapAddevAnAM tAvanti 2, sarvamIlane ca dvicatvAriMzatsahasrANi bhadrAsanAni,pRSThe saptAnIkAdhipAnAM saptabhadrAsanAni,madhye zakrAsanaM, ttH|| payu.ka.13 For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir OX-6X gamanam paryuSaNA0 ___"purato'gramahiSyo'STI, vAme sAmAnikAH surAH / dakSiNe trisabhAdevAH, saptAnIkAni pRsstthtH||28|| sUtra 99 kalpArtha- anyairapi ghanardevai-vRtaH siMhAsanasthitaH / gIyamAnaguNo'cAlI-dapare'pi suraasttH|| 29 // devendrazAsanAtke- bhagavataH bodhinyAH cit, kecinmitrAnuvarttanAt / patnIbhiH preritAH kecit, kecidaatmiiybhaavtH||30|| ke'pi kautukataH ke'pi, | snAtrotsa vyA05 vismayAtke'pi bhktitH| celurevaM surAH sarve, vividhairvaahnairyutaaH|| 31 // vividhaistUryanirghoSai-ghaNTAnAM kaNi- zakrAdi X tairapi / kolAhalena devAnAM, zabdAdvaitaM tadA'jani // 32 // siMhastho vakti hastisthaM, dUre khIyaM gajaM kuru / devAnAmA // 73 // haniSyatyanyathA nUnaM, durddharo mama kesarI // 33 // vAjisthaM kAsarArUDho, garuDastho hi sarpagam / chAgasthaM citra-IX kastho'tha, vadatyevaM tadA''darAt // 34 // surANAM koTikoTIbhi-vividhairvAha nairdhnaiH| vistIrNo'pi nabhomArgoM'tisaGkIrNo'bhavattadA // 35 // mitraM ke'pi parityajya, dakSatvenAgrato yyuH| pratIkSakha kSaNaM bhrAta-mitretyaparo'vadat // 36 // kecidvadanti bho devAH!, saGkIrNAH prvvaasraaH| bhavantyevaMvidhA nUnaM, tasmAnmaunaM vidhatta * bho!|| 37 // nabhasyAgacchatAM teSAM, zIrSe candrakaraiH sthitaiH| zobhante nirjarAstatra, sajarA iva kevalam S // 38 // nandIzvare vimAnAni, sakSipyAgAtsurAdhipaH / jinendraM ca jinAmbAM ca, triHpraadkssinnytttH||39|| * vanditvA ca namasyitve-tyevaM devezvaro'vadat / namo'stu te ratnakukSi-dhArike ! vizvadIpike ! // 40 // sUnorjanma-* | // 73 // mahaM kartu-mahaM te caramArhataH / saudharmendraH sameto'smi, na bhetavyaM zubhe! tvayA // 41 // ityuktvA trizalAyAM ca, zakro'vavApinIM ddau| tatpAdyaM ca prabhozcakre, prticchndmmnddhiiH||42|| bhagavantaM tIrthakara, gRhItvA For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagersuri Gyanmandit 6X6XXXXXXXXXXX karasampuTe / vicakre pazcadhA rUpaM, sarvazreyoparthikaH khayam // 43 // eko gRhItatIrthezaH, pArzve dvau caattcaamrau| |eko gRhItAtapatraH, eko vajradharaH punH||44|| agragaH pRSThagaM stauti, pRSThastho'pyanagaM punH| netre pazcAtsamIhante, kecanAtanAH surAH // 45 // zakraH sumeruzRGgasthaM, gatvA'tho pANDukaM vanam / merucUlAdakSiNenA-tipANDukambalAsane // 46 // kRtvotsaGge jinaM pUrvA-bhimukho'sau niSIdati / samastA api devendrAH, svAmipAdAntameyaruH // 47 // " tatra daza vaimAnikAH, viMzatirbhavanapatayaH, dvAtriMzadvyantarAH, dvau jyotiSkAvitIndrANAM ctuHssssttiH| ___ "sauvarNA rAjatA rAnAH, svarNarUpyamayA api / varNaratnamayAzcApi, rUpyaratnamayA api // 48 // " "varNarUpyaratnamayA, api mRtlAmayA api / kumbhAH pratyekamaSTADhyaM, pratyeka yojnaannaaH||49||" yaduktam- "paNavIsajoaNatuMgo, bArasa ya joaNAI vitthaaro| joaNamegaM nAlua,igakoDI stttthilkkhaaii||50||" evamevASTASTaprakArANi pratyekamaSTottarasahasrANi bhRGgAra-darpaNAdisarvANyapi pUjopakaraNAnyakArayadAnAyayacca *mAgadhAditIrthAnAM mRdaM jalaM ca, gaGgAdInAM padmaidAdInAM ca padmAni jalaM ca, kSullahimavarSadhara-vaitAThyavijaya-vakSaskArAdibhyaH siddhArthapuSpagandhAn sarvoSadhIzca aabhiyogidevaircyutendrH| tataH "kSIranIraghaTairvakSaH-sthalasthaistridazA vbhuH| saMsAroghaM (jalavega) tarItuM dAga, ghRtakambhA iva sphuTam // 51 // " | itazca-"kAlabhAvAllaghutanuH, svakhabhaktyA suraiH kRtam / iyadbhirudakaiH slAna, kathaM svAmI sahiSyate ? // 52 // " 4 paJcaviMzatiyojanotujhatvaM, dvAdaza ca yojanAni vistaarH| yojanamekaM nAlukaM, ekA koTiH SaSTilakSAH // 1 // -KOKOKAKXOXOXOXOKOK0Kg For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha BX0 sUtraM 99 meruzikhare | zakrAdidevakRta snAtrotsavA paryuSaNA0 "iti kluptAM hareH zaGkAM, harnu merugiriM prabhuH / lIlayA'cAlayadvAma-pAdAGguSThAgrapIDanAt // 53 // " "tadvijJAyAvadhijJAnAt, prabholIlAyitaM hriH| svAmin ! mithyA vitarka me, kSamakheti nanAma ca // 54 // " bodhinyAH * atra kavi:-"saGkhyA'tItAhatAMmadhye, spRSTaH kenA'pi naaNhinnaa| meruH kampamiSAdityA-nandAdiva nanarta sH||56||" vyA05 yataH-"zailepu rAjatA me'bhUt, slaavniiraabhissektH| tenAmI nirjarA hArAH, svarNApIDo jinastathA // 56 // " | | "tatra pUrvamacyutendro, vidadhAtyabhiSecanam / tato'nuparipATIto, yaavccndraarymaadyH||57||" jalasnAtre kvighttnaa||74|| X"zvetacchatrAyamANaM zirasi mukhazazinyaMzupUrAyamANaM, kaNThe hArAyamANaM vapuSi ca nikhile ciincolaaymaanm| zrImajanmAbhiSekapraguNaharigaNodastakumbhaughagarbhAd, bhrazyadugdhAbdhipAthazcaramajinapateraGgasaGgizriye vH||58||" e "caturvRSabharUpANi, zakraH kRtvA tataH khayam / zRGgASTakakSaratkSIra-rakarodabhiSecanam // 19 // satyaM te vibudhA aldevA, yairntimjineshituH| sRjadbhiH salilaiH snAtraM, svayaM nairmalyamAdadhe // 60 // samaGgalapradIpaM te, vidhAyArA* trikaM punH| sanRtyagItavAdyAdi, vyadhurvividhamutsavam // 31 // unmRjya gandhakASAyyA, divyayA'GgaM hrivibhoH| vilipya candanAdyaizca, puSpAyaistamapUjayat // 62 // darpaNo varddhamAnazca, kalazo mInayoryugam / zrIvatsaH khastiko nandyA-varta-bhadrAsane iti // 63 // anantamaGgalAsaGga-caGgasyApyaSTamaGgalIm / lekhAgraNIrlilekhAgre, bhaktivyaktyA jgtprbhoH|| 64 // yugmam / ilAtalamilanmauliH, paulomIvallabhaH prabhum / stutvA zakrastaveneti, punaH stotuM pracakrame // 65 // namaste vizvadIpAya, namaste vizvazAsine / namaste vizvanAthAya, namaste caramArhate // 66 // XXXXXXXXXXXX | // 74 // For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir (OXOXOXOXOXOXOXOKOKOKOKOK jaM rayaNiM ca NaM samaNe bhagavaM mahAvIre jAe taM rayaNi ca NaM bahave vesamaNakuMDadhArItiriyajaMbhagA devA siddhattharAyabhavaNaMsi hiraNNabhAvAsaM ca suvaNNavAsaM ca vayaravAsaM ca vatthavAsaM ca AmaraNavAsaM ca pattavAsaM ca puSphavAsaM ca phalavAsaM ca bIavAsaM ca mallavAsaM ca yatra tvaM bharatakSetre, dharmakalpadrumo'bhavaH / kalpakalpadrumezAnAM, prabho ! sevyaM babhUva tat // 67 // yatra tvaM *kAlacakrAre, jAtazvaramatIrthakRt / eSo'reSu caturtho'pi, prathamaH kathamastu mA? // 68 // iti stutvA pramodAzrubAstomo romodgamaM dadhat / IzAnezAGkataH zakro, jagrAha trijagatpatim // 69 // tatazca jinamAnIya, vimucyA|mbAntike khalu / sAhAra pratIbimbA-vaskhApinyau khshktitH||7|| kuNDale kSaumayugmaM co-cchIrSe muktvA hariya'dhAt / zrIdAmaratnadAmAkhya-mulloce varNakandukam // 71 // dvAtriMzadratnarairUpya-koTivRSTiM viracya sH| bADhamAghoSayAmAsa, surairityaabhiyogikaiH||72|| khAminaH khAmimAtuzca, kariSyatyazubhaM manaH / saptadhA'yaMmaJjarIva, zirastasya sphuTiSyati // 73 // svAmyaGguSThe'mRtaM nyasye-tyahajanmotsavaM surAH / nandIzvareSTAhikAM ca, |kRtvA jagmuryathA''gatam // 74 // " iti devakRtaH zrImahAvIrajanmotsavaH / 100-yasyAM rajanyAM zramaNo bhagavAn mahAvIro jAtastasyAM rajanyAM bahavo 'vaizramaNakuNDadhAriNaH' dhanadAjJAdhArakAstiryagajRmbhakA devAH siddhArtharAjabhavane 'hiraNyasya rUpyasya 'varSa' varSaNaM tathaiva suvarNasya pratItasya varSa 'vajrANAM' hIrakANAM, vastrANAM cInAMzukAdInAM, AbharaNAnAM mukuTAdInAM, patrANAM nAgavalyAdeH, puSpANAM kundacampakAdeH, phalAnAM nAlikerAdeH, bIjAnAM zAlyAdeH, mAlyAnAM tathA 'gandhAnAM koSTapuTAdInAM 'cUrNAnAM' For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArthabodhinyAH vyA0 5 // 75 // *0XXX X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaMdhavAsaM ca cuNNavAsaM ca vaNNavAsaM ca vasuhAravAsaM ca vAsiMsu // 100 // tae NaM se siddhatthe khattie bhavaNavai vANamaMtara- joisa-vemANiehiM devehiM titthayara jammaNAbhi seyamahimAe kayAe samANIe paccUsakAlasamayaMsi nagaraguttie sahAvei / saddAvittA evaM vayAsI // 101 // khippAmeva bho devANupiyA ! kuMDapure nagare cAragasohaNaM kareha / karitA mANummANavaddhaNaM kareha / karitA kuMDapuraM nagaraM vAsayogAdInAM 'varNAnAM' hiGgulAdInAM, 'vasudhArAyAH nirantaradravyadhArAyA varSa avarSayan / "asminnavasare rAjJe, dAsI nAmnI priyaMvadA / taM putrajananodantaM gatvA zIghraM nyavedayat // 1 // " "siddhArtho'pi tadAkarNya, pramodabharameduraH / harSagadgadagI romod-gamadanturabhUghanaH // 2 // " "vinA kirITaM tasyai svAM, sarvAGgAlakRtiM dadau / tAM dhautamastakAM cakre, dAsatvApagamAya saH // 3 // " 101 - tataH sa siddhArthaH kSatriyaH bhavanapativAnavyantarajyotiSkavaimAni kairdevaistIrthakRjjanmAbhiSeka mahini kRte sati 'pratyUSakAlasamaye' prAtaHkAle 'nagaraguptikAn purArakSakAn zabdayati / zabdayitvA evamavAdIt / 102 - kSiprameva bho devAnupriyAH ! 'kuNDapure' kSatriyakuNDagrAme nagare 'cArakazodhanaM' bandimocanaM kuruta, yataH - "yuvarAjAbhiSeke ca, pararASTrApamardane / putrajanmani vA mokSo, baddhAnAM pravidhIyate // 1 // " iti rAjanItiH / tathA kRtvA mAnaM - rasadhAnyAdiviSayamunmAnaM - tulAviSayaM etayoH 'varddhanaM' pramANavRddhiM kuruta / kRtvA kuNDapuraM nagaraM sAbhyantarabAhyaM vakSyamANavizeSaNaviziSTaM kuruta, svayamanyaizca kArayata / kiMviziSTaM ?, AsiktaM gandho For Private And Personal Use Only sUtrANi 100-102 hiraNyAdi varSaNaM nagaragupti kAnAmA hAnaM, cArakazodha nAdikaM ca 1104 11 Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabbhitara bAhiriyaM, Asiya sammajio-valittaM, siMghADaga-tiga- caukka-caccara-caummuha mahApaha-pahesu sitta-sui- sammaTTa-ratthaMtarA-vaNavIhiyaM maMcAimaMcakaliaM, nANA viharAgabhUsi ajjhayapaDAgamaMDiyaM, lA[i] ulloiyamahiaM, gosIsa sarasa-rattacaMdaNa- daddara-dinnapaMcaMgulitalaM, ubaciyacaMdaNakalasaM, caMdaNaghaDa sukayatoraNapaDidubAradesabhAgaM, Asattosatta- vipula vaTTa-vagdhAriya-maladAma- kalAvaM, paMcavaNNa-sarasa-surabhi dakacchaTAdAnena, sammArjitaM kacavarApanayanena, upaliptaM ca chagaNAdinA / punaH 'zRGgATaka' trikoNasthAnaM 'trikaM' mArgatrayasaGgamaH 'catuSkaM' mArgacatuSkasaGgamaH 'catvaraM' anekamArgasaGgamaH, 'caturmukhaM' devakulAdi, 'mahApathAH' rAjamArgAH panthAnaH' sAmAnyapathAH, eteSu sthAneSu yAni 'radhyAntarANi' mArgamadhyAni tathA 'ApaNavIdhayaH' hahamArgAzca tAni siktAni jalena, ata eva 'zucIni' pavitrIkRtAni, samRSTAni kacavarApanayanena yasmin / punaH 'maJcAH' prekSaNakadraSTRNAmupavezanArthaM racitA mAlakAH, 'atimaJcAH' teSAmapyupari mAlakAstaiH kalitaM / tathA nAnAvidharAgaiH kausumbhAdibhirbhUSitAH' zobhitA ye 'dhvajAH' siMhAdirUpopetA bRhatpaTarUpAH 'patAkA'stA eva lavyastAbhirmaNDitaM' vibhUSitaM / tathA "lAiyaM" chagaNAdinA bhUmau lepanaM "ulloiaM" khaTikAdinA bhittyAdidhavalanaM, taiH 'mahitaM' pUjitamiva / gozIrSasya-candana vizeSasya 'sarasasya' sadyaskasya raktacandanasya dardaranAmAdrijAtasya ca candanasya dattAH paJcAGgulitalA : - hastakA yatra / punaH 'upacitAH' sthApitA gRhAntazcatuSkoNeSu 'candanakalazA:' mAGgalyaghaTA yatra / tathA candanaghaTaiH sukRtAni ramyANi toraNAni 'pratidvAradeza bhAga ' | dvAradvArasya deza bhAgeSu yatra / 'Asakta' bhUmilagnaH 'utsaktaH' uparilagno 'vipulo' vistIrNo 'vRtto' varttulaH For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir sUtra 102 sthitipatitAvarNanam paryaSaNA mu ktapupphapuMjovayArakaliaM, kAlAguru-pavarakuMduruka-turuka-DajhaMta-dhUva-maghamaghata-gaMdhu AmirAma, sugaMdhavaragaMdhiaM, gaMdhavaTTibhUaM, naDa- *nadRga-jalla-malla-muTThiya-velaMvaga-pavaga-kahaga-pADhaga-lAsaga-Ara[ Ai ]kkhaga-laMkha-maMkha-tUNailla-tuMbavINiya-aNegatAlAyarANucariaM kareha kAraveha / karittA kAravettA ya jUasahassaM musalasahassaM ca ussaveha / ussavittA mama eyamANatti paJcappiNeha // 102 // bodhinyA: "vagdhAriya"tti pralambitaH puSpagRhAkAro mAlyadAmnAM 'kalApaH' samUho yatra / paJcavarNAH sarasAH surabhayo ye vyA05 muktAH puSpapuJjAstairya 'upacAroM bhUmeH pUjA, tayA kalitaM / dahyamAnA ye kRSNAgurupavarakundurukkaturuSkA dhuupaa||76|| steSAM maghamaghAyamAnaH 'uddhRtaH prasRto yo gandhastena 'abhirAma mnohrN| 'sugandhavaraiH sugandhicUrNaiH 'gandhita vAsitaM 'gandhavRttibhUtaM' gandhaguTikAsamAnaM / tathA 'naTA'nATayitAraH 'nartakAH vayaM nRtyakartAraH 'jallAH' varatrAkhelakAH, mallAH pratItAH 'mauSTikAH' muSTibhiH prahArakA mallavizeSA eva 'viDambakAH' vidUSakatayA janAnAM hAsyakAriNo yadvA samukha vikAramutplutyotplutya nartakAH 'plavakAH' utplavanena nadyAdilavayitAraH 'kathakAH' sarasa kathAkathakAH 'pAThakAH' sUktAdivaktAraH 'lAsyakAH' rAsakadAyinaH 'ArakSakAH' talavarAH "keTavAla" iti loke, *kacid "Aikkhaga" iti pAThastatra 'AkhyAyakAH' zubhAzubhabhAvivaktAraH 'laGghAH' vaMzAnakhelakAH 'malAH' sacitraphalakahastA bhikSukAH "gauriputrA" iti prasiddhAH "tUNailla"tti tUNAkhyavAdinavanto bhikSava eva 'tumbavINikAH' alvINAvAdakAH, tathA aneke ye 'tAlAcarAH' tAlAdAnena prekSAkAriNastAlAnvA kuTTayantaH kathAM kathayanti, taiH * anucaritaM' sahitaM, evaMvidhaM kSatriyakuNDagrAma nagaraM kuruta khayamanyaizca kArayata / kRtvA kArayitvA ca 'yUpAnAM' zakaTayugAnAM sahasraM muzalasahasraM ca 'ucchrAyata' U/kuruta, zakaTakheTanadhAnyakaNDanAderniSedhaH | FOROXXXXXXXX // 76 // For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafrth.org tae NaM te koDuMbiyapurisA siddhatthegaM raNNA evaM vuttA samANA haTTa tuTThA jAba hiayA karayala jAva paDisuNittA khippAmeva kuMDapure nagare cAragasohaNa, jAva ussavittA jeNeva siddhasthe rAyA, teNeva uvAgacchati / uvAgacchittA karayala jAva kaTu siddhatthassa raNo tamANattiyaM paJcappiNaMti // 103 // kA tae NaM se siddhatthe rAyA jeNeva aTTaNasAlA teNeva uvAgacchai / uvAgacchittA jAva savoroheNaM savapuSpha-gaMdha-vattha-mallAlaMkAravibhUsAe saccatuDiyasaddaninAeNaM mahayA ivIe mahayA juIe mahayA baleNaM mahayA vAhaNeNaM mahayA samudaeNaM mahayA vrtuddiy-jmgsmgkriytaamityrthH| tathA kRtvA mamaitAmAjJAptikA pratyarpayata / 103-tataste kauTumbikapuruSAH siddhArthena rAjJA evamuktAH santo hRSTAstuSTAH, yAvaddharSapUrNahRdayAH karatalAbhyAmaJjaliM kRtvA yAvadvinayena tAmAjJA pratizrutya kSiprameva kSatriyakuNDagrAme nagare cArakazodhanaM kurvanti, yAvanmuzalasahasramUvIkRtya yatraiva siddhArthI rAjA, tatraivopAgacchanti / upAgatya karatalAbhyAM yAvadaJjaliM kRtvA siddhArthasya rAjJastAmAjJaptikA pratyarpayanti / 104-tataH sa siddhArtho rAjA yatraivAhanazAlA tatraivopAgacchati / upAgatya yAvattatra mallayuddha-majanAdikaraNapurassaraM naanaavidhbhuussnnairbhuussitH| tataH sarvayA RddhyA-channAdirAjaciharUpayA, sarvayA yuktyA' ucitavastusaMyogenAbharaNAdidyutyA vA, sarveNa 'balena' caturaGgasainyena, sarveNa vAhanena zivikAdinA, sarveNa 'samudayena' khajanaparivArAdisamUhena sarveNa 'avarodhena' antaHpureNa, sarvayA puSpagandhavastramAlyAlaGkArANAM vibhUSayA, sarveSAM 'truTitAnAM vAditrANAM yaH zabdo 'ninAdazca' pratiravaH, tena yuktaH, dRzyate khalpe'pi sarvazabdapravRttiH, ata For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 104 sthitipatitAvarNanam paryuSaNA pa vAieNaM saMkha-paNava-meri-jhallari-varamuhi-huDukka-muraja-muiMga-duMduhi-nigghosa-nAiyaraveNaM, ussukkaM ukkaraM ukkiTuM adijaM amijaM abhaDappa- kalpArtha- vesaM adaMDakodaMDimaM adharimaM gaNiAvaranADaijakaliaM aNegatAlAyarANucariaM aNucuamuiMgaM (graM0 500) amilAyamalladAma pamuiya- bodhinyAH XAha-mahatyA RddhyA, mahatyA yuktyA dyutyA vA, mahatA 'balena mahatA vAhanena, mahatA samudayena tathA mahatA vyA05 navarANAM pradhAnAnAM truTitAnAM vAditrANAM 'yamakasamakaM' yugapat 'pravAditena' zabditena, tathA zaGkhaH pratItaH // 77 // 1 paNavo' mRtpadahaH 'bherI' DhakkA, jhallarI "jhAlara" iti loke pratItA, 'kharamukhI' kAhalA 'huDukkA' tivalitulyo vAdyavizeSaH 'murajo' mardalaH 'mRdaGgaH' mRnmayaH sa eva, 'dundubhiH' devavAdyaM, eteSAM yo 'nirghoSo' mahAzabdaH 'nAditaM' pratizabdazca, tadrUpo yo ravo-madhurazabdastena, evaMvidhayA'khilasAmagryA saha siddhArtho rAjA dazadivasAn yAvat |'sthitipatitAM' kulamaryAdA mahotsavalakSaNAM karotIti yojanA / atha kiMviziSTAM sthitipatitAM ? ityAha'ucchulkAM' zulkena-vikretavyavastu prati rAjagrAhyadravyeNa rahitAM 'utkarAM' gavAdIn prati prativarSa rAjagrAhya|kararahitAM 'utkRSTAM, sarveSAM harSahetutvAduttamA / 'adeyAM' vastumUlyadAnarahitAM, yadyasya yujyate tatsarvamApaNAdagrAhyaM, na tu mUlyaM deyaM, tattu rAjA dadAtIti bhaavH| 'ameyAM' amitAnekavastuyogAM kraya vikrayarahitAM vA, 'abhaTapravezAM' kasyApi gRhe rAjAjJAdAyipuruSapravezarahitAM 'adaNDakudaNDimAM' daNDo-yathA'parAdhaM rAjagrAhya *dhanaM, kudaNDaM-mahatyapyaparAdhe tadevAlpaM, tAbhyAM rahitAM, 'adharimAM' RNarahitAM, RNasya nRpeNa dattatvAt / gaNikAvaranATakIyaiH' nATakapratibaddhapAtraH 'kalitAM' yuktAM, anekaH 'tAlAcaraiH' prekSAkAribhiH 'anucaritA' XXXXXOXOFOX KKK K9KOK. XX2-K9KOK // 77 // For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XoxokokokayakokokaoXOOD pakkIliyasapurajaNajANavayaM dasadivasaM ThiivaDiyaM karei // 104 // tae NaM se siddhatthe rAyA dasAhiyAe ThiivaDiyAe vaTTamANIe saie a sAhassie asayasAhassie a jAe adAe a bhAe a dalamANe a davAvemANe a, sahae. a sAhassie a sayasAhassie alaMbhe paDicchamANe a paDicchAvemANe a, evaM viharai // 105 // tae NaM samaNassa bhagavao mahAvIrassa ammApiyaro paDhame divase ThiivaDiyaM kariti, taie. divase caMdasUradasaNioM kariti, sevitAM 'anubhUtamRdaGgA' vAdakairaparityaktamRdaGgA, punaH 'amlAnAni' vikasitAni mAlyadAmAni yasyAM, tathA 'pramuditAH' pramodavantaH, ata eva 'prakrIDitAH' krIDitumArabdhAH purajanasahitAH 'jAnapadA' dezavAsino yatra, evaMvidhAM 'sthitipatitAM kulamaryAdAgatAM vardhApanikAdikriyAM dazadivasAna yAvat karoti / 105-tataH sa siddhArtho rAjA dazAhikAyAM sthitipatitAyAM vartamAnAyAM 'zatikAn' zatamitAn, evaM sAhasrikAn zatasAhasrikAn-lakSamitAMzca 'yAgAn' arhatpratimApUjAH x, 'dAyAn' parvAdau dAnAni 'bhAgAn' labdhadravyavibhAgAnmAnitadravyAMzAnvA, dadatvayaM dApayaMzca sevakaiH, tathaiva zatikAn sAhasrikAn zatasAhaXsrikAMzca 'lAbhAn' vardhApanAgatadravyANi 'pratIcchan' khayaM gRNhana 'pratIcchayan' grAhayaMzca sevakaH, evaM viharati / * 106-tataH zramaNasya bhagavato mahAvIrasya mAtApitarau prathame divase 'sthitipatitAM' kula kramAgataputrajanmo___x 'yaji devapUjAyAM' iti dhAtoryAgAn' devapUjAH / devazabdenAbArhatpratimaiva grAyA, yato bhagavanmAtApitroH zrIpArzvanAthApalyAvena zramaNopAsakatvAdanyayajJAdyavAbhidheyatvAsambhavaH, zrIpArdhApatyatvaM cAnayorAcArAne pratipAditam / For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArtha bodhinyAH vyA0 5 1106 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chaTThe divase dhammajAgariyaM kariMti, ikkArasame divase viikaMte, nivattie asuijammakammakaraNe, saMpatte vArasAhe divase, viulaM asaNaM tsavocitAM kriyAM kurutaH, tRtIye divase candasUryadarzanikAM tayordarzanArthaM utsavavizeSaM kurutaH / tadvidhizcAyam-- janmadivasAddinadvaye'tIte gRhasthagururarhatpratimA'gre rUpyamaya candramUrtti pratiSThApya pUjayitvA ca vidhinA sthApayet, tataH slAtAM suvastrAbharaNAM saputrAM jananIM candrodaye pratyakSaM candrAbhimukhaM nItvA "OM ahaM candro'si nizAkaro'si nakSatrapatirasi sudhAkaro'si auSadhigarbho'si, asya kulasya vRddhiM kuru kuru svAhA " iti candramantramuccAraya~zcandraM darzayet / saputrA mAtA guruM praNamati, guruzcAzIrvAdaM dadAti sa caayN[u1||" "sarvoSadhi mizramarIcirAjiH, sarvApadAM saMharaNe pravINaH / karotu vRddhiM sakale'pi vaMze, yuSmAkaminduH satataM prsnnH|| tato mUrttervisarjanaM karoti / vArdalAdinA candrAdarzane'pi tasyAmevAparasyAM vA nizAyAmayaM vidhiH kriyate / evaM sUryasyApi darzanaM, navaraM mUrttiH kAJcanamayI tAmramayI vA, mantraJca - " OM ahaM sUryo'si dinakaro'si tamo'paho'si sahasrakiraNo'si jagaccakSurasi, prasIda, asya kulasya tuSTiM puSTiM pramodaM kuru kuru svAhA " AzIrvAdazcAyam "sarvasurAsuravandyaH, kArayitA'pUrva sarvakAryANAm / bhUyAtrijagaccakSu maGgaladaste sa putrAyAH // 1 // " iti candrasUryadarzana vidhiH / sAmprataM tu tatsthAne zizodarpaNo darzyate / tataH SaSThe divase kulasya lokasya vA 'dharmeNa' vyavahAreNa rAtrau jAgaraNaM-dharmajAgarikA, tAM jAgRtaH, SaSThyAM rAtrau jAgaraNotsavaM kuruta iti bhAvaH / ekAdazame divase vyatikrAnte 'nirvarttite' samApite ca azucInAM janmakarmaNAM yatkaraNaM, For Private And Personal Use Only sUtraM 106 candrasUryadarzanikAdayaH // 78 // Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir 8XoxoxoxoxXXXXX** pANaM khAimaM sAimaM uvakhaDArviti / uvakkhaDAvittA mitta-nAi-niyaya-sayaNa-saMbaMdhi-parijaNaM nAyae khattie ya AmaMtei / AmaMtittA tao pacchA pahAyA kayavalikammA kayakouamaMgalapAyacchittA,suddhappAvesAI maMgallAI pavarAIvasthAI parihiyA, appamahagyAbharaNAlaMkiya sarIrA bhoaNavelAe bhoaNamaMDavaMsi suhAsaNavaragayA teNaM mitta-nAi-niyaya-sayaNa-saMbaMdhi-parijaNeNaM nAyaehiM khattiehiM saddhiM taM viulaM asaNa-pANa-khAima-sAimaM AsAemANA visAemANA paribhujemANA paribhAemANA evaM vA viharaMti // 106 // tasmin , kRte satItyarthaH, samprApte dvAdaze divase 'vipulaM' bahu azanaM pAnaM khAdima svAdima, iti caturvidhamAhAraM 'upaskArayataH' praguNIkArayataH / upaskArayitvA mitrANi suhRdaH 'jJAtayaH' sajAtIyAH 'nijakAH'khakIyA: putrAdayaH 'khajanAH' pitRvyAdayaH 'sambandhina' svasya putraputryAdezca zvazurAdayaH 'parijanA' dAsAdayaH, tAMstathA * 'jJAtajAn' RSabhajinavaMzajAn kSatriyAMzca Amantrayati / Amacya tataH pazcAt lAtau kRtabalikANI kRtakautukamaGgalaprAyazcittau santau 'zuddhAni' nirmalAni 'prAvezyAni' sabhApravezArhANi 'mAGgalyAni' utsavasUcakAni 'pravarANi' zreSThAni vastrANi parihitAni yAbhyAM, puna: 'alpaiH' stokaH 'mahAdhaiH' bahumUlyairAbharaNaralatkRtazarIrI, IdRzau bhagavanmAtApitarau bhojanavelAyAM bhojanamaNDape sukhAsanavaragatau-sukhena bhadrAsane AsInau santau tena mitra-jJAti-nijaka-khajana-sambandhi-parijanena jJAtajaiH kSatriyaizca sArddha taM vipulaM azanapAna-khAdima-khAdimarUpaM caturvidhamAhAraM A-ISatsvAdayantI bahu tyajantau ikSvAderiva, vi-vizeSeNa khAdayantI khalpaM tyajantau kharAderiva, 'pari' sAmastyena-sarva bhuJjAnau alpamapyatyajantau bhojyAderiva 'paribhAjayantau' parasparaM yacchantau 'evaM' anena prakAreNa bhojanaM kurvANI vihrtH| paryu.ka.14 For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 jimiabhuttuttarAgayA vi aNaM samANA AyaMtA cukkhA paramasuibhUA taM mitta-nAi-niyaga-sayaNa-saMbaMdhi-parijaNaM nAyapa khattie ya sUtre107-8 kalpArtha- viuleNaM puSpha-vattha-gaMdha-mallAlaMkAreNaM sakAriti sammANiti / sakkAritA sammANittA tasseva mitta-nAi-niyaya-sayaNa-saMbaMdhi-pariya vajanAdibodhinyAH *Nassa nAyANaM khattiANa ya purao evaM vayAsI // 107 // purvipi devANuppiyA! amhaM eyasi dAragaMsi gambhaM vakaMtaMsi samANasi ime eyArUve abhatthie ciMtie jAva samuppajjitthA sammAnanaM vyA05 jappamidaM ca NaM amhaM esa dArae kuJchisi gambhattAe vakaMte, tappabhiI caNaM amhe hiraNNeNaM vahAmo, suvaNNeNaM dhaNeNaM dhaneNaM rajjeNaM tadadhyakSa zAsAvaijeNaM jAva pIisakAreNaM aIva aIva abhivaDAmo, sAmaMtarAyANo basamAgayA ya // 108 // // 79 // nAmakaraNA107-tato 'jimitI' bhuktavantau 'bhuktyuttaraM' bhojanAnantaraM ca Agatau, upavezanasthAne iti gamyate / bhilASaapi ca' nizcayenaivaMvidhau santo-'AcAntau zuddhodakena kRtAcamanau, tatazca sikthAdyapanayanena cokSau, ataH prakaTanaM ca paramazucibhUtau santau taM mitra-jJAti-nijaka-khajana-sambandhi-parijanaM jJAtajAn kSatriyAMzca vipulena puSpa-vastra gandha-mAlyA-laGkAreNa satkArayataH snmaanytH| satkArya sanmAnya ca tasyaiva mitra-jJAti-nijaka-khajana-sambaSIndhiparijanasya jJAtajAnAM kSatriyANAM ca purata evaM avAdiSTAm / XI 108-pUrvamapi devAnupriyAH! bhoH khajanAH! asmAkaM etasmin dArake garbha vyutkrAnte sati ayametadrUpo-10 bhyarthitazcintito yAvatsaGkalpaH samutpanno'bhUt, ko'sau ? ityAha-'yatprabhRti yaddinAdArabhya asmAkameSa // 79 // dArakaH kukSau garbhatayA vyutkrAntaH 'tatprabhRti' taddinAdArabhya vayaM 'hiraNyena' rUpyena varddhamahe, suvarNena dhanena dhAnyena rAjyena 'khApateyena' dravyeNa yAvatprItisatkAreNAtIvAtIvAbhivarddhamahe, sAmantarAjAno vazamAgatAzca / For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir taM jayA NaM amhaM esa dArae jAe bhavissai, tayA NaM amhe payassa dAragassa imaM payANuruvaM guNNaM guNanipphannaM nAmadhijaM karissAmo 'vaddhamANu' tti / tA aja amha maNorahasaMpattI jAyA, taM hou NaM amhaM kumAre 'vaddhamANe nAmeNaM // 109 // samaNe bhagavaM mahAvIre kAsavagutte NaM, tassa NaM tao nAmadhijA evamAhijaMti, taM jahA-ammApiusaMtie 'vaddhamANe 1, sahasamuhaAe 'samaNe 2, ayale bhayabheravANaM, | parIsahovasaggANaM khaMtikhame, paDimANa pAlage dhImaM araharaisahe davie vIriasaMpanne, devehiM se nAma kayaM 'samaNe bhagavaM mahAvIre' 3 // 110 // | 109-tasmAdyadA'smAkameSa dArako jAto bhaviSyati, tadA vayametasya dArakasyemaM etadrUpaM 'gauNyaM guNebhya - AgataM guNaniSpannaM 'nAmadheyaM' abhidhAnaM kariSyAmo 'varddhamAna' iti / sA adya asmAkaM manorathasampattirjAtA, tasmAdbhavatu asmAkaM kumAro 'varddhamAna' iti naamnaa| .110-zramaNo bhagavAna mahAvIraH kAzyapagotraH, tasya trINi nAmadheyAni evamAkhyAyante, tadyathA-'mAtA|pitRsatkaM' mAtApitRbhyAM dattaM 'varddhamAna' iti prathamaM nAma, tathA "saha"tti janmato sahabhAvinI yA 'samuditA' *rAgadveSAbhAvatA, tayA 'zramaNaH' taponidhi iti dvitIyaM nAma, tathA 'acalo' niSpakampo bhayabhairavayorviSaye, tatra bhayaM-akasmAdviAdAdijAtaM bhairavaM-siMhAdijaM bhayameva / parISahAHkSutpipAsAdayo dvAviMzatiH, upasargAH devamanujAdikRtAH, teSAM kSAntyA, na tvasamarthatvena, 'kSamaH' sahetA, pratimAnAM bhadrAdInAmekarAtrikyAdInAM tattadbhigrahavizeSANAM vA pAlakA, dhImAn jJAnatrayopetatvAt, aratiratyoH 'saha' sahetA, na tu tatra harSeviSAdI kuruta ityarthaH, tathA 'dravikaH' iSTAniSTeSvartheSu rAgadveSarahitaH*, 'vIrya' parAkramastena sampannaH, ato devaistasya "davito nAma na rAgaM gacchati" ilyAcArAgacUrNI "rAgadveSavirahAiviko bhagavAn" iti ca tavRttau / *6**6*6*6XOXOXXX-0*6Xo) For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA bhagavato nAma kRtaM 'zramaNo bhagavAn mahAvIra' iti tRtIyam / taccaivam sUtraM 110 kalpArtha- __ "nyUnAbdahAyanaH sArddha, savayobhipAtmajaiH / vibhurvayo'nurUpAbhiH, krIDAbhiH krIDatisma sH||1|| tadA'- vIrasya nAbodhinyAH AvadaDyusannAtho, dhusadaH sadaso'ntarA / 'mahAvIra'prabhu/raH, kSobhyo bhuvi na kenacit // 2 // taM vIraM kSobhayAmyeSa, |matrayamAmavyA0 5 iti dveSadharaH surH| ko'pi tvarAparaH prApa, samIpaM krIDataH prabhoH // 3 // kurvannAmalakI krIDAM, yatrArUDhastarau lakIkrIDA |vibhuH| sa sIbhUya bhogena, taM duSTo'veSTayattale // 4 // bhIgrasteSu samasteSu, trasteSu nRpasUnuSu / prabhurutkSipya varNanaM ca // 8 // sAkSepaM, dUre cikSepa pannagam // 5 // rantuM puna: samIyuste, kumArAstatra strpaaH| kumArAkAratAM kRtvA, reme teSvamaro'pi sH||6|| paNo'yamabhavattatra, krIDAyAM pUrvameva yH| pAdapasyAgramArohet, kumAraH sa jayI bhavet // 7 // vinirjitAca jetAraM, pRSThArUDhaM vahanti te| jitvA vIravibhuH pRSThA-rUDhazcAnyAnavAhayat // 8 // pRSThArUDhaH kramAdvIro, varddhamAnaM suraM divi| nirbhayo muSTinA pRSTe, hatvA taM vAmanaM vyadhAt // 9 // khaM rUpaM zakrasakRptA, prabhodhairyastutiM ca taam|prkaashys prabhuM natvA, kSamayitvA yayau surH||10||" atha bhagavato lekhazAlAyAmupanayanam"tatra ca mAtApitarI, mohavazAdvividhamutsavaM kurutH| lagnAdikavyavasthiti-purassaraM paramasantuSTyA // 1 // " tathAhi-"gajaturagasamUhaiH sphArakeyUrahAraiH, kanakaghaTitamudrAkuNDalaiH kaGkaNAyaiH / rucirataradukUlaiH paJcavarNaistadAnI, svajanamukhanarendrAH sakriyante sma bhaktyA // 2 // " tathA-"paNDitayogyaM nAnA-vastrAlaGkAranAlikerAdi / atha lekhazAlikAnAM, dAnArthamanekavastUni // 3 // "* // 80 For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra xoxox www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tathAhi--"pUgIphalazRGgATaka- kharjUra sitopalAstathA khnnddaa| cArukulicAruvIjA - drAkSAdisukhAzikAvRndam // 4 // " "sauvarNaratnarAjata - mizrANi ca pustakopakaraNAni / kamanIyamaSI bhAjana - lekhanikApaTTikAdIni // 5 // " "vAgdevIpratimA'rcA - kRtaye sauvarNabhUSaNaM bhavyam / navyabahuratnakhacitaM, chAtrANAM vividhavastrANi // 6 // " ityAdyakhilasAmagrIyutaH, kulavRddhAbhistIrthodakaiH slapitaH, parihitavividhAlaGkAraH, zirodhRtazvetAtapatrazcatuzcAmaravIjyamAnAGgazcaturaGga sainyasamanvito vAdyamAna vividhavAditraH paNDitagehamupAjagAma, paNDito'pi bhUpAlaputrapAThanocitAM parvaparidheyakSIrodakalpa dhautika-haimayajJopavIta-dvAdazatilakAdisAmagrIM yAvatkaroti tAvat " vAtAndolitaketuvajjalanidhau saGkrAntazItAMzuvat, proddAmadvipakarNavanmRgadRzaH khAbhAvikakhAntavat / " "mUSottApita hemavaddhruvamapi prauDhaprabhAvAtprabho - rAkampena calAcalaM samabhavaddevendrasiMhAsanam // 1 // " tatosvadhinA jJAtavRttaH zakro devAnitthamavAdIt - haMho ! mahaccitraM !! yadarhato'pi lekhazAlAnayanaM, yataH - "sAne vandanamAlikA sa madhurIkAraH sudhAyAH sa ca brAhmyAH pAThavidhiH sa zubhrimaguNAropaH sudhAdIdhitau / " "kalyANe kanakacchaTA prakaTanaM pAvitryasampattaye, zAstrAdhyApanamarhato'pi yadidaM sallekhazAlAkRte // 1 // " "mAtuH puro mAtulavarNanaM ta-laGkAnagaryA laharIyakaM tat / tatprAbhRtaM lAvaNamamburAzeH, prabhoH puro yadvacasAM vilAsaH yataH - "anadhyayanavidvAMso, nirdravyaparamezvarAH / analaGkArasubhagAH, pAntu yuSmAn jinezvarAH // 3 // " [ // 2 // " ityAdi vadan kRtaviprarUpastvaritaM yatra paNDitagehe bhagavAMstiSThati, tatra samAgatya paNDitocite Asane For Private And Personal Use Only *-*-*-* Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArtha bodhinyAH vyA05 // 81 // prabhumupavezya paNDitamanogatAn sandehAn papraccha, prabhurapi 'bAlo'yaM kiM vakSyatIti cintayatsu sakalajaneSu sUtraM 110 sarvANyuttarANi ddau| tato jainendraM vyAkaraNaM jajJe, yaduktam prabhorlekha"prArthitaH prabhurindrAya, tadA zabdAnuzAsanam / yajalpati sma talloke, jainendramiti vizrutam // 1 // " | zAlAyAtato'ho!! bAlenApi varddhamAnakumAreNaitAvatI vidyA kutrAdhIteti jAtasaMzayAn janAnavocadindraH mupanayanaM, __ "yadvatsahasrakarazubhrakarapradIpA, jyotizcayaiH pramumaraiH sahitAH sadaiva / " indrapRcchA"AgarbhataH satatasarvaguNastathaiva, jJAnatrayeNa sahito jinvrddhmaanH||1||" paNDito'pi cintayAmAsa- yAM paNDita"AbAlakAlAdapi mAmakInAn , yAn saMzayAna ko'pi nirAsayanna / " "bibheda tAMstAnnikhilAnsa eSaH, bAlo'pi bhoH! pazyata citrametat // 1 // " zAlopajAtiH nirAsa: kina-aho !! Izasya vidyAvizAradasyApi IdRzaM gAmbhIrya !!, yadvA yuktamevedaM Izasya mahAtmanaH, yatA"garjati zaradi na varSati, varSati varSAsu niHskhano meghH| nIco vadati na kurute, na vadati sAdhuH karotyeva // 1 // " tathA-"asArasya padArthasya, prAyeNADambaro mahAn / nahi varNe dhvanistAhara, yAdRkkAMsye prajAyate // 2 // " ityAdi cintayantaM paNDitaM zakraH provAca-"manuSyamAtrazizureSa vipra!, na zaGkanIyo bhavatA khcitte|"* x iti lekhazAlAkaraNam // "vizvatrayInAyaka eSa vIro, jinezvaro vAGmayapAradRzvA // 1 // " ityAdisturti bhagavataH kRtvA zakraH khasthAnaM jagAma, bhagavAnapi samastajJAtakSatriyaissahitaH svagRhamagAt / x For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samaNassa NaM bhagavao mahAvIrassa piyA kAsavagutte NaM, tassa NaM tao nAmadhijA evamAhijaMti, taM jahA- siddhatthe i vA sijaMse i vA jasase i vA / samaNassa NaM bhagavao mahAvIrassa mAyA vAsiTThI gutteNaM, tIse tao nAmadhijA evamAhijaMti, taM jahA - tisalA i vA videhadinnA i vA pIikAriNI i vA / samaNassa NaM bhagavao mahAvIrassa pittije supAse, jiTTe bhAyA nandivaddhaNe, bhagiNI sudaMsaNA, | bhAriyA jasoA koDinnA gutteNaM / samaNassa NaM bhagavao mahAvIrassa dhUA kAsavI gutteNaM, tIse do nAmadhijA evamAhijaMti, taM jahAaNojjA i vA piyadaMsaNA i vA / samaNassa NaM mahAvIrassa nattuI kosia gutteNaM, tIse NaM duve nAmadhijjA evamAhijaMti, taM evaM bAlyAvasthAnivRttau samprAptayauvano bhagavAn mAtApitRbhyAM zubhe muhUrtte prasenajinRpaputrIM yazodAM pariNAyitaH, tayA saha sukhamanubhavato bhagavataH putrI priyadarzanAkhyA jAtA, sA'pi pravaranRpasutasya khabhA gineyasya jamAleH pariNAyitA, tasyA api zeSavatInAmnI putrI jAtA, sA ca bhagavato dauhitrI / 111 - zramaNasya bhagavato mahAvIrasya pitA kAzyapagotraH, tasya trINi nAmadheyAni evamAkhyAyante, tadyathA'siddhArtha' iti vA 'zreyAMsa' iti vA 'yazasvI' iti vA / zramaNasya bhagavato mahAvIrasya mAtA vAziSThI gotreNa, tasyAstrINi nAmadheyAni evamAkhyAyante, tadyathA - 'trizalA' iti vA 'videhadinnA' iti vA 'prItikAriNI ti vA / zramaNasya bhagavato mahAvIrasya pitRvyaH 'kAko' iti loke, supArzvaH, jyeSTho bhrAtA nandivarddhanaH, bhaginI sudarzanA, bhAryA yazodA kauDinyA gotreNa / zramaNasya bhagavato mahAvIrasya 'duhitA' putrI kAzyapI gotreNa, tasyA dve nAmadheye evamAkhyAyete, tadyathA- 'anavadyA' iti vA 'priyadarzanA' iti vA / zramaNasya bhagavato mahAvIrasya 'natrI' dauhitrI kauzikA gotreNa, tasyA dve nAmadheye evamAkhyAyete, tadyathA-'zeSavatI' iti vA 'yazasvatI' iti vA / For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 5 // 82 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jahA sesavaI i vA jasavaI i vA // 111 // samaNe bhagavaM mahAvIre dakkhe dakkhapaine paDirUve AlINe bhaddae viNIe nAe nAyaputte nAyakulacaMde, videhe videhadine videhaja'cce videhasUmAle, tIsaM vAsAI videhaMsi kaTTu ammApiUhiM devattagapahiM gurumahattarapahiM ambhaNunnAra samattapaine / puNaravi logaMtipahiM 112 - zramaNo bhagavAn mahAvIro 'dakSaH' sakalakalAkuzalaH, dakSapratijJaH - samIcInAmeva pratijJAM karoti, tAM ca samyanirvahati 'pratirUpaH' sundararUpavAn 'AlInaH' sarvaguNairAzliSTaH 'bhadrakaH' saralo vinIto 'jJAtaH' prasiddhaH 'jJAtaputraH' siddhArtharAjasUnuH, naitAvanmAtrameva, kintu jJAtakule candra iva / punaH 'videhaH' viziSTadehavAn, AdyasaMhanana-saMsthAnopetatvAt, videhadinnA - trizalA, tasyA apatyaM - vaidehadinnaH, videhA-trizalA, tasyAM jAtA arcA- zarIraM yasya sa videjArca: / 'videho' gRhavAsastatraiva sukumAraH, na punarvrate, kAlacakrAdyupasargasahane vajrakarkazatvAt / IdRzo bhagavAn triMzadvarSANi 'videhe' gRhavAse 'kRtvA' sthitvA mAtApitrordevatvaM gatayoH 'guruNA' jyeSThabhrAtrA nandivarddhanena 'mahattarakaiH' rAjyapradhAnaizvApi abhyanujJAtaH samAptapratijJazca, 'mAtApitrorjIvato nAhaM pravrajiSyAmI' ti garbhasthagRhItAyAH pratijJAyAH pUraNAt, sa vRttAntastvevam - janmato'STAviMzativarSAtikrame bhagavato mAtApitarau AvazyakAbhiprAyeNa turye mAhendre kalpe AcArAGgAbhiprAyeNa cAnazanenAcyute kalpe gatau / tato bhagavatA jyeSTha bhrAtA nandivarddhano rAjA pRSTaH- rAjan ! pUrNo mamAbhigraho'taH pravrajAmi / tato nandivarddhano| vocat bhrAtaH ! mAtApitRvirahaduHkhitasya mamAnayA vArttayA kiM kSateH kSAraM kSipasi ? / bhagavatoktaM- 'rAjan ! For Private And Personal Use Only sUtraM 112 zrIvIrasya dIkSArthamu lokAnti kAgamarna ca // 82 // Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir jIakappiehiM devehiM tAhiM iTThAhiM kaMtAhiM piyAhiM maNunnAhiM maNAmAhiM urAlAhiM kallANAhiM sivAhiM dhannAhiM maMgallAhiM mimamahurasassirI-1 | "xpiyamAibhAibhaiNI-bhajjAputtattaNeNa save vi / jIvA jAyA bahuso, jIvassa u egamegassa // 1 // " tataH kutra kutra prativandho vidhIyate? / nandivarddhanenoktaM-bhrAtaH! ahamapi jAnAmi idaM, paraM prANAdapi | priyasya tava viyogo mAmatitarAM bAdhate, ato mamAnurodhena varSadvayaM gRhe tiSTha / bhagavatotaM-rAjan ! evaM bhavatu, paraM mannimitto na ko'pyArambho vidheyaH, prAsukAzanapAnena sthAsyAmyahaM / rAjJApi tathaiva pratipannaM / tataH samadhikaM varSadvayaM yAvaddvastrAlaGkAravibhUSito'pi prAsukaiSaNIyAhAro bhagavAn sacittAhArAdikamabhujAno gRhe |sthitH| tataH prabhRti ca bhagavatA acittenApi vAriNA sarvalAnaM na kRtaM, dIkSotsave tu tathA kalpatvAtsacittodakena kRtaM / evaM vairAgyaraGgaraGgitaM prabhuM vilokya caturdazasvamasUcitatvAcakravartidhiyA sevamAnAcaNDapradyota|zreNikAdayo rAjakumArAH khaM khaM sthAnaM jgmuH| | evaM tAvatkhayameva bhagavAn samAptapratijJaH, punarapi lokAnte-saMsArAnte bhavA lokAntikAH "sArakhatAditya-vasatha-ruNa-gardatoya-tuSitA-vyAbAdhA-riSTha-marutaH" [tattvArtha0-4-27] ityabhidhAnA navavidhAH, punaH kiMvi0?, jItena' avazyambhAvena 'kalpaH' AcAro yeSAM, tairdevaistAbhiriSTAbhiH kAntAbhiH priyAbhimanojJAbhiH 'mano|'mAbhiH' ciramavismaraNIyAbhiH udArAbhiH kalyANAbhiH zivAbhirdhanyAbhirmAGgalyAbhirmitamadhurasazrIkA x pitRmAtRbhrAtRbhaginI-bhArthAputratvena sarve'pi / jIvA jAtA bahuzo, jIvasya tvekaikasya // 1 // For Private And Personal use only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA AhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM gaMbhIrAhiM apuNaruttAhiM vaggRhi aNavarayaM abhinaMdamANA ya abhithuSamANA ya evaM vayAsI 112 sUtraM 113 kalpArtha- jaya jaya naMdA!, jaya jaya bhaddA!, bhadaM te, jaya jaya khattiavaravasahA!, bujjhAhi bhagavaM! loganAhA!, sayalajagajIvahiyaM pavattehi zrIvIrasya bodhinyAH dhammatitthaM, hiyasuhanisseyasakara savaloe savajIvANaM bhavissai tti kaTu jaya jaya saI pauMjaMti // 113 // puSvipi NaM samaNassa bhagavao mahAvIrassa mANussagAo gihatthadhammAo aNuttare Abhoie appaDivAI nANadasaNe hutthaa| dIkSA'vasavyA05 tae NaM samaNe bhagavaM mahAvIre teNaM aNuttareNaM AbhoieNaM nANadasaNeNaM appaNo nikkhamaNakAlaM Abhoei / AbhoittA ciJcA hiraNaM rajJApanaM lo||83|| bhihRdayagamanIyAbhiH 'hRdayaprahlAdanIyAbhiH hRdayAlAdakArikAbhirgambhIrAbhirapunaruktAbhirvAgbhiH'anavarata kAntikaiH *nirantaraM bhagavantaM 'abhinandayantaH' prazaMsantaH 'abhiSTuvantaH stuvantazca evmvaadissuH| | 113-sambhrame dviruktatvAt 'jaya jaya jayaM labhaskha, nandati-samRddho bhavatIti nandastasya sambodhanaM he 'nanda !' samRddhiman !, dIrghatvaM prAkRtatvAt , evaM jaya jaya he bhadra!, bhadraM tava bhavatu, jaya jaya kSatriyavaravRSabha !, buddhyakha bhagavan ! lokanAtha!, sakalajagajIvahitaM pravarttaya dharmatIrtha, yata idameva dharmatIrtha hitasukhaniHzreyasakaraM sarvaloke sarvajIvAnAM bhaviSyatIti kRtvA jaya jaya zabda pryunyjnti| yadyapi trayambuddho bhagavA~stadupadezaM naapeksste,prNtessaamymaacaarH| * al 114-"purvipi NaM" iti padaM "gihatthadhammAo" ityasmAdane yojyaM, tataH zramaNasya bhagavato mahAvIrasya 'mAnuSyakAt' manuSyocitAt 'gRhasthadharmAt' vivAhAdigRhavyavahArAt pUrvamapi 'anuttaraM' sarvotkRSTaM AbhogikaM- // 83 // Abhoga(vilokana)zIlaM 'apratipAti anivarttakamAkevalotpatteH, IdRzaM jJAnaM darzanaM ca avadhyAkhyamabhUt / tataH zramaNo bhagavAn mahAvIraH tenAnuttareNAbhogikena jJAnadarzanenAtmano niSkramaNakAlaM 'Abhogayati For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XCXXX www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir | ciccA suvaNNaM cicA dhaNaM cicA rajaM ciJcA rahUM, evaM balaM vAhaNaM kosaM koTTAgAraM, ciccA puraM ciccA aMteuraM ciccA jaNavayaM, cizcA vipula dhaNa-kaNaga-rayaNa-maNi-mottiya saMkha-sila-ppavAla- rattarayaNamAiyaM saMtasArasAvaijaM, vicchaDuittA vigovaittA, dANaM dAyArehiM paribhAratA dANaM dAiyANaM paribhAittA // 114 // vilokayati / Abhogya ca tyaktvA 'hiraNyaM' rUpyaM tyaktvA suvarNaM tyaktvA dhanaM tyaktvA rAjyaM tyaktvA rASTraM, evaM 'balaM' sainyaM vAhanaM kozaM koSThAgAraM tyaktvA 'puraM nagaraM tyaktvA'ntaHpuraM tyaktvA 'janapadaM' dezavAsijanaM, tyaktvA vipuladhana- kanaka-ratna- maNi-mauktika zaGkha- zilA- pravAla- raktaratnAdikaM santaM sArakhApateyaM, punaH 'biccha' | vizeSeNa tyaktvA 'vigopya' tadeva dravyaM guptaM saddAnAtizayAtprakaTIkRtya yadvA kutsanIyametadasthiratvAdityAdyuktvA, tathA dIyate iti dAnaM dhanaM, tad dAyAya-dAnArthaM ARcchanti-AgacchantIti dAyArAH - yAcakAstebhyaH 'paribhAjya' vibhAgaidattvA yadvA 'paribhAvya' Alocya, etebhya etebhya idamidaM dAtavyamiti vicAryetyarthaH, punaH 'dAnaM' dhanaM 'dAyikebhyo' gotrikebhyaH 'paribhAjya' vibhAgazo dattvA, dIkSArthamudyato jAta iti gamyaH / anena sUtreNa sAMvatsarikadAnapradAnaM sUcitaM, taccaivam-bhagavAn dIkSAdinAtprAgvarSe'vaziSyamANe prAtarvArSikaM dAnaM dAtumArabhate, tatra sUryodayAdArabhya bhojanavelAparyantaM aSTalakSAdhikAM koTiM sauvarNikAnAM pratyahaM dadAti, 'vRNuta varaM vRNuta varaM' ityudghoSaNApUrvakaM yo yanmArgayati tattasmai dIyate tacca sarvaM tiryagjRmbhakA devAH zakrA For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir bodhinyAH paryuSaNA0 IIdezena pUrayanti / evaM ca-"prayacchataH koTizatatrayaM prabho-razItiraSTAbhyadhikAzca kottyH|" kalpArtha "azItilakSANyapi sarvasaGkhyayA, samagravarSeNa suvarNamityabhUt // 1 // " tathA ca kavayaH-"tattadvArSikadAnavarSaviramadAridyadAvAnalAH, sadyaH sjjitvaajiraajvsnaalngkaardurlkssybhaaH| vyA05 samprAptAH khagRherthinaH sazapathaM pratyAyayanto'GganAH, khAmin ! SiDgajanairniruddhahasitaiH ke yUyamityUcire // 2 // " evaM ca dAnaM dattvA bhagavatA punarnandivarddhanaH pRSTa:-rAjaMstava satko'pyavadhiH samAptastadahaM prvrjaami| tato // 84 // nandivarddhanena dhvajahaddAlaGkAratoraNAdibhiH samagraM puraM suralokasamaM kRtaM / tato nandivarddhano nRpaH zakrAdayazca kanakamayAdyaSTavidhAn pratyekamaSTottarasahasrAn kalazAna yAvadanyAmapi sakalAM sAmagrI kArayanti / tato'cyutendrAdyaizcatuHSaSTisurendrarabhiSeke kRte surakRtAH kalazA divyAnubhAvena nRpakAritakalazeSu praviSTA ataste'tyantaM shobhitvntH| tato nandivarddhano nRpaH prabhuM pUrvAbhimukhaM siMhAsane nivezya surAnItakSIrodanIraissarvatIrthamRttikAkaSAyai[rauSadhai]zcAbhiSekaM karoti, indrAdidevAH bhRGgArAdihastA jaya-jaya-zabdaM prayuJjAnAH puratastiSThanti / tato bhagavAn gandhakASAyyA rUkSitAGgo divyacandanAnuliptadeho vividhavastrAlaGkArabhUSitAGgo'bhavat, tataH"SaTtriMzatkArmukamocAM, paJcAzaddhanurAyatAm / paJcaviMzatikodaNDa-vistarAM zivikottamAm // 1 // " "candraprabhA'bhidhAM nandi-varddhano nirmaapyt| tAdRzImeva zakropi, cakre'nyAM zivikAM punH||2||" yugmam / "vizAMpateH(nRpasya)zibikAyAM,zakrasya zivikA praa| devazaktyA'ntarhitA'sI-ttatrArUDho jgtptiH||3||" tataH | sUtraM 114 gotrikANAM vibhAgena dhanapradAnapUrvakaM vArSikadAnaM dIkSAbhiSekazca // 84 // For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir SEOC te NaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre je se hemaMtANaM paDhame mAse paDhame pakkhe, maggasirabahule, tassa NaM mamgasirabahu| lassa dasamIpakkhe NaM, pAINagAmiNIe chAyAe, porisIe abhinivaTTAe pamANapattAe, succaeNaM divaseNaM, vijaeNaM muhutteNaM, caMdappabhAe 115-tasmin kAle tasmin samaye zramaNo bhagavAn mahAvIro yo'sau 'hemantasya' zItakAlasya prathamo mAsaH prathamaH pakSaH, mArgazIrSabahulaH, tasya mArgazIrSabahulasya dazamyAH 'pakSe divase, 'prAcInagAminyAMpUrvadigyAyinyAM chAyAyAM, pauruSyAMpAzcAtyAyAM'abhinivRttAyAM jAtAyAM, pramANaprAptAyAM-natunyUnAdhikAyAM, suvratAkhye divase, vijayAkhye muhUtrne, uktakharUpAyAM candraprabhAbhidhAyAM zivikAyAM kRtaSaSThatapAH vizuddhyamAnalezyAkaH siMhAsane pUrvAbhimukho niSIdati / tataHprabhodakSiNe kulamahattarikA haMsalakSaNaM paTazATakamAdAya, vAme ca prabhorambadhAtrI dIkSopakaraNAnyAdAya, pRSThe caikA varataruNI sphArazRGgArA dhavalAtapatraM dhRtvA, IzAne caikA pUrNakalazahastA, Agneye tvekA kanakadaNDamaNimayatAlavRntahastA bhadrAsane niSIdati / tato nagarapratolI yAvannandivarddhanAdiSTA narAH hRSTA|ssantaH zivikAmutpAdayanti, pazcAt zako dakSiNAmuparitanIM vAhAM, IzAnendra uttarAmuparitanI bAhAM, camarendro dakSiNAmadhastanI bAhAM, balIndra uttarAmadhastanI bAhAmutpATayati, zeSAzca bhavanapativyantarajyotiSkavaimAnikendrAzcalaccaJcalakuNDalAyAbharaNAH paJcavarNakusumavRSTiM kurvanto dundubhI tADayanto yathA'haM zivikAmutpATayanti, tadA zakrezAnendrau bAhAM tyaktvA prabhozvAmarANi vIjayataH / evaM zivikAmAruhya prasthite bhagavati zaradi padmasara iva, puSpitaM atasI-karNikA-campaka-tilakavanamivAtiramaNIyaM nabhastalaM suravarairabhUt / .ka.15 For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA05 sUtraM 115 vIrasya dIkSAmahotsavaH // 85 // kiJca-nirantaraM vAdyamAnabhammA-bherI-mRdaGga-dundubhi-zaGkhAdyanekavidhavAditranAdena sahasA"vyavasAyAnvyApArAMzca, muktvA draSTuM yyunraaH| striyo nijaM nijaM karma, tyaktvA'guH kautukotsukaaH||1||" "zrutvA vAdyaughanirghoSaM, striyo'bhUvana suvihvalAH / cakrurnAnAvidhAzceSTAH, sarveSAM vismyprdaaH||2||" yathA "khagallayoH kAcana kajalAkaM, kastUrikAbhinayanAJjanaM c| gale calannUpuramaMhipIThe, graiveyakaM cAru cakAra bAlA // 3 // kaTItaTe kA'pi babandha hAraM, kAcitkaNatkiGkiNikAM ca kaNThe / gozIrSapaGkena raraJja pAdA-valaktapaGkena vapurlilepa // 4 // ardhaslAtA kAcana bAlA, vigalatsalilA vizlathavAlA / tatra prathamamupetA trAsaM, vyadhita na keSAM jJAtA hAsam // 5 // kA'pi paricyutavizlathavasanA, mUDhA karadhRtakevalarasanA / citraM tatra gatA na lalane, sarvajane jinavIkSaNasajje // 6 // santyajya kAcittaruNI rudantaM, svapotamotuM ca kare vidhRtya / nivezya kavyAM tvarayA vrajantI, hAsAvakAzaM na cakAra keSAm // 7 // aho !! maho rUpamaho!! mahaujaH, saubhAgyametatkaTare? shriire| gRhNAmi duHkhAni karasya dhAtu-ryacchilpamIdRg vadati sma kAcit // 8 // kAcinmahelA vikasatkapolA, zrIvIravakrekSaNagADhalolA / visrasya dUre patitAni tAni, nAjJAsiSuH kAJcanabhUSaNAni // 9 // hastAmbujAbhyAM zucimauktikauTu-ravAkiran kAzcana cnyclaakssyH|kaashcijgurmnyjulmngglaani, pramodapUrNA naRtuzca kAzcit // 10 // " itthaM naranArInirIkSyamANavibhavaprakarSasya prabhoH puratastAvatkhastika-zrIvatsa-nandyAvartta-varddhamAnaka-bhadrAsanakalaza-mInayugma-darpaNetyaSTau maGgalAni ratnamayAni prasthitAni, tato'nukrameNa pUrNakalaza-bhRGgAra-cAmarANi, tato For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir EXOXOXOXOXOXOXOXOXOXCXOXO sIAe, sadevamaNuAsurAe parisAe samaNugammamANamagge, saMkhiyacakkiya-naMgaliya-muhamaMgaliya-baddhamANa-pUsamANa-ghaMTiyagaNehiM tAhiM iTTAhiM kaMtAhiM piyAhi maNunAhi maNAmAhiM urAlAhiM kallANAhiM sivAhiM dhannAhiM maMgallAhiM miyamahurasassirIyAhiM vaggUhiM abhinaMdapramANA amithuvamANA ya evaM vayAsI // 115 // mahatI vaijayantI, tatazchatraM, tato maNivarNamayaM sapAdapIThaM siMhAsanaM, tato'STazataM AroharahitAnAM varakuJjaraturagANAM, tatastAvanto ghaNTApatAkAbhirAmAH zastrapUrNA rathAH, tatastAvanto varapuruSAH, tataH krameNa caturaGgaM sainyaM, tato laghupatAkAsahasramaNDitaH sahasrayojanoco mahendradhvajaH, tataH khagakuntAdyAyudhagrAhAH, tato hAsyanartanakArakAH kAndarpikAzca jaya-jaya-zabdaM prayuJjAnAH, tadanantaraM bahava ugrA bhogA rAjanyAH kSatriyAstalavarA mADambikAH kauTumbikAH zreSThinaH sArthavAhA devA devyazca bhagavataH purataH prsthitaaH| / tataH sadevamanujAsurayA 'pariSadA' janasamUhena 'samanugamyamAnaM samyaganuyAyamAnaM, punaH "agge"tti agrataH 'zaGkhikAH' zaGkhavAdakAH, 'cAkrikAH' cakrapraharaNadharAH 'nAGgalikAH' galAvalambitasuvarNAdimayalAGgalAkAradhAriNo bhavizeSAH 'mukhamAGgalikAH' mukhe priyabhASiNaH 'varddhamAnAH' skandhAropitapuruSA manujAH 'puSyamANAH' mAgadhA mAnyA vA, ghaNTyA carantIti ghANTikAHrAuliyA iti loke, eteSAMgaNaiH parivRtaM prabhumiti zeSaH, prakramAtkula* mahattarAdayastAbhiriSTAbhiH kAntAbhiH priyAbhirmanojJAbhirmano'mAbhirudArAbhiH kalyANAbhiH zivAbhidha-| nyAbhirmAGgalyAbhirmitamadhurasazrIkAbhirvAgabhiH 'abhinandantaH' prazaMsantaH abhiSTuvantazca evmvaadissuH| For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir mUtraM 116 dIkSodyataM vIraM prati kulamahattarAdInAM zikSAvacAMsi paryuSaNA0 "jaya jaya naMdA!, jaya jaya bhaddA!, bhaI te khattiyavaravasahA!, abhaggehiM nANadasaNacarittehiM ajiyAI jiNAhi iMdiyAI, jiaM kalpArtha- |ca pAlehi samaNadhamma, jiyavigghovi ya vasAhitaM deva ! siddhimajjhe, nihaNAhi rAgahosamalle taveNaM, ghiidhaNiabaddhakacche maddAhi aTTabodhinyAH kammasattU jhANeNaM uttameNaM sukkeNaM, appamatto harAhi ArAhaNapaDAgaM ca vIra! telukkaraMgamajjhe, pAva ya vitimiramaNuttaraM kevalavaranANaM, vyA0 5 | gaccha ya mukkhaM paraM payaM jiNavarovaiTeNaM maggeNaM akuDileNaM, haMtA priishcmuuN| jaya jaya khattiavaravasahA! bahUI divasAI bahUI pakkhAI // 86 // 116-he nanda!-he samRddhiman ! tvaM jaya jaya, he bhadra tvaM jaya jaya, bhadraM te'stu he kSatriyavaravRSabha!,'abhagnaiH niraticArainidarzanacAritraiH ajitAni indriyANi 'jaya' vazIkuru, 'jitaM' svAyattIkRtaM ca pAlaya zramaNadharma, jitavino'pi ca he deva ! tvaM vasa siddhimadhye, siddhizabdenAtra zramaNadharmasya vazIkArastasya madhyaM-sevanaprakarSastatra tvaM nirantarAyaM tisstthetyrthH| ata eva rAgadveSamallau 'nijahi' nigRhANa, kena?, tapasA bAhyAbhyantareNa, tathA 'dhRtau santoSe dhairye vA, "dhaNi"tti atyartha baddhakakSaH san mardayASTakarmazatrUn , kena ?, dhyAnenottamena zuklena, apramattassan 'Ahara' gRhANa ArAdhanapatAkAM he vIra ! trailokyaraGgamadhye, yathA mallaH pratimallaM vijitya jaya patAkAM gRhNAti tathA tvamapi karmazatrUnnirjityArAdhanapatAkAM gRhANeti bhaavH| prApnuhi ca 'vitimiraM ajJAnAandhakArarahitaM 'anuttaraM' anupamaM kevalavarajJAnaM, gaccha ca mokSAkhyaM paraM padaM jinavaropadiSTena mArgeNa 'akuTi lena' viSayakaSAyAdikauTilyarahitena, hatvA priisshcmuuN| jaya jaya kSatriyavaravRSabha ! bahUn divasAn bahUn pakSAn bahUn mAsAn bahana RtUna dvimAsAtmikAna , bahUni ayanAni-dakSiNottarAyaNarUpANi pANmAsikAni, XXXXXXXXXXXX | // 86 // For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bahUI mAsAI bahuI uUI bahUI ayaNAI bahUI saMvaccharAI, abhIe parIsahova saggANaM, khaMtikhame bhaya meravANaM, dhamme te avigdhaM bhavanti kaTTa jaya-jaya-sahaM pauMjaMti // 116 // tapaNaM samaNe bhagavaM mahAvIre nayaNamAlAsahassehiM picchijamANe picchilamANe, vayaNamAlAsahassehiM abhivamANe abhiva mANe, hiyayamAlAsahassehiM unnaMdijamANe unnaMdijamANe, maNorahamAlAsahassehiM vicchiSpamANe vicchiSpamANe, kaMtiruvamuNehiM patthijamANe patthijamANe, aMgulimAlAsahassehiM dAijamANe dAijamANe, dAhiNahattheNaM bahUNaM naranArIsahassANaM aMjali mAlAsahassAI paDicchamANe paDicchamANe, bhavaNapatisahassAI samaicchamANe samaicchamANe, taMtItalatAla tuDiyagIyavAiaraveNaM maddureNa ya maNahareNaM jayabahUn saMvatsarAn yAvadabhItaH parISahopasargebhyaH kSAntyA, na tvasamarthatvena, kSamaH - sahetA bhaya bhairavANAM vidyutsidikAnAM evaMvidhassaMstvaM jaya, aparaM ca dharme te avinaM bhavatu, iti 'kRtvA' uktvA jaya-jaya zabdaM prayuJjanti / 117 - tataH zramaNo bhagavAn mahAvIro nayanamAlAsahasraiH prekSyamANaH prekSyamANaH-punaH punaravalokyamAnaH, | vadanamAlAsahasraiH punaH punarabhiSTrayamAnaH, hRdayamAlAsahasraiH 'unnandyamAnaH 2' jayatu jIvatu ityAdicintanena samRddhiM prApyamANaH, manorathamAlA sahasraiH 'vispRzyamAnaH 2' vayameteSAmAjJAvidhAyino bhavAma ityAdibhirjanavikaspairvizeSeNa vAJchyamAnaH, kAntirUpaguNaiH 'prArthyamAnaH 2' khAmitvena vAJchyamAnaH aGgulimAlAsahasrairdarzyamAnaH daryamAnaH, dakSiNahastena bahUnAM naranArIsahasrANAM 'aJjalimAlAsahasrANi' naikasahasrAnnamaskArAn 'pratIcchan 2' gRNhan 2, bhavanapaGktisahasrANi 'samatikrAman 2' ullaGghayan 2, punaH 'tantrI' vINA 'talatAlA:' hastatAlAH 'truTitAni' vAditrANi 'eteSAM 'gIte' gItAntaryadvAdanaM tasya yo 'ravaH' zabdastena madhureNa ca manohareNa jaya For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 5 // 87 // X01010 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jayasaddaghosamIsieNaM maMjumaMjuNA ghoseNa ya paDibujjhamANe paDivujjhamANe, saviDIe sabajuIe sacavaleNaM sakSavAhaNeNaM savasamudapaNaM | satAyareNaM saSThavibhUIpa saGghavibhUsAe saGghasaMbhrameNaM saGghasaMgameNaM saGghapagaIhiM sadhanADa pahiM saGghatAlAyarehiM savoroheNaM saGghapuSpa-gaMdha-vatthamallAlaMkAravibhUsAe satuDiyasaddasanninApaNaM, mahayA iDIe mahayA juIe mahayA valeNaM mahayA vAhaNeNaM mahayA samudapaNaM, mahayA varatuDiyajamagamagappavAiraNaM saMkha - paNava- paDaha- meri jhallara-khara muhi- huDukka- duMduhi nigghosanAiyaraveNaM kuMDapuraM nagaraM majjhaMmajjheNaM niggacchaijaya - zabdaghoSamizritena 'maJjumaJjanA' atikomalena 'ghoSeNa' janakhareNa ca 'pratibuddhyamAnaH 2' sAvadhAnI bhavan, sarvayA chatrAdirAjacihnarUpayA RddhyA, sarvayA AbharaNAdisambandhinyA dyutyA, sarvabalena - hastyAdicaturaGga sainyena, sarveNa karabhavesarAdilakSaNena vAhanena, sarvasamudayena - paurAdimelApakena sarvabalena, sarvavAhanena sarva samudAyena, sarvAdareNa sarvaucityakaraNena, sarvavibhUtyA, sarvavibhUSayA, sarvasambhrameNa - pramodakRtautsukyena, sarveNa 'saGgamena' khajana melApakena, sarvAbhiH 'prakRtibhiH' naigamAdyaSTAdazabhirnagaravAstavya prajAbhiH, sarvanATakaiH sarvatAlAcaraiH 'sarvAvarodhena' sarvAntaH pureNa, sarvapuSpa - gandha-vastra-mAlyA-laGkAravibhUSayA sarvatruTitazabdAnAM 'sanninAdena' pratiraveNa, alpeSvapi RddhyAdiSu sarvazabdapravRttirdRzyate, ata Aha-mahatyA RddhyA mahatyA yA mahatA balena mahatA vAhanena mahatA samudayena 'mahatA' uccaistareNa 'varatruTitAnAM' pradhAnavAditrANAM 'yamakasamakaM' samakAlaM yatpravAdanaM tena, zaGkha-paNava-paTaha-bherI-jhallarI-khara mukhI huDaka- dundubhayaH prAguktAsteSAM 'nirghoSoM' mahAzabdastathA 'nAditaH pratizabdastadrUpeNa 'raveNa' zabdena yuktaM yathA syAttathA, evaMvidhayA sAmagryA vratAdAnAya For Private And Personal Use Only sUtraM 117 vIrajinasya dIkSA mahotsavaH 11 2011 Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akoXekakakakakakakXXX niggacchittA jeNeva nAyasaMDavaNe ujANe jeNeva asogavarapAyave, teNeva uvAgacchada // 117 // - uvAgacchittA asogavarapAyavassa ahe sIyaM ThAvei / ThAvittA sIyAo pacorahai / pacoruhittA sayameva AbharaNamallAlaMkAraM omu-I gacchato bhagavataH pazcAccaturaGgasainyaparikalito hastiskandhAdhirUDho lalitacchatracAmaravirAjito nandivarddhananRpo'nuyAti / evaM prAguktADambarayuto bhagavAn kSatriyakuNDagrAmanagarasya madhyaMmadhyena bhUtvA nirgacchati / nirgatya yatraiva jJAtaSaNDavanaM nAmodyAna, yatraivAzokavarapAdapastatraivopAgacchati / XI 118-upAgatyAzokavarapAdapasyAdhastAt zibikAM sthApayati / sthApayitvA zibikAtaH pratyavatarati / pratyavatIrya khayamevAbharaNamAlyAlaGkArAn 'unmuzcati' uttArayati / tacaivam"maulemaulimapAkarocchratiyugAtsatkuNDale kaNThato, naikaM [sauvarNika] hAramuraHsthalAca sahasaivAMsahayAdaGgade / " "pANibhyAM vipule ca vIravalaye mudrAvalImaGgulI-vargAdbhAramiva prazAntahRdayo vairaagyrnggaatprbhuH||1|| tAni cAbharaNAni kulamahattarikA haMsalakSaNapaTazATake gRnnhaati| gRhItvA ca bhagavantaM evamavAdIt| "NAe'si NaM tuma jAtA !, kAsavagotte'si NaM tumaM jAtA !, uditoditaNAtakulaNabhatalamiyaMkasiddhatthajaccakhattiyasute'si NaM 4 zAto'si tvaM jAta !, kAzyapagotro'si tvaM jAta !, uditoditajJAtakulanabhastalamRgAijAtya(uttama)siddhArthakSatriyasuto'si tvaM jAta !, vAziSThagotrajAlyakSatri O- Ko-KeXOXOXOXOKXKX For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalyArthabodhinyAH vyA05 sUtraM 118 vIrajinasya | dIkSAmahotsavaH, sA| mAyikocaraNaM ca // 88 // yaha / omuittA sayameva paMcamuTThiyaM loaM karei / karittA chaTeNaM bhatteNaM apANaeNaM, hatthuttarAhiM nakkhatteNaM jogamuvAgaeNaM, egaM devadUsa- mAdAya page avIe muMDe bhavittA agArAo aNagAriaM pavaie // 118 // tumaM jAtA, vAsiGagottajaccakhattiyANIe tisalAe attae'si NaM tumaM jAyA!, xx deviMdaNariMdapahitakittI'si NaM tumaM jAtA, suhosi NaM tumaM jAyA !, ettha ya tivaM caMkamiyacaM, garuaM AlaMbeavaM, asidhAraM mahatvayaM cariavaM, taM ghaDiyacaM jAyA !, jatitavaM jAyA, parakamearva jAtA, assi ca NaM aDhe No pamAeabaM" ityAdyuktvA vanditvA namasthitvA ca ekato'pasarati / tata AbharaNAnyunmucya bhagavAn khayamevaikayA muSTyA kUrca, catasRbhizca zirojAni, evaM paJcamauSTikaM locaM karoti / zakrazca haMsalakSaNe paTazATake kezAn gRhItvA kSIrodadhau pravAhayati / locaM kRtvA SaSThena bhaktenApAnakena hastottarAnakSatreNa saha candrayogamupAgate sati vAmaskandhe zakrasaMsthApitaM ekaM devadUSyamAdAya eko-rAgadveSasahAyavirahAt, advitIyaH, yathA hi RSabhazcatussaharuyA nRpANAM, mallipAcauM tribhistribhiH zatairvAsupUjyaH SaTzatyA, zeSAzca sahasreNa saha pravrajitAstathA bhagavAnmahAvIro na kenApi sahetyato'dvitIyassan / dravyataH zira kUrcalucanena bhAvato rAgAdyapanayanena muNDo bhUtvA 'agArAt gRhAnniSkramya 'anagAritAM sAdhutAM 'pravrajitaH prtipnnH| // 88 // yANyAstrizalAyA Atmajo'si tvaM jAta !, devendranarendraprathitakItirasi tvaM jAta !, zubho'si tvaM jAta !, atra ca tIvra camitavyaM, gurujanaM AlambitavyaM, asidhAra mahAvrataM caritavyaM, tasmAd ghaTitavyaM jAta ! yatitavyaM jAta ! parAkramitavyaM jAta !, asmiMzcArthe no pramAditavyam / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org tadvidhizcAyaM-prAguktaprakAreNa kRtapaJcamauSTikaloco bhagavAn yadA sAmAyikadaNDakamuccarituM samudyatastadA zakraH svarNakambAM bhramayitvA samastamapi vAditrAdikolAhalaM nivArayati / tato bhagavAn "namo siddhANaM" iti bhaNanapUrvakaM "karemi sAmAiaM savaM sAvajaM jogaM paJcavakkhAmi" ityAdikaM sAmAyikadaNDakamuccarati, na tu "bhaMte" iti bhaNati, tathA kalpatvAt / evaM ca vratagrahaNAnantarameva bhagavatazcaturthaM manaH paryavajJAnamutpannaM / tataH zakrAdayo devAH prabhuM vanditvA nandIzvare kalyANakotsavaM ca vidhAya khaM khaM sthAnaM jagmuH / iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvaka - zrIkharataragaccha viyadbhAskara-kriyoddhAraka - zrImanmohanamunIzvaravineyavineyAnuyogAcArya - zrImatkezaramunijI-gaNivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavyAkhyAyAM prabhodakSAkalyANakavyAvarNanabandhuraM paJcamaM vyAkhyAnaM samAptam / aM0 117-1-3 mUlaM, 427-2-5 vRttiH 9-2-6 Ti0, sarvAmeNa 555-2-6 / vyAkhyAnapaJcakasya 3220-3-4 / For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir nAmnA 'mohanalAle'ti, vikhyAtA hyavanItale / kharataragaNottaMsA, jainazAsanabhUSaNAH // 1 // * // iti kalpArthavodhinyAH paJcamaM vyAkhyAnam // teSAM praziSyapanyAsa-gaNi kezara'sanmuneH / ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham // 2 // yugmam / For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir atha SaSThaM vyAkhyAnam / tatazcaturjJAno bhagavAn bandhuvargamApRcchya vihArAya prasthitaH, bandhuvargo'pi dRSTiviSayaM yAvattatra sthitvA "tvayA vinA vIra ! kathaM brajAmo?, gRhe'dhunA shuunyvnopmaane|" "goSThIsukhaM kena sahAcarAmo ?, bhokSyAmahe ? kena sahAtha bandho ! // 1 // " "sarveSu kAryeSu ca vIra! viire-tyaamntrnnaadrshntstvaary!| premaprakarSAdabhajAma harSa, nirAzritAzcAtha kamAzrayAmaH?lX "atipriyaM bAndhava ! darzanaM te, sudhAJjanaM bhAvi ? kadA'smadakSNoH / " [ // 2 // " "nIrAgacitto'pi kadAcidasmAn , smariSyasi ? prauDhaguNAbhirAma ! // 3 // " . ityAdi vadan kaSTena nivRtya sAzrunayanaH khagehaM jagAma / kizca prabhurdIkSAmahotsave yaddevairgauzIrSacandanAdibhiH kusumaizca pUjito'bhUt sAdhikamAsacatuSkaM yAvattadavasthena tadgandhenAkRSTA bhramarA Agatya gADhaM tvacaM dazanti, yuvAnazca gandhapuTI yAcante, maunavati ca bhagavati ruSTAste duSTAna upasargAn kurvanti / striyo'pi prabhuM divya-15 rUpaM sugandhadehaM ca vilokya kAmaparavazA anukUlAn upasargAn kurvanti, bhagavAMstu meruriva niSpakampaH sarva sahamAno viharati / tasminneva dine muhUrtAvazeSe kumAragrAmaM prAptastatra nizi kAyotsargeNa sthitH| For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vIrasya vihAra upasargAzca, vaiyAvRttyabhyarthanA zakrasya paryuSaNA0 itazca kazcid gopaH khabalIvana prabhorantike muktvA godohAya gRhaM gataH, balIvardAzcaranto vane dUraGgatAH, kalpArtha- Kgopa Agatya prabhuM pRSTavAn-'devArya ! ka me balIvardAH? / maunavati ca bhagavati 'ayaM na vettIti vane gaveSayituM gataH, bodhinyAH balIvAstu caranto nizA'vazeSe khayameva prabhupArzvamupAgatAH, gopo'pi tatrAgatastAn dRSTvA 'aho jAnatAvyA06 pyanena samagrAM rAtrimahaM bhrAmitaH' iti krodhAt halamutpATya prahartuM dhaavitH| tadaivAvadhinA jJAtavRttaH zakrasta mazikSayat / atha ca zakraH prabhuM vijJapayAmAsa-'prabho! bhUyAMsastavopasargA bhavitAraH, tato'haM dvAdazavarSAna // 9 // yAvadvaiyAvRttyanimittaM bhavadantike tiSThAmi / bhagavatoktaM-- "no khalu deviMdA! evaM bhUaM vA bhavaM vA bhavissaM vA, jannaM arahaMtA deviMdassa vA asuriMdassa vA nissAe kevalanANaM uppADiMsu vA uppADiMti vA uppADissaMti vA siddhiM vA vaccaMti, | kiMtu arahaMtA saeNaM uhANabalabIriyapurisakAraparakameNaM uppADiMsu vA uppADiMti vA uppADissaMti vA siddhiM vA vaccaMti / " ___"ityuktaH khAmino mAtR-pvastrIyaM vyantaraM suram / zakro nidezya rakSAyai, siddhArtha svapadaM yayau // 1 // " tato bhagavAn prAtaH 'kollAka'sanniveze 'bahula vipragehe 'mayA sapAtro dharmaH prajJApanIyaH' iti prathamapAraNakaM| gRhasthapAtre paramAnena kRtavAn / tadA ca-celotkSepaH 1 gandhodakavRSTiH 2 dundubhinAdaH 3 aho dAnamaho dAnamityudghoSaNA 4 vasudhArAvRSTizceti pazcadivyAni prakaTitAni, eSu vasudhArAkharUpamidaM____ no khalu devendra ! evaM bhUtaM vA bha(vati)vyaM vA bhaviSya vA, yadaInto devendrasya vA'surendrasya vA nizrayA kevalajJAnamutpAditavanto vA utpAdayanti vA utpAdayiSyanti vA siddhiM vA vrajanti, kintvahantaH khakenotthAnabalavIryapuruSAkAraparAkrameNotpAditavanto vA utpAdayanti vA utpAdayiSyanti vA siddhiM vA vrajanti / // 90 // For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsur Gyanmandir samaNe bhagavaM mahAvIre saMvaccharaM sAhiyaM mAsaM jAva cIvaradhArI hotthA, teNa paraM acelae pANipaDiggahie // 119 // x"addhaterasakoDI, ukkosA tattha hoi vasuhArA / addhaterasalakkhA, jahanniyA hoi vasuhArA // 1 // " tato vihRtya bhagavAn 'morAka' sanniveze 'duijaMta'tApasAzramaM gataH, tatra 'siddhArthanRpasakhA kulapatiH prabhuM upa|sthitaH,prabhuNA'pi pUrvAbhyAsAnmilanAya bAhU prasArito, tasyAbhyarthanayA caikAM rAtriM tatroSitvA nIrAgacitto'pi tasyAnurodhAccaturmAsAvasthAnaM tatrAGgIkRtyAnyato vijahAra,zeSakAle'nyatra vihRtya punarvarSAvAsArthamAgatastatra kulapatisamarpite tRNoTaje tasthau / tadA ca bahistRNAnApyA kSudhitA gAvo'nyaistApasaiH khakhoTajAnnirvAsitAH satyaH prabhubhUSitamuTajaM nizzaGkaM khAdanti / tata uTajavAminA kulapataye pUtkRtaM / kulapatinA'pyAgatya prabhuM pratyuktaMbho barddhamAna ! pakSiNo'pi khanIDarakSaNe dakSA bhavanti, tvaM tAvadAjaputro'pi khAzrayaM rakSitumazakto'si / tato bhagavAn mayi satyeteSAM anItistato nAtra sthAtumucita miti vicintyASADhapUrNimAtaH pakSe'tikrAnte varSAyAmeva "nAprItimadgRhe vAsaH, stheyaM pratimayA sadA / na gehivinayaH kAryo, maunaM pANau ca bhojanam // 1 // " ityabhigrahapaJcakamabhigRhya 'asthika grAma prati prasthitaH / 119-zramaNo bhagavAna mahAvIraH sAdhikamAsaM saMvatsaraM yAvat 'cIvaradhArI' vastradhArI abhavat, 'tena paraM' sAdhikamAsAdvarSAdUrdhva'acelakaH' vastrarahitaH 'pANipatadgrahikaH' krpaatrshcaabhvt| tatra acelakabhavanaM caivam x ardhatrayodazakovya, utkarSA tatra bhavati vsudhaaraa| ardhatrayodazalakSA, jaghanyikA bhavati vasudhArA // 1 // paryu.ka.16 For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA are mArSAtparato dakSiNavAcAlApuryAsannasuvarNavAlukAnadItaTe kaNTakavRkSe vilagya devaduSyArthe patite sUtraM 119 kalpArtha-siMhAvalokanena bhagavAMstadadrAkSIt / taca mamatvenetyeke, svaNDile'sthaNDile vA patitamityavalokanAyetyanye, * prabhoracebodhinyAH sahasAtkAreNetyapare, bhAvikhasantatervastrAdikaM sulabhaM bhAvi na veti vilokanAyeti kecit / kaNTake vastra- lakabhavanaM, vilayanAdbhAvinaM svazAsanaM kaNTakabahulaM vijJAya bibhatvAttanna jagrAheti vRddhAH / tataH siddhArthannRpamitreNa dAridryaharasomabhadvijena gRhItam / ardha tu svayameva prabhuNA tasya prAgdattamabhUt / tacaivaM* NAbhyarthanA ca viprasya vyA0 6 // 91 // prabhorvArSikadAnAvasare sa daridro vipro dezAntaraM gato'bhUt, tatrApyabhAgyodayAtkiJcinmAtramapi vittamaprApya gRhamAgato bhAryayA nirbhatsito- re nirbhAgya ! yadA bhagavAn zrIvarddhamAnaH suvarNadhArAbhirvavarSa tadA tvaM | dezAntare gataH, tato'pyadhunA nirdhana eva samAgato'si, ato gaccha dUraM, mA mukhaM darzaya, yadvA sAmpratamapi tameva jaGgamaM kalpataraM yAcakha, yena tava dAridryamapahRtaM bhavet, yato "yaiH prAgdattAni dAnAni, punardAtuM hi te kSamAH / zuSko'pi hi nadImArgaH, svanyate salilArthibhiH // 1 // " ityAdi bhAryAvAkyaiH prerito bhagavatsamIpamAgatya vijJapayAmAsa - prabho ! tvaM jagadupakArI, vizvasyApi dAridryamunmUlitaM tvayA, ahaM cAbhAgyastasminnavasare'tra nAbhUvaMstatrApi ca[ghaM ? // 1 // " *"kiM kiM na kayaM ? ko ko, na patthio ? kaha kaha na nAmiaM? sIsaM / dubbharauyarassa kae, kiM na kathaM ? kiM na kAya * kiM kiM na kRtaM ? kaH ko, na prArthitaH ? kva kva na nAmitaM ? zIrSam / durbharodarasya kRte, kiM na kRtaM ? kiM na karttavyam ? // 1 // For Private And Personal Use Only // 91 // Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir tathApi bhramatA mayA na kiJcinmAtramapyavAptaM draviNaM, tato'haM niSpuNyo nirAzrayo nirddhanastavaiva jagadvAJchi-19 tadAyakasya zaraNamAgato'smi, tava ca jagaddAridyaharasya mama dAridyaharaNaM kiyanmAtraM , yataH "sampUritAzeSamahItalasya, pyodhrsthaadbhutshktibhaajH|" "kiM tumbapAtrapratipUraNAya, bhavetprayAsasya kaNo'pi nUnam 1 // 1 // " evaM sadInaM yAcamAnAya dvijAya karuNApareNa bhagavatA devadUSyasthAI pradattaM / atra tAdRgdAnadAyI nispRho'pi bhagavAnanupayogya'pi devadUSyaM yat zakalIkRtyAI brAhmaNAya dattavAnavaziSTAI ca khaskandhe nyastavAMstadbhagavatsantatervastrAdiSu mUrchAsaMsUcakamityeke, kAlAnubhAvAdRddhimAnapi nodArabhAvenaucikhakartA bhaviSyatIti sUcakamityapare, bhagavataH prathamaM viprakulotpannatvasUcakamityanye / brAhmaNastu tadaI lAtvA dazAJcalakRte tunnavAyAyAdarzayat / tenApi samagraM vyatikaraM brAhmaNAnizamyoktaM-'bho vipra ! yAhi tvaM, tameva prabhumanugaccha, sahi nirmamaH karuNAsAgaro dvitIyamapyarddha dAsyati, tatastadarddhadvayamahaM tathA sandhiSyAmi yathA'kSatamiva dInAralakSamUlyaM bhaviSyati, tena ca arddhamardU vibhaktena tava mama ca dvayorapi dArimaM yAsyati' / iti tatpreraNayA vino'pi punaHprabhupArzvamAgataH,trapayA mArgayitumazaknuvanvarSa yAvatpRSThe SanAma, tatazca svataH patitaM tadaI lAtvA / gatastUNakArAttUNApya vikrIya ca dInAralakSAI khayaM vipreNa gRhItamaddhaM ca tUNakArAya dattaM, evaM dvayorapi dAridryaM gataM / tadevaM bhagavatA savastradharmaprarUpaNAya sAdhikamAsaM varSa yAvadvastraM khIkRtaM, sapAtradharmavyavasthApanAya IKOKHO-KOKDKOKANKEKEKOKe For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 // 92 // samaNe bhagavaM mahAvIre sAiregAI duvAlasavAsAI niccaM vosaTTakAe ciyattadehe je kei uvasaggA uppajaMti, taM jahA-divA vA | sUtraM 120 cAdyaM pAraNakaM gRhasthapAtreNa kRtaM, tataH paraM yAvajjIvamacelakaH pANipAtrazcAbhUt / prabhumA| evaM ca viharato bhagavataH kadAcid gaGgAtaTe sUkSmamRttikAkardamapratibimbitAsu padapaGktiSu cakradhvajAGka-X lokya viSazAdilakSaNAnyAlokya puSpanAmA sAmudriko'cintayad-yadayamekAkI ko'pi cakravartI prayAti, tadahaM gatvA'syaNasya puSpasevAM karomi, yena mamodayo bhavediti tvaritaM padAnusAreNAgataH prabhumAlokyAcintayat-aho!! vyarthameva svarddhimatkazAstrAdhyayanaM mama, yata IdRglakSaNalakSito'pi yadi zramaNIbhUya tapazcarati, tadA sAmudrikapustakaM jale kSepyameva / | raNamindreNa itazcAvadherdattopayogaH zakraH zIghramAgatya prabhumabhivandya puSpamuvAca-'bho bhoH sAmudrika! mA viSIda, satyamevaita- pramodittava zAstraM, yadetairlakSaNairlakSito'yaM jagatrayapUjyaH sarvottamasampadAzrayastIrthezvaro bhaviSyati, kiJca vyAyupaSI "kAyaH khedamalAmaya-vivarjitaH zvAsavAyurapi surabhiH / rudhirAmiSamapi dhavalaM, godugdhasahodaraM netuH||1||" al sargasahanaM ityAdInyaparimitAnyasya bAhyAbhyantarANi lakSaNAni kena gaNayituM zakyAni ?' ityAdivadan puSpaM maNiratna| kanakAdibhiH samRddhaM vidhAya zakraH svasthAnaM yayau, sAmudriko'pi pramuditaH khadezaM gataH, prabhuranyatra vijahAra / | 120-zramaNo bhagavAn mahAvIraH 'sAtirekANi' sArdhaSaNmAsAdhikAni dvAdazavarSANi yAvat 'nityaM pravrajyA- // 92 // dinAdyAvajjIvaM zuzrUSAparihArAdvyutsRSTakAyaH parISahasahanAca tyaktadehaH san ye kecidupasargA utpadyante, tadyathA-'divyA' devakRtA vA 'mAnuSA' manuSyakRtA vA 'tairyagyonikAH' tiryakRtA 'anulomAH' bhogArtha prArthanA For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir mANusA vA tirikkhajoNiA vA, aNulomA vA paDilomA vA, te uppanne sammaM sahai khamai titikkhai ahiyAsei // 120 // dikA anukUlAH pratilomAH' tADanAdikAH pratikUlAH, tAnutpannAn samyak 'sahate' ityAdIni catvAryapi padAni sahanArthakAnyeva, navaraM-sahate bhayAbhAvena, kSamate krodhAbhAvena, titikSate dainyAbhAvena, adhyAsayatyavicalacittatayA / tatra devAdikRtopasargasahanaM yathA-prabhurAdyavarSAsu morAkasannivezA ijjantAzramAdvihRtyAsthikagrAmaM gatvA pUjakena janaizca vAryamANo'pi zUlapANiyakSAyatane x pratimayA sthitaH, rAtrAvime upasargAH kRtAstena, tathAhi*"bhIma'TTahAsa-hatthI-pisAya-NAge ya veyaNA stt| sira-kaNNa-nAsa-daMte, naha-cchi-piTThI ya sattamiyA // 1 // " | tathApyakSubdhaM prabhuM vIkSyopazamitaH sa, itazca siddhArtho'pi samAgataH san provAca-re nirbhAgya ! zUlapANe ! x sa ca yakSaH pUrvabhave dhanadevavaNijo vRSabha AsIt , dhanadevasya nadImuttarato zakaTapaJcazatI paGke nimagnA, tadA ca ullasitavIryeNaikena vRSabheNa vAmadhurINIbhUya 'yadi mamaiva khaNDadvayaM vidhAyobhayoH pArzvayoryojayati tadA'haM eka eva sarvANi uttArayAmIti cintayatA sarvANi zakaTAnyuttAritAni / paraM tathAvidhotkRSTaparAkrameNa sa truTitasandhiH sarvathA'zakto jaatH| tadA ca dhanadevena taM tathA*'vasthaM vIkSya vardhamAnagrAmasya mukhyAnAM tRNajalAdinimittaM vittaM dattvA sa samarpitastaizca na kAcittasya cintA kRtA, ataH sa kSuttRDbAdhito X mRtvA zUlapANiyakSatvenotpannaH, prAgbhavavyatikarasmaraNAjjAtakopena tena mArI vikuLaneke janA mAritAH, kiyatAM saMskAro bhavet ? iti tathaiva muktAnAM mRtakAnAmasthinikaraiH sa grAmaH asthikagrAma' ityAkhyayA prasiddho jaatH| tatazcAvaziSTairjanairArAdhite sati tena prakaTIbhUya sarvamRtakAsthnAmupari svasya prAsAdaH pratimA ca kAritA, indrazarmA dvijastatra pUjako niyamitastacaityasthaM janaM rAtrau vyApAdayati saH, bhagavAMstatpratibodhanAya tatra caitye smaagtH| * bhImATTahAsyahastI-pizAcanAgAzca vedanAH sapta / zirakarNanAsikAdantAH, nakhAkSipRSThI ca saptamikA // 1 // For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArthabodhinyAH vyA0 6 // 93 // www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir kimetadAcaritaM ?, yatrailokyapUjyasya prabhorAzAtanA kRtA, yadi zakro jJAsyati tadA tvAM nirviSayaM kariSyati' / / tatazca savizeSaM bhItassannadhikaM prabhuM pUjayAmAsa, prabhora gAyati nRtyati ca / tadAkarNya grAmajanAzcintitavanto- 'yadanena durAtmanA sa devAryohatastato gAyati nRtyati ca' / tatra khAminA dezonAn rAtrazcaturo'pi praharAn yAvadatIva vedanA soDhA, iti prabhAte kSaNaM nidrAM prapede / tatra corddhastha evaM daza khamAn dRSTvA jAgaritaH / prabhAte lokA militAH, adhItASTAGganimittenotpalena saha indrazarmA pUjako'pyAgataH, te hi prabhumakSatAGgaM divyagandhacUrNapuSpAdipUjitaM ca nirIkSya vismitAH praNamanti / tata utpalo'vocat - prabho ! rAtryante ye tvayA daza svapnA dRSTAsteSAM phalaM tvayA tu jJAyata eva, tadapi mayA kathyate yattvayA tAlapizAco hatastena tvamacireNaiva mohanIyaM karma haniSyasi 1, yacca tvatsevAM kurvANaH zvetakokilo dRSTastena tvaM zukladhyAnaM dhyAsyasi 2, yazca citrakokilo bhavataH sevAM kurvANo dRSTastena tvaM dvAdazAGgIM prakAzayiSyasi 3, yaca svaM govargeNa sevyamAnamapazyattena tvaM (sAdhusAdhvIzrAvakazrAvikArUpeNa ) caturvidhena saGghana sevyamAno bhaviSyasi 4, vivudhAlaGkRtamAnasarodarzanAccaturnikAyajA devAstvAM seviSyante 5, yacca samudro nistIrNastena tvaM saMsArArNavaM tariSyasi 6, yazcodgacchan sUryo dRSTastenAcireNaiva tava kevalajJAnamutpatsyate 7, yaccAntrairmAnuSottaro girirveSTitastena tribhuvane tava kIrttiH prasariSyati 8, yacca merucUlArUDhaM khamapazyattena tvaM siMhAsane samupavizya dharmopadezaM dAsyasi 9, dAmayugasyArthamahaM na jAne / | khAminoktaM - utpala ! dAmayugasya darzanAtsAdhu zrAvakarUpadharmadvayaM prarUpayiSyAmIti 10 / tataH sarve janAH prabhuM For Private And Personal Use Only mUtraM 120 zUlapANyu pasargasahanaM prabhudRSTasvapna* phalakathanaM cotpalena // 93 // Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vanditvA khasthAnaM gatAH,pramurapyaSTArddhamAsakSapaNaistAmAyAM caturmAsI tatrAtikramya vihRtomorAkasannivezaM gtH|| | tamrodhAne pratimAsthitasya prabhormAhAtmyavRddhaye siddhArthaH svAmidehamadhiSThAya nimittAni kathayati, tena bhagavato mahimA varddhate sma / tadRSTA acchandakanAmanaimittikena tRNacchedAchedaviSayakaprazne kRte siddhArthena 'na chetsyate' ityuktN| tatazchedanodyatasya tasyAGgulicchinnA prayuktAvadhizakramuktena vajreNa / tato ruSTena siddhArthenoktaM-cauro'yamacchandakaH, yato'nena vIraghoSAkhyasya karmakarasya dazapalamitaM kAMsyavaddalakaM corayitvA khagehe khajUrIvRkSAdhaH sthApitaM, dvitIyamindrazarmaNa UraNako'nena bhakSitastadasthInyadyApi khagRhabadayoM dakSiNe ukuruDikAyAM sthApitAni santi, tRtIyaM tvavAcyamato nAhaM kathayAmi, mAvAsya kathayiSyati, tato janegetvA bhAyoM pRSTA, sA'pi tahine tena saha kalahAyitA kopAduvAca-bho bho janAH? adraSTavyamukho'yaM pApAtmA, yadayaM | khabhaginImapi vyabhicarati, tataH so'tIva lajjito vijane samAgatya prabhuM vijJapayAmAsa-prabho! tvaM vizvapUjya: sarvatra pUjyase, ahaM tvatraiva jIvAmi' iti / tataH prabhustasyAprItiM jJAtvA tato vihRtya janavAryamANo'pyuttaravAcAlApuryAsannakanakakhalatApasAzramaM gatastatra caNDakauzikasarpaH pratiyodhitaH / sa cAnazanena mRtvA sahasrAre sa hi prAgbhave mahAtapasvI zramaNaH, mAsakSapaNapAraNArtha gacchato jAtamaNDakIvirAdhanA''locanArtha IryApratikrAntI gocaracaryAsslocane sAyaM pratikramaNe ca kSullakasAdhunA smAritaH san krudhA kSullakaM hantuM dhAvitaH, stammanAsphAlya mRto jyotiSakeSUtpannaH / tatazyuta-| statrAzrame paJcazatatApasAdhipazcaNDakozikAsyo jaatH| tatrA'pi rAjakumArAn khAzramaphalAdi gRNhato vIkSya kruddhastAnihantuM parazuhasto dhAvan kUpe ptitH| sakrodho mRtvA tatraivAzrame caNDakauziketi nAmnA dRSTiviSaH so jaatH| sa ca prabhu pratimAsthaM vilokya kudhA jvalan WWX-XXX-XXXXXXXX For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA 0 suro jAtaH / tata uttaravAcAlAyAM gato bhagavAMstatra nAgasenaH paramAnnena prabhuM pratilambhitavAn, paJcadivyAni kalpArthaprakaTitAni / tataH zvetAmbyAM gatastatra pradezInRpeNa svAmino mahimA kRtaH / tataH surabhipuraM vrajantaM prabhuM paJcabhI vodhinyAH * rathairnaiyakAgotriNo nRpA vanditavantaH / tataH surabhipuraM gatastatra gaGgAnadyattAre siddhadatto nAviko janAnnAvavyA0 6 2mArohayati, prabhurapi tAM nAvamArUDhaH / tasminnavasare kauzikazabdaM zrutvA naimittikaH kSemilo'vadat- 'maraNAntaM kaSTamadyAsmAbhiH prApyaM, parametasya mahAtmanaH prabhAvAnmokSyAmahe' / tatazca gaGgAmuttarataH prabhostripRSThabhava // 94 // * vidAritasiMhajIvasudaMSTradevakRto durvAtavikurvaNAnaumajjanAdyupasargo mathurAvAsijinadAsazrAddhapratibodhitavRSabhajIvakambalazambalAbhyAM nAgakumArAbhyAM x nivAritaH / tato bhagavAn rAjagRhaM gatastatra tantuvAyazAlaikadeze sUrya darza darza trirDagjvAlAM mumoca tAsu viphalAsu bhRzaM kruddho 'madviSAkrAnto'yaM patanmA mAmAkrAmatu' iti daSTvA daSTvA'pakrAmaMstathaivAvyAkulaM prabhuM gokSIradhavalaM ca bhagavadraktaM vIkSya "uvasama bho caMDakosiA ! uvasama" iti prabhuvAkyaM ca zrutvA jAtajAtismRtiH prabhuM triH pradakSiNIkRtya 'aho karuNAsAgareNa bhagavatA durgatikUpAduddhRto'haM' ityAdi cintayan gRhItAnazanaH pakSaM yAvadvile tuNDaM prakSipya sthito, gacchadAgacchadbhirjanaiH ghRtAdicchaTAbhiH pUjitastad gandhAgata pipIlikAbhirbhRzaM pIDyamAnaH prabhudRSTisudhAsiko mRtvA sahasrAre devo jAtaH / x vistRtavRttastveyam - mathurAyAM sAdhudAsIjinadAsau dampatI paramazrAvakau vasataH, tAbhyAM paJcamavrate sarvathA catuSpadapratyAkhyAnaM kRtaM / tatra caikA AbhIrI svIyaM gorasamAnIya sAdhudAsyai dadAti sA ca yathocitaM mUlyaM dadAti / evaM ca kAlena tayoratIya prItirjAtA / anyadA AbhIryA vivAhe nimantritau tau dampatI UcatuH yaduta- 'AvAbhyAmAgantuM na zakyate, paraM bhavatAM vivAhe yadyujyate tadasmadgehAdgrAhyaM', tatastaddattaizcandrodayAdyupakaraNairvastrAbharaNadhUpAdyaizca tayorvivAhotsavo'tyutkRSTo jAtaH, tena pramuditAbhyAM AbhIrAbhIrIbhyAM atiramaNIyau For Private And Personal Use Only sUtraM 120 caNDakauzi kopasargastatpratibodhanaM ca, sudaMSTra devakRta upasargasta nivAraNaM ca kaMbala - zabalAbhyAM Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anujJApya mAsakSapaNatapasA dvitIyacaturmAsyAM sthitaH, tatra gozAlaH samAgataH, sa ca prathamamAsakSapaNapAraNake | vijayazreSThinA kUrAdivipula bhojanavidhinA pratilambhitaM prabhuM paJcadivyAdimahimAnaM ca dRSTvA 'ahaM bhavacchiSyo'smIti uvAca / tato dvitIye pAraNake nandena pakkAnnAdinA tRtIye ca sunandena paramAnnAdinA pratilambhitaH / caturthamAsakSapaNe prabhuH kollAgasanniveze samAgatastatra bahulanAnnAdvijena pAyasena pratilambhitaH, paJcadivyAni ca saJjAtAni / gozAlazca tantuvAyazAlAyAM prabhumadRSTvA'khile rAjagRhe gaveSayan khopakaraNAni dvijebhyaH samarpya mukhaM zirazca muNDayitvA kollAke gatastatra prabhuM dRSTvA 'tvatpravrajyA mama bhavatu' ityakathayat / tatastena saha samavayasko kambalazambalAkhyau bAlavRSabhAvAnIya tayordattau / tau necchataH / balAd gRhe baddhvA gatau / zrAddhena cintitaM yadImau pazcAtpreSayiSyete tadA SaNDhIkaraNabhArodvahanAdibhirduHkhitau bhaviSyataH, tatprAsukatRNajalAdibhiH poSyamANau vAhanAdibhramarahitau sukhaM tiSThatAmantraiva / kAlena aSTamyAdiparvasu kRtapauSadhena tena zrAddhena pustakAdikaM vAcyamAnaM nizamya tau bhadrakau jAtau / yaddine sa zrAddha upavAsaM karoti, taddine tAvapi tRNAdi na bhakSayataH / evaM tasya zrAddhasyApi sAdharmikatvenAtipriyau jAtau / anyadA tasya zreSThino mitreNa tau vRSAvatibaliSThau sundarI ca vizAya zreSThinamanApRcchayaiva bhaNDIravanayakSayAtrAye adRSTadhurAvapi tathA vAhitau yathA truTisandhI saJjatI, AnIya zreSThigRhe baddhI / zreSThinA ca tau tadavasthau dRSTvA sAzrunetreNa bhaktapratyAkhyApana- namaskAradAnAdibhirniyamitau mRtvA nAgakumAratvenotpannau / tayornUtanotpannayorekatareNa nau rakSitA, anyena ca prabhumupasargayan sudaMSTrasuraH pratihataH / tatastaM nirjitya prabhorguNAn gAyantau nRtyantau ca samahotsavaM surabhijalakusumavRSTiM kRtvA tau svasthAnaM gatau / x maGkhalInAmA maGgaH (citrapaTaM pradarza jIvananirvAhako bhikSuH), tasya bhAryA subhadrA zaravaNagrAme gobahula dvijagozAlAyAM prasUteti gozAla iti nAma / For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 // 95 // prabhuH suvarNakhalagrAma prati prasthitaH, pathi gopairmahAhaNDikAyAM pacyamAnAM kSereyImavalokya gozAlA prabhumAha- sUtraM 120 atra muktvA gmyte| siddhArthena tadbhaGgakathane gozAlena ca gopebhyastajjJApite gopaiH surakSitA'pi sA iNDikA svataH bhgnaa| tato 'yadbhAvyaM tadbhavatyeveti niyatiH svIkRtA gozAlena / tato brAhmaNagrAme gato bhagavAMstatra nandopa-ziSyIbhUnandamAtRdayasatko dvau pATako stH| prabhunandapATake gataH pratilambhitazcottamAnnadAnato nandena, gozAlastu yAvasthAnaM upanandagRhe paryuSitAnnadAnena ruSTo 'yadyasti me dharmAcAryasya tapastejastadA dahyatAmasya gRhaM' iti zazApa / tata gozAlAsya AsannadevatA dadAha tadgRhaM / tatazcampAyAmupAgato bhagavAn , tatra dvimAsakSapaNena tRtIyAM cturmaasiimvst| vAmyanti__ antyabimAsapAraNakaM campAyA bahiH kRtvA kAlAyasannivezaM gataHsthitazca zUnyagehe prtimyaa| tatraiva siMho ke, tRtIyA nAma grAmaNIputro vidyunmatyA dAsyA saha krIDan gozAlena hasitastena ca kuhitaHprabhumAha-ekAkyeva kuhito'haM, catumosI yuSmAbhiH kiM na vAritaH? | siddhArthenoktaM-maivaM punaH kuryaaH| tataH khAmI pAtrAzAlake gataHsthitazca zUnyAgArecampAyAM pratimayA, tatra skando nAma grAmaNIputraH khadAsyA skandilayA krIDan hasito gozAlena, kuTTitastenApi praagvt| | tataH khAmI kumArakasannivezaM gatastatra campakavane pratimayA tsthau| itazca zrIpArzvanAthasantAnIyo municandramunibhUriziSyaparivRtastatrAgatya 'kUpanayakumbhakArazAlAyAM sthito'bhUt / tatsAdhUna dRSTvA gozAlaH prAhake yUyaM / te procuH-nirgranthA vayaM / gozAlaH prAhaka yUyaM?, ka ca me dharmAcAryaH? / tairuktaM-yAzastvaM tAdRza evate dharmAcAryo'pi bhvissyti|tto ruSTo gozAlAprAha-me dharmAcAryatapo'nubhAvAddadyatAM yuSmadAzrayaH, tairuce For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir neyaM bhItirasmAkaM / tataH sa Agatya prabhoH sarvamuvAca, siddhArthenoktaM-nate sAdhavastava zApAddahyante / tato rAtrau sAdhvAzrayAntike uddayotamAlokya 'dahyanteta ete sAdhavaH' iti jalpAkaM gozAlaM punaH siddhArtho'vadatjanate sAdhavo dahyante, kintu jinakalpatulanAM kurvANaH pratimAstho municandramunirmattena kumbhakAreNa caurabhrAntyA vyApAditaH, sa (utpanna kevalaH siddha ityAva0 cU0) cotpannAvadhirdivaM gataH, tanmahimArthamAgataH muraiH kRto'yamujhyotaH, tatastatpratyayArtha gozAlastatra gatastathaiva dRSTvA tacchiSyAnnirbhartya smaagtH| S tato bhagavAMzcaurAyAM gatastatra 'cAriko (rAjadUtau) herikA'viti kRtvA''rakSakAH kUpe prakSipanti, pUrva gozAla: kSiso bhagavAMstu nAdyApi, tAvatA tatra somAjayantInAmyAvutpalanaimittikabhaginyA saMyamAkSamatvena parivrAji-| kIbhUte prabhumAlokyopalakSya ca tmupsrgmupshaamytH|| | tataHsvAmI pRSThacampAM gatastatra caturmAsakSapaNena caturthI caturmAsImativAhya pratyahaM jIrNazreSThinA nimabyamANo'pi pUraNapreSThigRhe pAraNaM kRtavAn / tato vihRtya kAyaGgalasanniveze gatastatra daridrasthavirA nAma pASaNDasthA mAghamAse himavarSe nipatite jAgaraNotsave gAyamAnA gozAlena hasitAstaiH kuhitaH, AryaziSya iti muktH|| | tataH zrAvastyAM gato bhagavAn sthitazca bahiH pratimayA, tatra siddhArthenoktaM gozAlAya-yadadya tvaM manujAmiSaM |bhokSyase / tataH so'pi tannivAraNAya vaNiggeheSu bhikSAyai bhraman pitRdattavaNigbhAryAyAH zrIbhadrAyA gehaM gataH, sA ca mRtApatyaprasUH, tasyAH 'garbhamAMsamizraM pAyasaM kasyacidabhikSoyaM' ityapatyajIvanopAyaH zivadattanaimi For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 ttikenoktaH, atastayA tathaiva niSpAditaM pAyasaM gozAlAya pradattaM gRhajvAlanabhayAca gRhadvAraM parAvartitaM / kalpArtha- * gozAlo'pyajJAtavRttastadbhakSayitvA svAmyantike samAgataH tato yathAvatsiddhArthoktAvapratyaye vamane kRte mAMsabodhinyAH khaNDAnyAlokya ruSTena tena gaveSayatA'pi tadgRhaM na labdhaM, tataH pATako'pi dagdhaH svAminAmnA / vyA0 6 // 96 // tataH svAmI haridrasannivezAdvahirharidravRkSAdhaH pratimayA'vatasthe tatra pAndhaprajvAlitAgninA prabhoranapasaraNAtpAdau dagdhau, gozAlastu palAyitaH / tataH khAmI maGgalAgrAme vAsudevacaitye pratimayA sthitastatra gozAlo DimbhabhApanAyAkSivikriyAmakArSIttatpitrAdibhiH kuTTito munipizAca ityupekSitazca / tato bhagavAnAvarttagrAme baladevamandire pratimayA sthitastatra gozAlena bAlabhApanAya mukhavikriyA vihitA, tatastatpitrAdayo 'grAhilo'yaM, kimanena hatena ?, asya gurureva hanyate' iti yAvatprabhuM hantumudyatAstAvadbaladevamUrtireva lAGgalamutpATya tAnyavArayat / tataH sarve prabhuM praNemuH / tataH prabhuzcorAkasannivezaM gatastatra maNDape bhojyaM pacyamAnamAlokya gozAlo vAraMvAraM nyagbhUya velAmavalokayati, taizvaurazaGkayA tarjito'nenApi ruSTena svAminAmnA sa maNDapo jvAlitaH / tataH khAmI kalambukAsannivezaM gatastatra megha - kAlahastinAmAnau dvau bhrAtarau, kAlahastinopasargito meghena copalakSya kSAmitaH / tataH svAmI kliSTakarmanirjarArthaM lADhAviSayaM prApa, tatra hIlanAdayo ghorA upasargA adhyAsitAH, pUrNakalazAkhyaM cAnAryagrAmaM gacchataH svAmino'dhvani dvau taskarAvapazakunadhiyA'simutpATya hantumudyatau, dattopayogena vajriNA prANAntopasarga iti jJAtvA vajreNAhatau / For Private And Personal Use Only sUtraM 120 turyA caturmAsIM pRSTha campAyA mativAhya prabho vihAraH, bhadrikAyAM ca pazcamI caturmAsI // 96 // Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir tato bhagavAn bhadrikAyAM paJcamI caturmAsI caturmAsakSapaNenAtivAhya bahiH pArayitvA tambAlagrAmaM gatastatra pArzvanAthasantAnIyo bahuziSyaparivRto nandiSeNAcAryaH pratimAsthazcaurabhrAntyA''rakSakaputreNa bhayA hato (avAptakevalaH siddha ityAva0 cU0) jAtAvadhidivaGgataH, zeSaM gozAlavacanAdikaM municandravat / tataH khAmI kUpika-16 sannivezaM gatastatra cArika(jAsUsa)zaGkayA gRhItaH, pAvanteivAsinIbhyAM saMyamAkSamatayA parivAjikIbhUtAbhyAM | vijayA-pragalbhAbhyAM mocitH| tato gozAlaH khAmitaH pRthagbhUto'nyapathi gacchan paJcazataistaskaraihIto | 'mAtula ! mAtula !' iti kRtvA vAhanayA khinnocintayat 'varaM khAminaiva saha gamana miti khAminaM mArgayituM lagnaH / khAmyapi vaizAlyAM gatvA lohakArazAlAyAM pratimayA sthitaH, tatraiko lohakAraH SaNmAsena nIrogIbhUyo|pakaraNAnyAdAya zAlAyAmAgataH prabhumAlokya amaGgaladhiyA ghanena hantumudyato'vadhinA jJAtavyatikareNendre|NAgatya tenaiva ghanena shikssitH| tato grAmAkasannivezaM gato bhagavAMstatrodyAne bibhelakayakSo mahimAnamakarot / tato bahuzAlagrAme zAlavanodyAne tripRSThabhavApamAnitA'ntaHpurIjIvakaTapUtanAvyantarI tApasIrUpaM vikurvya jalabhRtajaTAbhiratyasahyamupasarga cakAra, tato'pi nizcalaM prabhumAlokya prazAntA stutimakarot / prabhozca taM sahamAnasya SaSThena tapasA vizuddhyamAnalezyAtvena lokaavdhirutpnnH| tataH punarbhadrikAM gatvA SaSThI caturmAsI sthitastatra caturmAsakSapaNaM tapo vividhAMzcAbhigrahAnakarot / atra SaNmAsAnte punargozAlo militH| tato bahiH pArayitvA Rtubaddhe'STau mAsAn yAvanmagadhAvanau nirupasargo vihRtavAn bhagavAn / paryu.ka.17 For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagersuri Gyanmandi paryuSaNAlA tata AlambhikAyAM saptamI caturmAsIMcaturmAsakSapaNenAtivAhya bahiH pArayitvA kuNDagasanniveze vAsudevacaitye sUtra 120 kalpArtha- pratimayA sthitastatra vAsudevArcA'gre kuceSTAM kurvan gozAlaH kuhito lokaiH| tataH khAmI mardanagrAme baladevacaitye prabhozchadmabodhinyAH pratimayA sthitastatrApi gozAlo baladevArcA'gre kuceSTAM kurvan kuTTito lokaH, ubhayatrApi muniriti kRtvA muktH| sthakAlA, vyA06 l kadAcitpurimatAla-zakaTamukhodyAnayorantarAle pratimayA sthito bhgvaan| itaH subhadrAbhAryAyuto vaggurazreSThI saptamAdi udyAnasthamallijinajIrNAyatanapratimAM namaskRtya putrArtha navyAyatanakArApaNAbhigraheNArarAdha, jAte ca putre'nyadA // 97 // caturmAsa kapUjArtha gacchannIzAnendravacasA mArgasthaM svAminaM prAgabhyarcya pazcAjinAyatane mallijinapratimAmabhyarcayati sm| trayaM vagguratataHkramAtprabhuH unnAgasannivezaMgatastatra mArge sammukhamAgacchantau danturavadhUvarau gozAlena hasito, yathA- zreSThinA ttillo vihirAyA, jANai dUre vi jo jahiM vasai / jaM jassa hoi juggaM, taM tassa biijjayaM dei // 1 // prabhuvandanam tato yAnikaiH kudRyitvA baddhA ca vaMzajAlyAM prakSiptaH khaamicchnndhrtvaanmuktshc| tato'STamaM caturmAsaM rAjagRhe cturmaasksspnnenaakrot| bahiH pArayitvA vajrabhUmiM gatastatra bahava upasargA iti kRtvA navamaM caturmAsaM tatra vasatya-13 bhAvAdaniyataM caturmAsakSapaNenAkarot , aparamapi ca mAsadayaM tatraiva vihRtavAn / tataH siddhArthapuraM gatvA bhaga- // 97 // vAnkUrmagrAmaM prasthitaH, tatrAntarA tilastambaM dRSTrA 'bhagavan ! ayaM niSpatsyate? na vA?' iti gozAlo'pRcchat / tataH khAminA 'saptApi tilapuSpajIvA mRtvA ekasyAM zambAyAM tilA bhaviSyantI'tyukte tadvacanamanyathA kartu 1 tatparo (dakSo) vidhirAjA, jAnAti dUre'pi yo yatra vasati / yadyasya bhavati yogya, tattasya dvitIyakaM dadAti // 1 // For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir gozAlastilastamba mUlAdunmUlya ekAnte'mucat, tataH 'prabhuvacanamanyathA mA bhavatvi'ti sannihitadevairvRSTiH kRtA, gokhureNArdrabhUmau sa tilastambaH sthiro jAtaH / tataH prabhuH kUrmagrAmaM gatastatra vaizyAyanatApasasya + AtApanAgrahaNAya mutkalIkRtajaTAmadhye yUkAbAhulyaM dRSTvA gozAlo 'yUkAzayyAtara 2' iti jalpana vAraMvAraM taM hasitavAn / tena ca kupitena tejolezyA muktA, karuNAsindhurbhagavAn zItalezyayA tAM nivArya gozAlaM rrkss| tato gozAlastasya tejolezyAmAlokya 'kathamiyamutpadyate?' iti bhagavantamapRcchat / bhagavAnapi avazyambhAvitayA sarpasya payaHpAnamiva tAhaganarthakAraNamapi tejolezyAvidhiM zikSitavAn , yathA-'nityamAtApanAparasya SaSThatapasaH sanakhakulmASapiNDikayA ekena coSNodakaculukena pAraNakaM kurvataH SaNmAsAnte tejolezyotpadyate iti / tataH siddhArthapuraM gacchan gozAlena 'sa tilastambo na niSpannaH? ityukte 'sa evaiSa tilastambaH' iti prabhuNA pratyuktaM / gozAlo'zraddadhat tAM tilazambAM vidArya saptatilAn dRSTvA 'ta eva prANinastasminneva dehe punarAvRttya utpadyante iti mataM 'yadbhAvyaM tadbhavatyeveti niyati ca gADhIkRtavAn / tato bhagavAn dazarma catumAsaM zrAvastyAM vicitratapasA'karottatra gozAlo bhagavataH pRthagbhUya kumbhakArazAlAyAM sthito bhagavaduktopAyena tejolezyAM sAdhayitvA tyaktavatazrIpArzvajinaziSyAdaSTAGganimittaM cAdhItyAhaGkAreNa 'jinoha miti pralapati sm| + tadutpattistvevaM-magadhe govaragrAmAsanastha eko prAmazcaurailRNTitaH, tatra nazyatsu nagarajaneSu tairekA strI sApalA gRhItA campAyAM vezyAyai ca vikrItA vezyA jaataa| tasyAH putro rudan mukto gobaragrAmAsanabhUmI, sa ca tagAmavAsinA kozAmbi(gozAra khi)nAnA kauTumbikena gRhItvA putratvena rakSito yauvanamanuprApto vyApArArthe campAyaryA gatastatra daivayogAtkhajananIvezyAsahAsatto jAto gotradevyA govatsayorvyabhicAra nidarya pratibodhitastApaso'bhUnAnA vaizyAvanarSiriti / For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 XOXOXO // 98 // tato'nukrameNa bhagavAn bahumlecchAM dRDhabhUmiM gatastatra peDhAlagrAmAvahiH poddAlodyAne polAsacaitye'STamabhaktena naM 120 ekarAtrikIpratimA tasthivAn / itazca sabhAgata indraH 'trailokyajanA api mahAvIracetazcAlayitumasamarthA' prabhogchanaiti prabhodhairyavarNanamakarot / tat zrutvA jAtAmarSaH saGgamAkhya indrasAmAnikaH suraH 'kSaNAttaM cAlayAmi' iti sthakAlA, zakrAdhyakSaM pratijJAM vidhAya tvarayA prabhusamIpamAgatya prathamaM dhUlivRSTiM tathA'karodyathA pUrNAkSikarNAdivivaro dazamacatubhagavAnniruddhocchAso jAtaH 1, tato vajratuNDapipIlikAbhizcAlanIsadRzazcakre, tAzcaikataH pravizyAnyato moskhanantara niryAnti 2, tathA vajratuNDA uddezAH3 tIkSNatuNDA ghRtelikAH 4 vRzcikAH 5 nakulAH 6 sarpAH 7 mUSakAzca 84 vihAraH vikurvitAste bhakSayanti / kariNaH 9 kariNyazca 10 zuNDAghAtapadamardanAdinA, pizAcA aTTAhAsAdinA 11, saGgamakRtA vyAghrA nakhadaMSTrAbhirvidAraNAdinA 12, siddhArthatrizalArUpeNa karuNavilApAdinA 13 copasargayanti / tataH upasargAzca skandhAvAro vikurvitaH, tasya sUdajanAH prabhucaraNayormadhye'gniM prajvAlya haNDikA copasthApya pAyasaM pacanti 14, tatazcANDAlAstIkSNatuNDapakSipaJjarANi prabhoH karNavAhumUlAdiSu lambayanti, te ca mukhairbhakSayanti 15, kharavAtena parvatAnapi kampayan prabhumutkSipyotkSipya pAtayati 16, kalikAvAtena prabhuM cakravadramayati 17, tato yena muktena merucUlA'pi cUrNI syAttAdRzaMsahasrabhAramitaM lohamayaM kAlacakraM muktaM, tena prabhurAjAnu bhUmau nimagnaH18, tataH prabhAtaM vikuLa jalpati-Arya ! udgataH sUryaH kimadyApi tiSThasi ?, prabhuAnena rAtriM jAnAti 19, tato | devarddhi pradarya bhaNati-vRNuSva maharSe ! yena tava khargeNa mokSeNa vA prayojanaM, tathApyakSubdhaM devAGganAnATyagIta // 98 // For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vilAsAdibhirupasargayati 20 / evaM ekasyAM nizi viMzatyopasargarapi neSadapi kSobhamupAgato bhagavAn / atra kaviH- "balaM jagaddhvaMsanarakSaNakSama, kRpA ca sA saGgamake kRtaagsi|" "itIva saJcintya vimucya mAnasaM, ruSeva roSastava nAtha ! niryayau // 1 // " | tata AhAre'neSaNAM karoti, caurasya kalakaM dadAti, kuziSyarUpeNa gRhe gRhe chidrANi pazyati, pRcchatAM janAnAM 'madgururnizAyAM cauryArthamAgamiSyati, tato'haM chidrANyavalokayAmIti vaditvA janebhyaH prabhuM taaddyti| tato bhagavatA 'yAvannopasarganivRttistAvannAhAraM grahISyAmi' ityabhigraho vihitH| tataH SaNmAsAn yAvattaskRtAnnAnAprakArAnupasargAna sahamAno bhagavAnnirAhAro vihRtaH, SaNmAsAnte 'sa gato bhaviSyatIti vicintya yAvadbajagrAmagokule gocaryArtha gatastAvattatrApi tatkRtAmaneSaNAM vijJAya pratinivRtya bahiH pratimayA sthitaH / tataH sa surAdhamaH kathamapyaprakampa vizuddhapariNAmaM jJAnena vijJAyopazAnto'bravIt-he Arya! gaccha vihArAdau hiNDa ca gocaryAdau, nAhaM kimapi kartA'smi' tataH khAminA 'icchayA bajAmi na veti, nAhaM kasyApi vaktavya' iti prtyuktH| tataH sa zakrabhiyA prabhumabhivandya saudharmakalpaM prtigtH| prabhuzca tatraiva gokule hiNDan vatsapAlyA sthavirayA paramAnnena pratilambhito vasudhArA ca nipatitA / itazca tAvantaM kAlaM sarve saudharmakalpavAsino devA devyazca nirAnandA nirutsAhAstasthuH, zakro'pi varjitagItanATya 'etAvatAmupasargANAM heturmatkRtA prazaMsave'ti mahAduHkhAkrAntacitto dInadRSTirvimanaskastiSThati / zaktenApIndreNa kathaM na nivAritaH? iti cet For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 6 // 99 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'yadi bhavatA nivArito nAbhaviSyattadA'hamavazyamakSobhayiSyaM' ityavadiSyatsa, ato na nivAritaH / tatazca bhraSTapratijJaM zyAmamukhaM taM surAdhamaM AgacchantaM vilokya zakraH parAGmukhIbhUya surAnityUce - haMho surAH ! "ayaM hi karmacANDAlaH, pApaH saGgamakAmaraH / dRzyamAno'pi pApAya, taddraSTuM naiSa yujyate // 1 // " "bahvanenAparAddhaM hi yatsvAmI naH kadarthitaH / asmatto'pi na kiM bhIto ?, bhavAdbhIto na yadyayam // 2 // " tadapavitro'sau durAtmA tvaritaM khargAnnirvAsyatAM, ityAdiSTairindra bhaTairnirdayaM yaSTimuSTyAdibhistADyamAnaH sAGgulipANimoTanAdyanekAn devadevAGganAkRtAnAkrozAn sahamAnacauraH sAzaGka iva itastato vilokayan nirvANAGgAra iva nistejA niSiddhAkhilaparivAra ekAkI alarkazveva svargAnnirvAsito merucUlAyAmekasAgarAva| zeSamAyuH samApayiSyati / tadagramahiSyazca dInAsyAH zakrAnujJayA khapatimanujagmuH / For Private And Personal Use Only sUtraM 120 * prabhozchadmasthakAlaH, svargAtsaGgamanirvAsanaM, harikAntA - dIndraiH sukhapRcchanaM tataH khAminamAlambhikAyAM harikAntaH zvetAmbikAyAM harisahazca vidyutkumArendrau priyaM praSTumAgatau, zrAvastyAM zakrendraH skandapratimAyAmavatIrya prabhumavandata, tena mahatI mahimapravRttiH / tataH kauzAmyAM candrasUryau, vANArasyAM punaH zakraH, rAjagRhe IzAnendraH, mithilAyAM janako rAjA dharaNendrazca priyaM pRcchati sma / tato vaizAlyAmekAdazazcaturmAso'bhUt, tatra bhUtendraH priyaM pRcchti| tataH suMsumArapure gatastatra camarotpAtaH / tato // 99 // bhogapure sakaNTakakharjUrI kambAbhirmahendrakSatriyakRtA upasargAH priyapRcchArthamAgata sanatkumArendreNApAkRtAH / tataH krameNa kauzAmyAM gatastatra zatAnIko nRpo, mRgAvatI rAjJI, sugupto'mAtyastadbhAryA nandA, sA ca Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsuti Gyanmandi zrAvikA mRgAvatIrAzyAH sakhI / tatra pauSakRSNapratipadi svAminA dravyAdicaturvidho'bhigraho gRhItastadyathA-18 dravyataH kulmASAnsUrpakoNasthAna, kSetrato dAturekaH pAdo dehalyA antarekazca bahirbhavet, kAlato nivRtte bhikSAsamaye, bhAvato rAjasutA dAsatvamApannA nigaDitA muNDitazIrSA rudatyaSTamabhaktikA ca ceddAsyati tadA grahISyAmIti parISahasahanAyAbhigRhya pratyahaM bhikSAyai pryttti|amaatyaadyo'nekaanupaayaan kurvanti, paraM na pUryate'bhigrahaH / itazca tadaiva zatAnIkena campA bhagnA / tatra ca dadhivAhanabhUpabhAryA dhAriNI tatsutA vasumatI ca, dve api kenacitsubhaTena gRhIte / tatra dhAriNI 'tvAM bhAryAM kariSyAmIti subhaTavArtayA jihAM carvitvA mRtA, tato vasumatI putrIti samAzvAsya kauzAmbyAmAnIya catuSpathe vikretuM sthApitA, dhanAvahazreSThinA gRhItvA candaneti kRtAbhidhAnA putrItvena sthApitA'tIva priyA saJjAtA / anyadA khapAdau prakSAlayantyAstasyA bhUluThadveNI nisthApitAtIvApravAsAta zreSThinA svayaM gRhItetyAlokya mUlAnAmnI zreSThibhAryA 'gRhasvAminI tu iyameva yuvatirbhAvinI, yato'haM nirmA nama lyaprAyA' iti viSaNNacittA tAM ziromuNDana-nigaDakSepaNapUrva yatre niruddhya kApi gatA, caturthe dine kathamapi prAptatacchuddhiH zreSThI yantramudghATya tadavasthAM tAM dehalyAM saMsthApya sUrpakoNasthAna kulmASAn dattvA nigaDabhaJjanArtha lohakArA''kAraNAya yAvadgatastAvat 'yadi ko'pi bhikSurAgacchettarhi dattvA bhuJje' iti cintayantyAM tasyAM prbhussmaagtH| sA'pi pramuditA 'gRhANedaM prabho !' iti jagau / tataH khAmI khAbhigrahe rodanaM nyUnamAlokya nivRttH| tato vasumatI 'aho !! asminnavasare bhagavAnAgatya kiJcidapyagRhItvA nivRtta' iti For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH vyA0 6 // 100 // XXX www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duHkhato ruroda / tataH pUrNAbhigraho bhagavAn pazcAnnivRttya tAnkulmASAnagrahIt / atra kaviH - "candanA sA kathaM nAma, bAleti procyate ? budhaiH / mokSamAdatta kulmASairmahAvIraM pratArya yA // 1 // " tataH paJcadivyAni saJjAtAni zakraH samAgataH, devadevyo nanRtuH, candanAyAH zirasi kezAH saJjAtAH, nigaDAni ca nUpurANi / tato mAtRSvasurmRgAvatyA milanaM / tatra ca sambandhitayA vasudhArAdhanaM gRhNantaM zatAnIkaM nivArya candanAnujJayA dhanAvahAya dattvA 'vIrasya prathamA sAdhvIyaM bhaviSyatItyuktvA zakrastirodadhe / tataH svAmI campAyAM gatastatra khAtidattadvijasyAgnihotrazAlAyAM dvAdazIM caturmAsIM sthitaH, nizAyAM ca nityaM pUrNa bhadramANibhadrau yakSendrau khAminaH paryupAstiM kurvANI vilokya vismitasya dvijasya 'ko hyAtmA ?' iti pRcchA, bhagavatazca 'yo'hamiti manyate' ityAdijIvavyavasthApanaM, punarapi pRcchA 'kimupadezanaM ?' iti, tato 'dvidhAdhArmikamadhArmikaM ca, evaM mUlottaraguNabhedAtpratyAkhyAnamapi dvidhA' ityAdyuttareNa dvijaH prabuddhaH / tato jRmbhikagrAmaM gatastatra zakraH prabhuM vanditvA nATyavidhiM ca janebhyo darzayitvA 'iyadbhirdinairatra bhagavato jJAnamutpatsyate' ityakathayat / tato meNTikagrAme camarendraH priyaM papraccha / tataH SaNmAnigrAme bahiH pratimAsthasya prabhorantike kazcidgopo vRSAn muktvA grAmaM gataH Agatazca pRcchati - 'devArya ! ka gatA me vRSabhAH ?' / bhagavati ca maunavati prAgvaduSTena tena prabhukarNayoH kaTa (vaMza) zalAke tathA kSipte, yathA mitho milite, chinnAgratvAdadRzye cAbhUtAM / etaca karma zayyApAlakakarNayostrapuHprakSepeNa tripRSThabhave'rjitamuditaM ca vIrabhave, zayyA For Private And Personal Use Only X.XX.XX sUtraM 120 prabhozchadmasthakAlaH, abhigrahapUrttizcandana yA, dvAdazyAM campA - caturmAsyAM * svAtidattaprabodhaH // 100 // Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ************ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taNaM samaNe bhagavaM mahAvIre aNagAre jAe, iriyAsamie bhAsA samie esaNAsamie AyAga-bhaMDamatta - nikkhevaNAsamie uccAra| pAlako bhavaM bhramannayameva gopaH saJjAtaH / tataH khAmI madhyamApApAyAM gatastatra siddhArthavaNiggehe kharakavaidyo bhikSArthamAgataM prabhuM sazalyaM jJAtavAn / tato vaNijAya jJApite savaidyo vaNigudyAne gatvA saNDAsakAbhyAM te zalAke nirgamayati sma / tadAkarSaNe ca khAminA tathA''rAdirmuktA, yathA sakalamapyudyAnaM mahAbhairavaM jAtaM, tatra devakulamapi kAritaM janaiH / prabhuzca saMrohiNyauSadhyA nIrogo jAtaH, vaidyavaNijau kharge jagmatuH, gopaH saptamaM narakaM, evaM copasargA gopena prArabdhA gopenaiva ca niSThitAH / eteSu jaghanyamadhyamotkRSTavibhAgaH punarevaM"zItaM mAghanizAyAM ya dvitene kaTapUtanA / jaghanyeSUpasargeSu, tadutkRSTaM prabhorabhUt // 1 // " "kAlacakraM madhyameSU-tkRSTaM duSTasureritam / utkRSTeSUtkRSTatamaM, zalyaproddharaNaM punaH // 2 // " 121 - yata evaM parISahAn sahate tataH zramaNo bhagavAn mahAvIraH 'anagAro' munirjAtaH, sa ca 'IryAyAM' gamanAgamanapravRttau 'samitaH samyak pravRttaH, evaM bhASAyAM samitaH 'eSaNAyAM' nirdoSabhikSAgaveSaNe samitaH, AdAne 'bhANDamAtrasya' vastrAdyupakaraNajAtasya yadvA 'bhANDasya' vastrAdermRnmaya bhAjanasya vA 'mAtrasya ' pAtravizeSasya ca, 'nikSepaNe' mocane'pi ca tasya, 'samita: ' supratyupekSaNAdinA samyak pravRttaH, tathA 'uccAraH' purISaM 'prasravaNaM' mUtraM 'khelo' niSThIvanaM 'jallo' dehamalaH 'siGghANo' nAsikAmalaH, eteSAM pariSThApane samitaH, zuddhasthaNDilAdyAzrayaNAt / etaccAntya samitidvayaM prabhorbhANDasiGghANAdyasambhave'pi nAmAkhaNDanArthamuktaM / evaM For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA pAsavaNa-khela-jalla-siMghANa-pAridvAvaNiyAsamie, maNasamie vayasamie kAyasamie, maNagutte vayagutte kAyagutte, gutte guttidie gutta- sUtra 121 kalpArtha- |baMbhayArI, akohe amANe amAe alohe, saMte pasaMte uvasaMte, parinighuDe aNAsave amame AkaMcaNe chinnagaMthe niruvaleve / kaMsapAI iva prabhozchadmabodhinyAH mukkatoe, saMkhe iva niraMjaNe, jIve iva appaDihayagaI, gagaNamiva nirAlaMbaNe, vAU iva appaDibaddhe, sArayasalilaM va suddhahiyae, pukkha sthakAlavyA06 manasaH 'samitaH' samyak pravartakaH, vacasaH samitaH, kAyasya samitaH, tathA manasi gupto vacasi guptaH kAye zcAritro guptaH, manaH prabhRtInAM zubhAnAM pravartako'zubhAnAM ca nirodhaka ityarthaH, yataH-'samitiH' satpravRttiH 'guptiH tkRSTatAyAM // 101 // astprvRtternivRttiH| ata eva 'guptaH sarvathA'zravAdakSitAtmA, 'guptendriya khakhaviSayaM prati dhAvamAnendriyagaNa- kAMsyarakSakaH 'guptabrahmacArI' vasatyAdinavavRttivirAjabrahmacaryapAlakaH, tathA akrodho'mAno'mAyo'lobhaH, krodhAdi-18 | pAbyAdikaSAyacatuSkarahita ityarthaH / ataH zAnto'ntavRttyA, prazAnto bahirvRttyA, upshaanto'ntrbhishcobhytH| ata dRSTAntAH eva 'parinirvRtaH' sarvasantApavarjitaH 'anAzravo hiMsAdyAzravAdvirataH 'amamo' mamatvarahitaH 'akiJcano'dravyax rahitaH 'chinnagranthaH' tyaktahiraNyAdiparigrahaH 'nirupalepaH' dravyabhAvamalaleparahitastatra dravyato nirmaladeho bhAvato mithyaatvaadimlvrjitH| atha nirupalepatvAdikameva dRSTAntena draDhayati___ kAMsyapAtrIva "muktatoyaH' tyaktalehaH, yathA kAMsyapAtrA toyena na lipyate tathA prabhuH lehena na lipyata iti bhAvaH / punaH zaGkha iva 'niraJjanaH' rAgAdyuparaJjanarahitA, jIva ivApratihatagatiH, sarvatrAskhalitavihAritvAt, *gaganamiva 'nirAlambanaH' grAmakulAdyAlambanarahitaH, vAyurivApratibaddhaH, ekatra kApyanavasthAnAt, zAradasa // 10 For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra xxxxxx www.kobatirth.org rapattaM va nizvaleve, kumme iva guttidie, khaggivisANaM va egajAe, biga iva vippamukke, bhAraMDapakkhI iva appamatte, kuMjare iva soMDIre, vasahe iva jAyathAme, sIhe iva duddharise, maMdare iva nikaMpe, sAgare iva gaMbhIre, caMde iva somalese, sUre iva dittatee, jaccakalilamiva zuddhahRdayaH, kAluSyAkalaGkitatvAt, 'puSkarapatraM' kamalapatraM, tadvannirupalepaH, yathA kamalapatraM jalena na lipyate tathA prabhuH karmaNetyarthaH, kUrma iva guptendriyaH, yathA kUrmaH kadAcid grIvAcaraNacatuSkarUpAGgapaJcakena gupto bhavettathA bhagavAnaharnizamindriyapaJcakena, khaDgiviSANamivaikajAtaH, yathA khaDgino - gaNDakasya zvApadavizeSasya viSANaM-zRGgaM ekameva syAttathA bhagavAnapi rAgAdisahAyarahitatvAt, vihagaH-pakSI, tadiva vipramuktaH, muktaparivAratvAdaniyatavAsAcca, bhAraNDapakSIvApramattaH, nidrAdyabhAvAt teSAM kharUpamidaM "bhAraNDapakSiNaH khyAtA -stripadA martyabhASiNaH / dvijihvA dvimukhAzcaiko darA'bhinnaphalaiSiNaH // 1 // " te cAtyantamapramattA eva nirvAhaM labhante'tastadupamA / kuJjara iva 'zauNDIraH' karmazatrUn prati zUraH, vRSabha iva 'jAtasthAmA' jAtabalaH, svIkRtamahAvrata bhArodvahane samarthatvAt, siMha iva durddharSaH, parISahazvApadairanabhibhavanIyatvAt, 'mandaroM' merustadvanniSkampaH-upasargavAtairavicalasattvaH, sAgara iva gambhIraH, harSaviSAdAdikAraNasadbhAve'pyavikRtacittaH, candra iva saumyalezyaH, paropatApakRcittavRttirahitatvAt, sUraH- Adityastadiva dIptatejAH, dravyato dehakAntyA bhAvato jJAnena pareSAM kSobhakatvAdvA, jAtyakanakamiva jAtarUpaH, yathA kanakaM malajvalanena dIptaM bhavati tathA prabhorapi karmamalApagamena kharUpamatidIptamasti, vasundhareva sarvasparzaviSahaH, yathA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir * * * * paryaSaNAIXNagaM va jAyarUve, vasuMdharA iva sakhaphAsavisahe, suhuyahuyAsaNe iva teyasA jalaMte / (imesi payANaM dunni saMgahaNigAhAo sUtraM 122 kalpArtha"kaMse saMkhe jIve, gagaNe vAU ya sarayasalile a / pukkharapatte kumme, vihage khagge ya bhAraMTe // 1 // prabhozchadmakuMjara-vasahe sIhe, nagarAyA ceva saagrmkhohe| caMde sUre kaNage, vasuMdharA ceva hayavahe // 2 // ") // 121 // bodhinyAH natthi NaM tassa bhagavaMtassa katthai paDibaMdhe,se apaDibaMdhe cauvihe pannatte, taM jahA-davao khittao kAlao bhaavo| davaoNaM | sthakAlavyA06 sacittAcittamIsesu dadhesu, khittaoNaM-gAme vA nagare vA araNNe vA khitte vA khale vA ghare vA aMgaNe vA nahe vA, kAlaoNa-samae vA| zcaturvidhaM AvaliAe vA ANApANue vA thove vA khaNe vA lave vA muhutte vA ahoratte vA pakkhe vA mAse vA uUe vA ayaNe vA saMvacchare vA, prtibndh||102|| hi vasundharA zItoSNAdisarva samatayA sahate tathA bhagavAnapi / suSTu huto-ghRtAdibhiH sikto yo hutAzano- rAhityaM ca vahnistadvattejasA jvldruupH| eteSAM prAguktAnAM kAMsyapAtryAyekaviMzatipadAnAM dve saGgrahaNIgAthe nigadasiddha / 122-nAsti tasya bhagavataH kutrApi prativandhaH, sa ca pratibandhazcaturvidhaH prajJaptastadyathA-dravyataH kSetrataH kAlato bhAvatazca / tatra dravyataH sacittAcittamizreSu dravyeSu, sacittaM mahilAdi, acittaM bhUSaNAdi, mizra sAlaGkAramahilAdi, teSu / tathA kSetrato-grAme vA nagare vA araNye vA 'kSetre' dhAnyotpattibhUmau vA 'khale' dhAnya-tuSapRthakkaraNasthAne vA gRhe vA 'aGgaNe' gRhAgrabhAge vA 'nabhasi AkAze vA / kAlata:-'samaye utpalapatrazatavedha-jIrNapaTazATikApATanAdidRSTAntasAdhye sarvasUkSmakAlavizeSe, AvalikAyAM-asaGkhyAtasama- // 102 // yAtmikAyAM vA, AnaprANe-ucchAsaniHzvAsakAle vA, stoke-saptocchvAsapramANe vA, kSaNe-ghaTikASaSThabhAge vA,* lave-saptastokapramANe vA, muharte-saptasaptatilavamAne vA, ahorAtre-triMzanmuhUrttamite vA, pakSe-paJcadazadinamAne * * * * * * * For Private And Personal use only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 18 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir annayare vA dIhakAlasaMjoe, bhAvao NaM-kohe vA mANe vA mAyAe vA lobhe vA bhae vA hAse vA pijje vA dose vA kalahe vA abbhakkhANe vA pesunne vA paraparivAra vA araharaI vA mAyAmose vA micchAdaMsaNasale vA ( graM0 600), tassa NaM bhagavaMtassa no evaM bhavadda // 122 // se bhagavaM vAsAvAsavajjaM aTTha gimha-hemaMtie mAse gAme egarAie nagare paMcarAie, vAsIcaMdaNasamANakappe samatiNamaNile DukaMcaNe samadukkhasuhe ihalogaparaloga appaDibaddhe jIviyamaraNe a niravakaMkhe saMsArapAragAmI kammasattunigdhAyaNaTThAe ambhuTTie evaM ca NaM viharai // vA, mAse-pakSadvayAtmake vA, Rtau-dvimAsikAyAM vA, ayane pANmAsike vA, saMvatsare-dvAdaza-trayodazamAsAtmake vA, anyatarasmin vA dIrghakAlasaMyoge yuga-pUrvAGga pUrvAdau / bhAvataH krodhe vA mAne vA mAyAyAM vA lobhe vA bhaye vA hAsye vA 'premiNa' rAge vA 'dveSe' aprItau vA 'kalahe' vAgyuddhe vA 'abhyAkhyAne' 'satkalaGkadAne vA 'paizunye' pracchannatayA parAvarNavAde vA 'paraparivAde' viprakIrNa parakIya guNadoSaprakAzane vA, mohanIyodayAccittodvegorI ratirmohanIyodayAcittaprItistatra vA, mAyAyuktamRSAyAM vA 'mithyAdarzanaM' mithyAtvaM tadevAnekaduHkhahetutvAcchalyaM, tasmin vA, tasya bhagavata naivaM prAguktakharUpeSu dravyAdiSu kutrApi pratibandho bhavati / 123 - sa bhagavAn 'varSAvAsavarja' caturmAsaM varjitvA aSTau grISma- hemantikAn mAsAn grAme 'ekarAtrikaH ' ekarAtrivasanazIlaH, evaM nagare paJcarAtrikaH, punaH 'vAsI' sUtradhArasya kASThaghaTanopakaraNavizeSaH (vAMsalA - vasUlA iti loke ), tasmi~zcandane ca 'samAnakalpaH' tulyAdhyavasAyaH, tRNa-maNi-leSTu-kAJcaneSu samamanaH, duHkhe sukhe ca samaH, ihaloke paraloke cApratibaddhaH, jIvite maraNe ca 'niravakAlo' vAJchArahitaH, saMsArapAragAmI, karmazatroH 'nirghAtanArthaM' hananAya 'abhyutthitaH' tatparaH, evamIryAsamityAdiguNayogena viharati / For Private And Personal Use Only (QXXX********* Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 sUtraM 124 prabhozchadmakAle cAritrotkRSTatvaM tapassakhyA ca // 103 // tassa NaM bhagavaMtassa aNuttareNaM nANeNaM aNuttareNaM daMsaNeNaM aNuttareNaM caritteNaM aNuttareNaM AlaeNaM aNuttareNaM vihAreNaM aNuttareNaM vIrieNaM aNuttareNaM ajaveNaM aNuttareNaM mahaveNaM aNuttareNaM lAghaveNaM aNuttarAe khaMtIe aNuttarAe muttIe aNuttarAe guttIe aNuttarAe tuTThIe, aNuttareNaM saJca-saMjama-tava-sucariasovacia-phalanivANamaggeNaM appANaM bhAvemANassa duvAlasa saMvaccharAI vizkatAI, terasa 124-tasya bhagavataH 'anuttareNa sarvotkRSTena jJAnena-matyAdicatuSTayena, anuttareNa 'darzanena cakSudarzanAdinA samyaktvena vA, anuttareNa cAritreNa yathAkhyAtAkhyena, anuttareNa 'Alayena' syAdyasaMsaktavasatisevanena, anuttareNa vihAreNa, anuttareNa 'vIryeNa viziSTotsAhena, anuttareNa 'Arjavena' mAyAnigraheNa, anuttareNa 'mArdavena' mAnanigraheNa, anuttareNa 'lAghavena' saMyamakriyAsu dakSatvena, yadvA dravyato'lpopadhitvena bhAvato gauravatrayatyAgena, anuttarayA 'kSAntyA' krodhanigraheNa, anuttarayA 'muktyA' nirlobhatayA, anuttarayA 'guptyA' |manoguptyAdikayA, anuttarayA'tuSTyA manaHprasatyA, tathA anuttaraM yatsatyaM 'saMyamaH' ahiMsAdisaptadazavidhaH'tapoM' bAhyAdidvAdazavidhaH, eteSAM yatsucaraNaM' samyagAsevana,tena 'sopacayaM' puSTaM phalaM mokSarUpaM yasya, evaMvidhana nirvANa|mArgeNAtmAnaM bhAvayato dvAdazasaMvatsarA vyatikrAntAH, etasmiMzchadmasthakAle pramAdo'ntamuhUrta eva / tatra ca "punariyaM tapassaGkhyA, hyekaM pANmAsikaM prbhoH| dinapaJcakahInaM tu, pANmAsikamabhigrahe // 1 // " "caturmAsakSapaNAni, nava dve tu trimAsike / sArdai dvimAsike dve ca, dvimAsikAni SaT punaH // 2 // " "sArddhamAsike punarre, mAsikAni dviSaT punaH / jAtAnyarddhamAsikAni, dvAsaptatimitAni tu // 3 // " // 103 / / For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir massa saMvaccharassa aMtarA vaTTamANassa je se gimhANaM ducce mAse cautthe pakkhe, vaisAhasuddhe, tassa NaM vaisAhasuddhassa dasamIpakkhe NaM pAINagAmiNIe chAyAe, porisIe abhiniviTTAe, pamANapattAe, suvaeNaM divaseNaM, vijaeNaM muhutteNaM, jaMbhiyagAmassa nagarassa bahiyA ujjuvAliyAe naIe tIre, veyAvattassa ceiassa adUrasAmaMte, sAmAgassa gAhAvaIssa kaTrakaraNasi, sAlapAyavassa ahe, godohiyAe | ukkuDuanisijjAe AyAvaNAe AyAvemANassa, cha?NaM bhatteNaM apANapaNaM, hatthuttarAhiM nakkhatteNaM jogamuvAgavaNaM, jhANaMtariAe vaTTa-1 "bhadrAdipratimAstisro, dvaadshaassttmbhkttH| pratimAzcaikarAtrikyaH, SaSThAnAM dve zate tathA // 4 // " "ekonatriMzadadhika, tapaH sarva jalojjhitam / caturtha nityabhaktaM ca, na kdaacidbhuutpunH||5||" "AsIdekonapazcAzaM, pAraNAhaH zatatrayam / vratAhazceti SaNmAsAH, pakSo dvAdazavarNyabhUt // 6 // " evaM ca trayodazamasya saMvatsarasya 'antarA' madhye vartamAnasya yo'sau grISmakAlasya dvitIyo mAsazcaturthaH pakSo vaizAkhazuddhaH, tasya vaizAkhazuddhasya dazamyAH pakSe-divase 'prAcInagAminyAM' pUrvadigyAyinyAM chAyAyAM, pauruSyAM pAzcAtyAyAM 'abhinivRttAyAM jAtAyAM, pramANaprAptAyAM na tu nyUnAdhikAyAM, suvratAkhye divase vijayAbhidhe muharne, jRmbhikagrAmAkhyasya nagarasya bahistAt RjuvAlukAyA nadyAstIre 'vyAvRttasya' jIrNasya 'caityasya' vyantarAyatanasya yadvA vyAvRttAkhyasya caityasya 'adUrasAmante' nAtidUre nAtinikaTe zyAmAkasya 'gAthApateH' gRhasthasya "kahakaraNaMsi"tti kSetre sAlapAdapasya adho godohikayA utkuTukaniSadyayopaviSTasya AtApanayA AtApayataH prabhoH SaSThena bhaktena apAnakena, vartamAnasya, hastottarAnakSatreNa saha candrasya yogamupAgate sati For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtre24-26 prabhoH kevalotpattista |svarUpaMca paryuSaNA0 |mANassa, arNate aNuttare nivAghAe nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe samupane // 124 // kalpArtha- ol tae NaM samaNe bhagavaM mahAvIre arahA jAe, jiNe kevalI savvannU savvadarisI sadevamaNuAsurassa logassa pariAyaM jANai pAsai, bodhinyAH savaloe savajIvANaM AgaI gaI ThiI cavaNaM uvavAyaM takaM maNo mANasi bhuttaM kaDaM paDiseviyaM AvIkammaM rahokamaM, arahA arahassavyA06 al'dhyAnAntarikAyAM' zukladhyAnasya pRthaktvavitarkasavicAra-ekatvavitarkAvicArarUpAdyabhedadvaye vartamAnasya 'anante anantavastuviSaye 'anuttare' sarvotkRSTe 'niyAghAte bhittyAdibhiraskhalite 'nirAvaraNe samastAvaraNarahite kRtle' // 104 // |samaste 'pratipUrNe' sarvAvayavopete, IdRze kevalavarajJAnadarzane smutpnne| 125-tato-jJAnotpattyanantaraM zramaNo bhagavAn mahAvIraH 'arhan' azokAdyaSTamahApAtihAryarUpapUjAyogyo jAtaH, ata eva 'jino' rAgAdizatrujetA kevalI sarvajJaH sarvadarzI san sadevamanujAsurasya lokasya paryAyamiti jAtA bekavacanatvAtparyAyAn-utpAdavyayadhrauvyalakSaNAn jAnAti jJAnena pazyati ca darzanena, naitAvanmAtrameva, kintu sarvaloke sarvajIvAnAM AgatiM bhavAntarAt, gatiM bhavAntare, sthiti kAya-bhavasthitibhedAdvidhAmapi cyvn'| devalokAnaratiryakSu avataraNaM 'upapAtaM' deveSu nArakeSu votpattiM, tathA teSAM-jIvAnAmidaM 'tatkaM tadIyaM yadvA 'taka' vikalpaM 'manaH' cittaM 'mAnasikaM' manogataM cintArUpaM pudgalasamUha, bhuktaM AhArAdi, kRtaM cauryAdi, pratisevitaM maithunAdi 'AviSkarma' prakaTaM kRtaM 'rahAkarma' pracchannaM kRtaM, etatsarva jAnAti pazyati ceti yojyaM / punaH kiMvi0 prabhuH ?, na vidyate kimapi 'rahaH' pracchannaM yasya, tribhuvanasya karAmalakavadRSTatvAt arahAH, 'rahasyaM| For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir rahasyabhAgI jIvAnAM viharati / prabhAgI, taM taM kAlaM maNavayakAyajoge vaTTamANANaM savaloe savajIvANaM savabhAve jANamANe pAsamANe vihae // 125 // ekAntaM na bhajate iti arahasyabhAgI, jaghanyato'pi surakoTisevyatvAt, tasmin tasmin kAle manovAkAyayogeSu yathA'haM vartamAnAnAM sarvaloke sarvajIvAnAM 'sarvabhAvAn' guNaparyAyAMstatra sahabhAvino jJAnAdayo guNAH kramabhAvino harSaviSAdAdayaH paryAyAstAna jAnan pazyaMzca viharati / itazca tasminnavasare militeSu sarvasurAsureSu vihitAyAM samavasaraNaracanAyAM lAbhAbhAvaM Anannapi "tatrAdizya kSaNaM dharma, devoyote jagadguruH / lAbhAbhAvAnmadhyamAyAM, mahasenavanegamat // 1 // " "zrIapApAmahApuryA, yajJArthI somilo dvijH| magadhAgorvarAdibhya, IyurekAdaza dvijaaH||2||" teSu ca indrabhUtyagni tivAyubhUtinAmAnastrayo bAndhavAzcaturdazavidyAvizAradAH krameNa jIva-karma-tajjIvataccharIraviSaye sandigdhAH pratyekaM paJcazataparivArAH santi / evaM vyakta-sudharmANI do dvijo tAvatparivArau a tathaiva vidvAMso kramazaH paJcabhUtAni santi na veti yo yAdRzaH sa tAdRza eveti ca sandehavantau / tAdRzAveva ca maNDita-mauryaputranAmAnau bAndhavau pratyekaM sArddhatrizataparivArau kramAndha-devaviSayakasandehabhAjau, tathA akamtio'calabhrAtA metAryaHprabhAsazceti catvAro dvijAHpratyekaM trizataparivArAH krameNa nairayika-puNya-paralokamokSaviSaye sandigdhAH santi / te caikAdazApi dvijA ekaikasandehabhAjo'pi sarvajJatvAbhimAnakSatibhayAtparasparaM For Private And Personal use only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir SO paryuSaNAna pRcchanti, evaM caite tatparivArabhUtAzca catuzcatvAriMzacchatAni tathA'nye'pyaneke dvijAstatra militAH santi / sUtraM 125 kalpArtha___ atrAntare ca bhagavannamasyArthamAgacchataH surAsurAn vIkSya te cintayanti-'aho yajJasya mahimA !! yadete surAH apApAyAM bodhinyAH saakssaatsmaagtaaH| atha tAn yajJamaNDapaM ca vihAya prabhupArzva gacchato vijJAya dvijA viSeduH, tato'mI sarvajJaM prabhorAgavyA06 vandituM brajantIti janoktyA zrutvA indrabhUtiH sAmarSazcintayAmAsa-'aho!! mayi sarvajJe satyapi anyo'pi manaM amarSakhaM sarvajJaM khyApayati, duHzravametatkarNakaTu kathaM nAma zrUyate?, kiJca-kadAcitko'pi mUrkhaH kenacidbhUtana vaJcayate, zvendrabhUte // 105 // paramanena tu surA api vaJcitAH, yadevaM yajJamaNDapaM mAM sarvajJaM ca vihAya tatsamIpaM brajanti / / prabhumahimni dRSTe gaNadha"aho !! surAH kathaM bhrAntA-stIrthAmbha iva vaaysaaH| kamalAkaravaDrekA, makSikAzcandanaM yathA // 1 // " khAdaH "karabhA iva sadRkSAn , kSIrAnaM zUkarA iva / arkasyAlokava kA-styaktvA yAgaM prayAnti yat // 2 // " yugmam // yadvA yAdRzo'yaM sarvajJastAdRzAevaite surAH, anurUpa eva saMyogaH, tathApi nAhametasya sarvajJATopaM sahe, yato"vyoni sUryadvayaM kiM syAt ?, guhAyAM kesaridvayam ! / khaDgo dvau vA pratIkAre?, kiM sarvajJAvahaM sa ca ? // 3 // "A ___yathA upAdhyAya-zaGkara Izvara zivajI, jAnI-gaGgAdhara mahIdhara bhUdhara lakSmIdhara, piMDyA-viSNu mukunda govinda puruSottama // 105 // nArAyaNa, duve-zrIpati umApati vidyApati gaNapati jayadeva, vyAsa-mahAdeva zivadeva mUladeva sukhadeva gaGgApati gaurIpati, trivADIzrIkaNTha nIlakaNTha harihara, rAmajI-bAlakRSNa yadurAma rAma rAmAcArya, rAula-madhusUdana narasiMha kamalAkara somezvara harizaGkara trikama, josI-pUno rAmajI zivarAma devarAma govindarAma raghurAma udIrAma ityaadyH| XOXOXOXOXXX XOXOXO For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir COM tataHprabhuM vanditvA pratinivartamAnAJjanAn sopahAsamapRcchat-'bho bho! dRSTaH sarvajJaH?, kiihrruupH?|tairuuce| "yadi trilokI gaNanAparA syAt , tasyAH samAptiryadi nAyuSaH syAt / pAre parAya' gaNitaM yadi syAt, gaNeyaniHzeSaguNo'pi saH syAt // 4 // " tataH sa dadhyau-"nUnameSa mahAdhUrtoM, mAyAyAH kulamandiram / kathaM lokaH samasto'pi, vibhrame pAtito'munA // 5||n kSame kSaNamAtraM tu, taM sarvajJaM kadAcana / tamaHstomamapAkA, sUryonaiva pratIkSate // 6 // vaizvAnaraH karasparza, kesarolluzcanaM hriH| kSatriyazca ripukSepaM, na sahante kadAcana // 7 // mayA hi yena vAdIndrA-stUSNIM saMsthApitAH sa me / gehe zUrataraH ko'sau, sarvajJo matpuro bhavet // 8 // zailA yenAgninA dagdhAH, puraH ke tasya pAdapAH / utpATitA gajA yena, kA vAyostasya pumbhikAH? // 9 // kiJca-gatA gauDadezodbhavA dUradezaM, bhayAjarjarA gaurjraastraasmiiyuH| mRtA mAlavIyAstilAGgAstilaGgo-dbhavA jajJire paNDitA |madbhayena // 10 // are lATajAtAH! ka yAtAH praNaSTAH, paTiSTA api drAviDA viiddyaa''rtaaH| aho!! vAdilipsAture mayyamuSmin , jagatyutkaTaM vAdidurbhikSametat // 11 // tasya mamAgre ko'sau, vAdI sarvajJamAnamudvahati ? / iti tatra gantumutkaM, tamagnibhUtirjagAdevam // 12 // kiM tatra vAdikITe, tava prayAsena ? yAmi bandho'ham / kamalonmUlanaheto-netavyaH? kiM surendrgjH||13|| akathayadathendrabhUti-ryadyapi macchAtrajayya evAsau / tadapi pravAdinAma, zrutvA sthAtuM na zaknomi // 14 // yathA-pIlayatastilaH kazci-ddalatazca yathA knnH| sUDayatastRNaM kiJcidagasteH pivataH srH||15|| mardayatastuSaH ko'pi, tadvadeSa mamAbhavat / tathApi sAsahirna hi, mudhA sarvajJavA For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagersuri Gyanmandi sUtraM 125 gaNadharavAde indrabhUte prabhusamIpa gamanaM paryuSaNA dinam // 16 // ekasminnajite hyasmin , sarvamapyajitaM bhavet / ekadA hi satI lupta-zIlA sthAdasatI sadA // 17 // kalpArtha citraM caivaM trijagati, sahasrazo nirjite mayA vaadaiH| kSipracaTIsthAlyAmiva, kaGkaTuko'sau sthito vAdI // 18 // bodhinyAH Xasminnajite sarva, jagajjayodbhatamapi yazo nazyet / alpamapi zarIrasthaM, zalyaM prANAn viyojayati // 19 // vyA06 yataH-chidre khalpe'pi potaH kiM, pAthodhau na nimajjati ? / ekasminniSTake kRSTe, durgaH sarvo'pi pAtyate // 20 // " // 106 // al ityAdi vicintayan kRtadvAdazatilakaH kharNayajJopavItabhUSitaH sphArapItAmbarADambaraH kaizcitpustakapANibhiH * kaizcitkamaNDalupANibhiH kazciddarbhapANibhiH "sarakhatIkaNThAbharaNa ! vAdivijayalakSmIzaraNa ! vAdimadagaJjana!* vAdimukhabhaJjana ! vAdigajasiMha ! vAdisiMhazarabha ! vAdivijayavicakSaNa ! vAdivRndabhUpAla ! vAdiziraHkAla! vAdikadalIkRpANa! vAditamobhANa! vAdigodhUmagharadda! marditavAdimara! viditAkhilazAstrarahasya !" ityAdibirudAvalImukharitadikacaH chAtrapazcazataiH parivRta indrabhUtiH prabhoH samIpaM gacchaMzcintayAmAsa-'aho !! dhRSTenAnena kimetatkRtaM ? yadahaM sarvajJATopena prakopitaH' etena satyApitA etA janoktayaH, yaduta___"kRSNasarpasya maNDUka-zcapeTAM dAtumudyataH / AkhUradaizca mArjAra-daMSTrApAtAya saadrH||1|| vRSabhaH khargaja zRGgaiH, praharnu kAGkSati drutam / dvipaH parvatapAtAya, dantAbhyAM yatate rayAt // 2 // zazakaH kesariskandha-kesarAM kraSTumIhate / madRSTau yadasau sarva-vittvaM khyApayate jne||3|| tribhirvizeSakam // zeSazIrSamaNi lAtuM, hastaHkhIyaH prsaaritH| sarvajJATopato'nena, yadahaM prikopitH||4||" bhavatu kimetena ?, adhunA nAzayAmi, yataH // 106 // For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " tAvadgarjanti mAtaGgA, vane madabharAlasAH / zirovilagnalAGgulo, yAvannAyAti kesarI // 5 // mama bhAgya - bharAdyadvA, vAdyayaM samupasthitaH / adya tAM rasanAkaNDU-mapaneSye vinizcitam // 6 // lakSaNe mama dakSatvaM, sAhitye saMhitA matiH / tarke karkazatA'tyartha, ka zAstre nAsti ? me zramaH // 7 // yamasya mAlavo dUre, kiM syAt ? ko vA vacakhinaH / apoSito raso nUnaM, kimajeyaM ? ca cakriNaH // 8 // ameyaM kimu ? vajrasya kimasAdhyaM ? mahAtmanAm / kSudhitasya na kiM khAdyaM ?, kiM na vAcyaM ? khalasya ca // 9 // kalpadruNAmadeyaM kiM ?, nirviNNAnAM kimatyajam / gacchAmi tarhi tasyAnte, pazyAmyetatparAkramam // 10 // " ityAdi cintayan prAptaH samavasaraNabhUmau - "vIraM nirIkSya sopAna-sthito dadhyau sa vismitaH / kiM brahmA ? zaGkaro ? viSNuH ?, skandaH ? kiM vA sadAzivaH ? // 11 // candraH ? kiM, sa na, yatkalaGkakalitaH, sUryo'pi no, tIvraruk / meruH ? kiM, na, sa yannitAntakaThino, viSNuH ?, na, yatso'sitaH // brahmA ? kiM, na, jarAturaH sa ca, jarA bhIrurna, yatso'tanu - zataM doSavivarjito'khilaguNAkIrNo'ntima stIrthakRt // 12 // punaH hemasiMhAsanAsInaM, surarAjaniSevitam / Adityamiva duSprekSyaM, dRSTvA | vIramacintayat // 13 // kathaM mayA mahattvaM hA !!, rakSaNIyaM purA'rjitam / prAsAdaM kIlikA hetorbhatuM ko nAma vAJchati ? // 14 // sUtrArthI puruSo hAraM, kastroTayitumIhate ? / kaH kAmakalazaM zastraM, sphoTayet ? ThikarIkRte | // 15 // bhasmane candanaM ko vA, dahet ? duSprApamapyatha / lohArthI ko mahAmbhodhau, naubhaGgaM karttumicchati // 16 // ekenAvijitenApi, mAnahAnistu kA ? mama / jagajjaitrasya kiM nAma, kariSyAmi 1 ca sAmpratam // 17 // For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 sUtraM 125 gaNadharavAde indrabhUti sandehanirasanaM 1 // 107 // KXOXOXOXOXOXOXOXOXOX avicAritakAritva-maho!! me mnddurddhiyH| jagadIzAvatAraM ya-jetumenaM smaagtH||18|| asyAgre'haM kathaM vakSye ?, pArve yAsyAmi ? vA kathaM / saGkaTe patito'smIti, zivo rakSatu me yshH|| 19 // kathaJcidapi bhAgyena, cedbhavedatra me jyH| tadA paNDitamUrddhanyo, bhavAmi bhuvanatraye // 20 // ityAdi cintayanneva, sudhAmadhurayA giraa| AbhASito jinendreNa, nAma-gotroktipUrvakam // 21 // he gautamendrabhUte ! tvaM, sukhenaagtvaansi?| ityukte'cintayadvetti?, nAmApi kimasau mama // 22 // yadvA-jagatritayavikhyAtaM, ko vA nAma na vetti? mAm / janasyAbAla|gopAlaM, pracchannaH? kiM divAkaraH // 23 // prakAzayati guptaM cet, sandehaM me manaHsthitam / tadA jAnAmi sarvajJa-* manyathA tu na kiJcana // 24 // cintayantamiti proce, prabhuH ko jiivsNshyH| vibhAvayasi ? no veda-padArtha shRnnu| taanyth||25|| samudromathyamAnaH kiM ?, gaGgApUro'thavA kimu ? / Adi brahmadhvaniH kiMvA?, viirveddhvnirbbhau||26|| __ vedapadAni ca-"vijJAnadhana evaitebhyo bhUtebhyaH samutthAya punastAnyevAnuvinazyati, na pretyasaJjJA'sti" iti / tatra 'vijJAnaghanoM' gamanAgamanAdiceSTAvAn AtmA, sa eva 'etebhyaH' pRthivyaptejovAyvAkAzebhyo bhUtebhyaH 'samutthAya' prakaTIbhUya, madyAGgeSu madazaktiriva, punastAnyevAnuvinazyati-tatraiva vilayamAmoti, jale budbuda iva / tato. bhUtavyatiriktasyAtmano'bhAvAt 'na pretyasaJjJA'sti' na mRtasya punarjanmAsti, ityeteSAM vedapadAnAmarthastava manasi yadvarttate tadayuktaM,zRNu tAvadeteSAM padAnAM satyamartha-vijJAnaghano nAma jJAnadarzanopayogAtmakaM vijJAnaM, tanmayatvAdAtmA vijJAnaghanaH, pratipradezamanantajJAnaparyAyAtmakatvAttasya, sa eva vijJAnaghana-upayogAtmaka AtmA ROXOXOXOXOXOXXXXXXX // 107 // For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir kathaJcitpRthivyAdibhUtebhyastadvikArebhyo vA ghaTAdibhyaH 'samuttiSThateM upayogatayotpadyate, ghaTAdijJAnapariNato hyAtmA ghaTAdibhya eva hetubhUtebhyo bhavati, ghaTAdijJAnopayogasya ghaTAdivastusApekSatvAt / evaM caitebhyo bhUtebhyo-ghaTAdivastubhyastadupayogatayA jIvaH 'samutthAya' utpadya punastAnyevAnuvinazyati, kimuktaM ?, tasmin ghaTAdipadArthe naSTe vyavahite vA AtmA'pi tadupayogarUpatayA nazyati, anyopayogarUpatayotpadyate sAmAnyarUpatayA vA avtisstthte| tatazca na pretyasaJjJA'sti, ko'rthaH ?, na prAktanI ghaTAdhupayogarUpA sajJAvatiSThate, vartamAnopayogena tasyA nAzitatvAditi / tathA "sa vai ayamAtmA jJAnamayo brahmamayo manomayo vAmayaH kAyamayaH XIcakSurmayaH zrotramaya AkAzamayo vAyumayastejomayo'pmayaH pRthvImayo harSamayo dharmamayo'dharmamayo dadadamayaH" ityatroktaM 'damo dAnaM dayA' iti dakAratrayaM yo vetti 'sa jIvaH' ityAdyaiH, punaH "yathA cAritrastathA bhavati, sAdhukArI sAdhurbhavati pApa| kArI pApo bhavati" tathaiva "puNyaH puNyena karmaNA, pApaH pApena karmaNA" ityAdivedapadairastyeva bhUtAtirikta aatmaa| kizca-vidyamAnabhoktRkamidaM zarIraM, bhogyatvAt, odanAdivat, ityAdyanumAnenApi yathA"kSIre ghRtaM tile tailaM, kASThe'gniH saurabhaM sume / candrakAnte sudhA yadvat, tathA''tmA'GgagataH pRthak // 1 // " evaM ca vIravacanaizchinnasandehaH zrIindrabhUtiH paJcazatacchAtraparivRtaH prvrjitH| tataH prabhumukhAt "uppannei | vA vigamei vA dhuvei vA" iti tripadImavApya dvAdazAGgI racitavAniti prathamo gaNadharaH // 1 // "taM ca pravrajitaM zrutvA, dadhyau tdvaandhvo'prH| api jAtu dravedadri-jvalejalamapi kacit // 1 // " For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryupaNA0 kalpArthabodhinyAH vyA0 6 1180611 1000* X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " vahniH zItaH sthiro vAyuH sambhavenna tu bAndhavaH / hArayediti papraccha, lokAnazraddadhabhRzam // 2 // " "tatazca nizcaye jAte, cintayAmAsa cetasi / gatvA jitvA ca taM dhUrtta, vAlayAmi sahodaram // 3 // " "so'pyevamAgataH zIghraM, prabhuNA''bhASitastathA / sandehaM tasya cittasthaM, vyaktIkRtyAvadadvibhuH // 4 // " "he gautamAgnibhUte ! kaH, sandehastava karmaNaH / kathaM vA vedatattvArtha, vibhAvayasi ? na sphuTam // 5 // " vedapadAni ca-"puruSa evedaM triM sarvaM yadbhUtaM yacca bhAvyaM, utAmRtatvasyezAnaH, yadanenAtirohati yadejati yannejati yaddUre yadu antike yadantarasya sarvasya yadu sarvasyAsya bAhyataH" iti / tatra 'puruSa eva' Atmaiva, evakAraH puruSavyatiriktasya karmezvarAderniSedhArthaM, 'gniM' iti vAkyAlaGkAre, idaM pratyakSaM dRzyamAnaM cetanAcetanarUpaM sarvaM yadbhUtaM' atItaM yacca 'bhAvyaM' bhaviSyanmuktisaMsArAvapi sa puruSa eva, 'uta' zabdaH samuccaye, 'amRtatvasya' amaraNabhAvasya mokSasya 'IzAnaH ' khAmI, luptacakAra nirdezAdyaca 'annena' AhAreNa 'atirohati' atitarAM vRddhimupaiti tathA yadejati calati pazvAdi, yannejati - na calati parvatAdi, yahUre mervAdi, "yadu" ityatra 'u' avadhAraNe, tato yadevAntike-samIpe, tathA yad 'antaH' madhye'sya - cetanAcetanasya, sarvasya yadevAsya sarvasya bAhyataH, tatsarvaM puruSa evetyanena vedavAkyena yannarAmaratiryaka parvata pRthivyAdikaM vastujAtaM dRzyate tatsarvamAtmaiva tataH karmAderniSedhaH spaSTa eva, anyaca - na pratyakSAdigocaraM karma / kiJca - amUrttasyAtmano mUrttena karmaNA kathamanugrahopaghAtau bhavataH, na khalu AkAzasya | candanAdinA maNDanaM khaDgAdinA khaNDanaM vA sambhavati, tato nAstyeva karma, paraM "puNyaH puNyena karmaNA, pApaH pApena For Private And Personal Use Only sUtraM 125 gaNadharavAde prabhusamIpa gamanaM vAyubhUtestarasandehanirAsazca 2 // 108 // Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmaNA" ityAdinA vedapadena sphuTa eva karmasadbhAvastataH kiM tattvamiti tava pratibhAsate, paramayuktamevaitat, yatastrividhAni vedapadAni, kAnicidvidhipratipAdakAni, yathA-"agnihotraM juhUyAtvarmakAma" ityAdIni, kAnicidanuvAdaparANi, yathA-"dvAdazamAsAH saMvatsara" ityAdIni, kAnicicca stutiparANi, yathaitAnyeva "puruSa evedaM" ityAdIni, tato'nena puruSasya mahimA jAtyAdimadatyAgAyAdvaitabhAvanA vA khyApyate, na tu karmAdyabhAvaH, yathA ___"jale viSNuH sthale viSNu-rviSNuH parvatamastake / sarvabhUtamayo viSNu-stamAdviSNumayaM jagat // 1 // " / anena zlokena viSNormahimA kathyate, na tvnypdaarthaanaambhaavH| nahi khalvakarmaNa AtmanaH kasyApi kAryasya kartRtvaM yujyate, ekAntazuddhatayA pravRttikAraNAbhAvAda ,ggnvditi| kizcAtra AgamA-numAne'pi "puNyaH puNyena karmaNA, pApaH pApena karmaNA" ityaagmH| tathA jagadartisaubhAgyA-bhAgya-virUpatA-daridratAdisamastamapi vastujAtamavandhyakAraNajanyaM, kAryatvAt, ghaTapaTAdivat, kathamanyathA ekaH sukhI anyoduHkhI, ekaH prabhuranyaH kiGkara - ityAdi pratyakSaMjagadvaicitryaM smbhveditynumaanN| tathA amUrtasyAtmanomUrtena karmaNA'nugrahopaghAtAvapyaviruddhAveva, yato'mUrtasyApi jJAnasya brAyAdyauSadhyA'nugraho madirApAnAdinA copaghAtaH sarvajanapratIta eva / ityevaM vedArtha yuktiM cAkAgnibhUtirapi chAtrapaJcazataiH saha pravrajita iti dvitIyo gaNadharaH // 2 // atha vAyubhUtirapi tau pravrajitA zrutvA 'yasya indrabhUtyagnibhUtI ziSyA jAtI, sa mama pUjya eva, tadgacchAmyahamapi pRcchAmi saMzaya'miti vimRzyAgataH, evaM sarve'pyAgatAH, prabhuNA'pi pratibodhitAssarve, tatkamazcArya parya.ka.19 For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobaith.org paryuSaNA kalpArthabodhinyAH // 109 // ___ "tajjIvataccharIre, sandigdhaM vAyubhUtinAmAnam / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // ". sUtraM 125 yato "vijJAnaghana evaitebhyo bhUtebhyaH samutthAya0" ityAdivedapadairbhUtebhyo bhinno jIvo nAstIti dhvanyate, punaH gaNadharavAde "satyena labhyastapasA hyeSa brahmacaryeNa nityaM jyotirmayo vizuddho, yaM pazyanti dhIrA yatayaH saMyatAtmAnaH" iti, asyArthaH-eSa | dehabhinnAjyotirmayo vizuddha AtmA satyena tapasA brahmacaryeNa ca nityaM 'labhyaH' jJeyaH, yamAtmAnaM dhIrAH saMyatAtmAno tmasiddhyAyatayaH pazyanti jJAnacakSuSA, ebhistu vedapadaiH spaSTameva bhUtebhyo bhinno jIvaH pratIyate, tato yaccharIraM tadeva vAyubhUtisaMjIvo'nyo vA ? iti tava sandehaH, paramavicArito'yaM, yasmAt "vijJAnaghane"tyAdipadairapyasmaduktaprakAreNArthe kRte dehApAstiH pragaTa evAtmasadbhAva iti zrutvA vigatasandehaH so'pi paJcabhiichAtrazataiH saha pravrajita iti tRtIyo gaNadharaH // 3 // | "paJcasu bhUteSu tathA, sandigdhaM vyaktasaJjJakaM vibudham / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // " vedapadAni-"khamopamaM vai sakalaM ityeSa brahmavidhiraJjasA vijJeya" iti, arthAt-'vai nizcitaM sakalametatpRthivyAdikaM khapnopamaM asat, anena vedavAkyena tAvadbhUtAnAmabhAvo dhvanyate, tathA-"pRthvI devatA Apo devatA" ityAdikaistu bhUtasadbhAvaH, tataH kiM tattvamatreti tava sandehaH, paramavicArito'yaM / yasmAt "khamopamaM vai sakalaM" ityAdIni padAni adhyAtmacintAyAM kanakakAminyAdisaMyogasyAnityatvAdvipAkakaTukatvAca tadAsaktinivRttisUcakAni, // 109 // na tu bhUtaniSedhakAni, iti zrutvA so'pi chAtrapazcazataiH saha pravrajita iti caturtho gaNadharaH // 4 // "yo yAdRzaH sa tAdRza, iti sandigdhaM sudharmanAmAnam / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // " For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir vedapadAni-"puruSo vai puruSatvamaznute, pazavaH pazutvam" ityAdIni bhavAntarasAdRzyapratipAdakAni, tathA "zRgAlo vai eSa jAyate, yaH sapurISo dahyate" ityAdIni ca bhavAntaravaisAdRzyapratipAdakAni dRzyante'to'tra kiM tattvamiti tava sandehaH, paraM nAyaM yukto vicAraH, yataH-"puruSo vai puruSatvamaznute" ityAdIni vedapadAni na niyamena bhavAntarasAdRzyapratipAdakAni, kintu-'manuSyo'pi kazcidihajanmani nisargato mArdavArjavAdiguNasampanno manuSyAyuHkarma baddhA mRtaH punarapi manuSyo bhvtiityrthprtipaadkaani| tathA ca "puNyaH puNyena karmaNA, pApaH pApena karmaNA" ityAdivedavAkyairmAdavArjavAdiguNayutasya pazorapi manujatve devatve vA-mahArambhAdipApasthAnAsaktasya manujasyApi ca pazutve nArakatve vA kathaM notpAdo bhavet ?, bhavedeva / atha ca yathA zAlibIjAdgodhUmAkurotpattarasambhavastathA manuSyatvAtpazutvabhavanAsambhavaH, iti yA yuktistava citte pratibhAti sA'pyasundarA, yato gomayAdibhyo vRzcikAdyutpatterdazanAdanivAryaiva kAryakAraNayorbhinnatA, iti zrutvA'sandigdhaH so'pi chAtrapaJcazataHsaha pravrajita iti paJcamo gaNadharaH5 "atha bandhamokSaviSaye, sandigdhaM maNDitAbhidhaM vivudham / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi? // 1 // " / vedapadAni-"sa eSa viguNo vibhurna badhyate saMsarati vA, na mucyate mocayati vA, na vA epa bAhyaM abhyantaraM vA vedeti" ityAdIni, tatra 'sa eSa' adhikRto jIvo 'viguNaH sattvAdiguNarahito vibhuH sarvatra vyApako 'na baddhyate' puNya|pApAbhyAM na yujyate saMsarati vA, atrApi netynuvrtte| 'na mucyate' karmaNA na viyujyate, bandhAbhAvAt, nApyanyaM mocayati, akartRtvAt / na vA eSa 'bAhyaM AtmabhinnaM pudgalAdikaM madAhaGkArAdikaM cAbhyantaraM 'vedeti' For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA- jAnAti, prakRtidharmatvAjjJAnasyeti bandhamokSayoranupapattiretairvedapadaiH, tathA "na ha vai sazarIrasya priyApriyayoraprati- traM 125 kalpArtha- hatirasti, azarIraM vA vasantaM priyApriye na spRzata" ityasyArtha:-'na ha vai naiva 'sazarIrasya' bAhyadehavataH 'priyApriyayoga gaNadharavAde bodhinyAH sukhAsukhI sukhAsukhayoH 'apratihatiH' avinAzo'sti, kimuktaM ?, vAhyadehavataH prANinaH sukhAsukhayorvinAzo nAstIti vandha-mokSavyA06 na, kintu satyapi bAhyadehe'dhyAtmazarIravataH sukhaduHkhAbhAvo'sti, 'vA' athavA 'azarIraM' mokSaM, tatra vasantaM sikhyA ma muktAtmAnaM 'priyApriye' sukhaduHkhe na spRzata, ityAdIni mokSasadbhAvapratipAdakAni, tataH kathaM nizcIyate? 'bndh-nndditcaa||110|| mokSAvastIti yA tava matiHsA na sundarA, yataH-prAguktavedapadAnAmarthastvayA viparItaH kriyate, saralArthastvayaM- vyudastiH 'sa eSa 'viguNoM' vigatacchA sthikajJAnAdiguNo 'vibhuH' kevalajJAnavatvena sarvagataH, evaMvidha AtmA puNyapApAbhyAM na baddhyate, mithyAtvAdikAraNAbhAvAt, na ca 'saMsarati' paryaTati bhaveSu cAturgatikeSu, bhavabhramaNa nibandhanakarmaNo'bhAvAt, na mucyate, bandhanAtmakakarmAbhAvAt , nApyanyaM mocayati, akartRkatvAt, na vA eSa X'bAhyaM AtmavyatiriktaM paudgalikasukhAdikamAbhyantaraM vA madAhaGkArAdikaM vedeti' anubhavati, tannibandhanakarmA-* bhAvAt, ityasmaduktaprakAreNArthakaraNe etAni "sa eSa" ityAdivedapadAni muktAtmakharUpapratipAdakAni, na tu sarvathA bandhAdyabhAvapratipAdakAnIti zrutvA vigatasandehaH sArddhatrizataizchAtraiH saha pravrajita iti SaSTho gaNadharaH // 6 // // 110 // "atha devaviSayasandeha-saMyutaM mauryaputranAmAnam / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi // 1 // " vedapadAni-"ko jAnAti ? mAyopamAn gIrvANAn indra-yama-varuNa-kuberAdIn" ityAdIni devasattAniSedhakAni, tathA "sa| KO-XOXO-KO-XOXOXOXO SEX For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir eSa yajJAyudhI yajamAno'JjasA svargalokaM gacchati" ityAdIni tatsattAvyavasthApakAnIti taba sandehaH, paramayuktaH, yataete tvayA mayA ca pratyakSaM dRzyante devAH, anyacca "sa eSa yajJAyudhI" ityAdinA tvadAgamapramANenApi santyeva devAH / yacca mAyopamatvaM "ko jAnAti" ityAdipade'bhyadhAyi, tatteSAmapyanityatvasUcaka, na tu sarvathA'sadbhAvasUcakamiti zrutvA'pagatasandehaH so'pi sArddhatrizatairachAtraiH saha pravrajita iti saptamo gaNadharaH // 7 // "atha nArakasandehAt, sandigdhamakampitaM vibudham / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi // 1 // " vedapadAni-"na ha vai pretya nArakAH santi" ityAdIni nArakAbhAvapratipAdakAni, tathA "nArako vai eSa jAyate, yaH zUdrAnnamaznAti" ityAdIni nArakasattApratipAdakAni, tataH kiM tattvamiti sandehastava, paraM "na ha vai pretya nArakAH santi" ityasyA yathArthArtho'yaM-yanna khalu 'pretya' paraloke kecinnArakA meAdivat zAzvatAH santi, kintu ya: kazcidihotkRSTaM pApamarjayati, sa ito gatvA pretya-bhavAntare nArako bhavatyato na kenApi pApaM samAcaraNIyaM, yadvA nArakA mRtvA'nantameva nArakatayA notpadyante'to'pi "pretya nArakA na santI"tyucyate, iti zrutvA vyapagatasandehaH zatatrayaizchAtraiH saha pravrajita ityaSTamo gaNadharaH // 8 // "atha puNya sandigdhaM, dvijamacalabhrAtaraM vibudhamukhyam / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // " tvaM tAvadagnibhUtisandehoktaiH "puruSa evedaM gniM sarva, yadbhUtaM yacca bhAvyaM" ityAdyairvedapadaiH 'sarva dRzyamAnamidaM jaga-IN tpuruSa eveti matvA yatpuNyamupalakSaNatvAtpApaM ca niSedhayasi tadavicAritaM, yatastAni vedapadAni na hi puNya-| For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir * tvaM tAvadindrabhUtisandehaktimatat, yato viparItastvayA'zitatrayeNa saha prabajita paryuSaNA. |pApaniSedhaparANi, kintu puruSastutiparANi, anyacca-"puNyaH puNyena karmaNA, pApaH pApena karmaNA" ityAdivedavAkyaiH sUtraM 125 kalpArtha- spaSTaiva puNyapApayoH siddhirapyAgamavihiteti, vizeSastvagnibhUtivarNanAdavaseya iti zrutvA nirastasandehastrizatai- gaNadharavAde bodhinyAH ichAtraiH saha pravrajita iti navamo gaNadharaH // 9 // parabhavavyA06 | "atha parabhavasandigdhaM, metArya nAma paNDitapravaram / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // " nirvaannsN||111|| | tvaM tAvadindrabhUtisandehoktaiH "vijJAnaghana evaitebhyo bhUtebhyaH samutthAya punastAnyevAnuvinazyati" ityAdyairvedapadaiH 4 digdhametAparabhavAsadbhAvaM manuSe, paramayuktametat, yato-viparItastvayA'rthaH kriyate, asmaduktaprakAreNaiteSAM padAnAmartha vibhA prabhAsayoH vaya, yathA sandeho nivartate, iti zrutvA vyapagatasandehazchAtrANAM zatatrayeNa saha pravrajita iti dazamo gnndhrH||10|| pratibodhaH | "nirvANa viSayasandeha-saMyutaM ca prabhAsanAmAnam / Uce vibhuryathAsthaM, vedArtha kiM na bhAvayasi ? // 1 // " | atra vedapadAni-"agnihotraM juhuyAtsvargakAmaH-jarAmayaM vai tatsarvaM yadagnihotraM" tathA "dve brahmaNI veditavye-paramaparaM ca, tatra paraM-satyajJAnamanantaraM brahma" ityAdIni, tatra prAgupanyastAnAM padAnAmarthastvaM tAvadevaM karoSi-yadagnihotraM tajarAmarya, kimuktaM ?, sarvadA karttavyaM, atrAgnihotrakriyAyAH sarvadA kartavyatoktA, sA ca na nirvANakAraNaM bhavitumarhati, X keSAzcidvadhakatvena keSAzciccopakArakatvena sabalatvAt , tadvyatiriktaM kAlAntaraM ca noktaM, yatra mokSaprApaNa // 111 kriyA''rambhaH kriyate, tasmAtsiddhaM-mokSonAsti, iti mokSAbhAvapratipAdakAnyetAni padAni, zeSANi tu tadastitvapratipAdakAni, tataH kiM tattvamiti tava sandehaH, paramavicArito'yaM, yato-"jarAmarya" ityatra vAzabdo'pyarthe, tato For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir te NaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre aTThiyagAma nIsAe paDhama aMtarAvAsaM vAsAvAsaM uvAgae, caMpaMca piTThicaMpaMca 'jarAmayaM vA' yAvajjIvamapyagnihotraM kuryAnna tu niyamena, tathA ca nirvANasAdhakakriyArambhakAlAstitvamanivAryameva, ataH siddhaM-yaH kazcitsvargAdyarthI sa yAvajjIvamapyagnihotraM kuryAt, yastu nirvANArthI so'gnihotraM vimucya nirvANasAdhakakriyAmArabheta, iti zrutvA vyapagatasandehaichAtrazatantrayeNa saha pravrajita ityekAdazo gaNadharaH // al evaM catuzcatvAriMzacchatadvijAH pravrajitAsteSu mukhyAnAmekAdazAnAM niSadyAtrayeNa x tripadIgrahaNapurassaraM dvAdazAGga-caturdazapUrvaracanA gaNadharapadapratiSThA ca / tatra dvAdazAGgIracanAnantaraM svAmI gaNadharANAM tadanujJAM karoti, zakrazca divyacUrNabhRtaM divyaM vajramayasthAlaM gRhItvA prabhoH sannihito bhavati, tataH khAmI samutthAya sampUrNA cUrNamuSTiM gRhNAti, gautamapramukhAzcaikAdazApi gaNadharA ISadavanatA kRtAJjalipuTAzca kramazastiSThanti, devA vAdyanighoSAdikolAhalaM nirudhya sAvadhAnAH zRNvanti, tataH prabhuH 'gautamasya dravya-guNa-paryAyaistIrthamanujAnAmI'ti bhaNaMzUrNAstanmastake kSipati, tato devAcUrNAdivRSTiM kurvnti|gnnN ca prabhuH sudharmasvAminaM purskRtyaanujaanaati| "candanA'pi tatastatro-tpATyAnItA suraiH svayam" iti padmAnandakAvyavacanAcandanA'pi tatraiva pravajitA abhUditi gnndhrvaadH|| 126-tasmin kAle tasmin samaye zramaNo bhagavAna mahAvIraH asthikagrAmasya (SaSThyarthe dvitIyA'tra) nizrayA __x praNipatya pRcchAyA nAma niSadyA, tatra gautamakhAmI prabhuM praNamya pRcchati kathyatAM bhagavan ! ki tatva'miti, tato bhagavAn bhaNati-"uppanneha vA" / punastathaiva pRTe pAha-"vigameha vA"! punarapyevaM kRte bhaNati-"dhuveha vA" / etAstisro niSadyA / AsAmeva prAtyA 'yatsattadutpAdavyayadhaumyayukta, anyathA vastunaH sattA'yogAt Xiti teSAM gaNadharANAM pratItirbhavati, tatava te prAmbhavabhAvitamatayo bIjabuddhitvAd dvAdazAjamuparacayanti / For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArtha bodhinyAH vyA06 // 112 // nIsAe tao aMtarAvAse vAsAvAsaM uvAgae, vesAli nagari vANiyagAmaM ca nIsAe duvAlasa aMtarAvAse cAsAvAsaM uvAgae, rAyagiha sUtraM 126 nagaraM nAlaMdaM ca bAhiriyaM nIsAe cauddasa aMtarAvAse vAsAvAsaM uvAgae, cha mihilAe, do bhahiAe, egaM AlaMbhiyAe, pagaM sAvatthIe, bhagavatazcatupagaM paNIabhUmIe, pagaM pAvAe majjhimAe hasthivAlassa raNo rajugasabhAe apacchima aMtarAvAsaM vAsAvAsaM uvAgae // 126 // tattha NaM je se pAvAe majjhimAe hasthivAlassa raNNo rajugasabhAe apacchimaM aMtarAvAsaM vAsAvAsaM uvAgae // 127 // sakasa bhI tassa NaM aMtarAvAsassa je se vAsANaM cautthe mAse sattame pakkhe kattiabahule, tassa NaM kattiabahulassa pannarasIpakkhe NaM, jA KalkhyA sAnavegavatIsarittaTe zUlapANiyakSAyatane prathamaM "aMtarAvAsaM" varSArAnaM-caturmAsakaM 'varSAvAsaM' varSAsu vasanArtha- nirdezaka mupAgataH, campAyAH pRSThicampAyAzca nizrayA trIn varSArAtrAn vaizAlyA caturmAsakAni varSAvAsArthamupAgataH, nagaryA vANijyagrAmasya ca nizrayA dvAdaza varSArAvAn varSAvAsArthamupAgataH, rAjagRhasya nagarasya nAlandetyAkhyayA x prasiddhAyAzca 'bAhirikAyAH' zAkhApuravizeSasya nizrayA caturdaza varSArAtrAn varSAvAsArthamupAgataH, SaT 'mithilAyAM mallijinajanmabhUmI, dvau bhadrikAyAM, ekaM AlambhikAyAM, ekaM zrAvastyAM, ekaM praNItabhUmau-vajrabhUmyAkhye'nAryadeze, ekaM pApAyAM madhyamAyAM hastipAlasya rAjJo 'rajukA lekhakAH 'kArakUna' iti loke pratItAsteSAM sabhA,* aparibhujyamAnA jIrNA zulkazAlA, tasyAM 'apazcima' antyaM varSArAtraM-caturmAsakaM vrssaavaasaarthmupaagtH| 127-tatra yasmin varSe pApAyAM madhyamAyAM, yasyA apApeti nAmAsItprAk, paraM prabhornirvRtatvAddevaiH pApetyuktaM tasyAM, hastipAlasya rAjJo 'rajjukasabhAyAM zulkazAlAyAM apazcimaM antyaM 'antarAvAsaM caturmAsakaM vrssaavaasaarthmupaagtH| 128-tasyAntarAvAsasya madhye yo'sau varSAkAlasya caturtho mAsaH saptamaH pakSaH kArtikabahulA, tasya kArti // 112 // For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir sA caramA rayaNI, taM rayaNi ca NaM samaNe bhagavaM mahAvIre kAlagae viikate samujAe chinna-jjAi-jarA-maraNa-baMdhaNe siddha buddha mutte aMtagaDe parinivuDe svvdukkhpphiinne| caMde nAma se ducce saMvacchare, pIivaddhaNe mAse, naMdivaddhaNe pkkhe| aggivese nAma se divase, uvasamitti kabahulasya paJcadazyAH 'pakSo divasaH, yA sA 'caramA' pakSasyAntyA rajanIx, tasyAM rajanyAM ca zramaNo bhagavAn mahAvIraH 'kAlagataH' kAyasthiti-bhavasthityo kAlAdgataH 'vyatikrAntaH' saMsArAnnirgataH 'samudyAtaH' apunarAvRttyA samyagUrva gataH, nahi sugatAdivatpunarbhavAvatArI, chinnAni jAti-jarA-maraNa-bandhanAni-taddhetubhUtAni karmANi yena, 'siddhaH' sAdhitArthaH 'buddho'vagatatattvArthaH, mukto-bhavopagrAhikarmabandhanebhyaH, antakRtsarvaduHkhAnAM parinirvRtaH' karmakRtasakalasantAparahitaH, sarvebhyaH-zArIramAnasebhyo duHkhebhyaH prahINo-rahito'bhUt / __ atha bhagavato nirvANavarSAdeH saiddhAntikAni nAmAnyAha-yuge hi paJca saMvatsarAstatra tRtIyapazcamAvabhivarddhitAkhyau, pramANaM pratyekametayoruyazItyadhikAni trINyahorAtrazatAni,catuzcatvAriMzaccadvASaSTibhAgAdinasya (383.4) zeSAstrayazcandrAkhyAH, pramANaM pratyekameteSAM catuSpazcAzadadhikAni trINyahorAtrazatAni, dvAdaza ca dvASaSTibhAgA |dinasya (35411) / teSu candranAmA sa dvitIyaH saMvatsaro, yatra bhagavAnivRtaH, prItivarddhano mAsaH, jainazailyA * x yadi caturdazyAmeva pakSAntaH syAttarhi nAlikhiSyadatra "jA sA caramA rayaNI"ti, ataH siddhaM "pakSasyAnte pAkSikaM" iti vyutpattiH paJcadazIpAhikaiva / 1-abhinandanaH-supratiSTho-vijayaH-prItivarddhanaH zreyAna-zizira-zobhano-haimavAna-vasantaH-kusumasambhavo-nidAghocanavirodhI ceti zrAvaNAdidvAdazamAsAH siddhaantokkaaH| For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 // 113 // KOXO-Kocx pavuJcai, devANaMdA nAma sA rayaNI, nirati tti pavuccara / acce lave, muhutte pANa, thove siddhe, nAge karaNe, savaTThasiddhe muhutte| sAiNA sUtraM 128 nakvatteNaM jogamuvAgae NaM kAlagae viikaMte jAva savadukkhappahINe // 128 // prabhornirvAkArtikasyaitannAmatvAt ,nandivarddhana iti kRSNapakSasya nAma,agnivezya iti nAma so'mAvAsyAyA divasaH, upazama NavarSAdInAM iti nAmnA'pi procyate, devAnandA nAma sA'mAvAsyA-rajanI, nAmAntareNa niratirityapi procyate, arcAkhyo lavaH, saiddhAntikasaptocchAsamitastokasaptakamitaH kAlaH, muhUrtAbhidhaH prANaH, siddhanAmA stokaH, nAgAbhidhaM karaNaM, zakunyAdikaraNa- nAmAni catuSke tRtIyamidaM, amAvAsyottarArddha vazyaM bhavatyetat , sarvArthasiddhAkhyo muhUrtoM, ya ekonatriMzatamastriMzanmuhUrteSu, evaM vidhe samaye khAtinA nakSatreNa candrayogamupAgate sati bhagavAn kAlagato vyatikrAnto yAvatsarvaduHkhaprahINo'bhUt / | atha bhagavato nirvANasamakAlameva prakampitAsanAH sarve surA'surendrAH samAgacchanti bhagavaddehAntike, tato yathAvidhirbhagavaddehasyAgnisaMskAraM vidhAya yathAjItaM daMSTrA'sthyAdIni gRhItvA nandIzvare'STAhnikotsava kRtvA khasthAnaM vajantItyAdijambUdvIpaprajJaptyuktaH sarvo'pi vidhirvijJeyaH / tata evAha 1-pUrvAGgasiddho-manoramo-manoharo-yazobhadro-yazodharaH-sarvakAmasamRddha-indro-mUrddhAbhiSiktaH saumanaso-dhanajayo-'rthasiddho-'bhijAto'tyAzanaH-zatajayo-'gnivezya iti paJcadaza dinAni / 2-uttamA-sunakSatrA-ilApatyA-yazodharA-saumanasI-zrIsambhUtA-vijayA baijayantI- sal // 113 // jayantI-aparAjitA-dacchA-samAhArA-tejA-atitejA-devAnandA ceti paJcadaza raatryH| 3-rudrA-zreyAn-mitraM-vAyu:-supratIto-ubhicandromAhendro-balavAn-brahmA-bahusatya-rezAna-stvaSTA-bhAvitAtmA-vaizravaNo vAruNa-Anando-vijayo-vijayasenaH-prAjApatya-upazamo-gandharvo-'gnivaizya-zatavRSabha-bhAtapavAn-arthavAn-RNavAn-bhImo-vRSabha:-sarvArtha siddho-rAkSasaceti trishnmuhuurtaaH| For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir jaM rayaNiM ca NaM samaNe bhagavaM mahAvIre kAlagae jAva sambadukkhappahINe, sANaM rayaNI bahuhiM devehi ya devIhi ya ovayamANehiM uppayamANehi ya ujjoviyA Avi hutthA // 129 // jaM rayaNi ca NaM samaNe bhagavaM mahAvIre kAlagae jAva sacadukkhappahINe, sA NaM rayaNI *bahuhiM devehi ya devIhi ya ovayamANehiM uppayamANehi ya uppiMjalagamANabhUA kahakahagabhUA Avi hutthA // 130 // jaM rayaNi ca NaM samaNe bhagavaM mahAvIre kAlagae jAva savvadukkhappahINe, taM rayaNi ca NaM jiTThassa goamassa iMdabhUissa aNagArassa|aMtevAsissa nAyae pijabaMdhaNe vucchinne aNaMte aNuttare jAva kebalavaranANadaMsaNe samuppanne // 131 // 129-yasyAM rajanyAM zramaNo mahAvIraH kAlagato yAvatsarvaduHkhamahINo'bhUt, sA rajanI bahubhirdevairdevIbhizca 'avapatabhiH' vargAduttaradbhiH 'utpatabhi Urdhvamucchala dbhizca kRtvA uDyotavatyabhavat / 130-yasyAMrajanyAMzramaNo bhagavAnmahAvIraH kAlagato yAvatsarvaduHkhamahINo'bhUt,sArajanI bahubhirdevairdevIbhizca avapatabhirutpatabhizca 'utpiJjalabhUteva' atyAkulAiva kahakahetyavyaktavarNakolAhalamayI cApyabhavat / | 131-yasyAM rajanyAM zramaNo bhagavAna mahAvIraH kAlagato yAvatsarvaduHkhaprahINo'bhUttasyAM ca rajanyAM jyeSThasya antevAsino gautamagotrasya indrabhUtinAmAnagArasya 'jJAtaje zrIvarddhamAnasvAmini premabandhane 'vyucchinne' truTite sati anantavastuviSaye 'anuttare' sarvotkRSTe yAvatkevalavarajJAnadarzane samutpanne, tavyatikarastvevam| 4 svasya nirvANasamaye devazarmaNaH pratibodhAya kApyasannagrAme bhagavatA preSitaH zrIgautamastaM pratibodhya | x dIkSitabhavanAnantaraM ye ye mayA dIkSyante te te sarve'pi kevalino bhavanti paramahaM kathaM na bhavAmi ? iti viSAdapareNa gautamena kadAcidbhagavanmukhAcchUtaM, yaduta-AtmalandhyA yo'STApade jinAnvandate, sa tadbhacamokSagAmI / tato bhagavadAjJayA tatra gatvA AtmalandhyA For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNApazcAdAgacchan zrIvIranirvANaM zrutvA vajAhata iva zUnyaH kSaNaM tasthau, yabhANa cakalpArtha- "prasarati mithyAtvatamo, garjanti kutIdhikauzikA ady| durbhikSaDamaravairAdi-nizAcarA bhavanti sprsraaH||2||" gautamakhAbodhinyAH "rAhugrastanizAkara-miva gaganaM dIpahInamiva sadanam / bharatamidaM gatazobhaM, tvayA vinA'dya prbho| jajJe // 2 // " minaH kevavyA06 "kasyAMhipIThe praNataH padArthAn , punaH punaH praznapadI kromi|" lAvAptiH "kaM vA bhadanteti vadAmi ? ko vA, mAM gautametyAptagirA'tha vaktA ? // 3 // " prabhuvirahe // 114 // hA hA hA!!! vIra! kiM kRtaM ?, yadIdRze'vasare'haM dUrIkRtaH, kiM ADakaM maNDayitvA bAlavattavAcale'lagiSyaM?,* tadvilAkimahaM tvayi kRtrimaleho'bhavaM?, kiM muktI sAGkIrNyakaro'bhaviSyaM ?, kiM vA tava bhAro'bhavaM?, yadevaM mAM pAzca vimucya gataH, evaM ca 'vIra ! vIra!' iti kurvato 'vI vI' ityeva gautamasya mukhe lagnaM, tathA ca kSaNAt-huM jJAtaM, vItarAgA niHslehA bhavanti, mamaivArya aparAdho yanmayA zrutopayogo na dattastadA, ghigimaM ekapAkSika le alamanena, eko'smi, nAhaM kasyacit, nAsti mama kazcana, evaM sAmyaM bhAvayatastasya kevlmutpede|| kavirAha-"mokSamArgaprapannAnAM, leho hi vjrshRngkhlaa| vIre jIvati jAto na, gautamo yattu kevalI // 1 // " caTitvA jinAnabhivandha tatraiva campakatarutale rAtrimuSitvA pazcAdAgacchatA paJcadazazatatApasAH pratibodhitA dIkSitAzca / tAnapi kevala- // 114 // mutpatramiti jJAtvA'tIva viSIdan 'gautama!mA viSIda, yato'nte dvAvapyAvAM tulyau bhaviSyAvaH' ityuktvA''zvAsito bhagavatA bhaNitaM ca'cetsadyaH kevalamIhase, tarhi mama rAgaM tyaje'ti / gautamenokaM-'na me tatkevalena kimapi payojanaM, yatkRte bhavadrAgaM tyajyate' iti / KO-KO-KO-KO-KO-KOXOXOXOXOX For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir Xoxo-KO- XXOXOXOXOXOXOXOX jaM rayANa ca NaM samaNe bhagavaM mahAvIre kAlagae jAva sacadukkhappahINe, taM rayaNi ca NaM nava malaI nava lecchaI kAsI-kosalagA aTTArasa vi gaNarAyANo amAvAsAe pArAbhoyaM posahovavAsaM pArvisu, gae se bhAvajopa. dapajjo karissAmo // 132 // prAtarindrAdyaiH zrIgautamasya kevalamahimA kRtaH / atra kaviH "ahaGkAro'pi bodhAya, rAgo'pi gurubhaktaye / viSAdaH kevalAyAbhUt, citraM shriigautmprbhoH||1||" tato dvAdazavarSANi kevaliparyAyaM prapAlya dIrghAyuriti kRtvA sudharmakhAmino gaNaM samarpya mokSaM praaptH| atrApi kaviH-"vIro varaH priyA siddhi-gautamo'nuvarastathA / pratyakSaM saGkalokasya, jAtaM vivAhamaGgalam // 1 // " tataH sudharmavAminaH kevalotpattiH, so'pyaSTau varSANi kevalitve vihRtyAryajambUsvAmino gaNaM samarpya siddhH| 132-yasyAM rajanyAM zramaNo bhagavAn mahAvIraH kAlagato yAvatsarvaduHkhaprahINaH, tasyAM rajanyAM nava mallakIjAtIyAH kAzIdezarAjAnaH, nava lecchakIjAtIyAH kozaladezarAjAnaH, ete aSTAdazApi kAryavazAda 'gaNaM' melApakaM kurvantIti gaNarAjAno, ye bhagavanmAtulasya zrIceTakamahArAjasya sAmantAH zrUyante, te tasyAmamAvAsyAyAM pAkSikadinatvAt x 'pAraM' saMsArAntaM 'Abhogayati' prApayati yastathA poSaM-puSTiM dharmasya dhatte iti | 4 nanu sandehaviSauSadhyAM kalpalatAyAmapi ca tIrthodgArikAdisammatitayoddhRte "teNa uyaNavasaehiM, samaikkatehiM vddhmaannaao| pajjosavaNa cautthI, kAlagasUrihiMto ThaviyA // 1 // vIsahiM diNehiM kappo, paMcagahANIi kappaThavaNA ya / navasayateNauehiM, vucchinnA sNghaannaae||2|| sAlAhaNeNa ranA, saMghAeseNa kArio bhayavaM / pajosavaNa cautthI, cAummAsaM caudasIe // 3 // paryu.ka.20 For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA06 sUtraM 132 prabhunirvANe dIpAlikotsavaH, pAkSikacarcA // 115 // caumAsayapaDikamaNaM, pakkhiyadivasammi caubiho saMgho / navasayateNauehiM, AyaraNaM taM pamANaM ti // 4 // " etadgAthAcatuSke "caumAsayapaDikamaNaM, pakkhiyadivasammi" iti yadbhaNitaM, tena spaSTaM dhvanyate yatpAkSikaM Adito'pi caturdazyAmAsIt , ityameva barthasaGgatirvihitA zrImajayasomamahopAdhyAyaistathAhi-"etanmUlaM tu 'vikramArkAtsapaJcAzacchatatrayImitavarSe caturdazIpakSo babhUveti keSucitarNapaTTAvalIpatreSUpalabhyate, tatazcaitA gAthAH kenacittatpakSIyeNa gItArthena kRtA iti vibhAvyate, 'caumAsagapaDikkamaNaM, pakkhiyadiyahammI'ti vAkyena sAkaM saGgacchate cetthaM" iti pauSadhaSaT vRttiH patra 7 / tataH kathaM 'amAvAsyAyAM pAkSikadinatvA'dityuktiH saGgacchate ? iti cecchRNu-prathamaM tvetadgAthAcatuSkasya sarvathaivAbhAvastIrthodgArike, "etadgAthAyA mUlatayA kalpiteSvapi tIrthodgArAdiSvadarzanA"diti zrImajayasomamahopAdhyAyavihitapauSadhaSaTtriMzikAvRttivAkyAttIrthodgArikapratyavalokane'nupalabdhatvAcca / nanvevaM tarhi zrIjinaprabhasUrivarAyaH samarthasAkSaraiH kathaM pramANatayopanyastametadgAthAcatuSkamityAzaGkA tu "na ca 'jinaprabhAcAryairapyeSA samAlambitA' iti vAcyaM, tatpUrvavartikalpaviSamapadanirutakRvinayendusUrikRtaM 'vAyaNaMtare puNa navasayateNauehiM' ityetatpadavyAkhyAnamupajIvya taistatpadavyAkhyAne tathaiva 'teNauyaNavasaehiM' ityAdigAthAkadambakasya likhitatvAt" iti pauSadhaSaTtriMzikAvRttigatena zrImajayasomamahopAdhyAyavAkyenaivApAkRtA bhavati / | anyacca-pAkSikaM paJcadazyAmeva sArvadikaM, tathaiva yuktyA''gamenApi ca pratIyamAnatvAt / tatra tAvadyuktyA-yathA divasAnte daivasikaM, rAtryante ca rAtrikaM, tathA pakSAnta eva pAkSikaM yuktaM / na caitadanAgamikaM, tathaivAgamAdinA pratipAdyamAnatvAttathAhi-"divasasyAnte devasikaM, rAtrerante rAtrikaM, pakSasyAnte pAkSika, caturNA mAsAnAmante cAturmAsikaM, saMvatsarasyAnte sAMvatsarikaM" iti // 115 // For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsuri Gyanmandir pravacanasAroddhAravRttau siddhasenasUrayaH "prApte pakSAnte vizeSapratikramaNena pratikrAmanti" iti pAkSikacUrNau / "divasanizA'vasAneSu pratikramaNaM vidadhAnA api pakSa-caturmAsa-saMvatsarAnteSu vizeSapratikramaNaM kurvanti" iti, punaH "prathama-caramatIrthakaratIrtheSu pakSAntAdiSu pratikramaNaM karttavyameva" iti, punarapi "pratyahaM ubhayakAlaM, vizeSatastu pakSAntAdiSu kurvanti" iti pAkSikasUtravRttau / | AstAmete, svayaM ratnazekharasUrirapi zrAddhavidhikaumudyAM 'caturdazyAmevAditaH pAkSika pratikramaNa'mityAgrahaM puSannapi pratikramaNakAlanirUpaNe "pAkSika-cAturmAsika-sAMvatsarikANi tu pakSAdyante ca syuH" ityanena vAkyena pakSAnta eva pAkSika pratipAditavAn / pakSAntastu "paJcadazyau yajJakAlI, pakSAntI parvaNI api" ityabhidhAnacintAmaNyAdiprAmANyAtpaJcadazyeva, na cturdshii| ___ nanu caturdazyAM pAkSikasvIkAre'nyasyAM caturdazyAM pakSAnto bhavatyeveti cenna, prAnirdiSTazabdakozaprAmANyAt "egamegassa NaM bhaMte ! pakkhassa kati dIhA paNNattA ?, goyamA! paNNarasa, taM jahA-paDivAdivase bIyadivase jAva paNNarase divase" iti sUryaprajJapyAdyAgamaprAmANyAccApi paJcadazyAmeva pakSAntasya bhavanAt / anyacca-yadyevaM ? tarhi yadRcchayA sarvAsvapi tithiSu pAkSikakaraNe ko | nivArayitA', sarvAsAmapi tithInAM pakSapramANapazcadazadinAnantarameva bhavanAt / kiJca-yadi caturdazyAmevAditaH pAkSikamAsIttadA'nyUnAdhikAni caturviMzatizcAndre SaDviMzatizcAbhivarddhite varSe sarvAgreNa pAkSikANyabhUvan prAgiti nirvivAdaM mantavyameva syAt , tathA ca kathaM trINyUnAni pAkSikANi sAmprataM vidhIyante ?, atha ca-"yadA caturmAsake pUrNimAyAmabhUttadA pratikramaNAni paJcaviMzatiraSTAviMzatirvA babhUvuH ?, tathA tAni zAstrAkSarabalena vidhIyamAnAni paramparAto vA?, zAstrAkSarabalena cettadA tadabhidhAnaM prasAdyamiti prazno'trottaraM-varSamadhye pratikramaNAni paJcaviMzatiraSTAviMzatirveti -01-O For Private And Personal use only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0kvApi jJAtaM nAsti, zAstramadhye tu daivasika-rAtrika-pAkSika-cAturmAsika-sAMvatsarikalakSaNAni paJca pratikramaNAni pratipA- kalpArtha AditAni santIti" hIraprabhe 4 prakAze zrIhIravijayasUribhirapi paJcamIparyuSaNAkAle pAkSikAdIni pratikramaNAni patrAviMzatiraSTAviMzatirvA | bodhinyAH babhUvuriti spaSTaM kathaM nottaritam ?, ityapi suvimRzyam / vyA06 I AgamenApi AvazyakacUrNi-pAkSikacUrNi-vRtti-vyavahArabhASyacUrNi-vRtti-nizIthacUrNi-dazAzrutaskandhacUrNiprabhRtiSu bahuSu zAstreSu | tathaiva pratipAditatvAtpaJcadazyAmeva pAkSika pratikramaNaM prAgAsIdityeva siddhyati, tathAhi-"jaha gehaM paidivasaM, sohiaMtaha vi pkkh||116|| |saMdhIsu / sohijai savisesaM, evaM ihayaMpi nAyavaM // 1 // " ityAvazyakacUrNI (u0 pR064) niyuktigAthA / atra pakSasandhireva pAkSikapratikrAntau nirdiSTA, pakSasandhiH paJcadazyeva, yaduktaM-"sa parvasandhiH pratipa-tpaJcadazyoryadantaraM" itybhidhaancintaamnnau| pAkSikacUrNivRttyoH pAThAvupari darzitau, anyacca "pakSo'rdhamAsarUpo vyatikrAnto-'tilacitaH, anyazca, pakSa iti varcate, bhe-bhavatAM kalyANena-zubhena, (pratyupasthitaH)yukta iti gamyate" ityetasmin pAkSikakSAmaNAvRttipAThe'pi paJcadazyeva pAkSikapratikramaNe niyukteti | sphuTaM dhvanyate, caturdazyAM pakSasyAvyatikrAntatvAdanyapakSasyApratyupasthitatvAceti / / ___ atha ca sarvAsvapi pUrNimAsu pAkSika-cAturmAsikayorniyatatvaM yadi syAttarhi sUtrakRtAGgatrayoviMze'dhyayane "cAuddasa'TTamuddidvapuNNamAsiNIsu paDipuNNaM posahaM sammamaNupAlemANe xxx viharaI" ityetadAlApakavyAkhyAyAM "pUrNamAsISu ca sarvAsvapItyarthaH" ityevaMvidhaM sarvasAdhAraNamullekhamakRtvA kathaM "pUrNamAsISu ca-tisRSvapi caturmAsakatithiSvityarthaH" ityevaMvidho vyaktigata ullekho vihitaH zIlAGkAcArityapi na vAcyaM, yato'syA vyAkhyAyA hetureva cAturmAsikaprAdhAnyakhyApanatvaM, na tu pUrNimApAkSikaniSedhakhyApanatvaM / yadyanayA sUtraM 132 prabhunirvANe pAkSikacarcA, Avazyaka| cUAdyA dhAreNa | paJcadazyAM pAkSika | sArvadika // 116 // For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyayA pUrNimApAkSikaniSedhaH svIkriyate cettarhi prAnirdiSTAyAH pAkSikazabdavyutpatterasaGgatirbhavati / anyacca yadyatra pUrNimAzabdena catumasakaya pUrNimaivArAdhyatvena prAhyA syAttarhi uddiSTAzabdanirdiSTA'mAvAsyA'pi kAcidvyaktigataiva grAhyA, na tu sarvAH / yadi cAmAvAsyAH sarvA ArAdhyAstarhi pUrNimayA kimaparAddhaM ?, yena caturmAsa katrayapUrNimaivArAdhyatvena gRhyate, parvatvena sAmyatvAdubhayorapi tithyoH / kiJca 'pUrNimApAkSikaniSedhikeyaM zIlAGkAcAryIyA vyAkhyA' iti tu tadaiva svIkarttuM zakyate yadA sarvamAnye kasminnadhyAgamavRttyAdau "caturdazyAM pAkSikapratikramaNaM" yadvA "pAkSikapratikramaNatithizcaturdazI" ityevaMrUpAyA AjJAyAH samupalabdhirbhavet, no vaMrUpA''jJA kApyupalabhyate / nanu vyavahArabhASyacUrNau vRttAvapi ca pAkSikazabdena caturdazI sAkSAnnirdiSTA tataH kathaM paJcadazyAM pAkSikamiti cenmaivaM abhiprAyAparijJAnAt / yatastatrAcAryANAM vidyAsAdhanakAlanirUpaNAyaiva na tu pAkSikapratikramaNAya, pAkSikazabdena caturdazI nirdiSTA / sA'pi kRSNaiva, na tu zuklA / pazyatAM - " kiNhapakkhassa caudasIe vijjAsAhaNovayAro" iti vyavahAracUNoM, tathA "mAsasya madhyaM pAkSikaM pakSeNa nirvRttaM jJAtavyaM tacca kRSNacaturdazIrUpamavasAtavyaM, tatra prAyo vidyAsAdhanopacArabhAvAt" iti vyavahArabhASyavRttau / nAtra pAkSikapratikramaNakarttavyatAyA gandho'pi tathApyanena pAThena caturdazyAmeva pAkSikaM pratikramaNamiti sthApyate cettadA kRSNacaturdazyAmeva tadvidheyaM syAt, na zuklacaturdazyAM kRSNacaturdazyevAtra pAkSikazabdena vyapadizyamAnatvAt / yadvA "pUjyAstu vadanti - upacAra - zabdena pUrvasevA'tra bhaNyate, tataH kRSNacaturdazyAM pUrvasevA - nUtanamantragrahaNajapalakSaNA kriyate, pAkSike ca- paJcadazI lakSaNe paripATi :- parAvarttanaM vidhIyate, itthaM vyAkhyAne paurNamAsyapi pAkSikaM bhavati, paripATI ca (paJcadazyAM ) ghaTate / zuklacaturdazyAM tu pUrvasevA na kriyate iti sarvajanapratItaM, kRSNacaturdazyAM ca sasphuro mantro bhavati, atastatra pUrvasevA" iti jIvAnuzAsanavRttau For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. 20 patre / anayA vyAkhyayA vyavahArabhASyavRttipATho'pi, na caturdazyAM, kintu paJcadazyAmeva pAkSikaM sUcayati / sUtra 132 kalpArtha- | "kizca caturdazyAM pAkSikapratikramaNamaGgIkurvatA sUtrokAM pUrNimAM vihAya caturmAsikaM api tatra eva pratikramaNIyaM, yataH prabhunirvANe bodhinyA- caturmAsike aSTau pakSA bhavanti, te ca tanmate caturdazyAM eva pUrNatAM agacchan , pAkSikasya tatra eva karaNatvAt / atha pAkSikavyA06 caturmAsikasambandhI pakSaH pratipada Arabhyate pAkSikasambandhI tu anyata eva iti cettarhi ko'yaM ardhajaratIyanyAyaH ?, cacoM, tathA ca sati mahAn sUtravirodhaH, tatra IdRg arthasya adarzanAnna yuktaM eva, tatazca kRSNacaturdazIrUpaM iti cettarhi sakalamapi xpAkSikadine // 117 // xpUrvoktaM dUSaNakadambakaM tatpazcAllagnamanudhAvati / kiJca-evaM caturdazyAM pAkSikapratikramaNaM kurvatAM pUrNamAsyAM caturmAsikaM Aca-IX tattapaHratAM caturmAsikasambandhitapo bAdhyate, sthAnA'navApteH, pAkSikacaturmAsikayormadhyandinAbhAvAt / nanu kimarthaM taddinaM kartavyatA IkSate !, ucyate-pAkSike caturthasya karaNAt caturmAsike SaSThasambhavAt , madhyandinamantareNa tacca na ghaTate, tasmAdyuktyA'pi XIpAkSikaM paJcadazyAmeva yujyate" iti sAmAcArIzatake patra 42 / | punaH "pakkhi pakkhiameva, pakkhie posaho-pakkhiaposaho, cauddasiaTThamIsu vA" iti dazAzrutaskandhapazcamadazAcUrNI, atra "pakkhi pakkhiameva" iti sAvadhAraNavAkyena pazcadazyeva pAkSike gRhItA, na caturdazI, iti sphuTameva / yadi "pakkhiameva"| iti zabdena caturdazI gRhItA'bhaviSyattarhi pArthakyena caturdazigrahaNaM nAkariSyacUrNikArapUjyAH, vyarthatvAt / // 117 // | na ca vAcyaM-upavAsAdipAkSikakRtyAni caturdazyAmevoktAni zAstre, atastatraiva yuktaM pAkSikapratikramaNamapIti, zAne pAkSikopavAsAditapovidhAnaM caturdazyAmeva vidheyamiti nAmagrAhaM kutrApyanuktatvAt / yatrakutrApi pAkSikatapovidhAnamasti tatra sarvatra prAyaH "pakkhi" For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir zabda evopalabhyate, tathAhi-"pakkhiaposahieK, kArayati tavaM sayaM karoti ca" ityetadvyavahArabhASyagAthAzavyAkhyAyAM "pAkSike-16 arddhamAsaparvaNi, pauSadhike ca-aSTamyAdiSu parvasu paraM tapaH kArayati svayamapi karoti ca" iti zrImanmalayagiryAcAryAH / tathA "pakkhie cautthaM na karei ?, mAsaguru" iti vyavahAracUrNI / punaH "pakkhie cautthaM na kareti, to pacchittaM" iti nizIthacUrNau / __anyacca "caturdazyupavAsazca parvatithitapovidhAnaM" iti jIvAnuzAsanavRttivAkyAccaturdazI-pAkSikatapasoraikyatvabhramo dUrApAsta eveti / / evamanekaiH zAstrapramANairyuktyA'pi ca siddhametat, yaduta-pAkSikaM paJcadazyAmevAgamAnugataM, AcaraNAnugataM punazcaturthIparyuSaNApravRttyanantaraM caturdazyAmiti, tathaiva sarvamAnyapravacanAdhAragItArtharacitazAstreSUpalabhyamAnatvAttathAhi-"evaM ca kAraNeNaM ajakAlagAyariehiM cautthIe pajjosavaNaM pavattiyaM, samattasaMgheNa ya aNumanniyaM / tavaseNa ya pakkhiyAINi vi* cauddasIe AyariyANi, annahA AgamuttANi puNNimAe x" iti kalikAlasarvajJazrImaddhemacandrasUriguruzrImaddevacandrasUrayo mUlazuddhirityaparanAmaThANAprakaraNavRttau, tathaiva "pUjyA ihArthe vadanti-yadA sAMvatsarika paJcamyAmAsIttadA pAkSikANi pazcadazyAM sarvANyabhUvana / xxx sAmprataM caturthyAM | na cAtra "yattu kApi ThANAvRttI * tamvaseNa pakkhiyAINi cauhasIe' ityAdilikhitaM dRzyate, tantra rAkAratena kenacitpAThaH parAvRttya likhito, jIrNAdarzeSu | tathA'nupalambhAdityAdyasmadIyacirantaranAcAryairapi gurutatvapradIpAdau jJApitamasti" iti pravacanaparIkSAyuktiH samAdhayaNIyA, gurutattvapradIpe sarvathaivaitatpAThacArcikyAbhAvatvAttato'pi cirantanaistatpUrvajaiH kulamaNDanAcAyaH khopatre vicArAmRtasaGgrahe (patra 24) "pakkhiyAINi" ityAdikasyaiva ThANAvRttipAThassAstitvasvIkArAt / / ___Xnanu 'puSiNamAe' iti zabdena pUrNimaiva vyapadizyate, pAkSikANi tu pratipakSabhAvivAdamAvAsyAyAmapi bhavanti, tataH karSa 'paksiyAINi' iti zabdasya puSiNamAe' iti zabdenArthasaGgatiH / iti ceducyate na kevalamatra puNNimAe' ityanena zuklapaJcadazyeva gRhItA, kintu candrakalAyA vRddhi hAni vA apekSya pUraNa-pUrNa, pUrNena nirvRttA pUrNimA' yadvA,pUrNi-pUrti mimIte iti pUrNimA' anayA vyutpattyA candakalAhAnermApakatvAdamAvAsyA'pi gRhItA bhavati granthalAghavAya 'puSiNamAe'ityekenaiva zabdena,ato na kaa'pysnggtiH| For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXO paryuSaNA paryuSaNA, tatazcaturdazyAM pAkSikANi ghaTante" iti jIvAnuzAsanavRttau (21 patre) zrIdevasUrayaH / kalpArtha- tataH siddhU-AcaraNAnugataM caturdazyAM pAkSikaM sAmprataM, paraM caturdazyAH paJcadazyA vA kSaye trayodazyAM tatkaraNaM tvAgamAcaraNayoranyatara- bodhinyAHXsyApyanArAdhyatvaM, ataH satyAmaudayikIcaturdazyAM tasyAmeva tatkaraNamucitaM, anyathA yugapradhAnAcaraNAvilopanena nihnavatvAvAptiprasaGgAt , vyA06 yaduktaM-"AyariyaparaMparaeNa, samAgayaM jo u cheyabuddhIe / kovei (kopayati-dUSayati) cheyavAI, jamAlinAsaM sa nAsi hiti // 1 // " iti sUtrakRtAGganiyuktau trayodazAdhyayane / // 118 // | ata evoktaM-"cauddasIhANIe mUlapakkho tti'mAvasA-puNNimAsiNIsu (pakkhiyaM) kIrai" iti jinapatisUribhiH svasAmA- | cAyA~ / tathA "cAumAsiyacauddasIhAse puNNimA jujjai, terasigahaNe AgamaAyaraNANaM annataraMpi nArAhiyaM hojA" iti | jinaprabhasUribhirvidhimArgaprapAyAM / tathA "pUrNimAyAH parvatithitvena mUlapakSe-siddhAnte pratyAkhyAtatvAtpUrNimAyAmeva tatsaGgatimaGgati / api ca-parvabhUtAM pUrNimAM amAvAsyAM vA vihAya aparvabhUtAyAM trayodazyAM kathaM pAkSikakRtyaM kriyeta ?, ko nAma | vijJaMmanyo nikaTavartinI bRhatpravAhAM gaGgAM tIrthabhUtAM vihAya atIrthabhUte kUpe snAnaM samAcaret / punaH trayodazyAM tithyAM tatkaraNe tu AgamAcaraNayoddhayormadhye ekasyApi pakSasya anArAdhitatvaM syAt" iti samayasundaropAdhyAyaiH sAmAcArIzatake 68patre / nanvevaM tarhi kimiti dvitIyApaJcamyAdyanyaparvatithikSaye'kRtvA pAzcAtyAyAM tRtIyA-SaSThyAditithau tadArAdhanaM pratipaccaturthyAdipaurvAtyA| yAmeva kriyate ?, ucyate-tatrAparvatvena paurvAtya-pAzcAtyayordvayorapi tithyoH samAnatve'pi paurvAtyAyAM tattatparvatithibhogasyopalabhyamAnatvA-1 tpAzcAtyAyAM tu tadgandhasyApyanupalambhAt , yaduktaM "navamItitheH aparvatithitvena saptamyA sAmye'pi aSTamIsatkabhogabahulatvena sUtraM 132 prabhunivANe pAkSika| carcA, | "pakkhiyAINi"tti ThANAvRttipAThasya XoxoXXXX // 118 // For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir varaM saptamyAmevASTamIkRtyaM" iti sAmAcArIzatake 69 patre, tathA "aSTamIhAnAvaSTamIkRtyakaraNasya sthAnAntarAnavAptI saptamyAntastadbhogabahutvasadbhAvAtsaptamIkRtyasyevAnanyagatyA (tat) sthAnatayA gItArthairaGgIkArAt / nanu tarhi caturdazIhAnau trayodazyAmapi tadvadeva pAkSikakRtyaM caturdazItithividheyaM kathaM vidheyatayA nAdriyate ? iti cenna, caturdazyAM pAkSikakRtyasya kAlikAcArAcaritatvAt , paurNamAsyAM tu pAkSikakRtyakaraNamAgamAnugAmi, tena caityaparipATi-munijanavandana-pAkSikAti|cArAlocanA-''locanAsthAnIyacaturthatapovizeSavidhAnAdipAkSikakRtyaM pAkSikaparvatvenAcaritAyAzcaturdazyA hAnI sadAgamA| vigItapUrNimArUpapAkSikatithI kAryamiti sampradAyaH / satyAM ca bhUteSTAyAM (caturdazyAM ) pUrvAcAryAcaraNAvizeSAttasyAmeva pAkSikakRtyamanusandheyaM, AcaraNAyA api kathaJcidAgamAnupAtitvAt / trayodazyAM tu tatkRtyakaraNe AgamAcaraNayoranyatarasyApyanArAdhitatvaM syAt" iti pauSadhaSadvizikAvRttau 27 ptre|| | evaM paJcadazI vinA'nyatithInAM vRddhAvapi paurvAtyAyAmeva pAkSikAdIni sarvANyapi dharmakAryANi vidheyAni, tasyAmeva sUryodayAstamanayodvayorapi labhyamAnatvAt , yaduktaM-"tihivuDDIe paccakkhANa-kallANayanhavaNAisu paDhamA tihI ghetavA" iti jinapatisUribhiH svasAmAcAryA, tathA "sabatihivuDDIe puNa paDhamA ceva pamANaM, saMpuNNa tti kAuM" iti jinaprabhasUrivarairvidhimArgaprapAyAM, evameva | "udayatithitve ubhayatra vartamAnatvena, sAmye'pi udayAstamanayoddhayostatra vartamAnatvAtsampUrNatithitvAca prathamatitherAdhikyena mAnyatvaM, prathamatithiM sampUrNabhogAM vihAya alpabhogAyA uttaratitheraGgIkaraNe kAraNAbhAvaH" iti sAmAcArIzatake 69 patre / yathA hAnau tathA vRddhAvapi paJcadazyAH pAkSika audAyikIcaturdazyAmeva vidheyaM, na punarmidhyAkalpanayA caturdazItvena kalpitAyAmA EXOXOXOXOXOXOXOXOXOXOXOKe For Private And Personal use only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA06 dyAyAM paJcadazyAM, tathA kRte ca niSkAraNaM yugapradhAnAcaraNAbhaGgaprasaGgatvAt / evaM tithInAM hAnivRddhiprasaGge ArAdhanAniyamasaMvAdikAH sUtraM 132 zAstrAntaragAthA apImA dRzyante, tathAhi-"cAummAsiavarise, pakkhiapaMcaSTamIsu nAyabA / tAo tihio jAsiM, udeimAna sUro na annAo // 1 // pUA paJcakkhANaM, paDikkamaNaM taha ya niyamagahaNaM ca / jAe udei sUro, tAe tihie u kAyavaM // 2 // pAkSika carcA, udayammi jA tihI sA, pamANamiyarA u kIramANANaM / ANAbhaMga'NavatthA-micchatta-virAhaNA-pAvaM // 3 // " iti dazA-IX zrutaskandhabhASye, tathA-"tihipaDaNe puvatihI, kAyavA juttA dhammakajesu / cAuddasIvilove, puNNimiyaM pakkhipaDikkamaNaM parvatithInAM // 1 // " ityumAsvAtivAcakavihitAyAM A(vi)cAravallabhAyAM / evameva "pajjusaNe caumAse, pakkhiapavaTTamIsu nAyabA / tAo kSaye vRddhau tihio jAsiM, udei sUro na annaao||1|| bhavai jahiM tihihANI, puvatihIviddhiyA ya sA kIrai / pakkhI na terasIe, cArAdhanA niyamaH kujjA sA puNNimAsIe // 2 // " iti zrIhAribhadrIyatattvavicArasAre / anyatrApi "tihIvuDDIe puvA, gahiyA paDipuNNa // 119 // XXXXXAXOXOXOXOXOXoo) na ca vAcyaM-anayorgranthayorastitvasyaivAsambhavaH, kutrApyanupalabhyamAnatvAt , tatastayorimA gAthA iti kathaM nidhIyate / iti, yataH zrUyate-paJcazatagranthA nirmitA umAkhAtibhiH, teSu tattvArtha-prazamaratyAdayo dvitrA eva sAmpratamupalabhyante, evaM haribhadrasUriraciteSvapi catuzcatvAriMzadadhikacaturdazazateSu grantheSu karAkuligaNyA eta granthAH | sAmpratamupalabhyante, tato yadA'smadIyazcirantanAcAryarimA gAthAH pramANatayoddhRtAstadA bhaviSyatyetayorgranthayorvidyamAnatA, pazcAtkAladoSeNa vyavacchinnAvabhUtAM syAt ato'tra tu na kimapyasambhAvyaM, paramumAkhAtipraghoSatvena bhavatA svIkRte "kSaye pUrvA" ityAdi zlokasya tu spaSTa evomAkhAtikRtitvAsambhavaH, bhinnabhinnagrantheSu bhinnamitrapAThatayopalabhyamAnatvAttathAhi-"kSaye pUrvI tithiH kAryA, vRddhI kAryA tthottraa| zrIvIrajJAnanirvANaM, kArya lokAnugairiha // 1 // " iti ratnazekharasUriH shraaddhvidhau| asyaiva tRtIyapAda | "zrImadvIranirvANa" iti tattvatarakSiNyAdau, "zrImahAvIranirvANa" ityapyanye vrtmaanptraadau| kavitvadRSTayA'pi na sambhavatyevaMvidhA prAmINakRtirUmAkhAtimaharSINAm / For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandi KeXoxoxekakoXexeXXoxoxo) pauSadhA, evaMvidho ya upavAsastaM 'prasthApitavantaH' kRtavantaH, AhAratyAgarUpaM upavAsaM kRtavanta ityarthaH, anyathA diipkrnnaasmbhvH| tatazca 'gataH sa bhAvoyoto jJAnamayo bhagavAn, ato dravyohayotaM kariSyAma bhogasaMjuttA / iyarA vi mANaNijjA, paraM thova tti na tattullA // 1 // " iti / tathaiva "chadvisahiyA na aTThamI, terasIsahiyaM na pakkhiyaM hoi / paDivayasahiyaM na kayA vi, imaM bhaNiyaM vIyarAgehiM // 1 // " iti / ___ nanu parvatithInAM hAnirvRddhiA jainasiddhAnte naiva bhavatItyu Syate kaizcittatsiddhAntAnugatamuttINa vA ?, ucyate-tatsiddhAntottIrNameva, yato - jainasiddhAnte parvAparvayoranyatarAyAH kasyA api tithevRddhiH sarvathaiva noktA, kevalaM yugAdito dvApaSTidvASaSTitamAyAstionirevoktA, na caita-1 kathanamanAgamika, sUryaprajJaptisUtravRttyAdijainajyotissiddhAnte tathaivAmihitatvAt , tathAhi-"yugAditazcaturthe parvaNi pratipadyavamarAtribhUtAyAM dvitIyA samAptimupayAtIti xxx saptatriMzattame parvaNi gate dvitIyAyAmavamarAtribhUtAyAM tRtIyA samAnoti xxxx tRtIyAyAM caturthI samApatatyaSTame parvaNi gate, caturthyA pazcamI ekacatvAriMzattame parvaNi, paJcamyAM SaSThI dvAdaze parvaNi, SaThyAM saptamI paJcacatvAriMzattame parvaNi, saptamyAmaSTamI SoDaze, aSTamyAM navamI ekonapaJcAzattame, trayodazyAM caturdazI aSTAviMzatitame, caturdazyAM paJcadazI ekaSaSTitame, paJcadazyAM pratipaddvAtriMzattame iti, evameva yugapUrvArddha, evaM yugottarArddha'pi draSTavyaM sUryaprajJaptyAdI" iti vicArAmRtasaMgrahe 32 patre vpaakulmnnddnsuuryH| __etAvatA siddhametadyaduta-bhavatyeva jainasiddhAntApekSayA paJcadazAnAmapi tithInAM hAnirna ca parvAparvayoranyatarAyA api vRddhirityalamati|casUryA, vizeSArthinA vilokyAH sAmAcArIzataka-jIvAnuzAsana-pauSadhaSatriMzikAvRttyAdayo vistrpnthaaH| For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha sUtraM 133 bhagavajanma nakSatraM sakramo bharasarAzeH paryuSaNA0 raNi ca Na samaNe bhagavaM mahAvIre jAva sakhadukkhappahINe, taM rayaNi ca NaM khuddAra bhAsarAsI nAma mahaggahe dovAsasahassaThiI samaNassa bhagavao mahAvIrassa jammanakkhattaM saMkate // 133 // jappabhiI ca NaM se khuddAra bhAsarAsI mahaggahe dovAsasahassaThiI samaNassa bhagavao mahAvIrassa jammanakkhattaM saMkaMte, tappabhiI ca bodhinyAH vyA06 * iti vicintya dIpAH tejaskAyamayA ratnamayA vA pravartitAH, tataH prabhRti dIpotsavaH prvRttH| kArtikazuklapati prApadi ca zrIgautamasya kevalamahimA devaiH kRtaH, atastatrApi janapramodaH / nandivarddhananRpazca bhagavato nirvANaM // 120 // zrutvA zokAtaH san sudarzanayA bhaginyA sambodhya khagRhe dvitIyAyAM bhojitastato bhraatRdvitiiyaaprvruuddhiH| 133-yasyAM rajanyAM zramaNo bhagavAna mahAvIro yAvatsarvaduHkhapahINo'bhUttasyAM rajanyAM 'kSudrAtmA' krUro bhasmarAzinAmA aSTAzItigraheSu triMzattamox mahAgraho dvivarSasahasrasthitikaH, ekasminnakSatre rAzau vA etAvantaM kAlamavasthAnAt, zramaNasya bhagavato mahAvIrasya janmanakSatraM-uttarAphAlgunInAmakaM skraantH| 134-yatprabhRti sa kSudrAtmA bhasmarAzimahAgraho dvivarSasahasrasthitikaH zramaNasya bhagavato mahAvIrasya ___x aGgArako-vikAlako-lohitAkSaH-zanaizcara-AdhunikaH-prAdhunikaH-kaNaH-kaNakaH-kaNakaNakaH-kaNavitAnakaH-kaNasantAnakaH-somaH-sahitaH-azvasenaH-kAryopagaH-ka--rakaH| ajakarakaH-dundubhakaH-zaGkaH-zaGkhanAbhaH-zasavarNAbhaH-kaMsaH-kaMsanAbhaH-kaMsavarNAbhaH-nIla:-nIlAvabhAsaH-rUpI-rUpAvabhAsaH-bhasmaH-bhasmarAziH-tila-tilapuSpavarNa:-dakaH-dakavarNa:kArya:-vandhyaH-indrAgniH-dhUmaketuH-hariH-pijala:-budhaH-zukraH-bRhaspatiH-rAhuH-agastiH-mANavakaH-kAmasparza:-dhura:-pramukhaH-vikaTaH-visandhikalpaH-prakalpaH-jaTAlaH-aruNaH-agniH| kAla:-mahAkAlaH-khastikaH-sovastikA bartamAna:-pralambaH niyAlokaH-nityoyotaH-khayamprabhaH-avabhAsaH-zreyaskara:-kSemakara:-Abhakara:-prabhaGkaraH-arajAH-virajA:-azokaH-vItazokA-vitataH-vivastra:-vizAla:-zAlaH-suvrataH anivRttiH-ekajaTI-dvijaTI-kara:-karikA-rAjA-argala:-puSpaH-bhAvaH ketuH ityaSTAzItirmahAH / // 12 // For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 21 www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM samaNANaM niggaMthANaM nimgaMdhINa ya no udie udie pUA-sakkAre pavattaH // 134 // jayA gaM se khuddAra jAva jammanakkhattAo viikaMte bhavissara, tayA NaM samaNANaM niggaMthANaM niggaMdhINa ya udie udie pUA-sakkAre bhavissai // 135 // jaM rayANi caNaM samaNe bhagavaM mahAvIre kAlagae jAva sacadukkhappahINe, taM rayANi ca NaM kuMdhU aNuddharI nAmaM samuppannA, jA ThiyA janmanakSatraM saGkrAntastatprabhRti ca zramaNAnAM nirgranthAnAM nirgranthInAM ca 'uditoditaH' uttarottaraM vRddhimAn pUjA-vandanAdikA, satkAro - vastradAnAdibahumAno na pravarttate / ata eva devendreNa vijJaptaH khAmI "jineza / taba janmakSaM, gantA bhasmakadurgrahaH / vAdhiSyate sa varSANAM sahasre dve tu zAsanam // 1 // " "tasya saGkramaNaM yAva - dvilambakha tataH prabho ! / bhavatprabhAprabhAveNa, sa yathA viphalo bhavet // 2 // " "svAmyUce zakra ! kenApi, nAyuH sandhIyate kacit / duHSamAbhAvato bAdhA, bhAvinI mama zAsane // 3 // " kiJca-anyAnyagranthoktyA nigRhIte tvayA kalkikunRpe vyatikrAnte ca majjanmakSasmarAzigrahe tvatsthApitakalki putra dharmadattarAjyAtprArabhya sAdhusAdhvInAM uditoditaH pUjAsatkAro bhaviSyatItyapyuktaM / sUtrakArA apyAhu:135 - yadA sa kSudrAtmA yAvad bhagavato janmanakSatrAvyatikrAnto bhaviSyati, tadA zramaNAnAM nirgranthAnAM nirgranthInAM ca uditoditaH udaya udaye vA pUjAsatkAro bhaviSyati / 136 -yasyAM rajanyAM zramaNo bhagavAn mahAvIraH kAlagato yAvatsarvaduHkhaprahINo'bhUttasyAM rajanyAM 'anuddharI' uddharttumazakyA kunthuriti nAma jantujAtiH, samutpannA, yA sthitA acalantI sati chadmasthAnAM nirgranthAnAM For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha paryuSaNA0 acalamANA chaumatthANaM niggaMthANaM niggaMthINa ya no cakkhuphAsaM havamAgacchada, jA aThiyA calamANA chaumatthANaM0 cakkhuphAsaM havamAgacchada ITI mantrANi jaMpAsittA bahahiM niggaMthehiM niggaMdhIhi ya bhattAI paccakkhAyAI / se kimAhu ? bhaMte!, ajappamiI saMjame durArAhe bhavissaha // 137 // 136-20 bodhinyAH teNaM kAleNaM te NaM samae NaM samaNassa bhagavao mahAvIrassaiMdabhUipAmukkhAocauddasa samaNasAhassIo ukkosiA samaNasaMpayA hutthA samaNassa bhagavao mahAvIrassa ajacaMdaNApAmukkhAo chattIsaM ajjiyAsAhassIo ukkosiA ajjiyAsaMpayA hutthA // 139 // prabhuAnavANa vyA06 samaNassa0 saMkha-sayagapAmukkhANaM samaNovAsagANaM egA sayasAhassI auTuiM ca sahassA, ukkosiyA samaNovAsagANaM saMpayA hutthA jiivotp||12|| nirgranthInAM ca no 'cakSuHsparza' dRSTipathaM zIghramAgacchati, yA asthitA calantI satI chadmasthAnAM nirgranthAnAMtacibahulanirgranthInAM ca cakSuHsparza zIghramAgacchati / tvAbahubhiH AL 137-yAM kunthumanuddharIM dRSTvA bahubhirnirgranthairnirgranthIbhizca bhaktAni pratyAkhyAtAni-anazanaM kRtmityrthH| zramaNAdiziSyaH pRcchati-tat "kimAhurbhadantAH! kiM kAraNaM yadbhaktAni pratyAkhyAtAni?, gururAha-adyaprabhRti saMyamo bhiH kRtodurArAdhyo bhaviSyati / atha prabhoH parivArasayAmAha nazano vIra138-tasmin kAle tasmin samaye zramaNasya bhagavato mahAvIrasya indrabhUtipramukhAzcaturdaza zramaNasahasrANi, parivArazca utkRSTA etAvatI zramaNasampadA abhavat / 139-zramaNasya AryAcandanApramukhANi SaTtriMzadAryikAsahasrANi, etAvatyutkRSTA AryikAsampadA'bhavat / 140-zramaNasya bhagavato mahAvIrasya zaGka-zatakapramukhANAM zramaNopAsakAnAM eka zatasahasra-lakSaM ekonaSaSTisahasrANi ca, etAvatyutkRSTA zramaNopAsakAnAM sampadA'bhavat / For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org XOXOXOXOXOXOXOXOXOXOXO samaNassa0 sulasA-revaIpAmukkhANaM samaNovAsiANaM tini sayasAhassIo aTThArasa sahassA, ukkosiA samaNo saMpayA hutthA samaNassa NaM bhagavao mahAvIrassa tinni sayA cauddasapuSINaM ajiNANaM jiNasaMkAsANaM sakkharasannivAINaM jiNo viva avitahaM vAgaramANANaM ukkosiA cauddasapuSINaM saMpayA hutthA // 142 // samaNassa bhagavao mahAvIrassa terasasayA ohinANINaM aisesapattANaM, ukkosiyA ohinANisaMpayA hutthA // 14 // samaNassa NaM bhagavao mahAvIrassa sattasayA kevalanANINa saMmiNNavaranANadasaNadharANa, ukkosiyA kevalanANisaMpayA hutthA // 14 // 141-zramaNasya bhagavato mahAvIrasya sulasA-revatIpramukhANAM zramaNopAsikAnAM trINi zatasahasrANi aSTAdaza ca sahasrANi, utkRSTA zramaNopAsikAnAM sampadA'bhavat / 142-zramaNasya bhagavato mahAvIrasya trINi zatAni caturdazapUrviNAM 'ajinAnAM apergamyamAnatvAt , asarvajJAnAmapi 'jinasaGkAzAnAM sarvajJatulyAnAM sarvAkSarasannipAtinA, sarve 'akSarasannipAtA:' varNasaMyogA jJeyatayA vidyante yeSAM te tathA, ato jina iva 'avitathaM satyaM vyAkurvatAM, utkRSTA caturdazapUrviNAM smpdaa'bhvt| 143-zramaNasya bhagavato mahAvIrasya trayodazazatAni avadhijJAninAM 'atizeSA' AmA~SadhyAdilabdhirUpA atizayAstAnprAptAnAM, utkRSTA etAvatI avadhijJAnisampadA abhavat / XI 144-zramaNasya bhagavato mahAvIrasya saptazatAni kevalajJAninAM 'sambhinne sampUrNe bare ca jJAnadarzane ye dharanti, teSAM, etAvatyutkRSTA kevalajJAnisampadA'bhavat / For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir yatrAdhi 145-48 prabhoH parivArasavA paryuSaNAmA samaNassaNaM bhagavao mahAvIrassa sattasayA veuvINaM adevANaM devihipattANa, ukkosiyA veudhviyasaMpayA hutthA // 145 // samaNassaNaM bhagavao mahAvIrassa paMcasayA viulamaINaM, ahAijesu dIvesu dosu a samuddesu sannINaM paciMdiyANaM pajjattagANaM kalpAthe mAmaNogae bhAve jANamANANaM, ukkosiA viulamaINaM saMpayA hutthA // 146 // bodhinyAH samaNassa NaM bhagavao mahAvIrassa cattAri sayA vAINaM sadevamaNuAsurAe parisAe vAe aparAjiyANaM ukkosiyA vAisaMpayA hutthA vyA06 samaNassa NaM bhagavao mahAvIrassa satta aMtevAsisayAI siddhAI jAva sacadukkhappahINAI, cauddasa ajiyAsayAI siddhAI // 14 // 122 // 145-zramaNasya bhagavato mahAvIrasya saptazatAni "veubINa"ti vaikriyalabdhimatAM, adevAnAmapi 'devarddhiprAptAnAM devarddhivikurvaNAsamarthAnAM, utkRSTA vaikriyalabdhimatsampadA'bhavat / 146-zramaNasya paJcazatAni vipulamatInAM ardhatRtIyeSu dvIpeSu dvayozca samudrayorviSaye sajinA paJcendriyANAM paryAptakAnAM manogatAn bhAvAn jAnatAM, utkRSTA vipulamatInAM smpdaa'bhvt| ['bhavat / 147-zramaNasya catvArizatAni vAdinAM sadevamanujAsurAyAMparSadi vAde'parAjitAnAM, utkRSTA vAdisampadA148-zramaNasya saptAntevAsizatAni siddhAni yAvatsarvaduHkhamahINAni,caturdaza AryikAzatAni siddhAni / x tatra ghaTo'nena cintitaH, sa ca sauvarNaH-pATaliputrakIyaH-zAradaH-kRSNa ityAdibahuvidhavizeSaNopetamanyamAnavastugrAhitvena vipulA-vistIrNA matiH-mana-paryAyajJAnarUpA yeSAM te vipulamatayaH, te hi sArddhanyakulAdhike manujakSetra sthitAnAM saJcipaJcendriyANAM manogatAna bhAvAn jAnanti / Rjumatayastu sArbayalone sampUrNe vA manujakSetra sthitAnAM sakSipaJcendriyANAM manaHpudgalamAtrameva jAnanti / darzanAbhAvAtra "jANamANANaM" ityevokaM / / / For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir samaNassaNaM aTThasayA aNuttarovavAiyANaM gaikallANANaM ThihakallANANaM AgamesimadANaM ukkosiA aNuttarovavAiyANaM saMpayA hutthA samaNassa NaM bhagavao mahAvIrassa duvihA aMtagaDabhUmI hutthA, taM jahA-jugaMtagaDabhUmI ya pariyAyaMtagaDabhUmI ya, jAva taccAo purisajugAo jugaMtagaDabhUmI, cauvAsapariyAe aMtamakAsI // 150 // teNaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre tIsaM vAsAI agAravAsamajhe vasittA, sAiregAI duvAlasavAsAI chaumattha149-zramaNasya aSTau zatAni 'anuttaropapAtikAnAM' anuttaravimAnotpannamunInAM, yeSAM gatirdevasatkA kalyANI-utkRSTA,sthitirapi devAyuHsatkA kalyANI,yadvAgatau-mANagamane sthitau-jIvite'picakalyANaM yessaaN| punaH AgamiSyadbhadrANAM, AgAmibhave setsyamAnatvAt, etAvatyutkRSTA anuttaropapAtikAnAM sampadA'bhavat / 150-zramaNasya bhagavato mahAvIrasya dvividhA 'antakRtaH' mokSagAminasteSAM 'bhUmi' kAlo'ntakRdbhUmiH abhavat, tadyathA-yugAntakRdbhUmiH paryAyAntakRdbhUmizca / tatra 'yugAni' kAlavizeSAstAni ca kramavartIni, tato 'nukramabhAvino guruziSyarUpAH puruSAste'pi 'yugA' yugapradhAnAstaiH pramitA antakRmiyugAntakRdbhUmiH, tataSstRtIyaM puruSayuga-jambUsvAminaM yAvat zrIvIratIrthe siddhimArgoM vahamAno'bhUdeSA yugAntakRdbhUmiH / 'paryAya kevalitvakAlastamAzritya caturvarSaparyAye'ntamakArSIditi paryAyAntakRdbhUmiH, arthAtkhAmino jJAnotpattyanantaraM caturpu varSeSvatIteSu bhagavacchAsane siddhimArgo vahamAno jAtaH jambUkhAminaM yAvaca sthitH| | 151-tasmin kAle tasminsamaye zramaNo bhagavAna mahAvIrastriMzadvarSANi 'agAravAsamadhye' gRhasthAzrame uSitvA 'sAtirekANi' sArddhaSaNmAsAdhikAni dvAdazavarSANi chadmasthaparyAyaM pAlayitvA 'dezonAni sArddha For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir AL paryuSaNA. jApariyAgaM pAuNittA, desUNAI tIsaM vAsAI kevalipariyAgaM pAuNittA, bAyAlIsaM vAsAI sAmaNNapariyAgaM pAuNittA, bAvattarivAsAsUtra 151 kalpArtha- savAuyaM pAlaittA, khINe veyaNijjAuyanAmagutte, imIse osappiNIe dUsamasusamAe samAe bahuviivaMtAe, tihiM vAsehiM adhanava- vIrakha gRhabodhinyAH mehi ya mAsehiM sesehi, pAvAe majjhimAe hatthivAlassa raNNo rajjuyasabhAe, ege abIe, chaTeNaM bhatteNaM apANaeNaM, sAiNA nakkhatteNaM | vAsAdibAjogamuvAgaeNaM, pasakAlasamayaMsi, saMpaliyaMkanisapaNe, paNapannaM ajjhayaNAI kalANaphalavivAgAI paNapatraM ajjhayaNAI pAvaphalavivAgAI vyA06 chattIsaM ca apuTThavAgaraNAI vAgarittA, pahANaM nAma ajjhayaNaM vibhAvemANe vibhAvemANe kAlagae viikaMte samujjAe chinna-jAi-jarA-maraNa varSasaGkhyA nirvaann||123|| paJcamAsonAni triMzadvarSANi kevaliparyAyaM pAlayitvA, dvicatvAriMzadvarSANi zrAmaNyaparyAyaM pAlayitvA, dvAsapta zrIsamayAdayazca tivarSANi sarvAyuH pAlayitvA, kSINeSu satsu vedanIyAyurnAmagotrAkhyeSu caturyu bhavopagrAhikarmasu, asyAmavasapiNyAM duSSamasuSamAyAM samAyAM-caturtherake bahuvyatikrAnte sati, triSu varSeSu arddhanavameSu ca mAseSu zeSeSu satsu, pApAyAM madhyamAyAM hastipAlasya rAjJo 'rajjukasabhAyAM' lekhakazAlAyAM 'ekaH karmasahAyarahitatvAt, KIadvitIyaH, na tu RSabhAdivaddazasahasrAdisAdhuparivRta iti, atra kaviH [ // 1 // " (ratho0) "yanna kazcana munistvayA samaM,muktimApaditarairjinairiva / duSSamAsamayabhAviliginAM, vyaJji tena gurunirvyapekSatA | SaSThena bhaktena apAnakena, khAtinA nakSatreNa saha candrayogamupAgate sati, pratyUSakAlasamaye-ghaTikAcatuSkAPlvaziSTAyAM nizAyAM 'sampalyaGkaniSapaNa' samyak padmAsanenopaviSTaH san paJcapaJcAzadadhyayanAni kalyANaphala P // 123 // vipAkAni paJcapazcAzadadhyayanAni pApaphalavipAkAni SaTtriMzaca 'apRSTavyAkaraNAni' apRSTottarANi adhyayanAni 'vyAkRtya' kathayitvA, pradhAnaM nAma marudevAdhikArasambaddhaM adhyayana vibhAvayan vibhAvayan-prarUpayan 2 For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baMdhaNe siddhe buddhe mutte aMtagaDe parinibuDe saGghadukkhappahINe // 151 // samaNassa bhagavao mahAvIrassa jAva saGghadukkhappahINassa nava vAsasayAI viikaMtAI, dasamassa ya vAsasayassa ayaM asIime kAlagataH vyatikrAntaH saMsArAt 'samuyAtaH' samyagUrdhvaM gataH, chinnAni jAti-jarA-maraNa-bandhanAni yasya, tathA siddho buddho muktaH saMsArAntakRt 'parinirvRtaH' karmasantAparahitaH sarvaduHkhaprahINo jAtaH / 152-zramaNasya bhagavato mahAvIrasya yAvatsarvaduHkhaprahINasya nava varSazatAni vyatikrAntAni, dazamasya ca varSazatasya ayamazItitamaH saMvatsaraH kAlo gacchati / yadyapyetasya sUtrasya vyakto'rtho na jJAyate, tathApi yathA pUrvasUribhirvyAkhyAtaM tathA vyAkhyAyate, tathAhi atra kecidvadanti yatkalpasUtrasya pustaka likha nakAlajJApanAyedaM sUtraM zrImaddevarddhigaNikSamAzramaNairlikhitaM, tathA cAyamarthaH - vIranirvANAdazItyadhike nava varSazate'tikrAnte | siddhAnta likhanasamaye kalpo'pi pustake likhitaH, yaduktaM " x vallahapurammi nayare, devaDhipamuhasayalasaMghehiM / putthe Agamu lihio, navasaya asIAo vIrAo // 1 // " anye punaH-- "navazata azItivarSe, vIrAtsenAGgajArthamAnande / saGghasamakSaM samahaM, prArabdhaM vAcituM vijJaiH // 1 // " ityAdikalpAntarvAcyapramANataH zrIvIranirvANAdazItyadhike navavarSazate'tikrAnte kalpasya sabhAyAM vAcanA jAteti jJApayitumidaM sUtraM nyastamiti vadanti, tattvaM punaH kevalino vidanti / x valabhIpure nagare, devarddhipramukhasakalasaddhaiH / pustake Agamo likhitaH, navazatAzItau vIrAt // 1 // 1-padaikadeze parasamudAyopacArAd dhruvasenaputrazokanivRttyarthaM / For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyA: vyA06 sUtraM 152 vIranirvANapustakavAcanAntarakAla: // 124 // saMvacchare kAle gacchai, vAyaNaMtare puNa 'ayaM teNaue saMvacchare kAle gacchada' ii dIsai // 152 // _ vAcanAntare punarayaM trinavatitamaH saMvatsaraH kAlo gacchatIti dRzyate, atrApi kecidvadanti-vAcanAntare' pratyantare "teNaue"iti dRzyate, tena kalpasya pustake likhanaM parSadi vAcanaM vA azItyadhike navavarSazate'tikrAnte iti kacitpustake likhitaM, tadeva pustakAntare 'trinavatyadhike navavarSazate'tikrAnte' iti likhitaM dRshyte| anye vadanti-kalpasya pustake likhanarUpavAcanAyA hetubhUto'yamazItitamaH saMvatsarastadanyasya parSadi vAcanarUpavAcanAntarasya hetubhUto'yaM trinavatitamaH sNvtsrH| tathA ca sthitaM-navazatAzItitame varSe pustake likhanaM navazatatrinavatitame ca varSe parSadi vAcanaM kalpasya jAtamiti, tattvaM punarbahuzrutA vidanti / iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvakazrIkharataragacchagaganAGgaNadinakara-kriyoddhAraka-zrImanmohanamunIzvaravineyavineyAnuyogAcArya-zrImatkezaramunijI-gaNivarasaMgRhItAyAM kalpArthabodhinInAmapayuSaNAkalpavyAkhyAyo pramorupasargasahanAdivarNanAnvitaM jJAna-nirvANarUpapazcama-SaSThakalyANakavyAvarNanAtmakaM SaSThaM vyAkhyAnaM samAptam / tatsamAptau ca samAptamidaM "kallANaphalA ya jIvANaM" ityAdyAptavAkyAtsakalajagajjIvakalyANamaGgalazreyaHkaraNapravaNa-garbhAdhAna 1 garbhaharaNa ("garbhasya-zrIvarddhamAnarUpasya haraNaM-trizalAkukSau saGkAmaNe" iti kalpadI. jayavijayaH)2 janma 3 dIkSA 4 jJAna 5 nirvANa 6 rUpakalyANakaSaTUnibandhabandhuraM zrIvIracaritram / aMka 120-2-1 mUlaM, 859-3-1 vRttiH, 279-2-6 Ti.naM. 1, 20-3-6 Ti0 naM02, sarvAgreNa 1280-3-6, byA0 padasa 4501-3-2 // // 124 // For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir atha saptamaM vyAkhyAnam teNaM kAle NaM te NaM samae NaM pAse NaM arahA purisAdANIe paMcavisAhe hutthA, taM jahA-visAhAhiM cue, caittA gambhaM vakaMte 1, yA visAhAhi jAe 2. visAhAhi maMDe bhavittA agArAo aNagAri pacahae 3, visAhAhi aNaMte aNuttare nivAghAe nirAvaraNe kasiNe |paDipuNNe kevalavaranANadaMsaNe samuppanne 4, visAhAhiM pariniSue 5 // 153 // teNaM kAle NaM te NaM samae NaM pAse arahA purisAdANIe je se gimhANaM paDhame mAse paDhame pakkhe cittabahule, tassaNaM cittabahulassa ciutthIpakkhe NaM pANayAo kappAo pIsaM sAgarovamaTThiyAo aNaMtaraM cayaM caittA, iheva jaMbuddIve dIve bhArahe vAse vANArasIe nayarIe 153-atha pArzvacaritraM-tasmin kAle tasminsamaye pArbohana 'puruSAdAnIyaH' khaparasamayeSu sarvatra AdeyavAkyatvAnnAmakarmatvAca puruSapradhAnaH paJcavizAkho'bhavat, paJcakalyANakAni vizAkhAyAM jAtAnItyarthaH / tadyathAvizAkhAyAM cyuto devalokAt, cyutvA 'garbha vyutkrAntaH' mAtRkukSau garbhatvenotpannaH1, vizAkhAyAM jAtaH2, vizAkhAyAM muNDo bhUtvA'gArAniSkramyAnagAritAM pravrajitaH 3, vizAkhAyAM anante'nuttare nirvyAghAte 'nirAvaraNe' samastAvaraNarahite kRtle pratipUrNe kevalavarajJAnadarzane samutpanne 4, vizAkhAyAM prinirvRtH5|| -154-tasmin kAle tasminsamaye pArtho'han puruSAdAnIyo yo'sau grISmakAlasya prathamo mAsaH prathamaH |pakSazcaitrabahulA, tasya caitrabahulasya caturthIdivase prANatAkhyAdazamakalpAva'izatisAgaropamapasthikAdanantaraM For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 7 // 125 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AsaseNassa raNNo vAmAe devIe puvarattAvarattakAlasamayaMsi visAhAhiM nakkhatteNaM jogamuvAgaraNaM AhAravakaMtIe (graM0 700) bhavavakaM tIe sarIravatIe kucchisi ganbhattAe vakaMte // 154 // pAse arahA purisAdANIpa titrANovagae Avi hutthA, taM jahA cahassAmi tti jANai, cayamANe na jANai, cuemi tti jANai / | teNaM caiva abhilAveNaM suviNadaMsaNavihANeNaM savaM, jAva nibhagaM gihaM aNupaviTThA, jAva suhaMsuheNaM taM gabbhaM parivaha // 155 // te NaM kAle NaM te NaM samae NaM pAse arahA purisAdANIe je se hemaMtANaM ducce mAse tacce pakle posabahule, tassa NaM posabailassa 'cayaM' divyazarIraM tyaktvA asminneva jambUdvIpAkhye dvIpe bhArate varSe vANArasyAM nagaryA azvasenasya rAjJo vAmAyA devyAH kukSau pUrvarAtrApararAtrakAlasamaye-madhyarAtrau, vizAkhAnakSatreNa candrayogamupAgate sati 'AhAravyutkrAntyA' divyAhAratyAgena, evaM divyabhavatyAgena divyazarIratyAgena garbhatayA 'vyutkrAntaH' utpannaH / 155 - pArzvo'rhan puruSAdAnIyaH tribhirmatyAditribhirjJAnairupagato'bhavat, tadyathA - coSye'hamito bhavAditi jAnAti, cyavamAno na jAnAti, eka sAmayikatvAttasya, cyuto'smIti jAnAti, tenaiva-prAgavIracaritroktena 'abhilApena' pAThena khamadarzana - tatphalapraznAdividhAnena sarva bhaNitavyaM yAvatsvalakSaNapAThakamukhAtsvamaphalaM zrutvA vAmAdevI nijakaM gRhamanupraviSTA, yAvatsukhaMsukhena taM garbha parivahati / 156-tasmin kAle tasminsamaye pArzvo'rhan puruSAdAnIyo yo'sau 'hemantasya' zItakAlasya dvitIyo mAsastRtIyaH pakSaH pauSabahulaH, tasya pauSabahulasya dazamIdivase navasu mAseSu bahupratipUrNeSu 'arddhASTameSu' sArddha For Private And Personal Use Only sUtre 154-55 pArzvaprabhogarbhAdhAnaM tatpoSaNaM ca // 125 // Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir dasamIpakkhe NaM navaNhaM mAsANaM bahupaDipuNNANaM aTThamANaM rAiMdiANaM viikvaMtANaM, puSvarattAvarattakAlasamayasi visAhAhiM nakkhatteNaM| DIjogamuvAgaeNaM AroggA AroggaM dArayaM payAyA // 156 // jaM rayaNi ca NaM pAse arahA purisAdANIe jAe,sArayaNI bahuhiM devehiM devIhi ya jAva uppiMjalagabhUA kahakahagabhUA Avi hotthA // | sesaM taheva, navaraM-jammaNaM pAsAbhilAveNaM bhANiazva, jAva taM houNaM kumAre pAse nAmeNaM // 158 // saptasurAtrindiveSvadhikeSu vyatikrAnteSu satsu, pUrvarAtrApararAtrakAlasamaye, vizAkhAnakSatreNa saha candrayogamupAgate sati, ArogyA vAmAdevI ArogyaM dArakaM prjaataa| | 157-yasyAM rajanyAM pArtho'rhan puruSAdAnIyo jAtaH, sA rajanI bahubhirdevairdevIbhizca yAvat 'utpizcalabhUtA' bhRzamAkulA iva kahakahetyavyaktavarNakolAhalamayIvAbhavat / - 158-zeSaM janmotsavAdikaM sarva tathaiva-pUrvavat, navaraM-janma pArthAbhilApena bhaNitavyaM, yAvad dvAdaze divase mitrajJAtIyajanAn bhojayitvA, yasmAtprabhau garbhasthe sati kRSNanizAyAM pArve sarpantaM kRSNasarpa dadarza |mAtA, tasmAdbhavatu kumAraH pArzva iti nAmnA / tataH "nIlotpaladalacchAyaH, zrIpArzvaH srplaanychnH| navahastonnatavapuH, prapede yauvanaM kramAt // 1 // " "prasenajinnarendrasya, kuzasthalapurezituH / putrI prabhAvatIM prema-parAM paryaNayatprabhuH // 2 // " anyadA gavAkSasthA prabhurekasyAM dizi vrajataH pUjopakaraNahastAnnAgarAnAlokya 'ete ka yAntIti pRSTaH kazcidAha-prabho! kutracitsannivezavAsI daridro mRtamAtApitRko brAhmaNaputraH kRpA.lokairjIvitaH kaThanAmA'sIt / For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArthabodhinyAH vyA0 7 // 126 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pArA purasAdANIe dakkhe dakkhapaine paDirUve allINe bhaddae viNIe, tIsaM vAsAI agAravA samajjhe vasittA, puNaravi logaMtiehiM jiakappiehiM devehiM tAhiM iTThAhiM jAva evaM vayAsI // 159 // "kasmiMzcidutsave kharNa-vastrabhUSaNabhUSitAn / prekSya paurAna virakto'sau, prapannastApa savratam // 1 // " " sa ca vANArasIM prAptaH, paryaTan kaThatApasaH / paJcavahnitapastepe, bAhyodyAne kRtasthitiH // 2 // " taM pUjitumete janA vrajantIti zrutvA - " tasya pArzva gataH pArzve, jJAnatritaya bhAskaraH / ajJAnakaSTametadbho !, bruvanniti kRpAnidhiH // 1 // " "aGgulyA darzayan dAru - khaNDaM jvalanakuNDataH / AkarSayan pRthagayatnAt, tadvidvAramakArayat // 2 // " "nissRto dAritAttasmA -darddhadagdho mahoragaH / dRzA sudhA''rdvayA dRSTvA, naSTAti taM vibhurvyadhAt // 3 // " " azrAvayatparameSThi- mantraM khAmI kRpAkaraH / sarpaH samAdhinA mRtvA, dharaNendro babhUva saH // 4 // " "kaThospi lajjito lokai- rnindyamAno'nyato yayau / mRtvA khAyuHkSaye megha - kumAreSUdapadyata // 5 // " tatosho jJAnI !! iti janaiH stUyamAnaH prabhuH khAvAsaM yayau / 159-pArzvan puruSAdAnIyo dakSo dakSapratijJaH pratirUpaH 'AlInaH' guNairAviSTo bhadrako vinItaH, triMzadvarSANi agAravAsamadhye uSitvA'nyadA vane krIDan nemirAjImatyozcaritrasUcakaM citramAlokya vairAgyollasitamAnaso'bhUt, punarapi prAkRtatvAdvibhaktivyatyaye, lokAntikA jItakalpikA devAstAbhiriSTAbhirvAgabhiryAvadevaM avAdiSuH / For Private And Personal Use Only sUtraM 159 kaThatApasAntike gamanaM pArzvasya, jvalatkA SThAnAga niSkAsana namaskAra zrAvaNaM ca // 126 // Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 22 Xoxoxox www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "jaya jaya naMdA !, jaya jaya bhaddA !, bhadaM te" jAva jaya jaya saI pauMjaMti // 160 // purvi piNaM pAsassa NaM arahao purisAdANIyassa mANussagAo giddatthadhammAo aNuttare Abhoie, taM caiva savvaM, jAva dANaM dAiyANaM paribhAittA je se hemaMtANaM ducce mAse tabbe pakkhe posavahule, tassa NaM posabahulassa ikkArasIdivase NaM puSvaNhakAlasamyaMsi visAlAe siviAe sadevamaNuAsurAe parisAe, taM caiva savaM, navaraM vANArasiM nagariM majAMmajjhaNaM nimgacchara, niggacchittA jeNeva Asamapara ujjANe, jeNeva asogavarapAyave, teNeva uvAgacchara, uvAgacchittA asogavarapAyavassa ahe sIyaM ThAveda, ThAvittA sIyAo pazcoruhara, 160-'jaya jaya' atizayena jayavAn bhava he nanda- samRddhiman !, 'jaya jaya' vizeSato jayavAn bhava he 'bhadravAn' kalyANavAn !, bhadraM te bhavatu ityAdyuktvA yAvajjaya jaya zabda prayuJjanti / 161 - pUrvamapi pArzvasya arhataH puruSAdAnIyasya 'mAnuSyakAt' manuSyocitAt gRhasthadharmAt 'anuttare' sarvotkRSTe 'Abhogike' upayogAtmake jJAna-darzane avadhyAkhye'bhUtAM, tAbhyAM svasya dIkSAsamayamavalokayati, ityAdi | tadeva mahAvIracaritroktaM sarva vAcyaM, yAva'dAnaM' ghanaM 'dAyikAnAM' gotrikANAM paribhAjya vibhAgazo datvA yo'sau 'hemantasya' zItakAlasya dvitIyo mAsastRtIyaH pakSaH pauSabahulaH, tasya pauSabahulasyaikAdazIdivase 'pUrvAhna kAlasamaye' divasAdyaprahare vizAlAyAM zivikAyAmupaviSTaH san sadevamanujAsuraya parSadA samyaganugamyamAnamArgaH, ityAdi tadeva prAguktaM sarvaM vAcyaM, navaraM-vANArasyA nagaryA madhyaMmadhyena nirgacchati, nirgatya yatraiva AzramapadanAmakaM udyAnaM, yatraivAzokavara pAdapastatraivopAgacchati, upAgatyAzokavarapAdapasyAdhastAt zivikAM sthApayati, | sthApayitvA zibikAtaH pratyavatarati pratyavatIrya khayamevAbharaNamAlyAlaGkArAn avamuJcati, avamucya svayameva For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 7 // 127 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcarahittA sayameva AbharaNamallAlaMkAraM omuadda, omuddattA sayameva paMcamuTThiyaM loaM karei, karitA aTTameNa bhatteNaM apANaparNa visAhAhiM nakkhatteNaM jogamuvAgae NaM egaM devadusamAdAya tihiM purisasaehiM saddhi muMDe bhavittA agArAo aNagAriyaM pavai // 161 // pAse NaM arahA purisAdANIe tesIiM rAiMdiyAI nicaM vosaTTakAe ciyattadehe je kei uvasaggA uppajaMti, taM jahA - divA vA mANussA vA tirikkhajoNiya vA aNulomA vA paDilomA vA, te uppanne sammaM sahai khamai titikkhadda ahiyAsera // 162 // paJcamauSTikaM locaM karoti, kRtvA'STamena bhaktena 'apAnakena' jalarahitena, vizAkhAnakSatreNa saha candrayogamupAgate, ekaM devadRSyamAdAya tribhiH puruSazataiH sArddhaM muNDo bhUtvA 'agArAt ' gRhAnniSkramya anagAritAM pravrajitaH / tataH kopakaTa sanniveze dhanyanAmagRhasthagRhe paramAnnena prathamapAraNakaM jAtaM, paJcadivyAni ca saJjAtAni / 162 - pArzvo'rhan puruSAdAnIyakhyazItirAtridivasAn yAvannityaM vyutsRSTakA yastyaktadehassan ye kecana upasargA utpadyante, tadyathA- 'divyA' devakRtA vA mAnuSyA vA tairyagyonikA vA anulomA vA pratilomA vA, tAnutpannAn samyak sahate kSamate titikSate adhyAsayati ca / tatra devakRtopasargaH kaThatApasajIvadevakRto yathA-- pravrajyAnantaramekadA viharan kasyAzcinnagaryA Asanne tApasAzrame kUpasamIpe - " sa tatrAsthAddhAtukIdu - mUle pratimayA nizi / itazca kaThajIvo'pi prApto meghakumAratAm // 1 // vidyun [megha] mAlyabhidho'cAlI-tena dezena daivataH / prekSya pArzvaprabhuM kopA dupadrotuM pracakrame // 2 // siMhavRzcikasarpAdyai-rapyakSubdhahRdaH prabhoH / vRSTiM karttuM pravRtte'smin, nAsAgraM jalamAyayau // 3 // atra kSaNe ca saJjAtA-sanakampaH samA For Private And Personal Use Only sUtre 161-62 pArzvaprabho dIkSAmaho tsava upasa sahanaM ca // 127 // Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yayau / dharaNendraH sadevIkaH, prabhorante gurutvaraH // 4 // UrdhvamullAmayAJcakre - ghastAtkuNDalikAkRtiH / dharaNendraH prabhuM mUrti, phaNAchatrAvRtaM vyadhAt // 5 // nirbhartya trAsito dUraM, durAtmA kaThavAridaH / vimukto dharaNendreNa, saprabhoH zaraNaM zritaH // 6 // kRtaM dharaNapatnIbhiH, saGgItaM purataH prabhoH / punastulyamanA jajJe, dvayorapyupari prbhuH||7||" kajIvAsuro'pi prabhuzaraNaM prapadya kSamayitvA ca khAparAdhaM dazabhavikavairaviyukto jAtaH, bhavadazakaM cedaM - "bhrAtarAvaravindasya, narezasya purohitau / kamaTho marubhUtizca +, kurkuToragakuJjarau x // 1 // paJcame narake pUrvaH, sahasrAre suraiH paraH / phaNI kiraNavegAkhyo,* vidyAdharadharAghavaH // 2 // paJcame narake pUrvI - 'cyutakalpe suraH pairaH / bhillaH pratyagavideheSu, vajranAbhadharAdhipaH / // 3 // saptame narake pUrvI, madhyamagraiveyake paraH / pazcAsyaH prAgavideheSu, suvarNabAhucapi 6 // 4 // caturthe narake pUrvaH, prANate tridazo'paraH / kaTho'rhacaM dazetyuktA bhavAH kamaTha-pArzvayoH // 5 // bhave tvekAdaze megha-kumAraH kamaThaH zaThaH / kRtvA pArzvaprabhorvRSTi-kaSTaM vairojjhito'jani // 6 // " evaM ca chAdmasthyena viharataH prabhoH kalikuNDa-kurkuTezvarAditIrthasthApanA jAtA / + kamaTho'nAcArIti jJAtvA rAjJA nirviSayIkRtastApasIbhUto vandanArthamAgataM marubhUrti zilAprakSepeNa jaghAna / x saraH paGke nimamaM marubhUtijIvaM kuJjaraM kurkuToragIbhUtaH kamaThajIvo daSTvA'mArayat / * zramaNIbhUya viharan puSkaravaradvIpe vaitADhyazaile kAyotsargastho marubhUtijIvaH kiraNavegAkhyo vidyAdharamunistatraiva phaNitayotpannena kamaThajIvena daSTvA mAritaH / t zramaNIbhUya cAraNalabdhyA viharan jvalanagirau kAyotsargasthaM vajranAbharAjarSiM tatraiva bhillatvenotpannaH kamaThajIva ekena zareNa jaghAna / SS cakrItvaM prapAtya zramaNatve viharannaTavyAM prAptaH sa munirdarzanamAtrAdevollasitakopena kamaThajIvasiMhena mAritaH / For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH vyA0 7 // 128 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tae NaM se pAse bhagavaM aNagAre jAe, iriyAsamie bhAsAsamie, jAva appANaM bhAvemANassa tesIiM rAhaMdiyAI viikaMtAI, caurAsIimassa rAidiassa aMtarA vaTTamANassa je se gimhANaM paDhame mAse paDhame pakkhe cittabahule, tassa NaM cittabahulassa caDatthIpakale NaM puvaNhakAlasamayaMsi dhAiyapAyavassa ahe chuTTe NaM bhatteNaM apANapaNaM visAhAhiM nakkhatteNaM jogamuvAgaraNaM jhANatariAe vaTTamANassa aNate aNuttare nizvAdhAra nirAvaraNe, jAva kevalavaranANadaMsaNe samuppanne, jAva jANamANe pAsamANe biharai // 163 // sAdANIyassa aTTha gaNA aTTha gaNaharA hutthA, taM jahA-sume ya ajjaghose ya, vasiTTe baMbhayAri ya / some sirihare ceva, vIrabhadde jase viya // 1 // 164 // 163 - tataH sa pArzvo bhagavAn anagAro jAtaH, IryAyAM samitaH bhASAyAM samitaH, yAvadAtmAnaM bhAvayataH tryazItirAtridivasA vyatikrAntAH, caturazItitamasya rAtridivasasya antarA varttamAnasya yo'sau grISmasya prathamo mAsaH prathamaH pakSacaitrabahulaH, tasya caitrabahulasya caturthIdivase pUrvAhnakAlasamaye - prathamaprahare dhAtakIpAdapasyAdhaH SaSThena bhaktena apAnakena vizAkhAnakSatreNa saha candrayogamupAgate sati dhyAnAntarikAyAM-zukladhyAnasvAdyabhedadvaye varttamAnasya anante'nuttare nirvyAghAte nirAvaraNe yAvatkevalavarajJAnadarzane samutpanne, yAvattAbhyAM sarvajIvAnAM sarvabhAvAn jAnan pazyaMzca viharati / 164 - pArzvasya arhataH puruSAdAnIyasyASTau gaNA aSTau gaNadharAzcAbhavan, tatra ekavAcanikA yatisamUhA gaNAstannAcakAH sUrayo gaNadharAH, te'STau, "AvazyakAdI tu daza, tadiha dvAvalpAyuSkatvAnnokau ityanumIyate " iti kalpaTippanake / tadyathA-zubhaH AryaghoSo vaziSTho brahmacArI somaH zrIdharo vIrabhadro yazakhI ca / For Private And Personal Use Only sUtre 163-64 pArzvaprabhoH kevalaM gaNadharASTraka nAmAni ca // 128 // Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAsassa NaM arahao purisAdANIyassa ajjadinnapAmukkhAo solasa samaNasAhassIo ukkosibha samaNasaMpayA hutthA // 165 // pAsassa NaM arahao purisAdANIyassa pupphacUlApAmukkhAo aTTattIsaM ajiyAsAhassIo ukkossiyA ajiyAsaMpayA hutthA // 166 // pAsassa0 sudhaya pAmukkhANaM samaNovAsagANaM egA sayasAhassI causardvi ca sahassA ukkosiyA samaNovAsagANaM saMpayA hutthA // 167 // pAsassa0 sunaMdApAmukkhANaM samaNovAsiyANaM tiNNi sayasAhassIo sattAvIsaM ca sahassA ukkosiyA samaNovAsiyANaM saMpayA hutthA pAsassa0 adbhuTThasayA causapuvINaM ajiNANaM jiNasaMkAsANaM savvakkhara0 jAva cauddasapuvINaM saMpayA hutthA // 169 // pAsassa0 cauddasasayA ohinANINaM, dasasayA kevalanANINaM, ikkArasasayA veubviyANaM, chassayA riumaINaM, dasasamaNasayA siddhA, 165 - pArzvasya arhataH puruSAdAnIyasya AryadattapramukhANi SoDazazramaNasahasrANi, utkRSTA zramaNasampadA'bha0 / 166 - pArzvasyArhataH puruSAdAnIyasya puSpacUlApramukhANi aSTatriMzadAyikAsahasrANi, utkRSTA AryikAsaMpadA0 / 167 - pArzvasya arhataH puruSAdAnIyasya suvratapramukhANAM zramaNopAsakAnAM ekaM zatasahasraM catuHSaSTisahasrANi ca, etAvatyutkRSTA zramaNopAsakAnAM sampadA'bhavat / 168 - pArzvasya arhataH puruSAdAnIyasya sunandApramukhANAM zramaNopAsikAnAM trINi zatasahasrANi saptaviMzatisahasrANi ca etAvatyutkRSTA zramaNopAsikAnAM sampadA'bhavat / 169 - pArzvasya arhataH puruSAdAnIyasya adhyuSTa ( sArddhatri) zatAni caturdazapUrviNAM ajinAnAmapi jinasaGkAzAnAM sarvAkSarasannipAtinAM yAvaccaturdazapUrviNAM sampadA'bhavat / 170 - pArzvasya arhataH puruSAdAnIyasya caturdazazatAnyavadhijJAninAM dazazatAni kevalajJAninAM, ekAdaza For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmanet paryuSaNA. kalpArthabodhinyAH vyA07 sUtrANi 170-72 pArzvapramoH parivAra, // 129 // K9XOXOXOXOXOXOXOXOXOXEXX vIsaM ajiyAsayA siddhA, aTThamasayA viulamaINaM, chassayA bAINaM, bArasasayA aNuttaroSavAiyANaM // 17 // pAsassa NaM arahao purisAdANIassa duvihA aMtagaDabhUmI hutthA, taM jahA-jugaMtagaDabhUmI pariyAyaMtagaDabhUmI ya, jAva cautthAo |purisajugAo jugatagaDabhUmI, tivAsapariAe aMtamakAsI // 171 // teNaM kAle NaM te NaM samae NaM pAse arahA purisAdANIe tIsaM vAsAI agAravAsamajhe vasittA, tesII rAiMdiAI chaumatthapariArya pAuNittA, desUNAI sattarivAsAI kevalipariAya pAuNittA, paDipuNNAI sattarivAsAI sAmaNNapariAya pAuNittA, pakaM bAsasayaM savAuyaM pAlaittA, khINe veyaNijjAuyanAmagutte, imIse osappiNIe dUsamasusamAe samAe bahuviikaMtAe, je se vAsANaM paDhame mAse zatAni vaikriyalabdhimatAM, SaTzatAni RjumatInAM, daza zramaNazatAni siddhAni, viMzatiH AryikAzatAni siddhAni, arddhASTamazatAni vipulamatInAM,SaTzatAni vAdinAM, dvAdazazatAnyanuttaropapAtikAnAM smpdaa'bhvt| 171-pArzvasya arhataH puruSAdAnIyasya dvividhA antakRbhUmirabhavat, tadyathA-yugAntakRbhUmiH paryAyAntakRbhUmizca, yAvaccaturtha puruSayugaM yugAntakRbhUmiH,zrIpAAdArabhya caturtha paTTadharaM yAvatsiddhimArgo vahamAno'bhUt , trivarSaparyAye' kevalotpattestriSu varSeSvatIteSu 'antamakArSIt' kazcinmokSaM gataH sA pryaayaantkRdbhuumiH| | 172-tasmin kAle tasmin samaye pArtho'rhan puruSAdAnIyastriMzadvarSANi agAravAsamadhye uSitvA tryazItirAtridivasAn chadmasthaparyAyaM pAlayitvA, dezonAni saptativarSANi kevaliparyAyaM pAlayitvA, pratipUrNAni saptativarSANi zrAmaNyaparyAyaM pAlayitvA, ekaM varSazataM sarvAyuH pAlayitvA, kSINeSu satsu vedanIyAyurnAmagotreSu karmasu, asyAmavasarpiNyAM duSSamasuSamAyAM samAyAM-caturtherake bahuvyatikrAnte sati yo'sau varSAkAlasya prathamo antakRbhUmI, gRhavAsAdiparyAyo nirvANaM ca // 129 // For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar ducce pakkhe sAvaNasuddhe, tassa NaM sAvaNasuddhassa aTThamIpakkhe NaM, uppiM sammeaselasiharaMsi, appacauttIsaime, mAsieNaM bhatteNaM apANaeNaM, visAhAhiM nakkhatteNaM jogamuvAgaeNaM, puvaNhakAlasamayasi, vagdhAriyapANI kAlagae viikaMte jAva sabadukkhappahINe // 172 // pAsassa NaM arahao purisAdANIyassa jAva savadukkhappahINassa duvAlasa vAsasayAI viikaMtAI, terasamassa ya vAsasayassa ayaM tIsaime saMvacchare kAle gacchai // 173 // teNaM kAle Na te NaM samae NaM arahA ariTunemI paMcacitte hutthA, taM jahA-cittAhiM cue, cahattA0, taheva ukkhevo, jAva cittAhiM parinicue / mAso dvitIyaH pakSaH zrAvaNazuddhaH, tasya zrAvaNazuddhasyASTamIdivase upari sammetAkhyazailazikharasya, AtmacatustriMzattamaH, trayastriMzanmunibhiH samamityarthaH, mAsikena bhaktenApAnakena vizAkhAnakSatreNa saha candrayogamupAgate sati pUrvAhnakAlasamaye-divasAdyaprahare "vagdhAriyapANI"tti kAyotsarge sthitatvAtpralambitabhujadvandvo | bhagavAn kAlagato vyatikrAntaH saMsArAt, yAvatsarvaduHkhapahINo jaatH| 173-pArzvasya arhataH puruSAdAnIyasya yAvatsarvaduHkhaprahINasya dvAdaza varSazatAni vyatikrAntAni, trayodazamasya ca varSazatasyAyaM triMzattamaH saMvatsaraH kAlo gacchati / tatra zrIpArzvanirvANAtsArdai dvivarSazate'tikrAnte zrIvIranirvANamabhUt, tatazcAzItyadhike navavarSazate'tikrAnte pustakavAcanA jAtA, ato yuktamuktaM 'trayodazamasya varSazatasyAyaM triMzattamaH saMvatsaraH kAlo gacchatIti / iti zrIpArzvanAthacaritraM samAptam // 23 // 174-atha zrIneminAthacaritraM jaghanyAdivAcanAbhirAha-tasmin kAle tasminsamaye arhan ariSTanemiH | paJcacitro'bhavat, paJcakalyANakAni citrAsu jAtAnItyarthaH, tadyathA-citrAyAM cyuto devalokAt, cyutvA garbha For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 teNaM kAle NaM te NaM samae NaM arahA ariTunemI je se vAsANaM cautthe mAse sattame pakkhe kattiyabahale, tassaNaM kattiyabahulassa sUtre kalpArtha- vArasIpakkhe NaM aparAjiAo mahAvimANAo battIsasAgarovamaTTiAo aNaMtaraM carya caittA iheva jaMbuddIve dIve bhArahe vAse soriya- *175-76 bodhinyAH pure nayare samuddavijayassa raNNo bhAriAe sivAe devIe puzvarattAvarattakAlasamayasi jAva cittAhiM gambhaM vakte, savvaM taheva sumiNa- Inamijinakha dasaNa-daviNasaMharaNAiaM ittha bhANiyAvaM // 175 // vyA0 7 A cyavanate kAleNaM te NaM samae NaM arahA ariTunemI je se vAsANaM paDhame mAse duce pakkhe sAvaNasuddhe, tassa NaM sAvaNasuddhassa paMcamI janmapakkheNaM navaNDaM mAsANaM bahupaDipuNNANaM, jAva cittAhiM nakkhatteNaM jogamuvAgaeNaM AroggA Arogga dAraya pyaayaa| jammaNaM smudd||130|| kalyANake vyutkrAntaH, 'tathaiva' vIracaritroktaprakAreNa "ukkhevo" iti AlApakocAraNaM, yAvacitrAyAM prinirvRtH| 175-tasmin kAle tasminsamaye arhana ariSTanemiryo'sau varSAkAlasya caturtho mAsaH saptamaH pakSaH kArtikabahulaH, tasya kArtikabahulasya dvAdazIdivase aparAjitAkhyAna mahAvimAnAd dvAtriMzatsAgaropamasthitikAd anantaraM "cayaM" divyadehaM tyaktvA asminneva jambUdvIpAbhidhe dvIpe bhArate varSe sauryapure nagare samudravijayasya rAjJo bhAryAyAH zivAyA devyAH kukSau pUrvarAtrApararAtrakAlasamaye yAvaccitrAyAM garbha vyutkrAntaH-garbhatvenotpannaH, sarvaM tathaiva khanadarzanaM pitRgehe dravINasaMharaNAdivarNanamatra bhaNitavyam / / 176-tasmin kAle tasmin samaye arhan ariSTanemiryo'sau varSAkAlasya prathamo mAso dvitIyaH pakSaH zrAvaNa // 130 // XzuddhaH, tasya zrAvaNazuddhasya paJcamIdivase navasu mAseSu bahupratipUrNeSu satsu yAvaccitrAnakSatreNa candrayogamupAgate sati ArogyA zivAdevI ArogyaM dArakaM prjaataa| janmotsavaHsamudravijayAmilApena jJAtavyaH, yAvannAmakaraNA For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir vijayAbhilAveNaM neyavaM, jAva taM houNaM kumAre ariTunemI nAmeNaM // 176 // vasare yasmAdUgarbhasthe bhagavati mAtA caturdazasvapnadarzanAnantaraM riSTaranamayaM nemi-cakradhArAM paJcadaze khamedrAkSIttasmAt akArasthAmaGgalaparihArAtheMtvAcca bhavatvariSTanemikumAra iti naanaa| tatra kumArassvapariNItatvAt, tacevaM__ anyadA yauvanAbhimukhaM zrInemimAlokya mAtA zivAdevI samavadat-'vatsa ! anumanyakha pANigrahaNaM, pUraya caasmnmnorthaan'| khAmI tuyogyAM kanyAmavApya pariNeSye' iti prtyuttryt|tto'nydaa kautukarahito'pi prabhuH samavayaskairmintraiH preritaH krIDamAnaH kRSNAyudhazAlAmupAgamat / tatra kautukotsukairmitrairvijJaptoGgulpane kulAlacakravatsudarzanacakramabhrAmayat, zArGga dhanurmRNAlanAlavannAmitavAn , kaumodakI gadA yaSTivadutpATitavAna , zaoN ca pAJcajanyaM khamukhenApUritavAn , tena cAkhilaM nagaraM badhiritamivAbhavat, gajAdayo'pyunmUlitAlAnAH prnneshuH| taMca tAdRzaM zandaM nizamyotpannaH ko'pi rAjyalipsurvairIti cintAkulaH kRSNastvaritamAyudhazAlAyAmAgataH, dRSTA ca nemi cakitaH san "AvAbhyAM vIkSyate neme !, svabalaM harirityavak / tato nemiharI mallA-kSATake jagmaturdutam // 1 // " zrInemirAha-"anucitaM nanu bhUluThanAdikaM, sapadi bAndhava ! yuddhmihaavyo|" "valaparIkSaNakRdbhujavAlanaM, bhavatu nAnyaraNaH khalu yujyate // 1 // " (druta0) dvAbhyAmapi svIkRtaM, prasAritastAvaddhariNA khasya bAhuH, vAlitazca neminA kamalanAlavat paraM For Private And Personal use only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha kSaNaM paryuSaNA0 "zAkhAnibhe nemijinasya bAhI, tataH sa shaakhaamRg(kpi)vdvilgnH|" sUtra 176 "cakre nijaM nAma hariyathArtha-mudyadviSAdadviguNAsitAsyaH // 1 // " nemikRSNabodhinyAH tato viSaNNaH kRSNo 'mama rAjyameSa sukhena grahISyatIti cintAturazcintayAmAsa yorbalaparIvyA07 "klizyante kevalaM sthUlAH, sudhIstu phalamaznute / mamanya zaGkaraH sindhu, rtnaanyaapurdivauksH||1||" // 131 // tataH 'kiM vidhAsyAvaH, nemistu rAjyalipsubalavA~zcApi' iti balabhadreNa yAvadAlocayati tAvaddevagIrabhUt"yo rAjyaM na samIhate gajaghaTATaGkArasaMrAjitaM, naivAkAGkSati cArucandravadanAM lIlAvatI yo'GganAm / "yaH saMsAramahAsamudramathane bhAvI ca manthAcalaH, so'yaM nemijinezvaro vijayate yogiindrcuuddaamnniH||1||" | tato nizcinto'pi vizeSanizcayArthaM jalakelicikIrSayA sAntaHpuro neminA sahaikamanupamaM saraHprAptastatra ca"praNayataH parigRhya kare jinaM, hrirveshydaashusro'ntre| tadanu zIghramasiJcata neminaM, kanakazRGgajalai sa ca taM tathA XI tathA rukmiNIpramukhaM gopikAgaNamapi saMjJitavAn, yaduta-ayaM neminiHzaGka krIDayA [ // 1 // " karapIDanAbhimukhI kAryaH, tatastA api"kAzcitkesarasAranIranikarairAcchoTayanti prabhu, kAzcidvandhurapuSpakandukabharainimnanti vkssHsthle|" al // 131 // |"kAzcittIkSNakaTAkSalakSavizikhairvidhyanti narmoktibhiH,kAzcitkAmakalAvilAsakuzalA vismaapyaanyckrire||1||" tathA-"tAvatyaH pramadAH sugandhipayasA svarNAdizRGgI zaM, bhRtvA tajjalanirjharaiH pRthutaraiH kartuM prabhuM vyAkulam / " For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir "prAvartanta mitho hasanti satataM krIDollasanmAnasA-stAvadvyomani devagIriti samudbhUtA zrutA cAkhilaiH // 2 // | "mugdhAHstha pramadAH! yato'maragirI gIrvANanAthaizcatuH-SaSTyA yojanamAnavakrakuharaiH kumbhaiH shsraadhikaiH|" "bAlye'pilapitoya eSa bhagavAnnAbhUnmanAgAkulaH, kartutasya suyatnato'pi kimaho!! yussmaabhiriishissyte?||3||" tato nemirapi hari tAzca sarvA jalairAcchoTayati, kamalapuSpakandukaizca tADayati ma / ityevaM savistaraM jalakeliM vidhAya taTamAgatya nemi hemasiMhAsane nivezya sarvA api gopyaH pariveSTya sthitaaH| tato rukmiNI jagau-"nirvAhakAtaratayodvahase na yattvaM, kanyAM tadetadavicAritameva neme ! / " "bhrAtA tavAsti viditaH sutarAM samartho, dvAtriMzadunmitasahasravadhUrvivoDhA // 1 // " satyabhAmA'pyuvAca-"RSabhamukhyajinAH karapIDanaM, vidadhire dadhire ca mahIzatAm / bubhujire viSayAMzca bahUnsutAn, suSuvire zivamapyatha lebhire||2|| tvamasi ? kintu navo'dya zivaGgamI, bhRzamariSTakumAra! vicaary| kalaya devara! cArugRhasthatAM, racaya bandhumanassu ca susthatAm ||3||ath jagAda ca jAmbavatI javAt, zRNu purA harivaMzavibhUSaNam / sa munisuvratatIrthapatirgRhI, zivamagAdiha jAtasuto'pi hi // 4 // padmAvatIti samuvAca vinA vadhUTI, zobhA na kAcana narasya bhavatyavazyam / no kevalasya puruSasya karoti ko'pi, vizvAsameSa viTa eva bhvedbhaaryH||5||" gandhArI jagau-"sajjanyayAtrA-zubhasaGghasArtha-parvotsavA vezmavivAhakRtyam / " "udyAnikApuGkaNaparSadazca, zobhanta etAni vinAGganAM no // 6 // " For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA07 // 132 // lakSmaNA'vocat-"snAnAdisarvAGgapariSkriyAyAM, vicakSaNaH priitirsaabhiraamH|" sUtraM 176 "visrambhapAtraM vidhure sahAyaH, ko'nyo bhavennUnamRte priyAyAH? // 7 // " nemijinaM susImA'vAdIta-"vinA priyAM ko gRhamAgatAnAM, prAghUrNakAnAM munisattamAnAm / " pANigraho"karoti ? pUjApatipattimanyaH, kathaM ca zobhA labhate? mnussyH||8||" nmukhIkaraevamanyAsAmapi gopikAnAM vacoyuktyA yadunAmagrahAcca maunAvalambinamapi smitAnanaM jinamAlokya "ani-IXNAya gopiSiddhamanumata" iti nyAyAt 'svIkRtaM 2 pANigrahaNaM nemine ti bADhamudghoSitaM tAbhiH, prasasAra ca tathaiva janoktiH, kAnAM tataH kRSNenograsenasutA rAjImatI mArgitA / lagnArthaM pRSTazca kroSTukinAmA nimittajJaH prAha vividhava"varSAsu zubhakAryANi, nAnyAnyapi samAcaret / gRhiNAM mukhyakAryasya, vivAhasya tu kA kathA ? // 1 // " coyuktayaH "samudrastaM babhASe'tha, kAlakSepo'tra nArhati / nemiH kathaJcitkRSNena, vivAhAya prvrtitH||2||" "mA bhUdvivAhapratyUho, nedIyastaddinaM vd| zrAvaNe mAsi tenoktA, tataH SaSThI samujvalA // 3 // " tato dvayorapi sthAnayorvihitA vivAhasAmagrI, Asanne ca lagnasamaye calitaH zrInemikumAraH sphArazRGgAra // 132 // prArabhAraH samudravijayAdyanekanarendra parivRtaH zivAdevyAdipramadAjanagIyamAnadhavamaGgalorathArUDhaH paannigrhnnaay| vrajaMzcAgrato vIkSyApRcchat sArathiM 'kasyedaM kRtamaGgalasAraM dhavalamandiraM?' iti / sArathiraGgulyaneNa darzayan 'tava zvazurasyograsenasyAyaM prAsAdaH, ime ca gavAkSasthe tava bhAryAyA rAjImatyAH sakhyau candrAnanA-mugalocanA For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 23 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhidhAne mitho vArttayataH' iti jagAda / tadA ca mRgalocanA prabhumAlokya candrAnanAM prAha- 'sakhI ! candrAnane ! | strIvarge ekA rAjImatyeva varNanIyA, yasyA ayametAdRzo varaH pANigrahaNaM vidhAsyati' / sA prAha - [ // 1 // " "rAjImatImadbhutarUparamyAM nirmAya dhAtA'pi yadIdRzena / vareNa no yojayati pratiSThAM, labheta vijJAnavicakSaNaH kAm ? itazca vAditranAdamAkarNya rAjImatI mAtRgehAtsakhImadhye prAptA satI 'he sakhyau ! bhavatIbhyAmevaikAkinIbhyAM sADambaraM samAgacchan varo vilokyate, kimahaM vilokayituM na labheyaM ?' iti jalpantI balAttadantare sthitvA nemimAlokya sAzcarya cintayati sma - " kiM pAtAlakumAraH ?, kiM vA makaradhvajaH ? surendraH kim ? / kiM vA mama puNyAnAM prAgbhAro mUrttimAneSaH 1 // 1 // " "tasya vidhAtuH karayo-rAtmAnaM nyuJchanaM karomi mudA / yenaiSa varo vihitaH, saubhAgyaprabhRtiguNarAziH // 2 // " rAjImatyabhiprAyaM parijJAya mRgalocanA saprItihAsaM prAha - 'he sakhi ! candrAnane ! samagra guNa pUrNe'pyasmin vare'styevaikaM tu dUSaNaM, paraM varArthinyA rAjImatyAH zRNvatyA vaktuM na zakyate / candrAnanA prAha- 'sakhi mRgalocane ! mayA'pi jJAtaM tadUSaNaM, paraM sAmprataM maunamevAzrayaNIyaM / tato rAjImatI trapayA madhyasthatAM darzayantI prAha'he sakhyau ! yasyAH kasyA api bhuvanAdbhutabhAgyAyAH kanyAyA ayaM varo bhavatu, paraM samagra guNasundare'pyasmin vare dUSaNaM tu kSIrodadhau kSAratvamiva, kalpavRkSe kArpaNyamiva, candane daurgandhyamiva, bhAskare tamaH stomamiva, merau calatvamiva, kanake zyAmatvamiva, lakSmyAM dAridryamiva, sarakhatyAM mauryamivAsambhAvyameva' / tatastAbhyAM savi For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArtha bodhinyAH vyA07 sUtraM 176 namervivAhotsavaH, rAjImatI // 133 // vinodajalpa: nodamuktaM-'bho rAjImati ! varaH prathamaM gauro vilokyate, apare guNAstu prastAve tatsaMstave jJAyante, tadgauratvaM tvasya kanjalAnukArameva dRzyate, tato rAjImatI sAsUrya pratyAha-sakhyau ! adya yAvat 'yuvAM cature' iti bhramo me'bhavat sa sAmprataM bhannaH, yato bhavatIbhyAM sakalaguNakAraNaM bhUSaNamapi zyAmatvaM dUSaNatayA nirUpitaM, zRNutAM| tAvatsAvadhAnIbhUya bhavantyau zyAmatvezyAmavastvAzrayaNe'pi ca guNAn kevalagauratvepaguNAMzca, iti kRSNatve gunnaaH| tathA hi-*"bhU-cittavallI-aguru, katthUrI-ghaNa-kaNINigA-kesA / kasava-masI-rayaNI, kasiNA ee aNagyaphalA 16 kappUre aMgAro, caMde ciMdhaM kaNINigA nayaNe / bhuje marIaM citte, rehA kasiNA vi gunnheuu||2||" iti kRSNAzraye gunnaaH| "khAraM lavaNaM dahaNaM, himaM ca aigoraviggaho rogii| paravasaguNo a cuNNo, kevalagorattaNe'vaguNA // 3 // " | evaM ca tAsAmanyo'nyaM jalpe jAyamAne pazUnAmArttakharaM zrutvA zrInemiH sAkSepaM prAha-'sArathe! ko'yaM dAruNaH svaraH? / sArathiH prAha-'yuSmadvivAhe bhojanArthamekatrIkRtAnAM pazUnAmayaM vrH| tataH prabhuzcintayati smadhigimaM vivAhotsavaM, yatrAnutsavo'mISAM jantUnAM / itazca "hallI sahio ! kiM me dAhiNaM cakkhU paripphurai ?"tti jalpantIM rAjImatI prati sakhyau 'pratihatamazeSamamaGgalaM te ityuktvA thutthutkAraM kurutH| nemistu prAha-'sArathe! rathamito nivartaya, nAhaM pariNeSye / atrAntare prabhuM pazyanneko hariNaH khagrIvAM hariNIgrIvopari kRtvA sthita * bhUzcitravayaguru, kasturI ghanaH kanInikA kezAH / kaSapaTTa maSI rajanI, kRSNA ete'nrdhphlaaH|| kare'jhArazcandre ciddhaM kanInikA nayane / bhojye marIcaM citre, rekhA kRSNA api guNahetavaH // 2 // kSAra lavaNaM dahanaM, himaM ca atigauravigraho rogii| paravazaguNazca cUrNaH, kevlgaurtve'vgunnaaH||t hale sakhyo / ki me dakSiNaM cakSuH parisphurati hai| // 133 // For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir -oXXXXXXXX statra kavirutprekSayati, yatsa prabhuM vijJapayati, yaduta [ // 1 // " ____x "mApaharasu mApaharasu, eaM maha hiyayahAriNi hrinniN| sAmI ! amhamaraNA vi. dussaho piyayamAviraho |"hariNI nemimukhamAlokya hariNaM prati brUte-+"eso pasannavayaNo, tihuaNasAmI akAraNaM baMdhU / tA viSNavesu vallaha !, rakkhatthaM sabajIvANaM // 2 // " evaM bhAyoprerito hariNo'pi nemi vrate-"NijjharaNanIrapANaM, araNNataNabhakkhaNaM ca vnnvaaso| amhANa niravarAhANa, jIviaMrakkha rakkha pho| // 3 // " ___ evaM ca sarve'pi pazavaH prabhu vijJapayanti / tAvatkhAmI babhASe-'bho bhoH pazupAlakAH! muzcata muzcata imAn pazUn, nAhaM vivaahissye'| tatkAlameva muktAH pazupAlakaiH pazavaH / sArathinA'pi nivartito rthH| atra kaviH "heturindoH kalake yo, virahe raamsiityoH| neme rAjImatItyAge, kuraGgaH satyameva sH||1||" samudravijaya-zivAdevIpramukhAH khajanAH zIghrameva rathaM skhalayanti, zivA ca savASpamabravIt* "patthemi jaNaNivallaha !, vaccha ! tumaM paDhamapatthaNaM kiNpi| kAUNa pANigahaNaM, maha daMse niyavahUvayaNaM // 1 // " nemirAha-"muJcA'grahamimaM mAta-rmAnuSISu na me manaH / muktistrIsaGgamotkaNTha-makuNThamavatiSThate // 2 // " x mA'pahara mA'pahara, etAM mama hRdayahAriNI hariNIM / khAmin ! assanmaraNAdapi, dussahaH priyatamAvirahaH // 1 // ___+ eSaH prasannavadanaH, tribhuvanakhAmyakAraNo bandhuH / tasmAdvijJapaya valabha !, rakSArtha sarvajIvAnAm // 2 // nirdhAraNanIrapAnaM, araNyatRNabhakSaNaM ca vanavAsaH / asmAkaM niraparAdhAnAM, jIvitaM rakSa rakSa prabho ! // 3 // * prArthayAmi jananIvallabha !, vatsa ! tvAM prathamaprArthanAM kAmapi / kRtvA pANigrahaNaM, mama darzaya nijavadhUvadanam // 1 // For Private And Personal use only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsur Gyanmandir paryuSaNA0 yataH-"yArAgiNi virAgiNya-stAH striyaH ko nissevte?| ato'haM kAmaye muktiM, yA virAgiNi rAgiNI // 3 // " sUtra 176 kalpArtha itazca rAjImatI-hA!! deva ! kimupasthitametat ?' ityuktvA mUJchitA, sakhIbhyAM candanAdizItopacArai- XnamivivAhe bodhinyAH *rAzvAsitA kathamapi labdhasaMjJA sAzrunayanA tArakhareNa prAha rAjImatIvyA078"hA jAyavakuladiNayara!, hA niruvamanANa! hA jgsrnn!| hA karuNAyara! sAmI!, maMmuttUNa kahaM calio?4" vilApAdiH "hA!! hiyaya! dhiTTha nihu~ra, ajja vi nillajja ! jIviaM vahasi / annattha baddharAo, jai nAho attaNo jaao||5||" // 134 // XI punarniHzvasya sopAlambhamAha | "jai sayalasiddhabhuttAi, muttigaNiAi dhutta ! ratto'si / tA evaM pariNayaNA-raMbheNa viDaMbiA kimahaM 1 // // " sakhyau saroSamAha-"* loapasiddhI vattaDI, sahie ! ikka suNija / saralaM viralaM sAmalaM, cuki vihI karija // 7 // " "pimmarahiammipiasahi !, eammi vi kiM karesi? piabhaavN| pimmaparaM kiM pi varaM, annayaraM te krissaamo||8||" rAjImatI koM pidhAyAha-hA!! kimetadazrAvyaM zrAvayatha ?, "jai kaha vi pacchibhAe, udayaM pAvei diNayaro taha vi / muttUNa neminAhaM, karemi nAhaM varaM annaM // 9 // " + hA yAdavakuladinakara !, hA nirupamajJAna ! hA jagaccharaNa ! / hA karuNAkara ! khAmin !, mAM muktvA kathaM calitaH // 4 // hA hRdaya / bhraSTa nipura, adyApi nirlaja ! jIvitaM vahasi / anyatra baddharAgo, yadi nAtha Atmano jAtaH // 5 // x yadi sakalasiddhabhuktAyAM, muktigaNikAyAM dhUrta ! rako'si / tarhi evaM pariNayanArammeNa // 134 // viDambitA kimahama? // 6 // * lokaprasiddhA vArtA, sakhi! ekA bhrUyate / saralaM viralaM zyAmalaM, vismRtya vidhiH kuryAt // 7 // premarahite priyasakhi 1, etasminnapi kiM karoSi priyabhAvam / premaparaM kamapi varaM, anyataraM te kariSyAmaH // 8 // yadi kathamapi pazcimAyAM, udayaM prApnoti dinakarastathApi / muktvA neminAthaM, karomi nAhaM caramanyam // 9 // For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir arahA ariTunemI dakkhe, jAva tiNNi vAsasayAI kumAre agAravAsamajhe vasittA NaM, puNaravi logaMtiehiM jIakappiehiM devehiM0, taM punarapi neminamAha-"vratecchuricchAdhikameva datse, tvaM yAcakebhyo gRhmaagtebhyH|" "mayArthayantyA jagatAmadhIza!, hasto'pi hastopari naivlbdhH||10||" atha viraktA satI prAha+"jai vihu eassa karo, majma kare no aAsi prinnynne| taha vi sire maha succia, dikkhAsamae karo hohI itaH samudravijayaH saparikaro jagI [ // 11 // " "nAbheyAdyAH kRtodbAhA, muktiM jgmurjineshvraaH| tato'pyucaiH padaM te syAt ?, kumAra ! brahmacAriNaH // 12 // " nemirAha-he tAta ! kSINabhogakarmA'hamasmi, kiJca-"ekastrIsaGgrahe'nanta-jantusaGghAtaghAtake / bhavatAM bhavatAnte'smin , vivAhe ko'yamAgrahaH? // 13 // " atra kavi:-"manye'GganAviraktaH, pariNayanamiSeNa nemiraagty| rAjImatI pUrvabhava-premNA samaketayanmuktyai // 14 // " 177-arhana ariSTanemirdakSo, yAvatrINi varSazatAni kumAraH san agAravAsamadhye uSitvA, punarapi lokA|ntikairjItakalpikairdevairdIkSA'vasaro jJApitastadyathA____ "jaya nirjita kandarpa !, jantujAtAbhayaprada ! / nityotsavAvatArArtha, nAtha ! tIrtha pravarttaya // 1 // " evaM prabhuM vijJapya 'vArSikadAnAnantaraM svAmI tribhuvanamAnandayiSyatI'tyuktvA samudravijayAdIMste protsAha+ yadyapi khalvetasya karo, mama kare na cAsItpariNayane / tathApi zirasi mama sa eva, dIkSA samaye karo bhaviSyati // 11 // For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArtha bodhinyAH vyA0 7 // 135 // 0 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caiva savvaM bhANibhacvaM, jAva dANaM dAiyANaM paribhAittA je se vAsANaM paDhame mAse ducce pakkhe sAvaNasuddhe, tassa NaM sAvaNasuddhassa chaTTIpakkheNaM pucaNDakAlasamayaMsi uttarakurAe sIyAe sadevamaNuAsurAe parisAe aNugammamANamagge, jAva vAravaIe nayarIe majjhamajjheNaM niggacchai / niggacchittA jeNeva revayae ujjANe, teNeva uvAgacchai / uvAgacchittA asogavarapAyavassa ahe sIyaM ThAvei / dAvittA sIAo paJccoruhai / pazcoruhittA sayameva AbharaNamallAlaMkAraM omuai / omuittA sayameva paMcamuTThiyaM loaM kareha / karittA chuTTaNaM bhatteNaM apANaeNaM cittAnakkhatteNaM jogamuvAgaeNaM egaM devadsamAdAya pageNaM purisasahasseNaM saddhiM muMDe bhavittA agArAo aNagAriyaM paJcaie // 177 // arahA NaM arinemI caupannaM rAiMdiyAI niHzcaM vosaTTakAe ciyatta dehe, taM caiva savvaM, jAva paNapannagassa rAIdiyassa aMtarA vaTTamANassa yanti sma, ityAdikaM sarve tadeva - vIracaritroktaM bhaNitavyaM, yAva'dAnaM' ghanaM 'dAyikAnAM' gotrikANAM 'paribhAjya' dattvA yo'sau varSAyAH prathamo mAso dvitIyaH pakSaH, zrAvaNazuddhastasya zrAvaNazuddhasya SaSThIdivase pUrvAhnakAlasamaye uttarakurAyAM zivikAyAM sthitaH san sadevamanujAsurayA parSadA anugamyamAnamArgaH, yAvadvAravatyA nagaryA madhyaMmadhyena nirgacchati / nirgatya yatraiva raivatakamudyAnaM, tatraivo pAgacchati / upAgatya azokavarapAdapasyAdhastAcchibikAM sthApayati / sthApayitvA zibikAtaH pratyavatarati / pratyavatIrya khayameva AbharaNamAlyA'laGkArAnavamuJcati / avamucya khayameva paJcamauSTikaM locaM karoti / kRtvA SaSThena bhaktenApAnakena, citrAnakSatreNa candrayogamupAgate satyekaM devadUSyamAdAya ekena puruSasahasreNa sArddhaM muNDo bhUtvA agArAdanagAritAM pravrajitaH / 178 - arhan ariSTanemiH catuSpaJcAzadrAtridivasAni yAvannityaM vyutsRSTakAyastyaktadehaH, tadeva vIracaritroktaM sarvaM jJeyaM, yAvatpaJcapaJcAzattamasya rAtridivasasyAntarA varttamAnasya yo'sau varSAyAstRtIyo mAsaH paJcamaH For Private And Personal Use Only sUtraM 177 nemijinastha dIkSotsavaH / / 135 // Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir je se yAsANaM tacce mAse paMcame pakkhe Asoyabahule, tassa NaM Asoyabahulassa pannarasIpakkhe NaM divasassa pacchime bhAe urjitasela sihare veDasapAyavassa ahe chaTe[aTTameNaM bhatteNaM apANaeNaM cittAnakkhatteNaM jogamuvAgaeNaM jhANaMtariyAra vaTTamANassa aNaMte aNuttare | (nivAghAe nirAvaraNe jAva kevalavaranANadasaNe samuppaNNe), jAva savaloe savvajIvANaM sadhabhAve jANamANe pAsamANe biharaha // 178 // X pakSa Azvinabahulastasya Azvinabahulasya paJcadazIdivase, amAvAsyAyAmityarthaH / divasasya pazcime bhAge ujjaya|ntAkhyazailasya zikhare, vetasanAmapAdapasya adhastAt SaSThe[aSTame]na bhaktenApAnakena, citrAnakSatreNa candrayogamupAgate sati dhyAnAntarikAyAM-zukladhyAnasyAyapAdadvaye vartamAnasya anante anuttare nirvyAghAte nirAvaraNe yAvatkebalavarajJAnadarzane samutpanne, yAvattAbhyAM sarvaloke sarvajIvAnAM sarvabhAvAn jAnan pazyaMzca viharati / tatra raivatakasthe sahasrAmravaNe prabhoH kebalamutpannaM, tataH___ "udyAnapAlakastatra, gatvA viSNuye jijJapat / koTIAdazarUpyasya, sArdAstasmai dadAvasau // 1 // sarvadA vandituM tIrtha-karaM harirupAgamat / bhRGgIva mAlatI rAjI-matyapi prahamAnasA // 2 // bhavAndhakUpato rajju-dezIyAM dezanAM prbhoH| nizamya prArthayAzcakre, varadattanRpo vratam // 3 // prabhustaM dIkSayAmAsa, dvishsrnRpaanvitm| bahukanyA|'nvitAM rAjI-matI ca samahotsavam // 4 // AjanmasvAmipAdAja-sevAbaddhamanorathAm / vIkSya rAjImatI vissnnuH,| papraccha lehakAraNam // 5 // tatodhanadhanavatI-bhavAdArabhya nemypi| tayAsaha khasambandha-mAkhyadaSTabhavAvadhiM // 6 // " tathAhi-prathame bhave'haM dhano nAma rAjA iyaM ca dhanavatInAmnI mama rAjJI abhUt 1, dvitIye bhave saudharme kalpe XXOXOXXXXXXX** For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir - -- sUtraM 178 nemi-rAjImatyorbhavanavakaM, rathaneme pratibodhazca paryuSaNAAvAM devadevyau 2, tRtIye bhave'haM citragatinAmA vidyAdharo'bhavaM iyaM ratnavatInAmnI matpatnI 3, caturthe bhave kalpArtha mAhendre kalpe dvAvapyAvAM devI 4, paJcame bhave'haM aparAjitAkhyo rAjA eSA tu priyatamAnAmnI mama rAjJI5, bodhinyAHSaSThe bhave ekAdaze kalpe dvAvapi devI 6, saptame bhave'haM zakho nAma rAjA eSA mama yazomatI rAjJI 7, vyA0 aSTame bhave'parAjite vimAne dvAvapi devau 8, navame bhave'haM eSA ca rAjImatI 9 / tato'nyatra vihRtya punarapi "viharananyadA svAmI, raivate samavAsarat / rathanemirupAdatta, cAritraM zrIjinAntike // 7 // " // 136 // "nemi cAnyadA natvA, rathanemiH prativrajan / bAdhito vRSTikAyena, prAvizatkandarAM gireH||8||" "rAjImatyapi meghAmbu-bAdhitA tadguhAntare / rathanemimajAnAnA, tatrasthaM prAvizattadA // 9 // " tatra klinnAni vastrANi zoSayituM parito'kSaipsItsA,tatazca apahasitasuravadhUrAmaNIyakAM sAkSAtkAmaramaNImiva ramaNIyAM tAM vivastrAmAlokya bhrAtRvairAdiva madanena marmaNi hataH kulalajAM dhIratAmapi cotsRjya rathanemirjagAda "Agaccha khecchayA bhadre !, kurvahe saphalaM januH / ubhAvapi vayaHprAnte, cariSyAvastapovidhim // 1 // zrutvetyazutyamavyAja-cittA saMvIya vaassii| satI spaSTamabhASiSTa, dhArayitvA ca dhIratAm // 2 // mahAnubhAva! saMrambhaH, ko'yaM? te bhavakAraNam / saMsmara khapratijJAM tAM, pravrajyAM mA sma vismara // 3 // pUrva gRhasthayA yastvaM, mayA vAcA'pi nehitH| sA'haM vratapratijJAyAM, tvAmadya kathamAdriye // 4 // agandhanakule jAtA-stiryazco ye bhujnggmaaH| te'pi vAntaM na pibanti, tvaM nIcaH kiM tato'pyasi? ||5||vraattikaakRte'ksmaat, mA sma korTi vinAzaya / tasmAddhI // 136 // For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org arahao NaM ariTunemissa aTThArasa gaNA aTThArasa gaNaharA hutthA // 179 // arahoNaM ariTanemissa baradattapAmukkhAo aTThArasa samaNasAhassIo ukosiyA samaNasaMpayA hutthA // 180 // arahao NaM ariTTanemissa ajjajakkhiNIpAmukkhAo cattAlIsaM ajjiyAsAhassIo ukkosiyA ajjiyAsaMpayA hutthA // 181 // arahaoNaM ariTunaMdapAmukkhANaM samaNovAsagANaM egA sayasAhassIo auNatarica sahassA ukkosiyA samaNo0saMpayA hutthA 182 ratvamAdhAya, zuddhaM dharma smaacr||6|| ityAdi madanonmAda-sarpatsakajAGgulIm / taduktiyuktimAkaye, cintayAmAsivAnidam ||shaastriijaataavpi dhanyA'sau, nidhAnaM guNasampadAm / kukarmajaladhaumano,dhigahaM puruSo'pi hii||8||" evaM bhAvayitvA rathanemiH zrInemiprabhorantike taduzcIrNamAlocya tapastatvA muktiM jagAma / rAjImatyapi zuddhaM |saMyamamArAdhya zivazayyAmArUDhA satI ciraprArthitaM zAzvatikaM zrInemisaMyogamavApa, yaduktaM "chadmasthA vatsaraM tasthau, gehe varSacatuHzatIm / paJca varSazatIM rAjI-matI kevalazAlinI // 1 // " 179-arhatoriSTanemeH aSTAdaza gaNA aSTAdaza gaNadharAzcAbhavan / 180-arhatoriSTanemeH 'varadatta'pramukhANyaSTAdaza bhramaNasahasrANi, etAvatyutkRSTA shrmnnsmpdaa'bhvt| 181-ahaMto'riSTanemeH AryA yakSiNI'pramukhANi catvAriMzadAryikAsahasrANyutkRSTA aaryikaasmpdaa'bhvt| 182-84-arhato'riSTanemeH 'nanda'pramukhANAM zramaNopAsakAnAM eka zatasahasraM ekonasaptatisahasrANi ca, *utkRSTA zramaNopAsakAnAM sampadA'bhavat // arhato'riSTanemeH 'mahAsuvratA'pramukhANAM zramaNopAsikAnAM trINi For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA07 // 137 // KOKO- XXDIKOKIKOKOKOKAIKOK arahaoNaM ariTTha0 mahAsuccayApAmukkhANaM samaNovAsigANaM tiNi sayasAhassIo chattIsaM ca sahassA ukkosiyA samaNovAsiANaM sUtrANi saMpayA hutthA // 183 // arahoNaM ariTTa cattAri sayA cauddasapuSThINaM; ajiNANaM jiNasaMkAsANaM savakkharasannivAINaM jAva saMpayA hutthA 84 183-86 araho NaM ariTTanemissa pannarasasayA ohinANINaM, pannarasasayA kevalanANINaM, pannarasasayA veuviANaM, dasasayA viulamaINaM, namijinasya aTThasayA vAINaM, solasasayA aNuttarovavAiANaM, pannarasasamaNasayA siddhA, tIsaM ajjiyAsayAI siddhAI // 185 // __arahao NaM ariTThanemista duvihA aMtagaDabhUmI hutthA, taM jahA-jugaMtagaDabhUmI pariyAyaMtagaDabhUmI ya, jAva aTThamAo purisajugAoM parivAro'jugaMtagaDabhUmI, duvAsapariAe x aMtamakAsI // 186 // AntakRbhUmizca zatasahasrANi SaTtriMzaca sahasrANyutkRSTAzramaNopAsikAnAM sampadA'bhavat // ahaMto'riSTanemezcatvAri zatAni caturdazapUrviNAM, ajinAnAmapi jinasaGkAzAnAM sarvAkSarasannipAtinAM yAvatsampadA'bhavat / 185-arhato'riSTanemeH paJcadazazatAni avadhijJAninAM, paJcadazazatAni kevalajJAninAM, paJcadazazatAni vaikriyalabdhimatAM, dazazatAni vipulamatInAM, aSTazatAni vAdinAM, SoDazazatAni anuttaropapAtikAnAM sampadA'bhavat / paJcadaza zramaNazatAni siddhAni, triMzadAryikAzatAni siddhAni / 186-arhato'riSTanemerdvividhA antakRdbhumirabhavat, tadyathA-yugAntakRdbhUmiH paryAyAntakRdbhUmizca, tatrASTamaM 'puruSayugaM paTTadharaM yAvadyugAntakRbhUmiH, kaivalyalAbhAd dvivarSaparyAye ko'pyantamakArSItsA pryaayaantkRdbhuumiH| // 137 // ___x pratyantare "duvAlasa pariAe"tti mUle vRttau ca "dvAdazavarSaparyAyai" riti vyAkhyAnamapi dRzyate, tallekhakadoSajaM sambhAvyate, sthAnAGge'STamAdhyayane (A0 sa0 mudrite 433 patre)"dvivarSamAtra kevaliparyAye neminAthasya jAte sati sAdhavo bhavAntamakArpuri"tyeva vyAkhyAtatvAt / For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir teNaM kAle NaM te NaM samae NaM arahA ariTunemI tipiNa vAsasayAI kumAravAsamajhe vasittA, caupannaM rAiMdiyAI chaumatthapariAyaM alpAuNittA, desUNAI satta vAsasayAI kevalipariAya pAuNittA, paDipuNNAI satta vAsasayAI sAmaNNapariAyaM pAuNittA, pagaM vAsasahassaM savAuaM pAlaittA, khINe veyaNijAuyanAmagutte, imIse osappiNIe dUsamasusamAe samAe bahuviikkaMtAe je se gimhANaM cautthe mAse aTTame pakkhe AsADhasuddhe,tassaNaM AsADhasuddhassa aTThamIpakkhe NaM uppi urjitaselasiharaMsi,paMcahiM chattIsehiM aNagArasarahiM saddhi,mAsieNaM bhatteNaM apANaeNaM, cittAnakkhatteNaM jogamuvAgaeNaM, puzvarattAvarattakAlasamayaMsi nesajie kAlagae (graMtha 800), jAva sbdukkhpphiinne||187|| arahao NaM ariTunemissa kAlagayassa jAva sabadukkhappahINassa caurAsII vAsasahassAI viiktAI, paMcAsIimassa vAsasaha187-tasmin kAle tasminsamaye'rhan ariSTanemistrINi varSazatAni kumAravAsamadhye uSitvA, catuSpaJcAzat rAtridivasAni chadmasthaparyAyaM pAlayitvA, dezonAni sapta varSazatAni kevaliparyAyaM pAlayitvA, pratipUrNAni | sapta varSazatAni zrAmaNyaparyAyaM pAlayitvA, eka varSasahasraM sarvAyuH pAlayitvA, kSINeSu vedanIyAyurnAmagotreSu karmasu, asyAmavasarpiNyAM duSSamasuSamAyAM samAyAM caturthArakakAle bahuvyatikrAnte sati yo'sau grISmasya caturthoM mAso'STamaH pakSa ASADhazuddhastasya ASADhazuddhasya aSTamIdivase ujjayantanAmazailasya zikharopari *paJcabhiH SaTtriMzadyutairanagArazataiH sArddha mAsikena bhaktena apAnakena, citrAnakSatreNa saha candrayogamupAgate sati, pUrvarAtrApararAtrakAlasamaye-madhyarAtrau 'naiSadhikaH' niSaNNaH san kAlagataH, yAvatsarvaduHkhapahINo jaatH| 188-arhato'riSTanemeH kAlagatasya yAvatsarvaduHkhaprahINasya caturazItivarSasahasrANi vyatikrAntAni, paJcA-10 zItitamasya varSasahasrasya nava varSazatAni vyatikrAntAni, dazamasya ca varSazatasya ayaM azItitamaH saMvatsaraH DXOXOXOXOXOXOXOXOXOK KORBA For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA ssassa nava vAsasayAI vikatAI, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchaha // 188 // 22 // kalpArtha namissa NaM arahao kAlagayassa jAva sacadukkhappahINassa paMca vAsasayasahassAI, caurAsII ca vAsasahassAI nava ya vAsasa | yAI viikaMtAI, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchada // 189 // 21 // bodhinyAH | muNisukhayassa NaM arahao kAlagayassa (jAba savadukkhappahINassa) ikkArasa vAsasayasahassAI caurAsI ca vAsasahassAI nava vyA07 | vAsasayAI viikvaMtAI, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchai // 190 // 20 // kAlo gacchati // zrIneminirvANAcaturazItivarSasahasrairvIranirvANamabhUt / pArthanirvANaM tu vyazItisahasraiH sAr3heMH // 138 // saptazataizca varabhUdityAdi khadhiyA jJeyam / iti zrIpaJcakalyANakabandhabandhuraM nemicaritaM samAptam / sa atho'ne granthagauravabhayAtpazcAnupUrvyA namyAdInAM ajitAntAnAM jinAnAM antarakAlamAnamevAha 189-naminAthasyAhataH kAlagatasya yAvatsarvaduHkhaprahINasya paJca varSazatasahasrANi, caturazItizca varSasahasrANi *nava ca varSazatAni vyatikrAntAni, dazamasya ca varSazatasyAyamazItitamaH saMvatsaraH kAlo gacchati // naminirvANAtpaJcabhirvarSalajhaneMminirvANaM, tatazcaturazItisahasra-navazatAzItivarSAtikrame pustakavAcanA''di // 21 // 190-munisuvratasyAhaMtaHkAlagatasya (yAvatsarvaduHkhapahINasya) ekAdaza varSazatasahasrANi caturazItizca varSasahasrANi nava varSazatAni vyatikrAntAni, dazamasya ca varSazatasyAyaM azItitamaH saMvatsaraH kAlo gacchati // munisuvratanirvANAdvarSANAM SaDbhirlakSaiminirvANaM, tatazca paJcalakSa-caturazItisahasra-navazatAzItivarSAtikrame pustkvaacnaadi| atra munisuvrata-naminirvANAntarasya naminirvANa-pustakavAcanAntarasya ca milane sUtroktaM mAnaM bhavati, evaM sarvatra jJeyam / / sUtre 189-90 nAma sutra tayoH pustakavAcanAyAzcAntarakAla: // 138 // For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXOXOXOXOXOXOXOXOXOXOM mallissa NaM arahao jAva savadukkhappahINassa pannArTi vAsasayasahassAI caurAsIdaM ca vAsasahassAI nava vAsasayAI viikatAI, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchada // 191 // 19 // arassa NaM arahao jAva sacadukkhappahINassa ege vAsakoDisahasse viikate, sesaM jahA mallissa, taM ca payaM-paMcasaTTi lakkhA caurAsIiM ca vAsasahassAI viikvaMtAI, tammi samae mahAvIro niSuo, tao paraM nava vAsasayAI vikatAI, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchada / evaM aggao jAva seyaMso tAva daTTaSvaM // 192 // 18 // 191-mallinAthasyAhato yAvatsarvaduHkhamahINasya paJcaSaSTivarSazatasahasrANi caturazItivarSasahasrANi nava varSazatAni ca vyatikrAntAni, dazamasya ca varSazatasyAyamazItitamaH saMvatsaraH kAlo gacchati // mallinirvA-* NAccatuHpaJcAzallakSavarSamunisuvratanirvANaM, tatazcaikAdazalakSa-caturazItisahasra-navazatAzItivarSAtikrame pustaka vAcanAdi, ubhayamilane ca sUtroktaM mAnaM bhavati // 19 // al 192-aranAthasyAhato yAvatsarvaduHkhAhINasya eka varSakoTisahasraM vyatikrAntaM, zeSaM yathA mallinAthasya X tathA jJeyaM, taccedaM-paJcaSaSTilakSANi caturazItivarSasahasrANi ca vyatikrAntAni, tasminsamaye mahAvIro nirvRtaH, tataH paraM nava varSazatAni vyatikrAntAni, dazamasya ca varSazatasyAyamazItitamaHsaMvatsaraH kAlo gacchati / evamagrato yAvacchreyAMsastAvaddaSTavyam // zrIaranirvANAtsahasrakoTivaSaiH zrImallinirvANaM, tatazca paJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustkvaacnaadi| paryu.ka.24 For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrANi kalpArtha 194-96 zAntyAdijinAnAM pustakavAcanAyAzcAntarakAlA kA paryuSaNA0 kuMthussa NaM arahao jAca savaduksappahINassa ege caubhAgapaliovame viikate, paMcasITuM ca vAsasayasahassA sesaM jahA mlliss| saMtissa NaM arahao jAva saSThadukthappahINassa ege caubhAgUNe paliovame virakaMte, pannArTi ca0sesaM jahA mallissa // 194 // 16 // bodhinyAH dhammassa NaM arahao jAva samvadukkhappahINassa tiNNi sAgarovamAI viraktAI, paDhei ca0 sesaM jahA mallissa // 195 // 15 // vyA07 aNatassaNaM arahao jAva sambadukkhappahINassa satta sAgarovamAI viiktAI, pannaDhei ca0 sesaM jahA mallissa // 196 // 14 // 193-kunthunAthasyAhato yAvatsarvaduHkhapahINasyaikazcaturtho bhAgaH palyopamasya vyatikrAntaH, paJcaSaSTizca vrss||139|| zatasahasrANItyAdizeSaM yathA mallestathA jJeyaM // kunthunAthanirvANAtsahasrakoTivarSonapalyopamacaturthabhAgena ara *nirvANaM, tatazca varSasahasrakoTi-paJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi // 17 // 194-zAntinAthasyAhato yAvatsarvaduHkhapahINasya ekaM caturthabhAgonaM palyopamaM vyatikrAntaM, paJcaSaSTilakSAdikaM ca zeSaM yathA malleH // zrIzAntinirvANAtpalyopamArddhana zrIkunthunirvANaM, tatazca palyacaturthabhAgapaJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi / ubhayamilane ca sUtroktaM pAdonapalyopamaM syAt / yaca zeSaM mallinAthavattatpaJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSarUpaM jJeyaM, evaM sarvatra // 16 // | 195-dharmasyAhato yAvatsarvaduHkhapahINasya trINi sAgaropamANi vyatikrAntAni, paJcaSaSTilakSAdikaM ca zeSa *yathA mlleH|| zrIdharmanirvANAtpAdonapalyopamonaistribhiH sAgaropamaiH zrIzAntinirvANaM, tatazca pAdonapalyopama-paJcaSaSTilakSa-caturazItisahasa-navazatAzItivarSAtikrame pustakavAcanAdi // 15 // 196-anantasyAhato yAvatsarvaduHkhapahINasya sapta sAgaropamANi vyatikrAntAni, paJcaSaSTilakSAdikaM ca zeSa // 139 // For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vimalassa NaM arahao jAva sacadukkhappahINassa solasa sAgarovamAI viikaMtAI, pannaTTiM ca0 sesaM jahA mallissa // 197 // 13 // vAsupujassa NaM arahao jAva savvadukkhappahINassa chAyAlIsaM sAgarovamAiM vikkaMtAI, pannAhi ca0 sesaM jahA mallissa // 198 // 12 // sijaMsassa NaM arahao jAva savadukkhappahINassa ege sAgarovamasae viikkate, pancaDhei ca0 sesaM jahA mallissa // 199 // 11 // yathA malle // zrIanantanivArNAcaturbhiH sAgaraiH zrIdharmanirvANaM, tatazca sAgaratraya-paJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi // 14 // | 197-vimalasyAhato yAvatsarvaduHkhapahINasya SoDaza sAgaropamANi vyatikrAntAni, paJcaSaSTilakSAdikaM ca zeSaM yathA malle // zrIvimalanirvANAnnavabhi: sAgaraiH zrIanantanirvANaM, tatazca saptasAgara-paJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi // 13 // 198-vAsupUjyasyAhatoyAvatsarvaduHkhapahINasya SaTcatvAriMzatsAgaropamANi vyatikrAntAni, paJcaSaSTilakSAdikaM ca zeSaM yathA malle // zrIvAsupUjyanirvANAtriMzatA sAgaraiH zrIvimalanirvANaM, tatazca SoDazasAgara-pazcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi // 12 // | 199-zreyAMsasyAhato yAvatsarvaduHkhaprahINasya ekaM sAgaropamazataM vyatikrAntaM, paJcaSaSTilakSAdikaM zeSaM yathA mlleH|| zrIzreyAMsanirvANAcatuSpaJcAzatA sAgaraiH zrIvAsupUjyanirvANaM, tatazca SaTcatvAriMzatsAgara-paJcaSaSTilakSa-caturazItisahasra-navazatAzItivarSAtikrame pustakavAcanAdi // 11 // For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA0 7 // 14 // sIalassa NaM arahaojAva sadha0 egAsAgarovamakoDI tivAsaaddhanavamAsAhiabAyAlIsavAsasahassehiM UNiA vidakaMtA,eyammi sane samae mahAvIro niyuo, tao viyaNaM paraM nava vAsasayAI viikaMtAI,dasamassa yavAsasayassa ayaM asIime saMvacchare kAle gacchai 200-10 suvihissaNaM arahao puSphadaMtassa jAva sakhadukkhappahINassa dasa sAgarovamakoDIo viikaMtAo, sesaM jahA sIalassa, taM ca 200-201 imaM-tivAsaaddhanavamAsAhiabAyAlIsavAsasahassehiM UNiyA viikvaMtA iccAha // 201 // 9 // | zItala__caMdappahassa NaM arahao jAva samvadukkhappahINassa egaM sAgarovamakoDisayaM viikaMtaM, sesaM jahA sIalassa, taM ca ima-tivAsa- suvibhyo / 200-zItalasyAhato yAvatsarvaduHkhapahINasyaikA sAgaropamakoTI trivarSA navamAsAdhikadvicatvAriMzadvarSasa- pustakavAhasrarUnikA vyatikrAntA, etasminsamaye mahAvIro nirvRtaH, tato'pi ca paraM nava varSazatAni vyatikrAntAni,daza- canAyAzcAmasya ca varSazatasyAyamazItitamaHsaMvatsaraH kAlo gcchti||shriishiitlnirvaannaat SaTSaSTilakSa-SaDviMzatisahasra- zAntarakAlau varSAdhikasAgarazatonayA ekayA sAgarakoTyA zrIzreyAMsanirvANaM, tatazca trivarSA navamAsAdhikairdvicatvAriMzadvarSasahasrairUne sAgarazate'tikrAnte zrIvIro nirvRtaH, tataH paraM navazatAzItivarSAtikrame pustakavAcanAdi // 10 // / 201-suvidherahataH puSpadantAparAbhidhAnasya yAvatsarvaduHkhamahINasya daza sAgaropamakovyo vyatikrAntAH, zeSaM yathA zItalasya, tacedaM-trivarSA navamAsAdhikadvicatvAriMzadvarSasahasrairUnikA daza sAgarakoTyo vyatikrAntA ityAdikaM // zrIsuvidhinirvANAnnavabhiH sAgarakoTibhiH zrIzItalanirvANaM, tatazca trivarSArddhanavamAsAdhikadvi // 14 // catvAriMzadvarSasahasronasAgarakoTyatikrame vIranivRtiH, tato navazatAzItivarSAtikrame pustakavAcanAdi // 9 // 202-candraprabhasyAhato yAvatsarvaduHkhamahINasyaikaM sAgaropamazataM vyatikrAntaM, zeSaM yathA zItalasya, taccedaM kahakara For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir anavamAsAhiavAyAlIsavAsasahassehiM UNagamiccAi // 202 // 8 // supAsassa NaM arahao jAva sadukkhappAhINassa ege sAgarovamakoDisahasse vidakate, sesaM jahA sIbalassa, taM ca ima-tivAsaaddhanavamAsAhiabAyAlIsavAsasahassehiM UNiA icAi // 203 // 7 // paumappahassa NaM arahao jAva sacadukkhappahINassa dasa sAgarovamakoDisahassA vidakatA, sesaM jahA sIalassa, taM ca imativAsaaddhanavamAsAhiavAyAlIsavAsasahassehiM UNagamiccAi / 204 // 6 // trivarSA navamAsAdhikadvicatvAriMzadvarSasahasrarUnakamityAdi // zrIcandraprabhanirvANAnnavatisAgarakoTibhiH zrIsuvidhinirvANaM, tatazca trivarSA navamAsAdhikadvicatvAriMzadvarSasahasrairUnAsu dazasu sAgarakoTiSu vyatikrAntAsu zrIvIranirvRtiH, tato navazatAzItivarSAtikrame pustakavAcanAdi // 8 // / 203-supArzvasyAhato yAvatsarvaduHkhamahINasyaikaM sAgaropamakoTisahasraM vyatikrAntaM, zeSaM yathA zItalasya, tacedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrarUnikA ityAdi // zrIsupArzvanirvANAnnavazatakoTisAgaraiH zrIcandraprabhanirvANaM, tatazca varSatrayasArdoSTamAsAdhikadvicatvAriMzadvarSasahasronaikazatakoTisAgaraiH zrIvIranikRtiH, tato navazatAzItivarSAtikrame pustakavAcanAdi // 7 // 204-padmaprabhasyAhato yAvatsarvaduHkhapahINasya daza sAgaropamakoTisahasrANi vyatikrAntAni, zeSaM yathA zItalasya, taccedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrairUnakamityAdi // zrIpadmaprabhanirvANAnnavasahasrakoTisAgaraiH supArzvanirvANaM, tatazca varSatrayAInavamAsAdhikadvicatvAriMzadUSesahasronaikakoTisahasrasAgaraiH zrIvIranivRtiH, tato navazatAzItivarSAtikrame pustakavAcanAdi // 6 // EXOXOXOXOXOXOXOXOXOXOCKo For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA sumaissa NaM arahao jAva sacadukkhappahINassa ege sAgarovamakoDisayasahasse viikate, sesaM jahA sIalassa, taM ca imaM sUtre kalpArtha- tivAsaaddhanavamAsAhiabAyAlIsavAsasahassehiM UNagamiccAiyaM // 205 // 5 // 205-6 bodhinyAH abhinaMdaNassa NaM arahao jAva savadukkhappahINassa dasa sAgarovamakoDisayasahassA vidakaMtA, sesaM jahA sIalassa, taM ca ima- sumatyamivyA07 tivAsaaddhanavamAsAhiabAyAlIsavAsasahassehiM [UNagaM] iccAiyaM // 206 // 4 // __ saMbhavassa NaM arahao jAva sacadukkhappahINassa vIsaM sAgarovamakoDisayasahassA viiktA, sesaM jahA sIalassa, taM ca ima nandanayoH // 141 // al 205-sumaterahato yAvatsarvaduHkhapahINasyaikaM sAgaropamakoTizatasahasraM vyatikrAntaM, zeSaM yathA zItalasya, XpustakavAca nAyAzcAtaccedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrarUnakamityAdikaM // zrIsumatinirvANAnnavatisahasrasAgaro ntarakAlo pamakoTibhiH zrIpadmaprabhanirvANaM, tatazca varSatrayArddhanavamAsAdhikadvicatvAriMzadvarSasahasronadazakoTisahasrasAgaropamaiH zrIvIranirvRtiH, tato navazatAzItivarSAtikrame pustakavAcanAdi // 5 // | 206-abhinandanasyAhato yAvatsarvaduHkhaprahINasya daza sAgaropamakoTizatasahasrANi vyatikrAntAni, zeSa x yathA zItalasya, taccedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrarUnakamityAdikaM // zrIabhinandananirvANAnavalakSakoTisAgaropamaiH sumatinirvANaM, tatazca trivarSA navamAsAdhikadvicatvAriMzadvarSasahasronaikakoTisAgaro|pamaiH zrIvIranivRtiH, tato navazatAzItivarSe pustakavAcanAdi // 4 // X // 14 // 207-sambhavasyAhato yAvatsarvaduHkhaprahINasya viMzatiH sAgaropamakoTizatasahasrANi vyatikrAntAni, zeSa yathA zItalasya, taccedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrarUnakamityAdikaM // zrIsambhavanirvANAddaza For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar tivAsaaddhanavamAsAhibAyAlIsavAsasahassehiM [UNagaM] iccAiyaM // 207 // 3 // ajiyassa NaM bharaho jAva sacadukkhappahINassa pannAsaM sAgarovamakoDisayasahassA vikatA. sesaM jahA sIbalassa, taM ca imativAsaaddhanavamAsAhibhavAyAlIsavAsasahassehiM [UNagaM] iccAiyaM // 208 // 2 // teNaM kAle NaM te NaM samae NaM usame gaM arahA kosalie cauuttarAsADhe abhIipaMcame hutthA, taM jahA-uttarAsADhAhiM cue, caittA XgabhaM varkate, jAva abhIiNA pariniSue // 209 // 1 // lakSakoTisAgaraiH zrIabhinandananirvANaM, tatazca trivarSA navamAsAdhikadvicatvAriMzadvarSasahasronairdazalakSakoTisAgaraiH zrIvIranivRtistato navazatAzItivarSe pustakavAcanAdi // 3 // 208-ajitasyAhato yAvatsarvaduHkhaprahINasya paJcAzatsAgaropamakoTizatasahasrANi vyatikrAntAni, zeSa TrAyathA zItalasya, taccedaM-trivarSArddhanavamAsAdhikadvicatvAriMzadvarSasahasrarUnakamityAdi // zrIajitanAthanirvANAtriMzatkoTilakSasAgaropamaiH zrIsambhavanirvANaM, tatazca trivarSA navamAsAdhikadvicatvAriMzadvarSasahasronairvizatisAgaropamakoTilakSaH zrIvIranivRtistato navazatAzItivarSAtikrame pustakavAcanAdi / siddhAntasya pustakAdhi| rUDhakArakatvAddevarddhigaNikSamAzramaNaissaha tIrthaGkarANAmantarakAlaH kathitaH // 2 // athAsyAmavasarpiNyAM prathamadharmapravartakatvena paramopakAritvAtkiJcidvistarataH zrIRSabhacaritraM prastUyate| 209-tasminkAle-tRtIyArakamAnte tasminsamaye RSabho'rhan kozalAyAM-ayodhyAyAM jAtaH kauzalikazcaturuttarApADhobhijitpazcamazcAbhavat, catvAri kalyANakAnyuttarASADhAyAmabhavana, pazcamaM tvabhijinnakSatre'bhavat,tadyathA-13 For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA0 7 sUtraM 209 | RSamakha paJcakallANakAnyaka| NakatvaM ca tadrAjyAbhiSekasya // 142 // uttarASADhAyAM cyutaH, cyutvA garbha vyutkrAntaH, yAvadabhijinnakSatre 'parinirvRtaH' nirvANaM praaptH| ___ jambUdvIpaprajJaptAvRSabhacaritravarNane "usame NaM arahA kosalie paMcauttarAsADhe abhIichaThe hotthA" iti pAThe satyapi yathA'tra "cauuttarAsADhe abhIipaMcame" iti pAThaH samupalabhyate na tathA vIracaritravarNane kApyAcArAGga-sthAnAGgAdi- zAstreSu "samaNe bhagavaM mahAvIre paMcahatyuttare hotthA" iti pAThavat "cauhatyuttare hotthA" ityapi pATha uplbhyte| ___ anyacca "tadeva hi kalyANakaM yatrAsanaprakampaprayuktAvadhayaH sakalasurAsurendrA jItamiti vidhitsavo yugapatsasambhramA upatiSThante" iti zAnticandrIyajambUdvIpaprajJaptivRttigataM kalyANakalakSaNaM nAtyantikaM, tadevAtyantikaM yatsarvadA sarvatrAvandhyaM, bhavedAtyantikametatprAguktaM kalyANakalakSaNaM cettadA vIrasya devAnandAkukSIgarbhAdhAne jItamiti vidhitsavo yugapatsasambhramAH sakalasurAsurendrAH kathaM nopatasthuH / / nanu kiM pramANaM ? yannaivopatasthuH surendrAstasmin samaye iti cetkalpasiddhAnta eva pramANamatrArthe, tathA hi"teNaM kAleNaM te NaM samae NaM sakke deviMde" ityAditaH prArabhya "samaNe bhagavaM mahAvIrexxx Asoabahulassa terasIpakkhe NaM bAsIirAidiehiM viikaMtehiM tesIimassa rAiMdiassa aMtarA vaTTamANe hiANukaMpaeNaM deveNaM hariNegamesiNA xxx tisalAe khattiANIe xxx kucchisi gambhattAe sAharie" ityAdinA sphuTataramavagamyate yadyazItidivasAtyaya eva jJAtaM zakreNa zrImanmahAvIradevasya devAnandAkukSyavataraNaM, nArvAka / jJAtabhavanAnantarameva sasambhramamabhyutthAya saptASTapadAnyabhimukhaM gatvA bhAvataH zakrastavena vanditvA siMhAsane samupavizya vimRzya caitAdRze kule tIrthaGkarA // 142 // For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir dInAmanAgamanAdikamavilambenaiva hariNaigameSidvArA garbhaparivartanasya kAritatvAt / nahIyaddIghakAlIno DyazItidivasAtmakaH sambhavati sAmAnyamanujasyApi vimarSaNakAlaH, kathaM nAma zakrasya / ___ ato nAyamakalyANakavAdinivartitaM kalyANakalakSaNamAtyantikamavandhyamapi ca, kintu-tadeva hi kalyANakaM yadbhuvane AzcaryabhUtaM kalyANaphalaM ca jagajIvAnAM bhavati, etadeva hi kalyANakalakSaNamAtyantikamavandhyamapi c| na caitadanAgamikaM, yadavocuH zrImaribhadrasUripAdAH yAtrApazcAzake-'bhuvaNa'ccherayabhUA, kallANaphalA ya jIvANaM // 30 // " iti, evamevAsya gAthApAzcAtyArddhasya vyAkhyAyAM zrImatsuvihitagrAmaNyaH kharataragacchagaganAGgaNa dinamaNayo navAGgavRttividhAyakAH paramaguravaH zrImadabhayadevAcAryAH "bhuvanAzcaryabhUtAni-nikhilabhuvanAdbhutabhUtAni, tribhuvanajanAnandahetutvAt , tathA kalyANaphalAni ca-niHzreyasasAdhanAni, caH samuccaye, jIvAnA-prANinAmiti" iti|n ca kimapi bhuvanAzcaryabhUtatvaM jIvAnAM kalyANaphalatvaM vA saJjAghaTIti RSabharAjyAbhiSeke, zAntinAthAdicakritvarAjyAbhiSekasyeto'pyadhikataratvAdanekeSAM vadhabandhanAdinivandhanatvAca / | zrImanmahAvIragarbhApahAre tu garbhAdhAnatvameva prakArAntareNa, kathamanyathA samavAyAGgoktA tIrthakRdbhavAtmAka SaSThaM pohilabhavamiti gaNadharoktiH satyA bhavet ?, kathaM ca "ee-cauddasa mahAsumiNe, sabA pAsei titthayaramAyA / / jaM rayaNi vakamaI, kucchisi mahAyaso arahA // 1 // " ityetatkalpasiddhAntoktaniyamAnusAraM trizalayA caturdazamahAkhamA dRSTAH?, kiM kAraNaM? yatsUtrakAreNApi teSAmeva vistRtaM varNanaM vihitaM ?, kathaM vA sAmpratamapi paryuSaNAyAM For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinyAH vyA07 // 143 // teNaM kAle NaM te NaM samae NaM usame NaM arahA kosalie je se gimhANaM cautthe mAse sattame pakkhe AsADhabahule, tassa NaM AsADha-10 bahulassa cautthIpakkhe NaM sacaTThasiddhAo mahAvimANAo tittIsaM sAgarovamaTThiyAo aNaMtaraM cayaM caittA iheva jaMbuddIve dIve bhArahe 210-211 vAse ikvAgabhUmIe nAbhissa kulagarassa marudevAe bhAriAe puSvarattAvarattakAlasamayaMsi AhAravakkaMtIe jAva gambhattAe vakrate // 210 // RSabhasa usame NaM arahA kosalie tinnANovagae Avi hutthA, taM jahA-caissAmi tti jANai03, jAva sumiNe pAsai, taM jahA garbhAdhAnavIrajanmavAcanAhi ghRtAdijalpanapUrvakaM teSAmeva svamAnAmuttAraNAdyutsavo vidhIyate ? samastasaGkena sarvatretyapi kalyANakaM, vimarSaNIyaM khasthacittenetyalamaticasUryA, sthitaM ca-nAkalyANakatvaM vIragarbhApahAre nApi ca kalyANakatvamRSabha- jJAnatrayorAjyAbhiSeke siddhyati kathamapIti, vizeSArthinA vimarSaNIyA vIracaritre'kalyANakavAdicarcA / atha prakRtaM- pagatatvA 210-tasminkAle tasminsamaye RSabhorhana kauzaliko yo'sau grISmasya caturtho mAsaH saptamaH pakSa ASADha- dikaM ca bahulaH, tasya ASADhabahulasya caturthIdivase sarvArthasiddhanAmakAt mahAvimAnAt trayastriMzatsAgaropamasthitikAt 'anantaraM' antararahitaM "carya" devabhavasatkaM dehaM tyaktvA asminneva jambUdvIpAkhye dvIpe bhArate varSe, tadAnIM grAmAdyabhAvAt ikSvAkubhUmyAM nAmeH kulakarasya marudevAyA bhAryAyAH, kukSAviti gamyaM, pUrvarAtrApararAtrakAla X // 143 // samaye 'AhAravyutkrAntyA' divyAhAratyAgena yAvadUgarbhatayA 'vyutkrAntaH' utpnnH| 211-RSabhorhana kauzalikaH trijJAnopagatazcApyabhavat, tadyathA-cyoSye'hamita iti jAnAti, yAvatvamAn pazyati marudevA, tadyathA-"gayavasahe" tyAdi gAthArtho'tra vaacyH| sarva tathaiva prAguktavat, navaraM-prathamaM vRSabhaM For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandi *"gayavasaha" gAhA / savaM taheva, navaraM-paDhama usameM muheNaM aiMtaM pAsai, sesAo gayaM / nAbhikulagarassa sAhA / suviNapADhagA natthi, nAbhikulagaro sayameva vAgareha // 211 // teNaM kAle NaM te NaM samae NaM usameNaM arahA kosalie je se gimhANaM paDhame mAse paDhame pakkhe cittabahule, tassa NaM cittabahulassa aTTamIpakkhe NaM navaNhaM mAsANaM bahupaDipuNNANaM aTThamANaM rAiMdiANaM, jAva AsADhAhiM nakkhatte NaM jogamuvAgaeNaM AroggA AroggaM dArayaM payAyA // 212 // taM ceva savaM, jAva devA devIo ya vasuhAravAsaM vAsiMsu, sesaM taheva cAraga-sohaNa-mANummANavahaNaussukkamAiya-ThiivaDiya-jUyavaLa savaM bhANiyacvaM // 213 // mukhe "aiMta" pravizantaM pazyati, zeSA jinajananyo gajaM pazyanti, vIramAtA tu siMhamadrAkSIt / nAbhikulakarAya 'sAdhayati' kathayati, tadAnIM svamapAThakA na santi, nAbhikulakaraH khayameva 'vyAgRNAti' kathayati svmphlm| 212-tasminkAle tasminsamaye RSabhohana kauzaliko yo'sau grISmasya prathamo mAsaH prathamaH pakSazcaitrabahulastasya caitrabahulasyASTamIdivase navasu mAseSu bahupratipUrNeSu 'arddhASTameSu' sArddhasaptasu rAtrindiveSu vyatikrAnteSu satsu yAvaduttarASADhAnakSatreNa candrayogamupAgate sati ArogyA mAtA marudevA ArogyaM dArakaM prjaataa| 213-tadeva sarva, yAvaddevA devyazca vasudhArAvarSaNaM cakruH, zeSaM tathaiva prAgvarNitaprakAreNa cArakazodhana-mAno*nmAnavarddhana-ucchulkakaraNaprabhRtisthitipatitAyUpoddhIkaraNavarja sarva bhnnitvyN| navaraM-nAmakaraNAvasare marudevayA / prathamaM vRSabhasya svame darzanAtpabhorjayo romNAM vRSabhAkAralAJchanatvAca nAbhinA "RSama" iti nAma dattam / atha devalokAcyuto bhagavAnanupamarUpopratipAtijJAnatrayavirAjamAno'nekadevadevIparivRto buddhyAdyakhilaguNa For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA01razeSamanujebhyaH paramotkRSTaH krameNa varddhamAnaH sannAhArAbhilASe surasaJcAritAmRtarasAmaGgaliM mukhe prakSipati, 213 kalpArthaevamanye'pi tIrthaGkarA bAlye'vagantavyAH, bAlyAtikrame punaragnipakkAhArabhojinaH, RSabhastu pravrajyAM yAva AdibodhinyAH surAnItadevakuruttarakurukalpadrumaphalarasamAkhAditavAn / jinasya vyA07 atha ca saJjAte kizcidUnavarSe bhagavarti prathamajinavaMzasthApanaM svajItamiti vicintya zakraH 'riktapANiH kathaM vaMza prabhusamIpaM yAmi?' iti mahatIM ikSuyaSTimAdAya nAbhikulakarAGkasthasya khAmino'ne tasthau, dRSTvA cekSuyaSTiM sthApanAdaya: // 144 // hRSTavadanena svAminA kare prasArite 'ijhuM bhakSayiSyasi ? ityuktvA tAM datvA ikSvabhilASAtmabhovaMza ikSvAkuH, tathA prabhoH pUrvajA api 'kAzyaM ikSurasaM apiyan ato gotramapyasya kAzyapa iti vNshsthaapnaamkrot| ___ atha kiJciAgalaM saJjAtApatyaM sadapatyayugalaM tAlavRkSAdho vimucya riraMsayA krIDAsthAnamagAt, itaH pavaneritena patatA tAlaphalena dArako vyApAditaH, prathamo'yamakAlamRtyurasyAmavasarpiNyAM / tataH khargatayormAtApitrorekAkinImeva vane vicarantI surasundarIvotkRSTarUpAM tAM dArikAM dRSTvA yugalikanarA nAbhikulakarAya nyave-12 dayan , nAbhirapi 'ziSTeyaM sunandA nAmnI RSabhapatnI bhaviSyati' iti lokajJApanapurassaraM tAM gRhItavAn / tataH sunandAsumahAlAbhyAM saha pravarddhamAno yauvnmnupraaptH| indro'pi prathamajinavivAhakaraNaM khajItamityaneka- // 144 // devadevIkoTiparivRtaH samAgatya khAmino varakRtyaM khayaM kRtavAn vadhUkRtyaM ca dvayorapi kanyayordevya iti / tatastAbhyAM viSayamanubhavataHprabhoH SaDlakSapUrveSvatIteSu bharatabrAhmIyugalaM sumaGgalA bAhubalisundarIyugalaM ca For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 25 FOXOXOX www.kobatirth.org usame NaM arahA kosalie kAsavagutte NaM, tassa NaM paMca nAmadhijjA evamAhijaMti, taM jahA usame i vA, paDhamarAyA i vA, paDhamabhikkhAyare i vA, paDhamajiNe i vA, paDhamatitthayare i vA // 214 // sunandA suSuve, tadanu caikonapaJcAzatputrayugalAni krameNa sumaGgalA prasUtavatI / Acharya Shri Kailassagarsuri Gyanmandir 214- RSabho'rhan kauzalikaH kAzyapagotraH, tasya paJca nAmadheyAni evamAkhyAyante, tadyathA - RSabha iti vA 1, prathamarAjA iti vA 2, prathamabhikSAcara iti vA 3, prathamajina iti vA 4, prathamatIrthakara iti vA 5 / tatra prathamarAjA tvevaM - kAlAnubhAvAtkrameNa pracuratarakaSAyodayAdanyo'nyaM vivadamAnAnAM yugalikAnAM daNDanItistAvadvimalavAhana-cakSuSmatkula karakAle'lpAparAdhitvena hakAra rUpaivAbhUt, yazakhino'bhicandrasya ca kAle svalpe'parAdhe hakkArarUpA mahati cAparAdhe makkArarUpA, prasenajinmarudevanAbhikulakarakAle ca jaghanyamadhyamo tkRSTAparAdheSu krameNa hakkAramakkAradhikkArarUpA daNDanItayo'bhUvan / eteSAM kulakarANAM utpattikAladehonnatatvAdivRttAntastvanyaTIkAto'vaseyaH / evamapi nItyatikramaNe prabhuM jJAnAdiguNAdhikaM vijJAya yugalikairvihite nivedane svAmyAha- nItyatikramatAM daNDaM sarvaM nRpaH karoti sa cAbhiSikto'mAtyAdiparivRtazca bhavati' / tatastairuktaMasmAkamapIdRzo rAjA bhavatu / khAmyAha yAcadhvamasmajjanakaM nAbhikulakaraM, yAcitastairnAbhiH / tato 'bho ! bhavatAM rAjA RSabha evaM' ityuktavAnnAbhiH / tataste rAjyAbhiSekArthamudakAnayanAya sarovaraM gatAH / itazca zakraH svajItamiti samAgatya mukuTakuNDalAbharaNAdipariSkriyApUrvakaM prabhuM rAjye'bhiSiJzcati sma / yugalikAstu For Private And Personal Use Only *X*X*XXXXO Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobeith.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha nAmapaJcaka paryuSaNA0* kamalapatragRhItajalAH samAgatA alaGkRtaM prabhumAlokya vismitAHkSaNaM vimRzya prabhozcaraNayorjalaM prakSiptavantaHsUtraM 214 taca vilokya tuSTaH zakro'cintayat-'aho !! vinItA ete manujA iti dvAdazayojanavistIrNA navayojanavi- RSabhasya bodhinyAH kambhAM vinItAnAmnI nagarI nisspaadyetyaajnyaapydvaishrmnnN| so'pi AjJAsamanantarameva ratnakanakamayabhavanapativyA07 prAkAravirAjitAM ngriimvaasyt| tataH svAminA rAjye hastyazvagavAdisaGgrahapurassaraM ugrabhogarAjanyakSa- rAjyA|triyalakSaNAni catvAri kulAni sthApitAni / bhiSekazca // 145 // / tadAnIM ca kAlaparihANyA RSabhakhAmikAle kalpavRkSaphalAbhAvAdye ikSvAkavaste ikSubhojina:, zeSAstu prAyaH patrapuSpaphalabhojino'gnerabhAvAdapakkazAlyAdyauSadhIbhojinazcAbhUvana, kAlAnubhAvAttadajIrNe svalpaM khalpataraM ca bhuktavantastasyApyajIrNe bhagavadvacasA hastAbhyAM ghRSTvA tvacamapanIya bhuktavantastathApyajINe prabhUpadezAtpatrapuTe jalena kledayitvA taNDulAdIn bhuktavantaH, evamapyajINe kiyantamapi kAlaM hastatalapuTe saMsthApya, tathApyajINe kakSAsu khedayitvA, tathApyajIrNe hastAbhyAM ghRSTvA patrapuTe kledayitvA hastatalasampuTe thA saMsthApyetyAdibahubhiH prakArairannabhojino babhUvAMsaH / evaM ca satyekadA dumagharSaNAnnavotthitaM pravRddhajvalajvAlaM tRNakalApaM kavalayantaM agnimupalabhyAbhinavaratnabuddhyA // 145 // grahaNAya prasAritakarA dahyamAnA bhItAH santo yugalikAH prabhu vijnypyaamaasuH| bhagavatA cAgnerutpatti vijJAya bho yugalikAH!utpanno'gniH, atra zAlyAdyauSadhInidhAya bhumadhvaM, yatastAH sukhena jIryanti' ityupAye kathite For Private And Personal use only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir usameNaM arahA kosalie dakkhe dakkhapainne paDirUve allINe bhaddae viNIe vIsaM puccasayasahassAI kumAravAsamajhe vasai, vasittA tevaDhei pukhasayasahassAI rajavAsamajhe vasai, tevaddhiM ca puSasayasahassAI rajavAsamajhe basamANe lehAiAo gaNiyappahANAo sauNaruyapajavasANAo bAvattari kalAo, causarddhi mahilAguNe, sippasayaM ca kammANaM, tinni vi payAhiAe uvdisi| uvadisittA puttasayaM |'pyanabhyAsAt samyagupAyamajAnAnA dhAnyAnyanau prakSipya kalpadroH phalAnIva yAcante, agninA ca tAni sarvANi dahyamAnAni dRSTvA 'aho !! ayaM pApAtmA vetAla ivAtRptaH khayameva sarva bhakSayati, nAsmAkaM kizcidapi prayacchati, |ato'syAparAdhaM khAmine nivedya zikSAM dApayiSyAmaH' iti dhiyA brajantaH pathi kariskandhAdhirUDhaM sammukhA gacchantaM prabhuM vIkSya yathAsthitaM vRttAntaM nyavedayan / bhagavA~zca-'kumbhAvyivadhAnenAtra bhavadbhirdhAnyAdiprakSepo vidheyaH' ityuktvA taireva mRtpiNDamAnAyya nidhAya ca hastikumbhe miNThena prathamaM kumbhakArazilpamadarzayat, XuktavAMzca-IdRzAni bhANDAni vidhAya teSu pAkaM kurudhvaM iti / evaM bhagavaduktamupAyaM samyagupalabhya tathaiva kRta-X vantaste, ataH prathamaM kumbhakArazilpaM pravartitaM, tato lohakAra-citrakAra-tantuvAya-nApitalakSaNAni catvAri zilpAni / pazcAnAmapyeteSAM mUlazilpAnAM pratyekaM viMzatyA bhedaiH zilpazataM bhavati / | 215-RSabho'rhana kauzaliko dakSo dakSapratijJaH pratirUpa 'AlIna' sarvaguNairAliGgitaH 'bhadrakA' saralo vinIto viMzatiH pUrvazatasahasrANi kumAravAsamadhye vasati, uSitvA triSaSTiH pUrvazatasahasrANi rAjyavAsamadhye vasati, triSaSTiH pUrvazatasahasrANi rAjyavAsamadhye vasaMzca lekhAdikA 'gaNitapradhAnA' gaNitamadhyAH 'zakunaruta For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH * vyA0 7 // 146 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | paryavasAnAH pakSizabdajJAnaprAntAH, evaMvidhAH puruSasya dvAsaptatikalAH, catuHSaSTiH 'mahilAguNAH' strIkalAH+, x "likhitaM gaNitaM gItaM, nRtyaM vAdyaM ca paThanaziMkSe ca / jyotizchando'laGkRti - vyAkaraNaniruktikAvyAni // 1 // kAyeMyanaMnighaNTu- rgarjaMturagaurohaNaM tayoH "zikSA / zAstrAMbhyAso resama - yatraiviSaikhanyegandhavadAzca // 2 // prAkRta saMskRtapaizI - cikA'pabhraMzAH smRtiH purANavidhI / siddhAntatarkavaidyaka - vedAMgamaisaMhite -tihAsAca || 3 || sAmudrikaivijJAnA -''cAryakavidyA rasAyanaM karpeTam / vidyAnuvArdadarzana - saMskArau dhUrcazambailakam ||4|| maNikarmatarucikitsA - kherceryamarI kilendrajAlaM ca / pAtAlaisiddhiyatrakarasavaityaH sarvakaraNI ca / / 5 / / prAsAdalakSaNaM parNe - citropalele pacarmakarmANi / patracchedanakhaccheda - patraparIkSA vazIkaraNam // 6 // kASTharghaTaina deza bhA~SA-gAruDayogAGgadhAtukarmANi / kevalividhizakunairute, iti puruSakalA dvisaptatijJeyAH // 7 // " + " jJeyA nRtyaucitye, citraM vAditramantraitatrAzca / ghanavRSTiphalakRSTI, saMskRtajelpaH kriyAkalpaH // 1 // jJAnavijJAnadambhI - mbustambhA gItatAyormAnam / AkAraMgopanA''rAma - ropaNe kAvya zaktivakroktI " // 2 // strInaralakSaNe gajahaya - parIkSaNe vAstuzuddhilaghurbuddhI / zakuna vicAro dharmA- cAro'JjanacUrNayoryogAH // 3 // gRhidhermasuprasAdana- karma kanakaisiddhivarNikAvRddhI / vAkpauTavakaralA dhaiva-lalitacaraNatailasurabhitAkaraNe // 4 // bhRtyopacAragehA- cAro vyAkaraNa para nirAkaraNe / vINAnAdavitaNDA-vAdAGkasthitijanAcArAH // 5 // kumbha masArizrama - surtnmnnibhedelipipricchedH / vaidyakriyAM ca kAmA-''viSkaraNaM randhainaM cikurabandheH // 6 // zAlIkhaNDainai mukhama-NDaine kathAkathana kusuma sugrarthane / varaveSasarvabhASa - vizeSavANijya bhojyAni // 7 // abhidhAnaparijJAnI - SsbharaNayathAsthAna vividhaparidhIne / antyAkSarikI prazna- prahelikA strIkalAzcatuHSaSTiH // 8 // For Private And Personal Use Only XXXXX sUtraM 215 dvisaptati kalAH puruSasya mahilAyAzca catuHSaSTi kalA : // 146 // Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir rajasae abhisiMcai / abhisiMcittA puNaravi loaMtipahiM jIakappiehiM devehiM tAhi iTTAhiM jAva vaggUhi, sesaM taM ceva savaM bhANiavaM, karmaNAM-kRSivANijyAdInAM madhye kumbhakArazilpAdikaM prAguktaM sottarabhedaM zilpazatamapi bhagavatopadiSTaM, ata evAnAcAryopadezajaM karma AcAryopadezajaM ca zilpamiti karmazilpayorvizeSamAmananti, karmANi hi krameNa khayamutpannAni |triinnypyetaani-dvaaspttipurussklaashctuHssssttimhilaagunnaaH zilpazatAkhyAni vastUni prajAhitAya bhagavAnupadizati sma / tatra likhanaM haMsalipyAdyaSTAdazavidhaM nandisUtroktaM, tacca bhagavatA dakSiNakareNa brAhayA updissttN| gaNitaMtu "eka daza zataM caiva, sahasramayutaM tathA / lakSaM ca niyutaM caiva, koTirarbudameva ca // 1 // " __"vRndaM kho nikharvazca, zaGkhaH padmazca sAgaraH / antyaM madhyaM parArdhaM ca, daza saGkhyA yathAkramam // 2 // " yugmam // ityAdikaM sundaryA vAmahastena, kASThakarmAdirUpaM karma bharatasya, puruSAdilakSaNaM ca bAhubalina upadizati sm| upadizya putrazataM rAjyazate'bhiSiJcati / tatra bharatasya vinItAyAM mukhyaM rAjyaM bAhubalezca bahalIdeze takSazilAyAM rAjyaM dattvA zeSANAmaSTanavatisutAnAM - bhinnabhinnadezAn vibhajya dattavAn / | x teSAM nAmAni tvimAni-mastakaH 3, putrAGgArakaH 4, mallidevaH 5, aGgajyotiH 6, malayadevaH 7, bhArgavanAthaH 8, a(va)GgadevaH 9, vasudevaH 10, magadhanAtha: 11, mAnavartikaH 12, mAnayuktaH 13, vaidarbhadevaH 14, vanavAsanAthaH 15, mahI|pakaH 16, dharmarASTraH 17, nAyakadevaH 18, AzmakaH 19, daNDakaH 20, kaliGgaH 21, ISikadevaH 22, puruSadevaH 23, akalaH 24, bhogadevaH 25, vIryayogaH 26, gaNanAthaH 27, tIrNanAthaH 28, arbudapatiH 29, AyurvIryaH 30, vallIvasuH 31, For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH nyA07 sUtraM 215 RSamaputrazitanAmAni dezanAmAni // 147 // nAyakaH 32, kAkSikaH 33, AnartakaH 34, sArika: 35, ahezaH 36, rurudevaH 37, kacchanAthaH 38, surASTra: 39, narmadA |40, sArasvataH 41, tApasadevaH 42, kuruH 43, jaGgalaH 44, pazcAlaH 45, zUrasenaH 46, puTapuraH 47, kaliGgadevaH 48, kAzikumAraH 49, kauzalyaH 50, bhadrakAzaH 51, vikAzakaH 52, trigaJjaH 53, AvarSaH 54, sAluH 55, matsyadevaH 56, kulIyakaH 57, mUSakadevaH 58, bAhrIkaH 59, kAmbojaH 60, madhunAthaH 61, sAndrakaH 62, AtreyaH 63, yavanaH 64, AbhIraH 65, vAnadevaH 66, vAnasaH 67, kaikeyaH 68, sindhuH 69, sauvIraH 70, gandhAraH 71, kASThadevaH 72, toSaka: 73, zaurakaH 74, padmanAbhaH 75, bhAradvAjaH 76, sUradevaH 77, prasthAnaH 78, karNakaH 79, tripuranAthaH 80, avantinAthaH 81, devapatiH 82, kiSkindhaH 83, naiSadhaH 84, dazArNanAthaH 85, kusumavarNaH 86, bhUpAladevaH 87, pAlanAthaH 88, kuzalaH 89, padmaH 90, vinidraH 91, vaikezaH 92, vaidehaH 93, kacchapatiH 94, bhadradevaH 95, vajradevaH 96, sAndrabhadraH 97, senajaH 98, vatsanAthaH 99, aGgadevaH 100 iti" kalpalatAprabhRtiSu, subodhikA-kiraNAvalyAdau tu zaGkhAdiprabhaJjanAvasAnAni bharatASTanavatibhrAtRnAmAnyupalabhyante, tatra nAmAntarANi matAntaraM vA kAraNamanumIyate / tathA "kIra-kAzmIra-kAmboja-kAvera-kamalotkalAH / krhaatt-kuru-kaanne-RtthN-kaishk-koshlaaH||1||" "koza-kArUta-kArUpa-kaccha-karNATa-kITakAH / "keki-kollNgiri-kaam-ruup-kungknn-kuntailaaH||2||" "kaliGga kAlakUTau ca, kalakaNThazca keralaH / khasa-khaipara-kheTIMzca, gauDA-jhau" gopya-gAGkau // 3 // " ityAdIni dezazatanAmAnyapyupalabhyante'ntarvAcyAdau, para nehollikhitAni sarvANi granthagauravabhiyA / // 147 // For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir jAva dANaM dAiANaM paribhAittA je se gimhANaM paDhame mAse paDhame pakkhe cittabahule, tassa NaM cittabahulassa aTTamIpakkheNaM divasassa pacchime bhAge sudaMsaNAe sIyAe devamaNuAsurAe parisAe samaNugammamANamagge, jAva viNIyaM rAyahANi majhamajheNaM Niggacchai / |NiggacchittA jeNeva siddhatthavaNe ujANe jeNeva asogavarapAyave, teNeva uvAgacchai / uvAgacchittA asogavarapAyavassa ahe,jAva sayameva |caumuTThiyaM loaM karei / karittA chaTTeNaM bhatteNaM apANaeNaM AsADhAhiM nakkhatteNaM jogamuvAgaeNaM uggANaM bhogANaM rAiNNANaM khattiyANaM ca cauhiM purisasahassehiM saddhi ega devadUsamAdAya muMDe bhavittA agArAo aNagAriyaM paJcaie // 215 // | rAjye cAbhiSicya punarapi lokAntikai takalpikairdevaistAbhiriSTAbhiryAvadvAgbhirdIkSArthamabhyarthitaH, zeSa tadeva vIracaritroktaM sarva bhaNitavyaM, yAvat 'dAnaM' dhanaM 'dAyikAnAM' gotrikANAM paribhAjya' dattvA yo'sau grISmasya prathamo mAsaH prathamaH pakSazcaitrabahulastasya caitrabahulasyASTamIdivase divasasya pazcime bhAge sudarzanetyabhidhAyAM zibikAyAM sadevamanujAsurayA 'parSadA' janasamUhena samyaganugamyamAnamAgoM yAvadvinItAyA rAjadhAnyA madhyaMmadhyena nirgacchati / nirgatya yatraiva siddhArthavanamudyAnaM yatraivAzokavarapAdapastatraivopAgacchati / upAgatyAzokavarapAdapasyAdhaH zibikAM sthApayati, yAvatkhayameva catumauSTikaM locaM karoti / catasRbhimuSTibhirloce kRte'vaziSTAM kilaikAM muSTiM svarNavarNAzayorupari luThantIM kanakakalaze nIlotpalamAleva zobhamAnAMvIkSya muditenendreNa sAgrahaM vijJapto bhagavAna rkssitvaan| locaM kRtvA SaSThena bhaktanApAnakena,ugrANAM bhogAnAM rAjanyAnAM kSatriyANAM ca kacchamahAkacchAdibhizcaturbhiH puruSasahasraiH 'yathA svAmI kariSyati tathA vayamapi kariSyAmaH' iti kRtanirNayaiH sAI ekaM zakradattaM devadUSyamAdAya muNDo bhUtvA'gArAnniSkramyAnagAritAM prvrjitH| For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA usameNaM arahA kosalie egaM vAsasahassaM niccaM vosaTTakAe ciyattadehe, je kei uvasaggA jAva appANaM bhAvemANassa ikkaM vAsa- sUtraM 216 kalpArtha- 216-RSabho'hana kauzalika eka varSasahasraM yAvannityaM vyutsRSTakAyastyaktadehaH san ye ke'pyupasargA utpa-RSabhasyopacodhinyAH nAstAn samyaka sahamAno vicarati sm| sargasahanaM vyA0 7 tadAnIM janasyAtisamRddhatvAdarthinAM cAbhAvAt 'kA bhikSA ? ke vA bhikSAcarA' iti ko'pi na jAnAti, tataste saha pravrajitAH kSudhAdipIDitAH prabhumApRcchanti, prabhustu mInAvalambI na kimapi prativakti, tatastaiH mahAkacchAkacchamahAkacchau prati vijJaptiH kRtA, tAvapyUcatuH-yadAvAmapyAhArAdividhi na jAnIvaH, yadi prAgeva bhagavAn dInAM tApapRSTo'bhaviSyattadA zobhanamabhaviSyat, gRhe gantumapyayuktaM bharatalajjayA, AhAramantareNa ca sthAtumazakyaM, sabhavana ato vanavAsa eva zreyAna , iti vicArya prabhumeva dhyAyanto pariNatapatitaphalapatrAgupabhogino'saMskRtakUrcaA zirojA jaTilAstApasAH snyjaataaH| KI itazca kacchamahAkacchasutI bhagavatA putratvena pratipannau namivinaminAmAnI dezAntarAdAyAtI bharatena dIya mAnaM rAjyamavagaNayya piturvAkyAtprabhusamIpamAgatya kAyotsargasthe bhagavati kamalapatrairjalamAnIya sarvato bhUmisiJcanaM jAnupramANakusumocayaM ca kRtvA paJcAGgapraNipAtapUrvakaM 'bhagavan ! rAjyabhAgaprado bhaveti pratyahaM vijJapa- // 148 // yantau jinaM sissevtuH| anyadA ca tau tathA vIkSya vandanArthamAgato dharaNendroprabhubhaktyA santuSTo'vAdIt-'bho! bhagavAnnissaGgo, mA bhagavantaM yAcethAM, prabhubhaktyA tuSTo'hameva yuvAbhyAM dAsyAmIti bhaNitvA aSTacatvAriMza For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir tsahasrasaGkhyAkA vidyAH, gaurI-gandhArI-rohiNI-prajJaptilakSaNAzcatasro mahAvidyAzca pAThasiddhA dattavAn / yaccoktaM kiraNAvalIkAreNA'STacatvAriMzatsaGkhyAkA' iti tadanAghAtasiddhAntArthagandhatvAbhivyaJjakaM, hAribhadrIyAvazyakatyAdau assttctvaariNshtshsraannaamevokttvaat| uktavAMzca nAgendraH-'imAbhirvidyAdhararddhiprAptau santau yuvAM khajanAdikaM lAtvA yAtaM vaitAkhyaparvate, tatra dakSiNazreNyAM gaureyagAndhArAdInaSTau nikAyAn rathanUpuracakravAlAdipaJcAza-2 nagarANi, uttarazreNyAM ca paNDakavaMzAlayAdInaSTau nikAyAn gaganavallabhAdIni ca SaSTinagarANi nivAsya viharatamiti, tatastau kRtakRtyau svapitrobharatasya ca taM vRttaM nivedya dakSiNazreNyAM namiH uttarazreNyAM ca vinmiststhtuH| * prabhuzcAhArAdidAnAnipuNaiH samRddhimadbhirjanairvastrAdibhirnimadhyamANo'pi yogyAM bhikSAmalabhamAno'dInacitto* |hastinAgapure gatastatrAvazyakavRttyanusAreNa bAhubalipautraH zreyAMso yuvarAjatve vartate, tasyAmeva nizAyAM| "zreyAMsaH zyAmameruM khayamamRtaghaTaiH siktamaikSiSTa dIpraM, tenaivArkacyutAMzUn dinakRti nihitAn zreSThimukhyaH *subuddhiH| khamaM zatrUJjayantaM bhaTamatha nRpatistasya sAnnidhyato'mI, procuH svamAn mitho'bhUdavadadatha ca ko'pyasti lAbhaH kumAre // 1 // " | tato visarjitA sabhA, sarve svasthAnaM gtaaH| zreyAMso'pi khamandiraM gatvA gavAkSastho na kiJcillAti svAmI ti janakolAhalaM zrutvA prabhuM ca vIkSya-mayA kApIdaM nepathyaM dRSTapUrva' itIhApohaM kurvan jAtismaraNamavApa / "viveda caivaM yatpUrva-videhe cakravartyabhUt / bhagavAn vajranAbho'yaM, jAto'haM cAsya saarthiH||1||" For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA07 "tasminneva bhave bhartu-rvajrasenAbhidhaH pitA / IdRzaM tIrthakRlliGga, dhArayannIkSito mayA // 2 // " "svAmino vajrasenasya, pAdAnte samupAdade / vajranAbhaH parivrajyA-mahamapyasya pRsstthtH||3||" "arhato vajrasenasya, mukhAdaauSamityaham / bharate vajranAbho'sau, bhAvI prathamatIrthakRt // 4 // " "khayamprabhAdIMzca bhavAn, paryATamamunA saha / adhunA vartate svAmI, mamaiSa prapitAmahaH // 5 // " tadAnImeva tasyaiko naraHpradhAnekSurasakumbhaughaprAbhRtamAdAyAgataH, tato'sau tatkumbhamAdAya 'bhagavan ! gRhA-|| mAM yogyAM bhikSA'mityavadat / bhagavatA'pi hastau prasArito, nisRSTazca tena samagro'pi rsH| "bhUyAnapi rasaH pANi-pAtre bhagavato mamau / zreyAMsasya tu hRdaye, mamurnahi mudastadA // 1 // " | "styAnonu stambhito'nvAsI, vyonni lagnazikho rsH| aJjalI khAmino'cintya-prabhAvAH prabhavaH khalu // 2 // " atra kaviH-"khAmyAha dakSiNaM hastaM, kathaM bhikSAMna lAsi? bhosa prAha dAtRhastasyA-dho bhavAmi? kathaM prabho ! // "| yataH-"pUjAbhojanadAnazAntikakalApANigrahasthApanA-cokSaprekSaNahastakArpaNamukhavyApArabaddhastvaham / " / ityabhidhAya sthite dakSiNahaste [ // 4 // "vAmo'haM raNasammukhAGkagaNanAvAmAGgazayyAdikRt, dyUtAdivyasanI tvasausa tu jagau cokSo'smi na tvaM shuciH|| | tataH-"rAjyazrIbhavatArjitArthinivahastyAgaiH kRtArthI kRtaH, santuSTo'pi gRhANa dAnamadhunA tanvan dayAM daanissu|" "ityabdaM pratibodhya hastayugalaM zreyAMsataH kArayan , pratyagrekSurasena pUrNamRSabhaH pAyAtsa vaH shriijinH||5||" FB-KOKOKarva-KOK // 149 // sUtraM 216 prabhorhastinAgapure gamanaM, zreyAMsasa jAtismRtiH, pAraNakaM cekSurasenakhAminaH // 149 / / For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir tatastena rasena bhagavataH pAraNakamabhUt / jAtAni ca dundubhinAdAdipaJcadivyAni / "rAghazuklatRtIyAyAM, dAnamAsIttadakSayam / parvAkSayatRtIyeti, tato'dyApi pravarttate // 1 // " "zreyAMsopajJamavanau, dAnadharmaH pravRttavAn / vaamyupjnymivaashess-vyvhaarnykrmH||2||" tatastatra militAnnAgarajanAn zreyAMsaH prajJApayati-'bho janAH! sadgatilipsayA evaM zuddhaSaNIyAhArabhikSA deyA' iti / tvayA kathaM jJAtameta'diti lokaH pRSTaH svAminA saha khIyamaSTabhavasambandhamAcaSTa__yadA prabhurIzAne lalitAGgo x devastadA'haM nirnAmiketi pUrvabhavAkhyA khayamprabhAnAmnI devI 1, tataH pUrvavidehe | puSkalAvatIvijaye lohArgale nagare bhagavAn vajrajastadAnImahaM zrImatI bhAryA 2, tata uttarakurI bhagavAn yugaliko'haM ca yugalinI 3, tata Aye kalpe dvAvapi mitradevau 4, tataH pazcimavidehe bhagavAn vaidyaputro'haM | jIrNazreSTiputraH kezavAkhyo mitraM 5, tato'cyute kalpe devau 6, tataH puNDarI kiNyAM bhagavAn vajranAbhazcakrI ahaM ca sArathiH 7, tatassarvArthasiddha devI 8, iha prabhoH prapautra iti / | "etacchrutvA ca te sarve, zreyAMsaM sAdhusAdhviti / bhASamANAH pramuditAH, sthAnaM nijaM nijaM yyuH||1||" x prabhoH samyaktvaprAptyanantarabhAviSu trayodazabhaveSu paJcamo'yaM bhavaH / trayodazabhavAzcaite-"sArthavAho dhano' yugma-dharmI saudharmagaH surH| mahAbalo' | mahIjAni-rIzAne 'lalitAkaH // 1 // vibudho 'vajrajaDAkhyo, rAjA yugaladharmavAn / saudharma trirdazo vaidyo-'cyutakalpagataH surH||2|| 'bajranAbhA'bhidhazcakrI, suraH srvaarthsiddhigH| ahannAdijinezasya, trayodaza bhavA iti // 3 // " For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir pAITsahassaM vidvataM, tao NaM je se hemaMtANaM cautthe mAse sattame pakkhe phaggaNabahale. tassa NaM phagguNabahalassa hakArasIpakkhe NaM puvaNha- kalpArtha kAlasamayaMsi purimatAlassa nagarassa bahiA sagaDamuhaMsi ujANaMsi naggohavarapAyavassa ahe aTTameNaM bhatteNaM apANaeNaM AsADhAhiM nakkhatteNaM jogamuvAgaeNaM jhANaMtariAe vaTTamANassa aNaMte0 jAva jANamANe pAsamANe viharai // 216 // bodhinyAH vyA07 "kRtapAraNakaH svAmI, shreyaaNssdnaatttH| jagAmAnyatra naikatra, tiSThecchadmasthatIrthakRt // 2 // " X kadAcidviharansandhyAyAM bahalIdeze takSazilAyA udyAne gatvA pratimayA sthitaH prabhuH, vanapAlakena vardhApito // 15 // bAhubaliH sandhyAkAlatvAttatkSaNamanAgatya prAtarmahatA'DambareNa vandanArthamAgataH, paraM vibhAtAyAmeva vibhAvayAM prabhurvihRtaH, atastatra prabhumanavalokyocaiH pucakAra, cakAra ca prabhupadasthAne cihnarUpaM sarvaratnamayaM dharmacakraM / __ evaM pravrajyAdinAdArabhya varSasahasraM prabhozchadmasthakAlastatra sarvasaGkalito'pi prmaadkaalo'horaatrH| evaM ca yAvadAtmAnaM bhAvayata eka varSasahasraM vyatikrAntaM / tatazca yo'sau hemantasya' zItakAlasya caturtho mAsaH saptamaH pakSaH phAlgunabahulastasya phAlgunabahulasya ekAdazIdivase pUrvAhnakAlasamaye purimatAlasya nagarasya-vinItAyAH zAkhApuravizeSasya bahistAcchakaTamukhAkhye udyAne nyagrodhavarapAdapasyAdhastAdaSTamena bhaktenApAnakena uttarASADhAnakSatreNa candrayogamupAgate sati dhyAnAntarikAyAM vartamAnasya-zukladhyAnasyAdyapAdadvayaM dhyAyamAnasyAnantavastuviSayaM kevalamutpannaM, yAvatsarvabhAvAn jAnan pazyaMzca viharati / evaM ca varSasahasra vyatikrAnte purimatAlAkhye vinItAzAkhApure svAminaH kevalajJAnamutpannaM, tadaiva ca bharatasya sUtra 216 bAhubalikRtA dharma cakrasthApanA kevalAvAptizca pramo // 15 // For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir cakraratnamapi, yugapada dvayovardhApanayoH samAgamane viSayatRSNAyA viSamatvena 'prAktAtaM pUjayAmi uta cakra'miti kSaNaM vimRzya ihaparalokahite tAte pUjite kevalamihalokasukhadaM cakraM pUjitameveti samyaG nizcitya bharataH pratyahamupAlambhayantI marudevAM hastiskandhe purataH kRtvA mahatA'DambareNa prabhuM vanditumagAt, pratyAsanne ca samavasaraNe 'mAtaH! pazya vapurddhi' iti bharatena bhaNitA marudevA harSapulakitAGgI pramodAzrupUrairvigalitanetrapaTalA prabhozchatracAmarAdimAtihAryalakSmI vilokya cintayAmAsa-dhira dhiDU mohavihvalAn jantUn , svArthe lihyanti sarve'pi jantavaH, yato mama RSabhaduHkhena rudatyA netre'pi hInatejasI jAte, RSabhastu evaM surAsuranaraiHsevyamAna IdRzIM samRddhiM bhunAno'pi mama sukhavArtAsandezamapi na preSayati, tato dhigimaM snehaM ityAdi bhAvayantI sA'ntakRtkevalItvamavApya muktiM gtaa| tato bharatakSetre prathamasiddha' iti kRtvA devaissampUjya dehaM kSIrodadhau prakSipsam / atra kavi:-"putro yugAdIzasamo na vizve, bhrAntvA kSitI yena zaratsahasram / " "yadarjitaM kevalaratnamaya, lehAttadevAryata mAturAzu // 1 // " "marudevAsamA nAmbA, yA'gAtpUrva kilekSitum / muktikanyAM tanUjArtha, zivamArgamapi sphuTam // 2 // " bhagavAnapisamavasaraNe dharmamakathayat, tatra RSabhasenAdyAH paJca zatAni bharatasya putrAH saptazatAni pautrAzca pravrajitAsteSu RSabhasenAdyAzcaturazItirgaNadharAH sthApitAH,brAyapi pravrajitA, bharatazca "bharaho sAvao" ityAva0cU0 vAkyAt zrAvakatvamagrahIt, strIratnaM bhAvIti bharatena niruddhA sundaryapi zrAvikA jAteti cturvidhsngghsthaapnaa| paryu.ka.26 For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 | "ye'pi ca tApasAH kcch-mhaakcchvivrjitaaH| te'pi prapedire dIkSA, sametya khAmino'ntike // 1 // " IXsUtra 216 kalpArthabharatastu zakravinivartitamarudevAzokaH svasthAnaM jagAma / tatra cASTAhnikotsavena cakraratnaM prapUjya zubhe'hi * RSabhasa bodhinyAH prayANaM kRtvA bharatakSetrasya SaTkhaNDAni sAdhayitvA SaSTivarSasahasraHkhagRhamAgataH, paraM cakramAyudhazAlAyAM nAvi tIrthasthApavyA07 zat / bharatena tatkAraNe pRSTe matribhiruktaM-tavAnujA navanavati yAtA iti / tato bharatena bAhubalivarjASTanava-16 nA, bharatasya // 151 // tibhrAtRbhyo bhavadbhirmadAjJA mAnyeti duutmukhenaavaaci| te ca sammilitvA 'kimAjJAM manyAmahe ? uta yuddhaM kurmH| digvijayaH iti praSTuM prabhusamIpe gatAH, prabhuNA'pi vaitAlIyAdhyayanazrAvaNena sambodhya dIkSitA iti / tadanu bAhubaline preSito dUtaH, sa tu krodhAndhadarpoddharaH san khasainyayutaH sammukhamAgatya bharatena dvAdazAbdI yAvadyuddhamakarot, paraM na ko'pi hAritaH, tadA prabhUtataraM janasaMhAraM bhavantaM jJAtvA zakreNAgatya dRSTi-vAra-bAhu-muSTi-daNDa-lakSaNAH pazca yuddhA niyuktAH, teSvapi bharatasyaiva parAjayo jAtaH, tadA krodhAmAto bharato bAhubalina upari cakrama-* muzcat, paramekagotrIyatvAnna parAbhavattaM / tadA'marSavazAdbharataM hantumanA muSTimutpATya dhAvan bAhubalI aho !" pitRtulyAgrajahananaM mamAnucitameva, utpATitA muSTirapi kathaM moghA bhavediti vimRzya tAM skhazirasi vimucya XlocaM vidhAya sarva sAvA parityajya pravrajitaH / tato bharatastaM namaskRtya vAparAdhaM kSamayitvA khasthAnaM gtH| // 151 // bAhubalI tu 'paryAyajyeSThAllaghubAndhavAn kathaM namAmi ?, ato yadA kevalamutpatsyate tadaiva khAmyantike yAsyAmI ti vicintya varSa yAvatkAyotsargeNaivAsthAt / varSAnte ca bhagavatpreSitAbhyAM khabhaginIbhyAM 'he bhrAtaH! For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir usamassa NaM araho kosaliassa caurAsII gaNA caurAsII gaNaharA hutthA // 217 // usabhassa NaM arahao kosaliassa usabhaseNapAmukkhANaM caurAsIio samaNasAhassIo, ukkosiA samaNasaMpayA hutthA // 218 // usabhassa paM0 baMbhi-suMdaripAmukkhANaM ajjiyANaM tiNi sayasAhassIo, ukkosiyA ajjiyAsaMpayA hutthA // 219 // usabhassaNaM0 sijaMsapAmukkhANaM samaNovAsagANaM tiNi sayasAhassIo paMcasahassA, ukkosiyA samaNovAsagasaMpayA hutthA // 220 // usabhassa NaM arahao kosaliassa subhaddApAmukkhANaM samaNovAsiyANaM paMcasayasAhassIo caupaNaM ca sahassA, ukkosiyA gajAduttara' ityAdyuktvA pratibodhitaH san yAvaccaraNau udakSipattAvatkevalamaprApat / tataH prabhupArzve gatvA ciraM vihRtya khAminA sahaiva mokSaM gtH| bharato'pi ciraM cakravartitvamanubhavannanyadA''darzabhavane mudrikAzUnyAmaGgulI nirIkSyAnityatvaM bhAvayan kevalamavApya dazasahasranRpaissaha devatAdattaM veSaM paridhAya ciraM vihRtya shivmgaaditi| | 217-RSabhasyAhaMtaH kauzalikasya caturazItigaNAzcaturazI tireva ca gaNadharA abhavan / 218-RSabhasyAhataH kauzalikasya RSabhasenapramukhANAM caturazItizramaNasahasrANyutkRSTA zramaNasampadA'bha. 219-RSabhasyAhataH kau0 brAhmIsundarIpramukhANAmAryikANAM trINi zatasahasrANyutkRSTA AryikAsampadA'bha. | 220-RSabhasyAhataH kauzalikasya zreyAMsapramukhANAM zramaNopAsakAnAM trINi zatasahasrANi pazca sahasrANi |ca utkRSTA zramaNopAsakasampadA'bhavat / / 221-RSabhasyAhataH kauzalikasya subhadrApramukhANAM zramaNopAsikAnAM paJca zatasahasrANi catuSpazcAzaca sahasrANi utkRSTA zramaNopAsikAnAM sampadA'bhavat / For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 BXXXXX samaNovAsiyANaM saMpayA hutthA // 221 // usamassa NaM arahao kosaliassa cattAri sahassA sattasayA paNNAsA cauddasapuSINaM ajiNANaM sUtrANi jiNasaMkAsANaM, jAva ukosiyA cauddasapuSINaM saMpayA hutthA // 222 // kalpArtha 221-27 usabhassa NaM nava sahassA ohinANINaM, ukkosiyA ohi // 223 // usamassa gaM0 vIsasahassA kevalanANINaM, ukkosiyA kevala bodhinyAH usabhassa f0 vIsasahassA chacca sayA beudhiyANa0, ukosiyA veu0 // 225 // RSamajivyA07 usabhassa f0 vArasasahassA chaJca sayA paNNAsA viulamaINaM ahAijesu dIvasamuddesu sannINaM paMciMdiyArNa pajjattagANaM maNogae X nasya pari bhAve jANamANANaM, ukkosiyA viulamaisaMpayA hutthA // 226 // usabhassa f0 bArasasahassA chacca sayA paNNAsA vAINaM0, ukkovvA0227 vArasaGkhyA // 152 // 222-RSabhasyAhataH kozalikasya catvAri sahasrANi saptazatAni paJcAzadadhikAni ca caturdazapUrviNAM aji|nAnAmapi jinasaGkAzAnAM yAvadutkRSTA caturdazapUrviNAM sampadA'bhavat / 223-RSabhasyAhataH kauzalikasya nava sahasrANi avadhijJAninAM, utkRSTA avadhijJAnisampadA'bhavat / 224-RSabhasyAhetaH kauzalikasya viMzatisahasrANi kevalajJAninAM utkRSTA kevljnyaanismpdaa'bhvt| 225-RSabhasyAhataH kauzalikasya viMzatisahasrANi SaT ca zatAni vaikriyalabdhimatAM adevAnAmapi devarddhi*prAptAnAM utkRSTA vaikriyalabdhimatsampadA'bhavat / 226-RSabhasyAhaMtaHkauzalikasya dvAdazasahasrANi SaT ca zatAni paJcAzadadhikAni vipulamatInAmarddhatRtIyeSu // 152 // dvIpasamudreSu saMjJinAM pazcendriyANAM paryAptakAnAM manogatAna bhAvAn jAnatAM utkRSTA vipulamatisampadA'bhavat / 227-RSabhasthAhataH kauzalikasya dvAdazasahasrANi SaT ca zatAni paJcAzadadhikAni vAdinAM devamanujA For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir usabhassa f0 vIsaM aMtevAsisahassA siddhA, cattAlIsaM ajjiyAsAhassIo siddhAo // 228 // usabhassa 60 bAvIsasahassA nava sayA aNuttarovavAiyANaM gaikallANANaM jAva bhadANaM, ukkosiyA aNuttarovavAiyasaMpayA hutthA 229 usabhassa NaM arahao kosaliyassa duvihA aMtagaDabhUmI hutthA, taM jahA-jugaMtagaDabhUmI ya pariyAyaMtagaDabhUmI ya / jAva asaMkhijAo purisajugAo jugaMtagaDabhUmI, aMtomuhuttapariyAe aMtamakAsI // 230 // teNaM kAle NaM te NaM samae NaM usame NaM arahA kosalie vIsaM puSasayasahassAI kumAravAsamajhe vasittA NaM, tevaDhei putvasayasahassAI rajavAsamajhe vasittA NaM, tesII puvasayasahassAI agAravAsamajhe vasittA NaM, erga vAsasahassaM chaumatyapariAya pAuNittA, ega puvasurasahitAsu parSatsu aparAjitAnAM utkRSTA vAdisampadA'bhavat / 228-RSabhasyAhataH kozalikasya viMzatirantevAsisahasrANi siddhAni,catvAriMzadAryikAsahasrANi siddhaani| | 229-RSabhasyAhataH kauzalikasya dvAviMzatisahasrANi nava zatAni ca anuttaropapAtikAnAM gatikalyANAnAM yAbadAgamiSyadbhadrANAM utkRSTA anuttaropapAtikasampadA'bhavat / | 230-RSabhasyAhataH kauzalikasya dvividhA antakRdbhUmirabhavat, tadyathA-yugAntakRbhUmiH pryaayaantkRdbhuumishc| asaGkhyeyAni puruSayugAni yAvagugAntakRdbhUmiH, antarmuhUrtaparyAye marudevA'ntamakArSItsA pryaayaantkRdbhuumiH| XI 231-tasminkAle tasminsamaye RSabho'rhana kauzaliko viMzatipUrvazatasahasrANi kumAravAsamadhye uSitvA triSaSTipUrvazatasahasrANi rAjyavAsamadhye uSitvA, tryazItipUrvazatasahasrANi agAravAsamadhye uSitvA, eka varSasahasraM chadmasthaparyAyaM pAlayitvA, ekaM pUrvazatasahasraM varSasahasronaM kevaliparyAyaM pAlayitvA, pratipUrNa pUrvazata For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandi paryuSaNA0 kalpArtha bodhinyAH vyA07 |231-32 RSabhasya nirvANaM pustakavAcanAdezcAntara kAla // 153 // sayasahassaM vAsasahassUrNa kevalipariAya pAuNittA, paDipuNNaM puzvasayasahassaM sAmaNNapariAyaM pAuNittA, caurAsII puzvasayasahassAI| savAuyaM pAlaittA, khINe veyaNijjAuyanAmagutte, imIse osappiNIe susamadusamAe samAe bahuviikaMtAe tihiM vAsehiM addhanavamehi ya mAsehiM sesehiM, je se hemaMtANaM tace mAse paMcame pakkhe, mAhabahule, tassa NaM mAhabahulassa (graM0900) terasIpakkheNaM uppi aTThAvayaselasiharaMsi dasahi aNagArasahassehiM saddhiM coddasameNaM bhatteNaM apANaeNaM, abhIiNA nakvatterNa jogamuvAgaeNaM puSaNhakAlasamayasi saMpaliyaMkanisapaNe kAlagae thiikaMte jAva saccadukkhApahINe // 231 // usabhassa NaM arahao kosaliyassa kAlagayassa jAva savvadukkhappahINasta tiNi vAsA addhanavamA ya mAsA viikkaMtA, tao vi | sahasraM zrAmaNyaparyAyaM pAlayitvA, caturazItipUrvazatasahasrANi sarvAyuH pAlayitvA, kSINeSu satsu vedanIyAyurnAmagotreSu caturvaghAtikarmasu asyAmavasarpiNyAM suSamaduSSamAyAM samAyAM-tRtIyArake bahuvyatikrAnte sati, triSu varSeSu arddhanavamedhu ca mAseSu zeSeSu satsu, yacca "ekonanavatipakSAvazeSe" ityuktaM kalpaki0 subodhikArAbhyAM taccinyaM, etAvakAle dvayoradhikamAsayoravazyambhAvenAtItatvAtsphuTamevaikonanavateradhikapakSANAmastitvaM / yo'sau hemnttostRtiiyo mAsaH paJcamaH pakSaH, mAghabahulastasya mAghabahulasya trayodazIdivase aSTApadazailazikharopari dazabhiranagArasahasraH sArddha catudezamena bhaktena-upavAsaSaTvenApAnakena, abhijinnakSatreNa saha candrayogamupAgate pUrvAhnakAlasamaye samyaka |palyaGkAsanena niSaNNaH san kAlagato vyatikrAnto yAvatsarvaduHkhaprahINo jaatH| tataH prakampitAsanAH sarve'pi devendrAdyAstatrAgatya jambUdvIpaprajJaptyuktakrameNAhatAdeH saMskAraM nandIzvare'STAhnikotsavaM ca vidhAya khakhasthAnaM gtaaH| 232-RSabhasyAhaMtaH kauzalikasya kAlagatasya yAvatsarvaduHkhapahINasya trINi varSANi arddhanavamAzca mAsA // 153 // For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paraM egA sAgarovamakoDAkoDI tivAsaaddhanavamAsAhiyabAyAlIsAe vAsasahassehiM UNiyA viikaMtA, eyammi samae samaNe bhagavaM mahAvIre parinicchuDe, tao vi paraM navavAsasayA viikaMtA, dasamassa ya vAsasayassa ayaM asIime saMvacchare kAle gacchada // 232 // 1 // vyatikrAntAH, tato'pi paramekA sAgaropamakoTAkoTI trivarSA navamAsAdhikadvicatvAriMzadvarSasahasrarUnA vyatikrAntA, etasminsamaye zramaNo bhagavAna mahAvIraH parinirvRtaH, tato'pi paraM navavarSazatAni vyatikrAntAni, dazamasya ca varSazatasyAyamazItitamaH saMvatsaraH kAlo gacchati / iti zrIRSabhacaritram / / iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvakazrIkharataragacchanabhonabhomaNi-kriyoddhAraka-zrImanmohanamunIzvarAntipadvineyAnuyogAcArya-zrImatkezaramunijI-gaNivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavyAkhyAyAM rAjyAbhiSekasya kalyANakatvabhrAntinirasanapUrvakaM paJcakalyANakanibandhabandhuraM zrIRSabhadevacaritravarNanAtmakaM saptamaM vyAkhyAnaM samAptaM tatsamAptau ca samApto'yaM jinacaritrAtmakaH prthmo'dhikaarH| aM0 240-0-5 mUlaM, 731-3-3 vRttiH, 65-0-7 Ti0, sarvAgreNa 1037-0-7, vyAkhyAnasaptakasya 5539-0-1 For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsur Gyanmandir MAAAAAAAAAAAAAAAAAINAAAAAAJANANAAAAAJAANAJAL NAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA NANIA AAAD nAmnA 'mohanalAle'ti, vikhyAtA ghavanItale / kharataragaNottaMsA, jainazAsanabhUSaNAH // 1 // TAAAAAAAAAAAAA WALAMANNAAN // iti kalpArthavodhinyAH saptamaM vyAkhyAnam // teSAM praziSyapaMnyAsa-gaNi'kezara'sanmuneH / ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham / / 2 // yugmam / tttttttttttt(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r) MVIVIVIVIVIVIVAVIVIVIVIVIVVIVIVNINVITTIVR UTVVVVVVVVVIVAMITRA For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie athASTamaM vyAkhyAnam te NaM kAle NaM te NaM samae NaM samaNassa bhagavao mahAvIrassa nava gaNA ikArasa gaNaharA hutthA // 1 // se keNa'TeNaM bhaMte ! evaM vuccai ? samaNassa bhagavao mahAvIrassa nava gaNA ikkArasa gaNaharA hutthA // 2 // samaNassa bhagavaomahAvIrassa jiTTe iMdabhUI aNagAre goyamasagutteNaM paMca samaNasayAI vAei,majjhimae aggibhUI aNagAregoyamasagutteNaM paMca samaNasayAI vAei,kaNIase aNagAre vAubhUInAme NaM goyamasagutteNaM paMca samaNasayAI vApai,there ajaviyatte bhArahAe gutteNaM atha sthavirAvalIrUpe dvitIye'dhikAre kiJcidviviyate1-tasmin kAle tasmin samaye zramaNasya bhagavato mahAvIrasya nava gaNA ekAdaza gaNadharAzcAbhUvan / 2-ziSyaH pRcchati-atha kena 'arthena' hetunA bhadanta ! evamucyate ? yat zramaNasya bhagavato mahAvIrasya nava gaNA ekAdaza ca gaNadharA abhUvana , yato "jAvaiA jassa gaNA, tAvaiA gaNaharA tassa" iti vacanAd gaNadharasaGkhyAkA eva gaNAH sarveSAmapi jinAnAM, tato vIrasya kimarthamUnA gaNasaGkhyA ? / 3-atrAcArya Aha-zramaNasya bhagavato mahAvIrasya jyeSTha indrabhUtiranagAro gautamagotraH paJca zramaNazatAni vAcayati,madhyamo'gnibhUtiranagArogautamagotraH paJcazramaNazatAni vAcayati, kaniSTho'laghuranagArovAyubhUtinAmA gautamagotraH paJca zramaNazatAni vAcayati, sthavira Aryavyakto bhAradvAjo gotreNa paJca zramaNazatAni vAcayati, For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 |paMca samaNasayAI vAei, there ajasuhamme aggivesAyaNe gutteNa paMca samaNasayAI vAei, there maMDiyaputte vAsiTe gutteNaM adbhuTThAI samaNasayAI sUtraM 3 kalpArthavAei, there moriyaputte kAsave gutteNaM adbhuTThAI samaNasayAI vAei, there akaMpie goyamasagutte NaM-there ayalabhAyA hAriAyaNe gutteNaM, | sthavirAvabodhinyAH patteyaM ete duNNi vi therA tiNNi tiNi samaNasayAIvAeMti,there ajameajje-there ajappabhAse-ee duNNi vi therA koDinnA gutteNaM tipiNa tiNNi samaNasayAI vAeMti / se teNa aTTeNaM ajo! evaM vuccai-samaNassa bhagavao mahAvIrassa nava gaNA ikkArasa gaNaharA hutthA // 3 // lyAM vIrasya vyA08 __savve vi NaM ete samaNassa bhagavao mahAvIrassa ekkArasa vi gaNaharA duvAlasaMgiNo cauddasapuSiNo samattagaNipiDagadhAragA rAya-14 gaNa-gaNa | sthavira AryasudharmA'gnivaizyAyano gotreNa paJca zramaNazatAni vAcayati, sthaviro maNDitaputro vAziSTho gotreNa dharasaGkhyA // 155 // 'adhyuSTAni' sArdhatrINi zramaNazatAni vAcayati,sthaviromauryaputraH kAzyapogotreNAdhyuSTAni zramaNazatAni vAcayati, sthaviro'kampito gautamagotraH, sthaviro'calabhrAtA hAritAyano gotreNa, etau dvAvapi sthavirau pratyekaM trINi trINi zramaNazatAni vAcayataH, sthavira AryametAryaH sthavira AryaprabhAsaH, etau dvAvapi sthavirau kauDinyau gotreNa trINi trINi zramaNazatAni vaacytH| arthAdakampitAcalabhrAtrorekarUpaiva vAcanA, evaM metArya-prabhAsayorapi / atha tenArthena 'Arya' ziSya ! evamucyate, yaduta-zramaNasya bhagavato mahAvIrasya nava gaNA ekAdazaca gaNadharA abhUvana ,x yata ekavAcanAcAro yatisamudAyo hi gaNa iti / atra maNDita-mauryaputrayorekamAtRtvena bhrAtrorapi bhinnagotrAbhidhAnaM bhinnajanakApekSayA, tatra maNDitaputrasya pitA maNDitetyaparAbhidhAno dhanadevaH, mauryaputrasya ca mauryaH // 155 // * mAtA tu dvayorapyekA vijayAdevI, yato'ninditaM tatra deze jJAtau caikasmin patyau mRte'nyapativaraNamiti vRddhaaH| 4-sarve'pyete indrabhUtyAdayaH zramaNasya bhagavato mahAvIrasya ekAdazApi gaNadharA 'dvAdazAGgina' AcArAGgA KEJAKO-KI-KO-KO-KO-KO-KOKIKO.KOCKED BXXXXXXXXXXXX For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir gihe nagare mAsieNaM bhatteNaM apANaeNaM kAlagayA, jAva savvadukkhappahINA / there iMdabhUI, there ajasuhamme ya siddhiM gae mahAvIre pacchA | duNNi vi therA pari nighuyaa| je ime ajattAe samaNA niggaMthA viharaMti, ee NaM sacce ajasuhammassa aNagArassa AvaJcijA, avasesA | X gaNaharA niravacyA vucchinnA // 4 // didRSTivAdAntazrutavantaH, svayaM racitatvAt, punaH 'caturdazapUrviNaH' caturdazapUrvavettAraH, caturdazapUrvANAmaGgAntajAgatatve'pi pUrva praNayanAdanekavidyAmantrAdyarthamayatvAnmahApramANatvAca prAdhAnyakhyApanArtha pRthagupAdAnaM / sUtra mAtre'pi dvAdazAGgitvaM caturdazapUrvitvaM ca syAdatastadapohArthamAha-samastagaNipiTakadhArakAH, 'samastaM' sarvAkSarasanni| pAtitvAtsUtrato'rthatazcApi, na tu sthUlabhadrasyeva dezataH, gaNo'syAstIti 'gaNI' bhAvAcAryastasya piTakamiva-ratnakaraNDakamiva 'gaNipiTakaM' dvAdazAGgaM, taddhArayanti ye te tathA, evaM vidhAste sarve gaNadharA rAjagRhe nagare mAsikena bhaktenApAnakena pAdapopagamanAna-16 zanaM vidhAya kAlagatA yaavtsrvduHkhphiinnaaH| yaduktaM-x"mAsaM pAovagayA, sacce vi ya sblddhisNpnnaa| vajarisahasaMghayaNA, samacauraMsA ya saMThANA // 1 // " sthavira indrabhUtiH sthavira AryasudharmA ca, etau dvAvapi sthavirau siddhiM gate mahAvIre pazcAt prinirvRtau| arthAnnava gaNadharA bhagavati jIvatyeva siddhAH, indrabhUtisudharmANI tu bhagavati siddhe siddhaaH| ye ime AryatayA adyatve vA-adyatane kAle zramaNA nigranthA virahanti, ete sarve AryasudharmaNo'nagArasya apatyIyAH'putrasthAnIyA:-ziSyasantAnajAH, avazeSA gaNadharA 'nirapatyA' ziSyasantAna| rahitAH, svaskhAvasAnasamaye khavagaNAn sudharmasvAmini nisRjya siddhAH, ato vyavacchinnA tacchiSyasantatiH / x mAsaM pAdapopagatAH, sarve'pi ca sarvalabdhisampannAH / bajrarSabha (nArAca) saMhananAH, samacaturasrAzca sNsthaanaaH||1|| For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH vyA0 8 / / 156 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 5 samabhavaM mahAvIre kAsavagutte NaM / samaNassa NaM bhagavao mahAvIrassa kAsavaguttassa ajasuhamme there aMtevAsI aggivesAyaNasagutte 1 / therassa NaM ajasuhammassa aggivesAyaNasaguttassa ajjajaMbunAme there aMtevAsI kAsavagutte NaM 2 / therassa NaM ajjajaMbuNAmassa * sthavirAva atha bhagavataH paTTaparamparAmAha - 5- zramaNo bhagavAn mahAvIraH kAzyapagotraH / zramaNasya bhagavato mahAvIrasya kAzyapagotrasya AryasudharmA sthaviro'ntevAsI agnivaizyAyana gotraH / sa ca kullAgasannivezavAsidhammiladvija bhAryA bhaddilAputrazcaturdazavidyApAragaH paJcAzadvarSAnte pratrajitastriMzadvarSANi vIrasevA, vIranirvANAd dvAdazavarSAnte janmato dvinavativarSAnte ca kevalamavAptavAn, tato'STau varSANi kevalitve vihRtya paripUrNazatavarSAyurjambUkhAminaM khapade saMsthApya siddha: (1) / sthavirasyAryasudharmaNo'gnivaizyAyanagotrasya AryajambUnAmA sthaviro'ntevAsI kAzyapagotrastatsambandhazcaivaM| rAjagRhe RSabhadattavyavahArIpriyAdhAriNIputraH paJcamakalpAcyuto jambUkumAraH zrIsudharmakhAmyantike dharmaM zrutvA | gRhItazIla samyaktvo'pi pitroratyAgrahAdaSTau kanyAH pariNItaH paraM na tAsAM snehavAgbhirvyAmohitaH / | yata:- " samyaktvazIlatumbAbhyAM bhavAbdhistIryate sukham / te dadhAno munirjambU, strInadISu kathaM bruDet 1 // 1 // " tato nizAyAM tAH pratibodhayaMzcauryArthamAyAtaM navanavatyadhikacatuzzatacauraparivRtaM prabhavAkhyaM cauramapyanekairhetuyuktyAdyaiH prAbodhayat / prAtaH paJcazatacaurapriyA'STakatajjanakajananIkhajanakajananIbhiH saha khayaM paJcazatasaptaviMzatitamo navanavatikanakakoTIH parityajya prabrajitaH, kramazaH kevalIbhUya varSANAM SoDazaM gRhasthatve, viMzati For Private And Personal Use Only lyAM AryasudharmajambUsvAmivRttau / / 156 // Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir KeXXXXXXXXXXXXX kAsavaguttassa ajappabhave there aMtevAsI kaccAyaNasagutte (3) / therassa NaM ajappabhavassa kaccAyaNasaguttassa ajjasijaMbhave there aMtevAsI ichAdmasthye, catuzcatvAriMzaca kevalitve, evamazItivarSANi sarvAyuH prapAlya prabhavavAminaM khapade nyasya zivaM gtH| atra kaviH-"jambUsamastalArakSo, na bhUto na bhaviSyati / zivAdhvavAhakAna sAdhUna, caurAnapi cakAra yH||1||" ___ "prabhavo'pi prabhurjIyA-cauryeNa haratA dhanam / lebhe'nAcauryaharaM, ratnatritayamadbhutam // 2 // " tatrax"bArasavarisehiM goamu, siddhovIrAovIsahiM suhmmo| causaTThIe jaMbU, vucchinnA tattha dasa tthaannaa||1|| "maNeparamohi pulAe,AhAragakhavegaurvasame kmpe| saMjamatiakevelasi-jjhA ya jaMbammi vucchinnaa||2||" ___ "maNa"tti manaHparyAyajJAnaM, "paramohi"tti paramAvadhiH, yasminnutpanne'ntarmuharttAntaH kevalAvAptiH, "pulAe"tti 6 pulAkalabdhiH, yayA cakravartisainyamapi cUrNIkartuM samarthaH syAt, "AhAraga"tti AhArakazarIrakaraNalabdhiH , |"khavaga"tti kSapakazreNiH "uvasama"tti upazamazreNiH "kappa"tti jinakalpa: "saMjamati"tti saMyamatrika, parihAravizuddhisUkSmasamparAyayathAkhyAtacAritrarUpaM, "kevala"tti kevalajJAnaM, siddhigamanaM ceti / kavirutprekSate"lokottaraM hi saubhAgyaM, jmbuusvaamimhaamuneH| adyApi yaM patiM prApya, zivazrI nyamicchati // 1 // " (2) / / sthavirasya AryajambUnAmakasya kAzyapagotrasya AryaprabhavaH sthaviro'ntevAsI kAtyAyanagotro'bhUt / sthavirasyAyeprabhavasya kAtyAyanagotrasyAryazayyambhavaH sthaviro'ntevAsI manakapitA vatsagotrastadvRtto yathA x dvAdazavarSeautamaH, siddho vIrAviMzalyA mudharmaH / catuHSaSThyA jambU-yucchinnAni tatra daza sthAnAni // 1 // EXXXXXXXXXXXX paryu.ka.27 For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArthabodhinyAH vyA0 8 // 157 // 1-01-01-01 CXCX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maNagapiyA vacchasagutte (4) / therassa NaM ajjasijaMbhavassa maNagapiuNo vacchasamuttasa ajajasabhadde there aMtevAsI luMgiyAyaNasagutte (5) // 5 // saMkhittavAyaNAe ajjajasabhaddAo aggao evaM therAvalI bhaNiyA, taM jahA - therassa NaM ajajasabhahassa tuMgiyAyaNasaguttassa aMteprabhavakhAminA kadAcitkhapadA'rhasya gaveSaNArthaM gaNe saGgha copayogo dattastatra tathAvidhayogyAdarzane paratIrthidhUpayogo dattastadA rAjagRhe yajJaM kurvan zayyambhava bhaTTo dRSTaH, tatastatra zramaNayugaM sampreSya "aho kaSTamaho kaSTaM, tattvaM na jJAyate khalu" iti zlokAH zrAvitaH, tataH khaDgabhASitakhagurubrAhmaNadarzitayajJastambhAdhaH sthazrIzAntijinabimbadarzanAtpratibuddhaH pravrajitaH / tataH zrIprabhavaH zayyambhavaM khapade nyasya khargamagAt (3) / zayyambhavo'pi sAdhAnAM priyAM parityajya prabrajitastasyA manakanAma putro'bhUt, sa ca jananImukhAtkhajanakadIkSAkharUpamavagamya zrIzayyambhavasUryantike samAgataH, dharmadezanayA saMsArAsAratAmavabudhya vrataM pratipannavAn / tato guruH zrutopayogAtSaNmAsAvaziSTaM tasyAyuSaM vijJAya tadanugrahAya zrIdazavaikAlikaM racitavAn, krameNa zrIyazobhadraM khapade saMsthApya vIrAdaSTanavatyA (98) varSeH kharga gataH ( 4 ) / sthavirasyAryazayyambhavasya manakapiturvatsa gotrasyAryayazobhadraH sthaviro'ntevAsI tuGgikAyanagotro'bhUt (5) / 6- saGkSiptavAcanayA AryayazobhadrAdagrata evaM sthavirAvalI bhaNitA, tadyathA - sthavirasya Aryayazobhadrasya tuGgakAyanagotrasya antevAsinau dvau sthavirau - sthavira AryasambhUtavijayo mADharagotraH, sthavira Arya bhadrabAhuH prAcIna| gotraH / zrIyazobhadrasUripaTTe zrIsambhUtavijaya bhadrabAhunAmAnau dvau paTTadharAvabhUtAM, tatra bhadrabAhusambandho yathA For Private And Personal Use Only sUtre 5-6 sthavirAvalyAM prabhava zayyambha vAdyAH sthavirA: // 157 // Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vAsI duve therA-there ajasaMbhUavijae mADharasagutte, there ajabhahavAhU pAINasagutte (6) / therassa NaM ajasaMbhUavijayassa mADharasaguttassa pratiSThAnapuravAsinI varAhamihira-bhadrabAhunAmAnau sahodarau dvijau zrIyazobhadrasUripArzve dharma zrutvA pratra|jitI, krameNa caturdazapUrvadharau jAtI, vinayAdiguNairyogyatvAd bhadrabAhorAcAryapadapradAne ruSTo varAhamihiro dvijaveSamAhatya vArAhIsaMhitAkhyaM jyotirgranthaM vidhAya nimittairjIvati bhaNati ca-kkApyaraNye zilAyAM siMhalagnaM likhitaM mayA, gRhAgatena zayanAvasare tadabhaJjanaM smRtaM, tato lagnabhaktyA tatra gatena lagnopari sthitaM siMha dRSTvA'pi tasyAdho hastaM nikSipya lagne bhanne santuSTaH siMhalagnAdhipaH sUryaH pratyakSIbhUya mAM khamaNDale nItvA sarva x grahacAramadarzayaditi / anyadA varAheNa nRpAne kuNDAlakamAlikhya proktaM-itaH paJcamehi pUrvato meghaH samepyati, tRtIyapraharAnte'sya kuNDAlakasya madhyabhAge dvipazcAzatpalamito matsyaH patiSyatIti / tadA tannagarAgataiH zrIbhadrabAhukhAmibhiruktaM-kizcitsatyaM kiJciccAsatyamatra, yato meghaH pUrvato na, kintu IzAnataH, sameSyati, XmatsyastRtIyapraharAnte na, kintu SaDghaTikA'vaziSTe divase, kuNDAlakasya madhye na, kintu prAnte, dvipaJcAzatpa-x lamAno na, kintu mArge'rdhapalazoSAtsArdhekapaJcAzatpalamAno patiSyatIti, taca militaM / punaranyadA rAjJaH putro jAtaH, varAheNa tasya zatavarSAyurvarttanena janmapatrikA likhitA, tata 'ete zramaNA na vyavahArajJA, yato rAjasutasya vilokanArthamapi nAgatAH' ityevaM jainanindAyAM kriyamANAyAM gurubhiraSTame dine rAtrI biDAlikAto mRtiruktA nRpanandanasya, rAjJA ca purAtsarvabiDAlikAkarSaNe'pyaSTame dine stanyaM pivato bAlasyopari biDAlikA XOXOXOXOXOXOXOX6Yox For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 aMtevAsI there ajadhUlabhadde goyamasagutte (7) / therassaNaM ajathUlabhaddassa goyamasaguttassa aMtevAsI duve therA-there ajamahAgirI elAca-10 sUtraM 6 kalpArtha- kAravaktrArgalApAtena maraNe niSpanne guroH prazaMsA tasya ca nindA saJAtA, tataH krodhAnmRtvA vyantaro sthavirAvabodhinyAH jAto'zivotpAdAdinA saGghamupasargayan upasargaharaM stotraM kRtvA gurubhirnivAritaH / uktaM ca |lyAM bhadravyA08 ___"uvasaraharaM thuttaM, kAUNaM jeNa saMghakallANaM / karuNApareNa vihiyaM, sa bhaddabAha gurU jyu||1||" bAhu-sthUla __ AvazyakAdidazasUtrANAM niyuktayo dazAzrutaskandhavyavahArAdayazcAneke granthA nirmitAH shriibhdrbaahukhaa||158||X bhadrAdyAH mibhiH, vIrAtsaptatyadhike varSazate (170) varga gatAH (6) / sthavirAH sthavirasyAryasambhUtavijayasya mADharagotrasyAntevAsI sthavira AryasthUlabhadro gautamagotro'bhUttadguttastvevaMpATalipure navamanandAmAtyazakaTAlaputraH sthUlabhadro dvAdazAbdaM yAvatkozAgaNikAgRhe sthitaH, vararucidvija-| prayogAt pitari mRte nRpeNAkArya mantrimudrAdAnAyAbhyarthitaH piturmRtyu vibhAvayanvayameva dIkSAM jagrAha, pazcAca sambhUtavijayAntike vidhinA vratAnyAdAya gItArtho jAtaH / tato'nyadA gurvAdezAtkozAgRhe caturmAsImasthAt / tatra kAmotpAdakA aneke hAvabhAvAdayo vilAsA vihitAH kozayA, paraM sa mahAtmA manAgapina kSubdhaH, naitAvanmAnaM, kintu sarasavairAgyopadezena tAM pratibodhya samyaktvamUlAni dvAdazavatAni grAhitAni / / // 158 // tato niSkalaGkavratazcaturmAsa samApya yadA gurusamIpamAgatastadA gurubhirapi samagratayotthAya 'khAgataM bho| - upasargahara stotraM, kRtvA yena saDakalyANaM / karaNApareNa vihitaM, sa bhadrabAhurgururjayatu // 1 // For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir duSkaraduSkarakAraka !' ityuktaM / tadvacasA ca prAgAyAtAH siMhaguhA-sarpa bila-kUpakASTavAsinatrayo munayaH, yeSAmAgamane gurubhirISadutthAya 'khAgataM bho duSkarakArakAH!' ityuktaM, te dUnAH, teSu siMhaguhAsthAyI munirguru-| bhirvAryamANo'pi dvitIyacaturmAsyAM kozAgRhe gataH, dRSTvaiva ca tAM divyarUpAM calacitto'jani / tatastayA nepAladezAdAnAyitaM ratnakambalaM khAle nikSipya pratiyodhito gurvantike samAgataH khaduzcIrNamAlocya coktavAn___"sthUlabhadraH sthUlabhadraH, sa eko'khilasAdhuSu / yuktaM duSkaraduSkara-kArako guruNA jage // 1 // " yataH-x"pupphaphalANaM ca rasaM, surANa maMsANa mahiliyANaM ca / jANaMtA je virayA, te dukkarakArae vaMde // 1 // " tato-"rAjJA pradattA kozA'pi, tuSTena rathine'nyadA / rAjAyatteti zizrAya, vinA rAgeNa sA tu tam // 1 // " "sthUlabhadraM vinA nAnyaH, pumAnko'pItyaharnizam / sA tasya rathino'bhyarNe, varNayAmAsa varNinI // 2 // " tataH puDArpitabANairdUrasthAnalumbyAnayanagarvitasya rathino'gre sarSaparAzikRtastayA, tataH "sUcI kSiptvA tatra rAzI, puSpapatraiH pidhAya tAm / sA nanartta ca no sUcyA, viddhA rAzizca na ksstH||1|| tataH sa uce tuSTo'smi, duSkaraNAmunA tava / yAcakha yanmamAyattaM, dadAmi tadahaM dhruvam // 2 // sovAca kiM mayA'kAri?, duSkaraM yena rnyjitH| idamapyadhikaM nAsmAt, kimabhyAsena duSkaram ? // 3 // kizcAmralumbIchedo'yaM, nRttaM cedaM na duSkaram / azikSitaM sthUlabhadro, yaccakre tattu duSkaram // 4 // abhukta dvAdazAbdAni, bhogAnyatra x puSpaphalAnAM ca rasa, surANAM mAMsAnAM mahilikAnAM ca / jAnanto ye viratA-stAn duSkarakArakAnvande // 1 // For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA08 // 159 // sUtraM 6 sthavirAvalyAM sthUlabhadracaritam samaM myaa| tatraiva citrshaalaayaa-msthaatso'khnndditvrtH||5|| dugdhaM nakulasaJcArA-diva strINAM prcaartH| yoginAM dRSyate cetaH, sthUlabhadramuni vinA // 6 // dinamekamapi sthAtuM, ko'laM strIsannidhau tthaa| caturmAsI yathA'tiSThat , sthuulbhdro'ksstvrtH||7||" ityAdyupadezena pratiyodhitaH "kalyANamastu te bhadre !, pAlaya svamabhigraham / uktvaivaM sadguroH pArthe, gatvA dIkSAM sa Adade // 1 // " kavayo'pyUcuH-"girau guhAyAM vijane vanAntare, vAsaM zrayanto vazinaH shsrshH|" "harye'tiramye yuvatIjanAntike, vazI sa ekaH shkttaalnndnH||1||" "yo'gnau praviSTo'pi hi naiva dagdha-zchinno na khddgaagrkRtprcaarH|" "kRSNAhirandhe'pyuSito na daSTo, nAkto'JjanAgAranivAsyaho !! yH||2||" "vezyA rAgavatI sadA tadanugA SaDbhI rasairbhojanaM, zubhraM dhAma manoharaM vapuraho !! navyo vyssnggmH|" / "kAlo'yaM jaladAvilastadapi yaH kAmaM jigAyAdarAt, taM vande yuvatIprabodhakuzalaM zrIsthUlabhadraM munim // 3 // " "zrInemito'pi zakaTAlasutaM vicArya, manyAmahe vayamamuM bhaTamekameva / " "devo'dridurgamadhiruhya jigAya mohaM, yanmohanAlayamayaM tu vazI pravizya // 4 // " athAnyadA dvAdazavarSIyadurbhikSAnte zrIbhadrabAhukhAmibhiH sAdhupaJcazatyAH pratyahaM vAcanAsaptakena dRSTivAde pAThyamAne saptasaptavAcanAbhirudvigneSvanyeSu sAdhuSu zrIsthUlabhadro vastudvayonAni dazapUrvANyadhItavAn / athaikadA EXOXOXOXOXOXOXOXO-KOKOXOKE | // 159 // For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XOXO www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir mitragRhe dRSTipAtAdIGgitAnnidhAnadarzanena yakSAryAprabhRtInAM vandanArthamAgatAnAM svabhaginInAM siMharUpadarzanena ca dUnAH zrIbhadrabAhu khAmino 'vAcanAyAmayogyastvaM' iti sthUlabhadramuktavantaH, tataH saGghAgrahAt 'athAnyasmai vAcanA na deyA' ityuktvA kevalaM sUtrato vAcanAM daduH / ato'yaM caramaH zrutakevalI, yaduktam "kevalI caramo jambU-svAmyatha prabhavaH prabhuH / zayyambhavo yazobhadraH, sambhUtavijayastathA // 1 // " "bhadrabAhuH sthUlabhadraH, zrutakevalino hi SaT / mahAgirisuhastyAdyA, vajrAntA dazapUrviNaH // 2 // " (7) / sthavirasya AryasthUlabhadrasya gautamagotrasyAntevAsinau dvau sthavirau - sthavira AryamahAgiriH elApatyagotraH, sthavira AryasuhastirvAziSThagotraH / tatra AryamahAgiriNA vyucchinne'pi jinakalpe tatulanArUpaM parikarma kRtaM, tathA zreSThigRhe sthitaH suhastisUriryasya mahAgireH saMstavanamakArSIt, yaduktam + "jiNakaSpaparIkammaM, joDakAsI jassa saMthavamakAsI / siTThigharammi suhatthI, taM ajjamahAgiriM vaMde // 1 // " sa ca gajendrapade tIrthe'nazanena kharge gataH / AryasuhastibhiranyadA durbhikSe sAdhubhyo bhikSAM yAcamAno dramako dIkSitaH, saca"sakhAdaM khAdumAhAraM, tathA hyAkaNThamAttavAn / panthAH zvAsAnilasyApi yathA dussaJcaro'bhavat // 1 // " atastaddinasyaiva nizAyAM ruddhazvAso mRtaH zreNikasutakoNikasutodAyi pahoditanavanandapadyaprabhAkaracandragupta+ jinakalpaparikarma, yo'kArSIyasya saMstavamakArSIt / zreSThigRhe suhastI, tamAryamahAgiriM vande // 1 // For Private And Personal Use Only CXXCXXXCXCXXCXCX Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha sUtraM 6 sthavirAvalyAM AryasuhastivRtte sampaticaritam paryaSaNA casagutte, there ajasuhatthI vaasitttthsgutte(8)| therassa NaM ajasuhatthissa vAsiTThasaguttassa aMtevAsI duve therA suTTiyasupaDibuddhA koDiya-| sutabindusArasutAzokazrIsutakuNAlaputraH sampratinAmA saJjAtaH, tatra jAtamAtra eva pitAmahadattarAjya ujjabodhinyAHyinyAM rathayAtrApravRttazrIAryasuhastisUridarzanAjAtajAtismRtiH zuddhazrAvako bhUtvAvyA08 IS "AvaitADhyaM pratApAThyaH, sa ckaaraavikaardhiiH| trikhaNDaM bharatakSetraM, jinAyatanamaNDitam // 1 // " 4 shruuyte-spaadlkssjinaaly-spaadkottinuutnbimb-ptriNshtshsrjiirnnoddhaar-pshcnvtishsrsrvdhaatumy||16|| pratimA'nekazatasahasrasatrazAlAdibhirvibhUSitAM trikhaNDAmapyavanImakaroditi / ___ anAryadezAnapi prAksAdhuveSabhRnnarapreSaNAdinA sAdhuvihArayogyAn svAjJAvartinRpAjainadharmaratA~cAkarot, tatazca-"vastrapAtrAnnadadhyAdi-prAsukadravyavikrayam / ye kurvantyatha tAnurvI-patiH sampratirUcivAn // 1 // " "sAdhubhyaH saJcaradbhyo'gre, DhaukanIyaM khavastu bhoH| te yadAdadate pUjyA-stebhyo dAtavyameva tat // 2 // " "asmatkozAdhikArI ca, channaM dAsyati yAcitam / mUlyamabhyullasallAbha, samastaM tasya vstunH||3||" "atha te pRthivIbha -rAjJayA tavyadhurmudA / azuddhamapi tacchuddha-buddhyA tvAdAyi saadhubhiH||4||" evaM vividhaprakAreNa dharmaprabhAvanAM vidhAyAnte samAdhinA kAlaM kRtvA devatvaM prApto nRpaH krameNa siddhiM yAsyati / bhagavAnAryasuhastyapi samaye vihitAnazanaH suralokAtithitvaM prapede (8) / sthavirasya Aryasuhastino vAziSThagotrasya antevAsinau dvau sthavirAvabhUtAM, susthita-supratibuddhau kauTika-kA KOXOXOXO // 16 // For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAkaMdagA vagdhAvaccasaguttA (9) / therANaM suTTiyasupaDibuddhANaM koDiyakAkaMdagANaM vagdhAvazcasaguttANaM aMtevAsI there ajjaiMdadine kosiyagutte (10) / therassa NaM ajjaiMdadinnassa kosiaguttassa aMtevAsI there ajjadine goyamasagutte (11) / therassa NaM ajadinnassa goyamasaguttassa aMtevAsI there ajjasIhagirI jAissare kosiyagutte (12) / therassa NaM ajasIhagirissa jAissarassa kosiyaguttassa aMtevAsI there kandiko vyAghrApatyagotrI, tatra 'susthitI' suvihitakriyAniSThau 'supratibuddha' sujJAtatattvI koTikakAkandikA| viti nAma, anye tvAhu:-susthita supratibuddhAviti nAmanI, koTivAraM sUrimantrajApAtkoTiko kAkanyAM nagaryAM jAtatvAca kAkandikAviti birudaprAye vizeSaNe (9) / sthavirayoH susthita supratibuddhayoH kauTika kAkandikayorvyAghrApatyagotrayorantevAsI sthavira Arya indradinnaH kauzikagotro'bhUt (10) / sthavirasya Aryaindradinnasya kauzika gotrasya antevAsI sthavira Aryadino gautamagotro'bhUt (11) / sthavirasyAryadinnasya gautamagotrasyAntevAsI sthavira AryasiMhagirirjAtismaraNa (jJAna) vAn kauzika gotro'bhUt (12) / sthavirasya AryasiMha girerjAtismaraNavataH kauzika gotrasyAntevAsI sthavira Aryavajro gautamagotro jAtaH, tatsambandho yathA tumbavanagrAme sunandAbhidhAM bhAryAM sAdhAnAM parityajya dhanagiriH pravrajito'bhUt / sunandAsutastu khajanmakAle eva piturdIkSAM zrutvA saJjAtajAtismRtirmAturudvegAya nityaM rudannevAste / tato mAtrA SaNmAsavayA eva vihArakrameNAgatasya dhanagirerarpitaH, tena ca janasAkSipUrvakaM gRhItvA''gatya guroH kare samarpito mahAbhAratvAddatta For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagersuri Gyanmandi paryuSaNA0 vajranAmA sAdhvyupAzraye zayyAtarazrAvikAbhiH pAlyamAnaH pAlanastha evAryikAbhiH pavyamAnAnyekAdazAGgAni sUtraM 6 kalpArtha- zrutvA zrutvA adhyagISTa / tatastrivArSikaH san mAtrA rAjasamakSaM prArabdhe vivAde'nekasukhabhakSikAdibhirlobhyamA- | sthavirAvabodhinyAH *no'pi dhanagiriNArpitaM rajoharaNaM gRhItvA'tIvaharSeNa nnt| tato'STavarSAnte dIkSito guruNA, mAtA'pi prvrjitaa| lyAM vajravyA08 ___ anyadA ca bahibhUmitaH samAyAtairupAzrayadvArasthairgurubhirantaHsthasyaikAkino vajrasya sAdhUpakaraNAnAM puro khAmivAcanAdAnAdivilAsadarzanAjAtavismayaiAmAntaragamanamiSAtsAdhUnAM tanmahattvajJApanapUrvakaM gurumukhena vidhinA caritram // 161 // punaH zAstravAcanAM grAhayitvA vAcanAcAryapadaM pradattaM / kadAcittasya prAgbhavamitraijRmbhakadevairujjayinImArge vRSTau nivRttAyAM kUSmANDabhikSAyAM dIyamAnAyAM animiSatvAdinA devapiNDo'yamakalpya ityagrahaNe tussttaibaiNkriylbdhirdttaa| tathaivAnyadA grISme ghRtapUraiH parIkSya nabhogAminI vidyA dattA / yo gurvAjJayA dazapurAdujayinyAM gatvA zrIbhadraguptAcAryAntike dazapUrvANyadhItavA~stato gurubhirAcAryapade sthaapitH| atra kavighaTanA ___ "yaH pAlanasthaH zrutamadhyagISTa, pANmAsiko yshcritaabhilaassii|" "trivArSikaH saGgamamAnayadyaH, sa vajranetA na kathaM namasyaH ? // 1 // " __ yazca pATalIpure sAdhvIbhyo guNAnAkarNya 'vajravAminameva vRNomIti kRtapratijJAM pitrA'pi bhudhnkotti-16||161|| bhissaha dIyamAnAM dhanazreSThisutAM rukmiNInAmakanyAM pratibodhya praavaajyt| kavirutprekSate "mohAdhizzulukIcakre, yena bAlena liilyaa| strInadIlehapurastaM, vajrarSi plAvayetkatham ? // 1 // " For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ajavairegoyamasagutte (13) / therassaNaM ajavairassa goyamasaguttassa aMtevAsI there ajavairaseNe ukkosiyagutte (14) / therassaNaM ajjavaira| yazcaikadA durbhikSe saGkhapaTe saMsthApya vrajana pazcAdAgataM 'locakaraNena sAdharmiko'haM bhavatA miti vadantaM dattanAmAnaM zayyAtaramapi gRhItvA sasubhikSA mahAnasI(purikA)purI nItavAn / tatra paryuSaNAyAM bauddhena rAjJA jinacaityeSu puSpadAne niSiddhe zrAddhairvijJapto bhagavAn vajrakhAmI nabhogAmividyayA mAhezvarIpuryAM gatvA hutAzanadevavane pitRmitramArAmikaM taDitanAmAnaM puSpapraguNIkaraNAyAdizya svayaM himavagirau zrIdevIbhavane gatastataHzrIdevyarpita lakSadalaM mahApamaM hutAzanavanAca viMzatipuSpalakSANi lAtvA jRmbhakadevavikurvitavimAnasthaH samahotsavamAgatya | jinazAsanaM prabhAvayan rAjAnamapi zrAvakaM ckaar| anyadA zleSmaNi saJjAte bhojanAnantarabhakSaNAya karNasaMsthApitazuNThyA AvazyakakAle prapAte pramAdenAsannaM khAvasAnaM vicintya dvAdazAbdIyadurbhikSapraveze skhaziSyaM zrIvajrasenasUriM "lakSamUlyaudanAdbhikSAM, yatrAhi tvamApnuyAH / subhikSamavabuddhyethA-staduttare dinoSasi // 1 // " ityuktvA'nyatra vyAharayat / khayaM ca samIpasthaiH zramaNaissaha rathAvartagirI gRhItAnazano divaM yyau| tatra ca dazamaM pUrva saMhananacatuSkaM turya vArdhanArAcAkhyaM saMhananaM ca vyavacchinnaM (13) / tataH sthavirasya Aryavajrasya gautamagotrasya antevAsI sthavira Aryavajrasena utkauzikagotro'bhUt / sa ca gurvAjJayA viharan sopArake gatastatra jinadattazreSThigRhe tadbhAryayA IzvaryA lakSamUlyamannaM paktvA kSipyamANaM viSaM For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sUtraM 6 sthavirAvalyAM vajrasenAdyAH sthavirAH paryuSaNA. seNassa ukkosiyaguttassa aMtevAsI cattAri therA-there ajanAile 1, there ajapomile 2, there ajajayaMte 3, there ajjatAvase 4 / therAo kalpArtha ajanAilAo ajanAilA sAhA niggayA 1, therAo ajapomilAo ajapomilA sAhA niggayA 2,therAo ajajayaMtAo ajajayaMtI sAhA niggayA 3, therAo ajjatAvasAo ajatAvasI sAhA niggayA 4 (15) iti // 6 // bodhinyAH / vittharavAyaNAe puNa ajajasabhaddAo purao therAvalI evaM paloijai / taM jahA-therassa NaM ajajasabhahassa tuMgiyAyaNasaguttassa vyA08 *guruvacaHprocya nyavArayat / prAtaH potaiH pracuradhAnyAgamanAtsubhikSe jAte sabhAryoM jinadatto naagendrcndr||162|| nirvRtividyAdharAkhyaizcaturbhissutaissaha prvrjito'bhuut| te(putre)bhyazca vakhanAmnA catvAri kulAni pravRttAni (14) / al sthavirasyAryavajrasenasya utkauzikagotrasyAntevAsinazcatvAraH sthavirA abhUvana-sthavira AryanAgilaH, sthavira AryapadmilaH, sthavira AryajayantaH, sthavira AryatApasaH / sthavirAdAryanAgilAdAryanAgilA, sthavirAdAryapanilAdAryapadmilA, sthavirAdAryajayantAdAryajayantI, sthavirAdAryatApasAdAryatApasI, zAkhA nirgatA iti (15) / 7-vistaravAcanayA punarAryayazobhadrAtpurataH sthavirAvalI evaM pralokyate / tatrAsyAM kila vAcanAyAM bhUrizo bhedA lekhakadoSahetukA avaseyAH, tattatsthavirANAM zAkhAH kulAni ca prAyaH samprati na jJAyante, nAmAntaritAni tirohitAni vA bhaviSyantIti pAThabhedasya nirNayaM kartumazakyatvAdanna tadvidaH prmaannN| tatra kulN-ekaacaarysnttirgnnstu-ekvaacnaacaarmunismudaayH| zAkhAstu ekAcAryasantatAveva puruSavizeSANAM pRthkpRthgnvyaaH| yadvA vivakSitAdyapuruSasantatiH zAkhA, yathA'smadIyA vairakhAminAmnA vairIzAkhA, kulAni tu tattacchiSyANAM // 162 // For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ime do therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahA-there ajabhaddavAhU pAINasagutte, there ajasaMbhUavijaya mADharasagutte (6) / therassa NaM ajabhaddavAhussa pAINasaguttassa ime cattAri therA aMtevAsI ahAvacA abhiSNAyA hutthA, taM jahA dhere godAse, there aggidette, there jaNNadatte, dhere somadatte, kAsavagutte NaM / therehiMto godAsehiMto kAsavaguttehiMto istha NaM godAsagaNe nAmaM gaNe niggae, tassa NaM imAo cattAri sAhAo evamAhijaMti, taM jahA - tAmalittiyA, koDiyarisiyA, paMDuvaddhaNiyA~, daasiikhbbddiyaa| therassa NaM ajasaMbhUavijayassa mADharasaguttassa ime duvAlasa therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahA naMdaNabhaDuvanaMdaNa bhaidde taha tIsabhaddajasapRthak pRthaganvayAH, yathA cAndrakulaM nAgendra kulamityAdi / tadyathA - sthavirasya Aryayazobhadrasya tuGgikAyanagotrasya imau dvau sthavirAvantevAsinau na patanti yena jAtena durgatau ayazaH paGke vA pUrvajAstadapatyamiti 'yathApatyau' putrasadRzau suziSyo 'abhijJAta' prasiddhAvabhUtAM, tadyathAsthavira AryabhadrabAhuH prAcInagotraH, sthavira AryasambhUtavijayo mADharagotra : (6) / sthavirasya AryabhadrabAhoH prAcInagotrasya ime catvAraH sthavirA antevAsino yathApatyA abhijJAtA abhUvan, tadyathA - sthaviro godAsaH sthaviro'gnidattaH sthaviro yajJadattaH sthaviraH somadattaH, kAzyapagotrA ete / sthavirAd godAsAt kAzyapagotrAdatra godAsagaNa iti nAma gaNo nirgatastasyemAzcatasraH zAkhA evamAkhyAyante, tadyathA - tAmralipsikA koTivarSikA * pANDuvarddhanikA dAsIkharbaTikA / sthavirasya AryasambhUtavijayasya mADharagotrasyeme dvAdaza sthavirA antevAsino yathApatyA abhijJAtA abhUvan, tadyathA - sthaviro nandana bhadra upanandana bhadrastathA tiSyabhadro yazobhadraH sumano bhadro maNibhadraH pUrNabhadrazca / sthaviraH sthUlabhadraH RjumatirjambUnAmadheyazca sthaviro dIrgha bhadrastathA sthaviraH pANDubhadraH / paryu. ka. 28 For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH vyA0 8 // 163 // 0-01-010 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhede / there ya sumaNebhadde, maNibhadde puNNabhadde y||1|| dhere a thUlabhadde, ujjumeI jaMbunImadhije y| there adIhamaide, there taha paMDumede ya // 2 // (7) / therassa NaM ajjasaMbhUavijayassa mADharasaguttassa imAo satta aMtevAsiNIo ahAvaJcAo abhiNNAyAo hutthA, taM jahA-jakkhI ya jakkhadiNNA, bhUyA taha caiva bhUryediNNA ya / seNA veNI reNA, bhaiNIo thUlabhaddassa // 1 // therassa NaM ajathUlabhaddassa goyamasaguttassa ime do therA aMtevAsI ahAvaccA abhiSNAyA hutthA, taM jahA dhere ajjamaMhAgirI elAvaccasagutte, there ajjasurhatthI vAsiTrusagutte (8) / rassaNaM ajamahAgirissa elAvazcasaguttassa ime aTTha therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahA- there uttare, there balissahe, there dhaNaMDe, there siMri (bhadde) he, there korDine, there nAge, dhere nAgamitte, dhere chaDulUpa rohagutte kosiyagutte NaM (9) / sthavirasyAryasambhUtavijayasya mADharagotrasyemAH sapta antevAsinyo 'yathApatyAH' suziSyA 'abhijJAtAH' prasiddhA abhUvan, tadyathA-yakSA yakSadinnA bhUtA bhUta dinnA seNA veNA reNA, saptApyetAH sthUlabhadrasya bhaginyaH (7) / sthavirasya AryasthUlabhadrasya gautamagotrasyemau dvau sthavirAvantevAsinau yathApatyau abhijJAtAvabhUtAM, tadyathAsthavira AryamahAgiriH elApatyagotraH, sthavira AryasuhastI vAziSThagotraH (8) / sthavirasya AryamahAgireH elApatyagotrasyeme'STau sthavirA antevAsino yathApatyA abhijJAtA abhavan, tadyathA - sthavira uttaraH sthaviro balissahaH sthaviro dhanADhyaH, sthaviraH zrI (bhadraH ) ADhyaH, sthaviraH kauDinyaH, sthaviro nAgaH, sthaviro nAgamitraH, sthaviraH SaDulUko rohaguptaH kauzikagotraH / atra vipratipattyavasthAyAM dravyaguNa-karma-sAmAnya-vizeSa-samavAyAkhyAnAM SaTpadArthAnAM prarUpakatvAd gotregolUkatvAcca SaDulUkaH, ata eva sUtre " kosiyagutte" ityuktaM, nArthabhedaH ulUkakauzikayoriti (9) / For Private And Personal Use Only sUtraM 7 sthavirAva lIvistRta vAcanAyAM sambhUtavijayasthUlabhadrayoH | parivAraH // 163 // Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir therehito NaM chaDulUehito rohaguttehiMto kosiyaguttehiMto ta(e)tthaNaM terAsiyA niggyaa| therehiMto NaM uttara-balissahehito ta(e)ttha sthavirAtSaDDulUkAdrohaguptAtkauzikagotrAdatra trairAzikAH-jIvAjIvanojIvAkhyarAzitrayaprarUpiNo nirgtaaH| tadutpattistvevaM-paJcazatacatuzcatvAriMze vIrAbde antarIjikApuryA balazrIrAjJaH sabhAyAM vidyayodaraM sphuTatIti lohamayapaTTabaddhodareNa jambUdvIpe na ko'pi mama jetA'stIti karagRhItajambUvRkSazAkhena vRzcika-sarpa-mUSaka-mRgIvarAhI-kAkI-zakunikArUpasaptavidyAkuzalena podRzAlaparivrAjakena saha vivAdaM kartRkAmo rohaguptaH parivrAjaka|vidyopaghAtikA mayUrI-nakulI-biDAlI-vyAghI-siMhI-ulUkI-zyenIrUpAH saptavidyA azeSopadravahArakaM rajoharaNaM |ca guptAcAryagurubhyo'vApya gato rAjasabhAyAM / tatra ca vAdinA jIvAjIvasukhaduHkhAdirUpe rAzidvaye sthApite| "devAnAM tritayaM trayI hutabhujAM zaktitrayaM trikharA-strailokyaM tripadI tripuSkaramatha tribrahma vrnnaastryH|" |"traiguNyaM puruSatrayI trayamatho(maGgalaM)sandhyAdikAlatrayaM, sandhyAnAM tritayaM vacastrayamathApyAstrayaH sNsmRtaaH||1||" | ityAdivacoyuktyA jIvAjIvanojIveti rAzitrayaM vyavasthApitavAn / tato vAdinA vidyAH prayuktAstatra vRzcikAdisaptavidyAstu gurupradattamayUryAdividyAbhiraSTamI ca rAsabhIvidyAM rajoharaNena pratihatya samahotsavaM gurvantike samAgatya vijnyptHvvRttaantH| gurubhizca vatsa!sAdhukRtaM, paraMrAzitrayamutsUtramato dadasva mithyAduSkRtaM sabhAyA| miti prokto'pyavalepAdapratipadyamAno rAjasabhAyAM SaNmAsI yAvadvAdamAsUtrya kutrikApaNAdapyaprApte nojIve catuzcatvAriMzadadhikapRcchAzatena nirloThitaH, kathamapyAgrahamamuzcan guruNA kopAt khelamAtrakabhasmakSepaNapUrvaka For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArtha bodhinyAH vyA0 8 // 164 // oxoxo 8X8X8X*** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM uttaravalissahe nAmaM gaNe niggae, tassa NaM imAo cattAri sAhAo evamAhijaMti, taM jahA - kolaMbiyA, suttivarttiyA, koDavANI, caMdanArgerI / therassa NaM ajasuhatthissa vAsiTrusaguttassa ime dubAlasa therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahA-there a ajjaroheNe, jasabhadde mehagaNI ya kaoNmiDDI / suTTiye suppaMDibuddhe, rakkhiya taha rohagutte a // 1 // isigutte siriguMtte, gaNI a baMbhe gaNI a taha some / dasa do a gaNaharA khalu, ee sIsA suhatthissa // 2 // therehiMto NaM ajarohaNehiMto NaM kAsavaguttehiMto NaM ta ( pa ) tthaNaM uddehagaNe nAmaM gaNe niggae, tassimAo cattAri sAhAo niggayAo, ziro muNDayitvA saGghAnniSkAzitaH / tataH SaSTho nihnavastrairAzikaH krameNa vaizeSikadarzanaM prakaTitavAn / atra trairAzikamatotpAdako rohagupta AryamahAgiriziSya uktaH, sthAnAGgavRttyAdau tu guptAcAryaziSyastatra tattvaM bahuzrutavedyam / sthavirAbhyAM uttara-balissahAbhyAmatra uttaravalissahanAmako gaNo nirgatastasyemAzcatasraH zAkhA evamAkhyAyante, tadyathA - kauzAmbikA sUktipratyayA kauTumbAni candranAgarIti / sthavirasya Aryasuhastino vAziSThagotrasyeme dvAdaza sthavirA antevAsino yathApatyA abhijJAtA abhavan, tadyathA - sthavira AryarohaNo yazobhadro meghagaNiH kAmarddhiH susthitaH supratibuddho rakSitastathA rohaMguptazca / vibhinno'yaM trairAzikAdrohaguptAt, tasya AryamahAgiriziSyatvAdasya tu suhastiziSyatvAt / RSiguptaH, zrIgupto gaNiH, brahmagaNiH, somaH, ete dvAdaza 'gaNadharAH' AcAryAH khalviti nizcayena suhastinaH ziSyAH / sthavirAdAryarohaNAtkAzyapagotrAdatra uddehagaNa iti nAmako gaNo nirgatastasyemAzcatasraH zAkhAH nirgatAH, For Private And Personal Use Only sUtraM 7 sthavirAva * lIvistRtavAcanAyAM trairAziko tpattiruttara balissaho gaNazca // 164 // Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chucca kulAI evamAhiti / se kiM taM sAhAo ?, sAhAo evamAhijaMti, taM jahA - uduMbarijiyA mAsapUriyA mahapatrttiyA puNNaparttiyA, se taM sAhAo / se kiM taM kulAI ?, kulAI evamAhijaMti, taM jahA- paDhamaM ca nAgabhUyaM biiyaM puNa somabhUiyaM hoi| aha ullagaccha taiyaM, cautthayaM itthalijaM tu // 1 // paMcamagaM naMdijaM, chaTuM puNa pArihAsayaM hoi / uddehagaNassee, chacca kulA huMti nAyaSThA // 2 // therehiMto NaM siriguttehiMto hAriyasaguttehiMto ittha NaM cAraNagaNe nAmaM gaNe niggaNa, tassa NaM imAo cattAri sAhAo sattaya kulAI evamAhiti / se kiM taM sAhAo ?, sAhAo evamAhijaMti, taM jahA -hAriyamAlAgIrI saMkAsIyA gavedhuyA vajanAgarI, se taM sAhAo se kiM taM kulAI ?, kulAI evamAhijaMti, taM jahA- paDhamittha vatthalijaM, viyaM puNa pIradhammiyaM hoi / taiaM puNa hAlijaM, cautthayaM pUsamittijaM // 1 // paMcamagaM mAlijaM, chaTuM puNa ajaveDayaM hoi| sattamayaM kaNhasahaM, satta kulA cAraNagaNassa // 2 // SaT ca kulAnyevamAkhyAyante / atha kAstAH zAkhA: ?, zAkhA evamAkhyAyante, tadyathA - udumbarIyA mAsapUrikA matipatrikA pUrNapatrikA, etAH zAkhAH / atha kAni tAni kulAni ?, kulAnyevamAkhyAyante, tadyathA- prathamaM nAgabhUtaM dvitIyaM punaH somabhUtikaM bhavati, atha ArdragacchaM tRtIyaM caturthaM hastalIyaM tu / paJcamakaM nandIyaM SaSThaM punaH pArihAsakaM bhavati, uddehagaNasyaitAni SaTkulAni jJAtavyAni bhavanti / sthavirAt zrIguptAt hAritagotrAdatra cAraNagaNa iti nAmako gaNo nirgatastasyemAzcatasraH zAkhAH sapta ca kulAnyevamAkhyAyante, atha kAstAH zAkhAH ?, zAkhA evamAkhyAyante, tadyathA - hAritamAlAkArI saGkAzikA gavedhukA vajranAgarI, etAH zAkhAH / atha kAni tAni kulAni ?, kulAni evamAkhyAyante, tadyathA - prathamamatra vastralIyaM dvitIyaM punaH prItidhArmikaM bhavati, tRtIyaM punarhAlIyaM caturthakaM puSyamitrIyaM / paJcamakaM mAlIyaM SaSThaM For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir * paryuSaNA. therehiMto NaM bhaddajasehiM to bhAradAyasaguttehiMto ittha NaM uDuvADiyagaNe nAmaM gaNe niggae, tassa NaM imAo cattAri sAhAo tiNi kulAI | sUtraM 7 kalpArtha- evamAhiti / se kiM taM sAhAo?, sAhAo evamAhijaMti, taM jahA-caMpijiyA bhaddijiyA kAkaMdiyA mehalijjiyA, se taM saahaao| sthavirAvabodhinyAH se kiM taM kulAI ?, kulAI evamAhijaMti, taM jahA-bhaddajasiyaM taha bhaha-guttiyaM taiyaM ca hoi jasabhaI / eyAiM uDuvADiya-gaNassa tiNNeva lIvistRtaXya kulAI ||1||therehiNtonnN kAmiDDIhiMto koDAlasaguttehiMto ittha NaM vesavADiyagaNe nAmaM gaNe niggae,tassa NaM imAo cattAri sAhAo vyA08 cattAri kulAI evmaahijNti|se kiM taM sAhAo?,sAhAo evamAhijaMti, taM jahA-sAvatthiyA-rajapAliyA-aMtarijiyA-khemalijjiyA~, se al vaacnaayaa||165|| XtaM sAhAo / se kiM taM kulAI ?, kulAI evamAhijaMti, taM jahA-gaNiyaM mehiya kAmi-DiaM ca taha hoi iMdapUragaM ca / eyAI vesavADiya- muDDavATipunarAyaveTakaM bhavati, saptamaM kRSNasahamiti sapta kulAni cAraNagaNasya / sthavirAdAryabhadrayazaso bhAradvAja kAdigaNAgotrAdatra uDuvATikagaNa iti nAmako gaNo nirgatastasyemAzcatasraH zAkhAH trINi kulAnyevamAkhyAyante / atha nAM zAkhAkAstAH zAkhAH?, zAkhA evamAkhyAyante, tadyathA-campIyA bhadrIyA kAkandikA mekhalIyA, tadetAH shaakhaaH| kulAdaya: atha kAni tAni kulAni ?, kulAnyevamAkhyAyante, tadyathA-bhadrayazaskaM tathA bhadraguptikaM tRtIyaM ca yazobhadramityetAni uDuvATikagaNasya trINyeva kulAni bhavanti / sthavirAtkAmaddheH koDAlagotrAdatra vezavATikagaNa iti nAmako gaNo nirgataH, tasyemAzcatasraH zAkhAzcatvAri kulAnyevamAkhyAyante / atha kAstAH zAkhAH?, zAkhA evamAkhyAyante, tadyathA-zrAvastikA rAjyapAlikA antarIyA kSemalIyA, tadetAH zAkhAH / atha kAni tAni // 165 // kulAni?, kulAnyevamAkhyAyante, tadyathA-gaNikaM medhikaM kAmarddhikaM tathA indrapUrakaM caitAni vezavATikagaNasya catvAri kulAni bhavanti / sthavirAdRSiguptAt, kAkandakamiti virudaprAyamasyeti kAkandakAdvAziSThagotrAdatra mAnava For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir gaNassa cattAri u kulaaii||1||therehiNto NaM isigutte hito kAkaMdapahiMto vAsiTTasaguttehiM to ittha NaM mANavagaNe nAmaM gaNe niggae, tassa NaM| al imAo cattAri sAhAo tiNi ya kulAI evmaahijNti|se kiM taM sAhAo,sAhAo evamAhijaMti,taM jahA-kAsavajiyA goyamajiyA vAsiTTiyA soraTThiyA, se taM saahaao|se kiM taM kulAI?, kulAI evamAhijaMti,taM jahA-isigutti ittha paDhama, vIyaM isidattiyaM munneyvN| taiyaM ca abhijayaMtaM, tiNi kulA mANavagaNessa ||1||therehiNto suTThiya-suppaDibuddhehiMto koDiya-kAkaMdapahiMto bagghAvaccasaguttehiMto ittha NaM X koDiyagaNe nAmaM gaNe niggae, tassa NaM imAo cattAri sAhAo cattAri kulAI ca evmaahijNti|se kiM taM sAhAo?,sAhAo evamAhi| jaMti, taM jahA-uccanAgarI vijA-herI ya vayarI ya majjhimilA y| koDiyagaNassa payA, havaMti cattAri saahaao||1||se tNsaahaao|se kiM |taM kulAI ?, kulAI evamAhijaMti,taM jahA-paDhamittha baMbhalijaM, viiyaM nAmeNa vatthalIyaM tu| taiyaM puNa vANija, cautthayaM paNhavAhaNeyaM // 1 // gaNa iti nAmako gaNo nirgatastasyemAzcatasraH zAkhAstrINi ca kulAnyevamAkhyAyante / atha kAstAH zAkhAH ?, zAkhA evamAkhyAyante, tadyathA-kAzyapAryikA gautamAryikA vAziSThikA saurASTikA / tadetAH zAkhAH / atha kAni tAni kulAni ?, kulAnyevamAkhyAyante, tadyathA-RSiguptIyamatra prathamaM dvitIyaM RSidattika, tRtIyaM cAbhijayantamiti trINi kulAni mAnavagaNasya jJAtavyAni / sthavirAbhyAM susthita-supratibuddhAbhyAM kauTika-kAkandakAbhyAM vyAghrApatyagotrAbhyAmana kauTikagaNa iti nAmako gaNo nirgatastasyemAzcatasraH zAkhAzcatvAri ca kulaanyevmaakhyaaynte| atha kAstAH zAkhA:?, zAkhA evamAkhyAyante, tadyathA-uccai garI vidyAdharI vajrI mAdhyamikA caitAH kauTikagaNasya catasraH zAkhA bhavanti, tadetAH shaakhaaH| atha kAni tAni kulAni?, kulAnyevamAkhyAyante, tadyathA-prathamamatra brahmalIyaM dvitIyaM nAmena vastralIyaM tRtIyaM punarvANijyaM caturthakaM praznavAhanakaM (10) / For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArtha bodhinyAH vyA0 8 // 166 // X.X.Xo *XXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir therANaM suTThiya-suppaDibuddhANaM koDiya- kArkadgANaM vagdhAvaccasaguttANaM ime paMca therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahAthere ajaiMdadine there piyeggaMdhe there vijAharagovAle kAsavagutte NaM there isidine dhere aridatte / therehiMto NaM piyaggaMthehiMto pattha NaM sthavirayoH susthita supratibuddhayoH kauTika kA kandakayorvyAghrApatyagotrayorime paJca sthavirA antevAsino yathA| patyA abhijJAtA abhavan, tadyathA - sthavira AryaindradinnaH sthaviraH priyagranthaH sthaviro vidyAdhara gopAlaH kAzyapagotraH sthavira RSidattaH sthaviro'rhaddattaH / sthavirAt priyagranthAdatra madhyamA zAkhA nirgatA, tadvRttastvevamkadAcitrizatajinAlaya catuHzatalaukikaprAsAdA-STAdazazata vipragRha SatriMzacchatavaNiggeha-navazatArAmA - divirAjite'jamervAsannasthe subhaTapAlanRpasatke harSapure zrIpriyagranthasUrayo'bhyeyuH, itazca dvijairyAMge chAgo hantumArebhe, sUribhiH zrAddhakarArpitavAsakSepe ambikA'dhiSThitazchAgo nabhasi bhUtvA'vadat " haniSyatha ? tu mAM hutyai, banItA''yAta mA ht| yuSmadvannirdayaH syAM cettadA hanmi kSaNena vaH // 1 // yatkRtaM rakSasAM draGge, kupitena hanUmatA / tatkaromyeva vaH svasthaH, kRpA cennAntarA bhavet // 2 // kiJca yAvanti romakUpANi, pazugAtreSu bhArata / / tAvadvarSasahasrANi, pacyante pazughAtakAH // 3 // " ityAdi jalpite "kastvaM ? prakAzayAtmAnaM, tenoktaM pAvako'smyahaM / mamainaM vAhanaM kasmA-jighAMsatha ? pazuM vRthA // 4 // ihAsti zrIpriyagranthaH, sUrIndraH samupAgataH / taM pRcchata zuciM dharma, samAcarata zuddhitaH // 5 // " tatastaistathA kRte'neke jIvAH pratibuddhAH prabrajitAzvAto madhyamA zAkhA nirgatA / For Private And Personal Use Only sUtraM 7 sthavirAvalIvistRta vAcanAyAM susthitasu pratibuddhayoH parivAraH // 166 // Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir majjhimA sAhA niggayA, therehiMto NaM vijjAharagovAle hito kAsavaguttehiMto pattha NaM vijAharI sAhA niggayA (11) / therassa NaM ajjaIdadinnassa kAsavaguttassa ajadine there aMtevAsI goyamasagutte (12) / therassaNaM ajadinassa goyamasaguttassa | ime do therA aMtevAsI ahAvacA abhiNNAyA hutthA, taM jahA-there ajasaMtiseNi mADharasagutte,there ajasIhagirI jAissare kosiyagutte / therehiMto NaM ajasaMtiseNiehiMto mADharasaguttehiMto ettha NaM uccAnAgarI sAhA niggayA (13) / therassa NaM ajasaMtiseNiyassa mADhara-| saguttassa ime cattAri therA aMtevAsI ahAvacA abhiNNAyA hutthA, taM jahA-(graM0 1000) there ajaseNie, there anjatAvase, there aja-| | kubere,there ajjaisipAlie~ / therehiMto NaM ajaseNiehiMto ettha NaM ajaseNiyA sAhA niggayA, therehiMto NaM ajjatAvasehiMtoettha NaM ajja| tAvasI sAhA niggayA, therehiMto NaM ajakuberehiMto ettha NaM ajakuberA sAhA niggayA, therehiMto NaM ajaisipAliehiMto ettha NaM sthavirAdvidyAdharagopAlAtkAzyapagotrAdatra vidyAdharI zAkhA nirgatA (11) / sthavirasya Aryaindradinnasya kAzyapagotrasya AryadinnaH sthaviro'ntevAsI gautamagotraH (12) / sthavirasya Aryadinnasya gautamagotrasyemI dvau | sthavirAvantevAsinI yathApatyAvabhijJAtAvabhavatAM,tadyathA-sthavira AryazAntizreNiko mADharagotraH,sthavira AryasiMhagirijarjAtismaraH kauzikagotraH sthavirAdAryazAntizceNikAnmADharagotrAdatra uccai garI zAkhA nirgtaa(13)| sthavirasya AryazAntizreNikasyeme catvAraH sthavirA antevAsino yathApatyA abhijJAtA abhavan , tadyathAsthavira AryazreNikaH, sthavira AryatApasaH, sthavira AryakuberaH, sthavira AryaRSipAlitaH / sthavirAdAryazreNikAdatra AryazreNikA zAkhA nirgtaa| sthavirAdAryatApasAdatra AryatApasI zAkhA nirgatA, sthavirAdAryakuberAdatra AryakuberA zAkhA nirgatA, sthavirAdAryaRSipAlitAdatra AryaRSipAlitA zAkhA nirgtaa| KoXOXOXOXOXOXOKeKOXOXO For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA 0 kalpArthavodhinyAH vyA0 8 // 167 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajjaisipAliyA sAhA niggayA / therassa NaM ajasIha girissa jAissarassa kosiyaguttassa ime cattAri therA aMtevAsI ahAvaccA abhiSNAyA hunthA, taM jahA-there dhaNagirI, there ajavaMdare, there ajasamie, dhere aridine / therehiMto NaM ajasamiehiM to goyamasaguttehiMto ittha NaM vaMbhadIviyA sAhA niggayA, therehiMto NaM ajavairehiMto goyamasaguttehiMto ettha NaM ajjavaharI sAhA niggayA (14) / therassa NaM ajavairassa goyamasa sthavirasya AryasiMhagirerjAtismarasya kauzikagotrasyeme catvAraH sthavirA antevAsino yathApatyA abhijJAtA abhavan, tadyathA - sthaviro dhanagiriH, sthavira AryavajraH, sthavira AryasamitaH, sthaviraH arhaddattaH / sthavirAdAryasamitAGgautama gotrAdatra brahmadvIpikA zAkhA nirgatA, tadvRttastvevaM te hi sUrayo AbhIradezAcalapurA sannanayAM yogacUrNa nikSipya pAdapralepamAtreNa jalopari gamanavismApi - tajanasya pAkhaNDino darpakhaNDanaM vidhAya pravacanaprabhAvanayA sarinmadhyasthabrahmadvIpavAsinastApasAn pratyabUbudhan pravrAjayaMzca, tato brahmadvIpikA zAkhA'bhavat / sthavirAdAryavajrAGgautamagotrAdatrAryavajrI zAkhA nirgatA / zrIvajrakhAmiparyavasAnameva dazapUrvajJAnaM, yaduktam -- " mahAgiriH suhastI ca sUriH zrIguNasundaraH / zyAmAryaH skandilaucAryo, revatImitrarirAT // 1 // " "zrIdharmo bhadraguptazca, zrIrgupto vajrasUrirAT / yugapradhAnapravarA, dazaite dazapUrviNaH // 2 // " (14) sthavirasya Aryavajrasya gautamagotrasyeme trayaH sthavirA antevAsino yathApatyA abhijJAtA abhavan, tadyathA For Private And Personal Use Only sUtraM 7 sthavirAva lIvistRtavAcanAyAM AryasiMhagiri parivAraH // 167 // Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir lAguttassa ime tiNNi therA aMtevAsI ahAvaccA abhiNNAyA hutthA, taM jahA-there ajjavAraseNe. there ajapau~me. there ajrhe| thereTiMto gaM ajavAiraseNehiMto ittha NaM ajjanAilI sAhA niggayA, therehiMto NaM ajapaumehiMto ittha NaM ajjapaumA sAhA niggayA, therehiMto NaM ajarahehiM to ittha NaM ajajayaMtI sAhA niggayA (15) / therassaNaM ajarahassa vacchasaguttassa ajjapUsagirI there aMtevAsI kosiyagutte (16) / therassa NaM ajjapUsagirissa kosiyaguttassa ajaphaggumitte there aMtevAsI goyamasagutte (17) / therassa NaM ajjaphaggumittassa goyamasaguttassa ajadhaNagirI there aMtevAsI vAsiTThasagutte (18) / therassa NaM ajadhaNagirissa vAsiTThasaguttassa ajjasivabhUI there aMtevAsI kucchasagutte (19) / therassa NaM ajasivabhUissa kucchasaguttassa ajabhadde there aMtevAsI kAsavagutte (20) / therassa NaM ajabhahassa sthavira AryavajrasenaH,sthavira AryapadmaH,sthavira AryarathaH sthavirAdAryavajrasenAdatra AryanAgilA zAkhA nirgatAx, sthavirAdAryapadmAdatra AryapadmA zAkhA nirgatA / sthavirAdAryarathAdatra AryajayantI zAkhA nirgatA (15) / sthavirasya Aryarathasya vatsagotrasya AryapuSyagiriH sthaviro'ntevAsI kauzikagotraH (16) / sthavirasya AryapuSyagireH kauzikagotrasya AryaphalgumitraH sthaviro'ntevAsI gautamagotraH (17) / sthavirasya Aryaphalgumitrasya gautamagotrasya Aryadhana giriH sthaviro'ntevAsI vAziSThagotraH (18) / sthavirasya Aryadhanagire,ziSThagotrasya AryazivabhUtiH sthaviro'ntevAsI kutsagotraH (19) / sthavirasya AryazivabhUteH kutsagotrasya AryabhadraH sthaviro'ntevAsI kAzyapagotraH (20) / sthavirasya Aryabhadrasya kAzyapagotrasya AryanakSatraH sthaviro'ntevAsI x yadyapyasyaiva kalpasya "therAo ajanAilAo ajanAilA sAhA niggayA" ityanena saGkSiptavAcanApaThitasUtrAMzena vajrasenaziSyAdAyanAgilAdAryanAgilA zAkhA nirgatelyuktaM, paraM guruziSyayoramedopacAreNa guroreva prAdhAnyaruyApanAyAtretyamuktamiti sambhAvyate, tattvaM tu bahuzrutavedyam / XXXXXXXXXXXX For Private And Personal use only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArtha www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAsavaguttassa ajanakkhatte dherai aMtevAsI kAsavagutte (21) / therassa NaM ajanakkhattassa kAsavaguttassa ajarakkhe there aMtevAsI kAsavagute (22) / therassa NaM ajarakkhassa kAsavaguttassa ajanAge there aMtevAsI goamasagutte (23) / therassa NaM ajanAgassa goamasaguttassa ajajehile dhere aMtevAsI vAsiTThasagutte (24) / dherassa NaM ajajehilassa vAsiTrusaguttassa ajaviNDa there aMtevAsI bodhinyAH mADharasagutte (25) / therassa NaM ajaviNDussa mADharasaguttassa ajakAlae there aMtevAsI goyamasagutte (26) / therassa NaM ajjakAlayassa vyA0 8 0 goyamasaguttassa ime do therA aMtevAsI goyamasaguttA-dhere ajJasaMpalie, dhere ajabhadde (27) / payasi NaM duNha vi therANaM goyamasaguttANaM // 168 // ajjabuDe there aMtevAsI goyamasagutte (28) / therassa NaM ajavuDussa goyamasaguttassa ajasaMdhapAlie there aMtevAsI goyamasagutte (29) / - kAzyapagotraH (21) / sthavirasya AryanakSatrasya kAzyapagotrasya AryarakSaH x sthaviro'ntevAsI kAzyapagotraH (22) / | sthavirasya AryarakSasya kAzyapagotrasya AryanAgaH sthaviro'ntevAsI gautamagotraH (23) / sthavirasya AryanAgasya | gautamagotrasya Aryaje hilaH sthaviro'ntevAsI vAziSThagotraH (24) / sthavirasya Aryajehilasya vAziSThagotrasya AryaviSNuH sthaviro'ntevAsI mADharagotraH (25) / sthavirasya AryaviSNormADharagotrasya AryakAlakaH sthaviro'ntevAsI gautamagotraH / yathA'vasaramantra kAlakAcAryakathA vaktavyA (26) / sthavirasya AryakAlakasya gautamagotrasyemau dvau sthavirAvantevAsinau gautamagotrAvabhUtAM sthavira AryasampalitaH, sthavira AryabhadraH (27) / etayordvayorapi sthavirayo| gautamagotrayorAryavRddhaH sthaviro'ntevAsI gautamagotraH / vikramAdityanRpapratibodhAdyanekadhA jainazAsanaprabhAvaka-zrIsiddhasenadivAkarasUriguravo ye vRddhavAdisurayastebhyo bhinnA ete AryavRddhAH, arvAkAlInatvAt (28) / sthavirasya AryavRddhasya gautamagotrasya Arya * ArtharakSa-rakSitayoH sphuTe'pi bhede khAjJatvaprakaTanAya yenAtrAryarakSitavRtto likhitastatkiraNAvalIkArasya vacasi kIdRzo vizvAsa iti tu svayamUhyastattvavivecakaiH / For Private And Personal Use Only sUtraM 7 sthavirAva lIvistRtavAcanAyAM Arya nakSatrAdayaH sthavirA: / / / 168 / / Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir .XCXCXEXKXOXOKEKOKSXEXA therassa NaM ajasaMghapAliyassa goyamasaguttassa ajahatthI there aMtevAsI kAsavagutte (30) / therassaNaM ajahatthissa kAsavaguttassa ajadhamme there aMtevAsI succayagutte + (31) therassa NaM ajadhammassa subdhayaguttassa ajasIhe there aMtevAsI kAsavagutte (32) / therassaNaM ajjasIhassa kAsavaguttassa ajadhamme there aMtevAsI kAsavagutte (33) / therassa NaM ajadhammassa kAsavaguttassa ajjasaMDille there aMtevAsI (34) / vaMdAmi phaggumittaM, ca goyamaM dhaNagiri ca vaasittuN| kuccha sivabhUI pi ya, kosiya dujaMta kaNhe a||1|| te vaMdiUNa sirasA, bhaI vaMdAmi kAsavaguttaM / nakkhaM kAsavaguttaM, rakkhaM pi ya kAsavaM vaMde // 2 // vaMdAmi ajanAgaM, ca goyama jehilaM ca vaasittuN| viNDe saGghapAlitaH sthaviro'ntevAsI gautamagotraH (29) / sthavirasya AryasaGghapAlitasya gautamagotrasya AryahastI sthaviro'ntevAsI kAzyapagotraH (30) / sthavirasya AryahastinaH kAzyapagotrasya AryadharmaH sthaviro'ntevAsI suvratagotraH (31) / sthavirasya Aryadharmasya suvratagotrasya AryasiMhaH sthaviro'ntevAsI kAzyapagotraH (32) / sthavirasya AryasiMhasya kAzyapagotrasya AryadharmaH sthaviro'ntevAsI kAzyapagotraH (33) / sthavirasya Aryadharmasya | kAzyapagotrasya AryazANDilyaH sthaviro'ntevAsI jAtaH (34) / atha prAyo bhaNitArthasaGgraharUpagAthAkadambakenAryaphalgumitrAtparato devarddhigaNikSamAzramaNAntebhyo nirdiSTAnirdiSTasthavirebhyo vandanamAha| gautamagotraM phalgumitraM vAziSThagotraM dhanagiri kutsagotraM zivabhUtimapi ca, kauzikagotraM duryantaM tathA kRSNa-* nAmAnaM ca sthaviramahaM vande // 1 // tAna-kRSNaparyantAn sthavirAn 'zirasA' mastakena vanditvA, bhadraM nakSatraM rakSamapi ca, etAn kAzyapagotrAn sthavirAn vande // 2 // tatazca gautamagotraM AryanAgaM vAziSThagotraM cAryajehilaM + dRzyate bahupvAdazeSu "sAvayagutte" iti pAThaH, paramarthasaGga tAvayameva yuktaH pratibhAti, yadvA "sAvaye"vi zabdasyArthaH "zvApada-zrAvaka" iti yA vidheyH| paryu.ka.29 For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA * kalpArtha bodhinyAH vyA0 8 // 169 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mADharaguttaM, kAlagamavi goyamaM vaMde // 3 // goyamaguttakumAraM saMpaliyaM taha ya bhaddayaM vaMde / theraM ca ajavuddhaM, goyamaguttaM nama'sAmi // 4 // taM vaMdiUNa sirasA, thirasattacarittanANasaMpannaM / theraM ca saMghavAliya, goyamaguttaM paNivayAsi // 5 // vaMdAmi ajjahatthi, ca kAsavaM khaMtisAgaraM dhIraM / gimhANa paDhamamAse, kAlagayaM caiva suddhassa // 6 // vaMdAmi ajjadhammaM ca suSvayaM sIlaladdhisaMpannaM / jassa nikkhamaNe devo, chattaM varamuttamaM bahai // 7 // hatthi kAsavaguttaM, dhammaM sivasAhagaM paNivayAmi / sIhaM kAsavaguttaM, dhammaM pi ya kAsavaM vaMde // 8 // taM vaMdiUNa sirasA, thirasattacarittanANasaMpannaM / theraM ca ajjajaMbu, goyamaguttaM nama'sAmi // 9 // miumaddavasaMpannaM, uvauttaM nANadaMsaNacarite / mADharagotraM viSNuM kAlakamapi ca gautamagotraM vande // 3 // tato gautamagotraM kumArazramaNaM sampalitaM tathA bhadrakaM vande / sthaviraM cAryavRddhaM gautamagotraM namaskurve // 4 // 'taM' AryavRddhaM zirasA vanditvA sthiraiH sattvacAritrajJAnaiH 'sampannaM' yuktaM gautamagotraM ca saGghapAlitaM sthaviraM praNipatAmi // 5 // kSAntyAH sAgaraM 'dhIraM' dhairyaguNasamanvitaM tathA 'zuddhasya' zuklapakSAnvitasya grISmasya prathamamAse, caitrazukke ityarthaH, kAlagataM, AryahastinaM kAzyapagotraM vande // 6 // punaH suvratagotraM 'zIlalabdhisampannaM' Aryadharma vandAmi yasya niSkramaNe' dIkSotsave 'devaH' ko'pi prAgbhavasaGgatiko 'varA' pradhAnA 'mA' lakSmIstayA uttamaM chatraM vahati - dhArayati // 7 // AryahastinaM kAzyapagotraM tathA''ryadharmaM zivasAdhakaM praNipatAmi, tataH siMhaM kAzyapagotraM dharmamapi ca kAzyapaM vande // 8 // 'taM' * // 169 // cAryadharma zirasA vanditvA sthirasavacAritrajJAnasampannaM sthaviramAryajastraM gautamagotraM namaskaromi // 9 // * 'mRdu:' sukumAlaM yanmArdavaM' mAnarAhityaM, tena sampannaM, jJAnadarzanacAritrAtmake ca mokSamArge upayuktaM sthaviraM For Private And Personal Use Only sthavirAvalIpadyacatudezake kAlakA cAryAdi sthaviravandanam Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsus Gyanmandir OXOXOXOXOXOX PDALooyZOOXo-o-o-o theraM ca naMdiyaM pi ya, kAsavaguttaM paNivayAmi // 10 // tatto ya thiracarittaM, uttamasaMmattasattasaMjuttaM / desigaNikhamAsamaNaM, mADharaguttaM nama-| sAmi // 11 // tatto aNuogadharaM, dhIraM maisAgaraM mahAsattaM / thiraguttakhamAsamaNaM, vacchasaguttaM paNivayAmi // 12 // tatto ya nANadasaNacarittatavasuTTiyaM guNamahaMtaM / theraM kumAradhamma, vaMdAmi gaNiguNovaveyaM // 13 // suttattharayaNabharie, khamadamamavaguNehiM saMpanne / deviDikhamAsamaNe, kAsavagutte paNivayAmi // 14 // nanditamapi kAzyapagotraM praNipatAmi // 10 // tatazca sthiracAritravantaM uttamasamyaktvasattvAbhyAM saMyuktaM dezigaNikSamAzramaNaM mADharagotraM namaskaromi // 11 // tato'nuyogadharaM dhairyasamanvitaM matyAH sAgaraM mahAsattvavantaM vatsagotraM sthiraguptakSamAzramaNaM praNipatAmi // 12 // tatazca jJAnadarzanacAritratapassu susthitaM dhairyAdiguNairmahAntaM gaNerye guNAH pratirUpatvAdayastairupapetaM-samanvitaM sthaviraM kumAradharma vande // 13 // sUtrArtharUpe ye ratne, tAbhyAM 'bhRtAn' paripUrNAn , punaH 'kSamA' kSAntiH 'damaH' indriyAdijayaH 'mArdavaM' abhimAnarAhitya, ityAdikairguNaiH |'sampannAn yuktAn devarddhigaNikSamAzramaNAn kAzyapagotrAn praNipatAmi // 14 // etavyatiriktA anye'pyaneke sthavirA AcAryAH saJjAtA yairnAnAprakAraiH zAsanamuyotitaM, yathA-AryarakSitasUrayaH, ye sammilitaM dravyAdyanuyogacatuSkaM pRthaka pRthak saMsthApitavanto'khilamapi ca svakuTumba dIkSitavantaH / mallavAdisUrayaH yairbhRgukacche buddhAnandaM bauddhavAdinaM nirjitya vihitA zAsanaprabhAvanA / siddhasenadivAkarAH, yairavantyAM mahAkAlapratikRteradhaHsthamavantipArzvabimbaM prakaTIkRtya pratibodhya ca vikramAdityaM narezaM vihitA jainazAsanasya FoXXoxoxoxoxoxex XXXX For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 mahatI prabhAvanA / jinabhadragaNikSamAzramaNAH, yairvihitA vizeSAvazyakabhASyAdayo'neke siddhaantaakrgrnthaaH| jina- sthavirAvakalpArtha- dAsagaNimahattarAH, yairAvazyakAdicUrNayaH sndrbhitaaH| haribhadrasUrayaH, yairyAkinImahattarAtaH pratibodhamavApya pravrajya lyAM jinabodhinyAH XcAnekadhA dyotitaM vIrazAsanaM / tathaiva siddhavaTAghazcaturazItizramaNAnAcAryatve saMsthApya caturazItigacchasaMsthA- bhadragaNivyA08 pakA zrImAnujhyotanasUrayaH, tacchiSyA varddhamAnasUrayaH, yaiH pANmAsikAcAmlatapasAsamAkRSTadharaNendrasAhAyyataH sUri- kSamAzrama mantrasya saMzodhanamakAri arbudAdrau ca vihitA vimalavasahicaityasya prtisstthaa| tacchiSyau jinezvara-buddhisAgarasUrI, tayo- NAdayaH // 17 // madhyAjinezvarasUribhirazItyadhike sahasra vaikrame'Nahillapattane rAjasadasi sUrAcAryAdicaityavAsIn sAdhvAcAra-x sthavirAH vAde nirjitya x zrImadurlabharAjAdavAptamanvAbhidhAnaM + kharatareti birudaM, sandarbhitAzca hAribhadrIyASTakavRtti___x nAzayaM yadurlabharAjasya rAjyamevASTasaptatyadhika sahasraM yAvadevAbhUttataH kathaM 'azItyadhike sahasra durlamena rAjJA jinezvarasUraye khara tarabirudaM pradattamiti ghaTAmiyartIti, yato'STasaptatyadhike sahasra evAvasAnamabhUttasyeti vizvAsyetihAse nopalabhyate kutrApi, tathA ca * pUrNatvena rAjyakAlasyAnyaM rAjyakAryamakurvatA'pi dhArmikatvAdasmin zramaNAcAravAde tena khasyAstitvaM rakSitaM bhavedataeva hi prAyaHsamastA svapi paTTAvalyAdiSu tasya prAdhAnyakhyApanAya 'durlabharAjAdavAptaM 'kharatara virudaM jinezvarasUribhi rityullikhitaM, tatastatra kimAsamaJjasyaM ? / ___+ atizayena 'kharA' anarmachamadharmapaTavo ye te khrtraaH1| atizayena 'kharAH' satyapratijJA ye te kharatarAH 2 / atizayena 'kharA' satyA ye te khrtraaH3| atizayena bhaktajanAnAM 'khaM' varga 'rAnti' dadante ye te kharatarAH 4 / 'khaH' sUryastadvadrAjante-zobhante niSpati // 17 // mapratibhAprAgbhAraprabhAbhiH prativAdividvajanasaMsadi ye te kharAH, ata eva taranti bhavAbdhimiti tarAH, kharAzca te tarAzca kharatarAH 5 / X'khAni' indriyANi 'ra:' kAmaH, to 'tasyanti' vazaM nayanti ye te 'kharatAH' sAdhujanAH, teSAM madhye 'rAjante' zobhante ye te khrtraaH6| For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir lIlAvatIkathA-kathAkoza-paJcaliGgI-SaTsthAnaprakaraNAdyaneke granthAH, vuddhisAgarasUribhirapi nirmitA buddhisAgaravyAkaraNAdayo grnthaaH| tayoH ziSyau jinacandrA-bhayadevasUrI, tatra jinacandrasUribhirmahatiyANagotraH pratibodhitaH saMvegaraGgazAlAkhyaM prakaraNaM ca viracitaM, zrImadabhayadevasUribhiH "jaya tihuaNe"tyAdistutidvAtriMzikAkaraNena stambhanapArzvajinaM prakaTIkRtya khakuSThamapagamitaM sthAnAGgAdinavAGgAnAM paJcAzakAdiprakaraNAnAM ca vRttiprabhRtayo'neke | granthAH sandarbhitAH, atastebhyaH pratiSThAmApannaH kharataragaccha, yaduktaM-"purA zrIpattane rAjyaM, kurvANe bhiimbhuuptiix| abhUvana bhUtale khyAtAH, shriijineshvrsuuryH||1||" "sUrayo'bhayadevAkhyA-steSAM paTTe didIpire / yebhyaH pratiSThAmApanno, gacchaH khrtraabhidhH||2||" ityAdi tapAsomasundarasUripraziSyasomadharmagaNibhiH svopajJopadezasaptatikAyAm / / 'khaH' sukhaM bhAvasamAdhilakSaNaM, tasya 'ro' rakSarNa, tattaranti' kurvanti ye te kharatarAH 7 / khAdInAM-(nagarAdInAM, nivAsina iti gamyaM,) ye janAsteSAM 'ro' bhayaM, tat (tasyati)-vidhvaMsayati yaH sa kharataH, tAividhau 'ro' dhvaniH-siddha-zuddha-prasiddha-vizuddhasiddhAntavacananirva canalakSaNo yeSAM te kharatarAH 8 / 'khaM' saMvittatra 'ratA'tatparAH kharatAH-munijanAH, tAn 'rAnti' samyagajJAnAdi dadante ye te khrtraaH9| lakhaH ' khagaH, tadvat 'rAH' tIkSNAH kumatimatividAraNe ye te kharAH, 'tAnAM' taskarANAM jinamatapradveSidRptakuvAdijanAnAM 'rA iva' vajrA iva yete tarAH, kharAzca te tarAzca kharatarAH 10 x uktistveSA suciraM rAjyazAsanakAlApekSikaiva, na tu vAdakAlApekSikA, na hyanenAstitvAbhAvamapi ca siyati tasminsamaye durlabharAjasya, anirNItatvAdavasAnakAlasya tsyetihaasvidbhiH| For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir paryuSaNA. teSAmeva zrImadabhayadevasUrINAmupasampadaM gRhItvA tAnsadgurutvena khIkartAraH* zrIjinavallabhasUrayaH, yaizcitrakUTe sthavirAvakalpArtha caNDikA pratibodhyA'hiMsAdharmAnurAgiNI kRtA caityavAsiprathitAnAmakalyANakavAdAdibhagavatsiddhAntottIrNa-lyAmabhayabodhinyAH mantavyAnAM cAgamayuktyA samUlamunmUlanaM vihitaM / tatpadRpUrvAcalabhAskarA ambikApradattayugapradhAnapadavibhU- devasarizivyA08||SitAstriMzatsahasrAdhikalakSanUtanazrAddhapratiyodhakAzcatuSpaSTiyoginI-dvipaJcAzabIra-paJcanadyadhiSThAyakAdyanekadeva-16SyAdayo'ka devIsaMsevitapAdapadmAH shriimjjindttsuuryH| tatpaprakAzanasahasrakiraNAH khoddiyaakssetrpaalsNsevitcrnnaaHXlyaannkvaa||171|| naramaNimaNDitabhAlasthalAH zrIjinacandrasarayaH / lakSArddhanUtanazrAddhavidhAyakAzcaityavandanakulakavRttyAdyanekagrantha-IX dimatonmUnirmAtAraH zrIjinakuzalasUrayaH / saMvannandavedarasaMzazaMdhara(1649)mitende yavanasamrADakabbaramupadizyASADhIyASTA- lakajinax "lokAryakUrcapuragacchamahAdhanottha-muktAphalojvalajinezvarasUriziSyaH" iti citrakUTIyamahAvIraprazastiritya vallabhasUri"prAptaH prathA bhuvi gaNirjinaballabho'tra, tasyopasampadamavApya tataH zrutaM ca // 1 // " / parAbhidhAnAyAmaSTasaptatikAyAm / prabhRtayaH * "ke vA saharavo'tra cArucaraNAH zrIsuzrutA vizrutAH?" ityetatpraznasyottare "zrImadabhayadevAcAryAH" iti jainazreyaskaramaNDalamahezAnAdvArA-1X mudbhite saTIkastotraravAkaradvitIyavibhAgasthe prabhottarekaSaSTizatake / yaccoktaM tatraiva "brUhi zrIjinavallabha ! stutipadaM kIdagvidhAH! ke satAm?" iti prazna-10 khottare "mahuravo jinezvarasUrayaH" iti, tathA aSTasaptatikAyAM "jinezvarasUriziSyaH" iti ca, tattu khaM gAIsthyAtsamudatya dharmabodhaM jJAnAdiguNotkarSa ca Xmare Pl // 171 // sammApakatvAdupakAra saMsaranityavAsitvagurutvamadhikRtyaivoktaM tebhyaH satAM stutipadatvaM, na khupasampanopasampadatve'pi sadgurutvaM, tacca yuktameva, yato nAbhUste'dya-10 kAlInamanujA iva kRtopakAriNa upakArasyAsmartAraH kRtamAH, kintu kRtajJAH ziSTAca, yadavocuH zrImanmalayagirayaH svayaM SaDazItivRttiprArambhe "nacAyamAcAryoM na ziSTaH" iti, tathA "ziSTazcAyamapyAcAryaH" iti tasyaivAnyavRttau haribhadrasUrayaH / ziSTAnAM sveSaiva praNAlikA-yatkalpAnte'pyavismaraNaM kRtopakArasmaraNasyeti / Ko For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir hikAmArighoSaNAkArakAH samagrajainatIrthasaMrakSaNAjJApatrasamprApakA: shriijincndrsuuryH| ityAdayaH khagacche, paragacche'pi ca kumArapAlabhUpAlaM pratibodhyASTAdazadezeSvamAripravarttApakAH nyAyavyAkaraNakAvyakozAdivividhaviSayakasA trikoTipramitagranthanirmApakAH kalikAlasarvajJeti birudadhArakAH zrImaddhemacandrasUrayaH / kumudacandradigambaravijetAraH syAdvAdaratnAkarAdyatucchakarkazatarkagranthanirmAtAro vAdidevasUrayaH / caityavandanAdibhASyatrayazrAddhadinakRtyavRttidharmaratnaprakaraNavRttyAdyanalpagrandhasodhasUtraNasUtradhArAzcaitrAvAlakagacchanabho'GgaNanabhomaNayaH zrImaddevendrasUrayaH / ityAdayo'neke sthavirAH khaparagaccheSu pravacanaprabhAvakArasaJjAtAstebhyo namo nmH|| iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya zrIkharataragacchanabhonabhomaNi-paramazAsanaprabhAvaka-zrImanmohanamunIzvaravineyavineyAnuyogAcArya-zrImatkezaramunijI-NivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpa vyAkhyAyAmaSTamaM vyAkhyAnaM samApta, tatsamAptau ca samApto'yaM sthavirAvalInAma dvitIyo'dhikAraH / aM0 138-2-1 mUlaM, 424-1-3 vRttiH, 81-1-2 Ti0 naM. 1,0-3-6 Ti0 naM. 2, sarvAgreNa 645-0-4, vyAkhyAnASTakasya 6184-0-5 x nanvete devendrasUrayastapAgacche sAtA iti tadcchIyA manyante, tataH kathamatra teSAM caitrAvAlakagacche sajAtatvamullikhitamiti ceducyate-na kutrApi | taskRtISu tapAgaccheti nAmamAtramapyupalabhyate, pazyatAM nimnoddhRtAstaskRtiprazastizlokAH "tatra krameNa 'citrA-bAlaka'gaccho babhUva bhuvi viditH| shriibhuvncndrsuuri'-sttraabhuudbhvypdmrviH||6|| tacchiSyaratamabhava[] bhuvanaprasi[kha]ddhA-cAritrapAtramakhilazrutapAramAptiH]ptAH / gAmbhIryamukhyaguNaratnamahAsamu[dradAma, 'zrIdevabhadra'gaNimizrasunAmadheyaH]yAH // 7 // tatpAdAmbujarolambA, nirAlambA vapuSyapi / abhUvan bhUribhAvADyAH, shriijgnycndrsuuryH||8|| devendrasUrisaMza-steSAmAdyo babhUva 1 na hyatra bahuvacanasyAvakAzaH, "tacchiSyaratna"mityanena sAkamasaGgatatvAt / For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobefith.org * * paryuSaNA * sthavirAvalyAM caitrAvAlakagacchatvaM devendrasUreH * * * ziSyalavaH / zrIvijayacandrasUri-stathA dvitIyo gunnstvaayH||9|| cakre bhavyAvavodhAya, sampradAyAttathA''gamAt / sacchrAddhadinakRtyasya, kalpArtha- * vRttidevendrasUribhiH // 10 // " iti shraaddhdinkRtyvRttii| bodhinyAH "kramazcaitrAvAlaka'-gacche kavirAjarAjinabhasIva / 'zrIbhuvanacandrasUri'-gururudiyAya prvrtejaaH|| 4 // tasya vineyaH prazamai-kama*ndiraM 'devabha'gaNipUjyaH / zucisamayakanakanikaSo, babhUva bhuvi viditbhuurigunnH||5|| tatpAdapadAbhRGgA, nissnggaashcnggtunggsNvegaa| vyA08 saJjanitazuddhabodhA, jagati 'jagaccandrasUri vyH||6|| teSAmumo vineyau, zrImAn 'devendrasUri rityaadyH| 'zrIvijayacandrasUri'-dvitIyako dvtkiirtibhrH||7|| svAnyayorupakArAya, zrImaddevendrasUri'NA / dharmaratnasya TIkeyaM, sukhabodhA vinirmame // 8 // " iti dhrmrnprkrnnvRttii| // 172 // "cittAvAlayagacchi-kamaMDa[f]laM (?) jayai 'bhuvaNacaMda' gurU / tassa viNeo jAo, guNabhavaNaM 'devabhadda'muNI // 7 // tappayabhattA Aal'jagacaMda-sari'No tesi duNNi sIsA / siri 'deviMda'murNido, tahA 'vijycNd'suurivro||8|| iya 'sudarisaNA'i, kahA NANatavacaraNasTrI kAraNaM paramaM / mUlakahAo phuDa'tthA, lihiyA 'deviMda'sUrihiM // 9 // " iti sudsnnaacriye|| na cAtra gandho'pi devendrasUrINAM tapAgacche sAtatvasya tathA jagacandrapriyAMvajIvamAcAmlatapaHkaraNAdamukasmin kAle nagarAdau ca 'tapeti birudamAptavAn maNiratnasUrezca ziSyo'bhUdilyAdivA yAzcApi, kevalaM khagauravatvakhyApanAya kalpitametatsarvamAlajAlaM pAzcAtyaiH saagrkrupaiH| nanu "kramAprAptatapAcArya-tyabhikhyA bhikSunAyakAH / samabhUvan kule cAndre, shriijgnycndrsuuryH||4||" ityanena karmagranthavRttiprazastipadyena sphuTameva teSAM tapAgacche saJjAtatvamiti cenna, yataHprAinirdiSTAsu bahuvapi tatkRtISu tathA'darzanAna pramANAho'yaM pAThaH, pAzcAtyaiH kalpita ityapi mAnanaM nAyuktam / / na ca zrAidinakRtyavRtyAdikaraNAnantaraM tapeti bidarusya prAptatvAttatrAnullekhaH karmagranthavRttau ca vihitastadullekha iti vAcyaM, yato devendrasUritaH pazcAtkAlabhAvikSemakIrtisUribhirapi dvAtriMzadadhike trayodazazate vaikrame nirmitAyAM bRhatkalpaTIkAyAmapi tathaiva caitrAvAlakagacchatvaM devabhadropAdhyAyavineyatvamapi ca sphuTamullikhitaM jagaccandrasUreH / kiJca-"devabhadragaNIndro'pi, saMvignaH spricchdH| gaNendra zrIjagaccandra-meva bheje guruM tadA // 1 // " iti munisundarasUrIyagurvAvalyudantamapi svasuhRda evaM pratyayiSyanti / yata AstAM dRSTipathe, zrutipathe'pi nAvatIrNametakasyApi, yacchaddhacAritro'pi saparicchadaH svayaM khanizzrayA kriyoddhArakaM gurutvena bhajeko'pItyalamasatyotsUtrapralApakaiH sAgarakalparaticasUryA / * * * x // 172 // * * For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org atha navamaM vyAkhyAnam / teNaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse viikvaMte vAsAvAsaM pajjosavei // 1 // se keNa'TeNaM bhaMte ! evaM buccA 'samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse vikate vAsAvAsaM pajosavei ? / joNaM pAeNaM agArINaM agArAI kaDiyAI ukaMpiyAI channAI littAI guttAI ghaTAI maTThAI saMpadhUmiyAI khAodagAI khAyaniddhamaNAI appaNo aTThAe kaDAI paribhuttAI | atha sAmAcArIlakSaNaM tRtIyamadhikAraM navamaM vA vyAkhyAnaM vivarItuM prathamaM paryuSaNA kadA vidheyA ? ityAha| 1-tasmin kAle tasmin samaye zramaNo bhagavAna mahAvIra ASADhacAturmAsikadinAdArabhya 'varSAyAH varSAkAlasya 'saviMzatirAtre' viMzatidivasAnvite mAse, paJcAzatsu dineSvityarthaH, vyatikrAnte sati varSAvAsaM| paryuSati-varSAkAlasya pryussnnaamkaarssiidityrthH|| 2-ziSyaHpraznayati-atha kena 'arthena'kAraNena 'bhadanta !' pUjya! evamucyate? yacchramaNo bhagavAn mahAvIro 'varSAyAH' varSAkAlasya saviMzatirAtre mAse-paJcAzadivase vyatikrAnte varSAvAsaM paryuSati ? / guruH pratyuttarayatiyata iyatkAlaM yAvat prAyeNa 'agAriNAM' gRhasthAnAM 'agArANi' gRhANi 'kaTitAni' kaTayuktAni-bhittyAdirakSaNAya tRNAsana("caTAi" iti loke)dAnayuktAnItyarthaH, "ukaMpiyAI"ti dhavalitAni 'channAni tRNAdibhirAcchAditAni, liptAni gomayAdibhiH, guptAni vRttikaraNAdibhiH, ghRSTAni viSamabhUbhaJjanAya, mRSTAni-pASANakhaNDena For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar kalpArtha paryuSaNA0 pariNAmiyAI bhavaMti, se teNa'TeNaM evaM vuccai-samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse viikate vAsAvAsaM pajosavei, // 2 // sUtrANi al jahA NaM samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse viikvaMte vAsAvAsaM pajosavei, tahANaM gaNaharA vi vAsANaM savIsairAe 2-6 XmAse bihakate vAsAvAsaM pajjosaviti // 3 // jahANaM gaNaharA vAsANaM savIsairAe jAva pajjosaviti, tahA gaM gaNaharasIsA vi vAsA-IX paryaSaNAvyA09 f0 jAva pajjosaviti // 4 // jahA NaM gaNaharasIsA vAsANaM0 jAva pajjosaviMti, tahA NaM therA vi vAsAvAsaM pajjosaviti // 5 // jahA NaM XtherA vAsArNa jAva pajjosaviti, tahA NaM je ime ajattAe samaNA niggaMthA viharaMti, te vi aNaM vAsANaM0 jAva pajosarviti // 6 // jahA sAmAcAryA pnycaashddi||173|| *zlakSNIkRtAni, 'sampradhUmitAni' saugandhyApAdanAya dhUpairvAsitAni 'khAtodakAni kRtapraNAlikArUpajalanirgama-| nAtmakastamArgANi 'khAtanirdhamanAni kRtAkhilagRhajalanirgamanamArgANi, evaMvidhAni AtmanorthAya,na sAdhunimittaM,gRhasthaiH tkaraNakRtAni 'paribhuktAni vyApRtAni 'pariNAmitAni' acittIkRtAni bhavanti, tena 'arthena' hetunA evamucyate- niyamaH zramaNo bhagavAn mahAvIro varSAkAlasya saviMzatirAtre mAse-pazcAzadivase vyatikrAnte varSAvAsaM paryuSati / 3-yathA zramaNo bhagavAn mahAvIro varSAyAH saviMzatirAtre mAse vyatikrAnte varSAvAsaM paryuSati, tathA gaNadharA api varSAyAH saviMzatirAtre mAse vyatikrAnte varSAvAsaM paryuSanti / 4-yathA gaNadharA varSAyAH saviMzatirAtre mAse vyatikrAnte yAvatparyuSanti, tathA gaNadharaziSyA jambUkhAmiprabhRtayo'pi varSAyA yAvatparyuSanti / // 173 // 5-yathA gaNadharaziSyA varSAyA yAvatparyuSanti, tathA sthavirAH-jambUsvAmipazcAtkAlabhAvina AryaprabhavAdayo'pi varSAvAsaM paryuSanti / 6-yathA sthavirA varSAyA yAvatparyuSanti, tathA ye ime "ajattAe"tti adyatanatvena AryatayA For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NaM je ime ajattAe samaNA niggaMthA0 vAsANaM savIsairAe mAse viikaMte vAsAvAsaM pajosarviti, tahA NaM amhaM pi AyariyA uvajjhAyA vAsANaM0 jAva pajjosaviti // 7 // jahA NaM ahaM AyariyA uvajjhAyA vAsANaM0 jAva pajjosaviti, tahA NaM amhe vi vAsANaM savIsairAe mAse vikate vAsAvAsaM pajjosavemo / aMtarA vi ya se kappara, no se kappai taM rayaNi uvAiNAvittae // 8 // vA - vratasthaviratvena zramaNA nirgranthA viharanti te'pi ca varSAyA yAvatparyuSanti / 7- yathA ye ime adyatanatvena zramaNA nirgrathA viharanti te varSAyAH saviMzatirAtre mAse vyatikrAnte varSAvAsaM paryuSanti, tathA asmAkamapyAcAryA upAdhyAyA varSAyA yAvatparyupanti / 8-yathA asmAkaM AcAryA upAdhyAyA varSAyA yAvatparyuSanti, tathA vayamapi varSAyAH saviMzatirAtre mAse vyatikrAnte varSAvAsaM paryuSAmaH paryuSaNAM kurmaH / kadAcit kAraNa| vazAtpaJcAzattame dine yadi na zakyate paryuSaNAparva karttuM tadA kiM kArya ? ityAha- 'antarA'pi ca' pazcAzatta| marAtryAH prAgapi ca tatparyuSaNAparva karttuM kalpate, paraM na kalpate 'tAM' paJcAzattamIM rAtrimatikramayituM / enAmeva bhagavadAjJAmupajIvya yugapradhAnAH zrIkAlakAcAryAH zAlivAhanena rAjJA'bhyarthitA apyekapaJcAzadinarUpAyAM SaSThadhAmakRtvaikonapaJcAzaddinarUpAyAM caturthyAM paryuSaNAmakArSuH / yaduktaM nizIthacUrNau dazamoddezake"mahAvibhUie paviTTho kAlagaJja, paviTThehi a bhaNiyaM-bhaddavayasuddhapaMcamIe paJjosaviJjai / samaNasaMgheNa paDivannaM / tAhe raNNA bhaNiaM| tadivasa mama logANuvattIe iMdo aNujANeabo hohi tti sAhU ceie a Na pajuvAsessaM, tato chaTThIe paJjosavaNA kijau / AyariehiM bhaNiaM Na vaTTati atikamituM / tAhe raNNA bhaNitaM -tA aNAgayacautthIe pajosavija[3]ti / AyariehiM bhaNiaM - evaM bhavau" iti / For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 atha ko'rthaH paryuSaNeti zabdasya ? iti ceducyate-pari'sAmastyena 'uSaNaM' vasanaM paryuSaNA / sA hi dvividhA- sUtraM8 kalpArtha-X gRhyajJAtA gRhijJAtA ca / tatra gRhyajJAtA sA-yasyAM varSAyogyapIThaphalakAdyavAptau kalpoktA dravyakSetrakAlabhAva- paryuSaNAbodhinyAH rUpA sthApanA kriyate / sA cotsargata ASADhapUrNimAyAmeva, apavAdatastu yogyakSetrAdyabhAve paJcapaJcadinavRddhyA sAmAcAyA~ vyA09 zrAvaNakRSNapazcamIdazamyAdidazaparvatithikrameNa yAvadbhAdrapadakRSNAmAvAsyAyAmavazyaM vidheyaa| tathA coktaM- paryuSaNAza X"AsADhapuNimAe pajosaviMti, esa ussaggo, sesakAlaM pajosavitANaM sabo avavAo" iti nizIthacUrNidazamoddezake / gRhijJAtAvdArthastasya // 174 // tu sAMvatsarikapratikramaNAdikRtyaviziSTaiva bhavati / sA ca "abhivaDDiyammi vIsA, iyaresu savIsaimAso" iti kalpa- dvaividhyam niyuktivAkyAttathaiva-"abhivaDDiyavarise vIsatirAte gate gihiNAtaM kareMti, tisu caMdavarisesu savIsatirAte mAse gate gihiNAtaM kareMti" iti nizIthacUrNivAkyAcAbhivarddhite varSe viMzatyA dinaiH zrAvaNazuklapaJcamyAM, cAndre ca varSe paJcAzatA dinairbhAdrapadazuklapaJcamyAM vidheyeti pravRttiHprAgajainaTippanakasamaye'bhUt, sAmprataMtu jainaTippanakasya samyagjJAnAbhAvAllaukikaTippanakeSu yaH ko'pi mAso varddhatAM, paramASADhacAturmAsikadinAtparataH paJcAzataireva dinaiH sAMvatsarikapratikramaNAdikRtyaviziSTA gRhijJAtaparyuSaNA vidheyeti vRddhAcAryasammataM / yaduktaM tapAgacchIyaireva *zrIkulamaNDanasUribhiH khakRtAyAM kalpAvacUryA-"gRhijJAtA tu sA-yasyAM sAMvatsarikAticArAlocanaM 1, luzcanaM 2,x // 174 // paryuSaNAyAM kalpasUtrakathanaM 3, caityaparipATI 4, aSTamaM tapaH 5, sAMvatsarikaM pratikramaNaM 6, ca kriyate" iti / | na vaktavyaM "abhivaDDiyammi vIsA" ityAdIni zAstravAkyAni gRhijJAtamAtrApekSikANIti, yato na kApyAgame KOLKOKKO-KO-K For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir svAna tathA paryuSaNa, kutana dharaNAvAta bhAdra FoXXXXXXXXX gRhijJAtAjJAtAbhyAmanyastRtIyo bhedaH samupalabhyate paryuSaNAyAH, khAnuyAyino dRSTirAgiNazca jalpantu kizcit, paraM sarvamAnyazAstrapramANazUnyatvAnna tatpramANamarhati / / | nanu nizIthacUAdiSu zAstreSu yatra kApi paryuSaNAnirUpaNaM tatra bhAdrapadavizeSitameva, na punaH kApyabhisAvarddhitavarSe zrAvaNavizeSitamiti cet ? aho te vaidagdhyaM !!, kutaH zikSitametat yannizIthacUAdiSvabhivarddhitavarSAzritaM paryuSaNAparvanirUpaNaM, na candravarSAzritaM, yatra cAbde ekena ghasreNAgvihitA paryuSaNA kAlakAcAryaH, sa ca candravarSoM nAbhUdityapi ca kathaM jJAtaM ?, cecandravarSa eva sa bhavettadA kimayuktaM bhAdrapadavizeSitaM paryuSaNAparvanirUpaNaM, yatastatra tvekamukhA eva sarve'pi zAstrakArAH paJcAzatA dinaH sAMvatsarikapratikramaNAdikRtyaviziSTaparyuSaNAparvanirUpaNe, paJcAzaddine tu cAndre varSe bhAdrapada evAyAti, tatazca kathaM cUrNikArAstatra zrAvaNavizeSitaM nirUpayeyuH ? iti netre nimIlya vimRza / api ca nizIthacUAdiSu yanirUpaNaM taccaritAnuvAdena, na tu vidhivAdena, tatazcaritAnuvAdaM puraskRtya vidhivAdasya tiraskaraNaM vaktuH pRthusthUlabuddherevAnumApakam / AL kizca-caritAnuvAdena bAhulyena vA yatra kutra nirUpitaM bhAdrapadavizeSitameva sAMvatsarikapratikramaNAdikRtya viziSTaM paryuSaNAparva svIkriyate cettadA zailakajJAtoktena-"tate NaM se paMthae kattiyacAummAsiyaMsi kayakAussagge devasiyaM paDikkamaNaM paDikaMte cAummAsiyaM paDikamiuM kAme selayaM rAyarisiM khAmaNa'TTayAe sIseNaM pAesu saMghadvei" ityanena pAThena dvAviMzatijinasAdhUnAmapi pAkSikAdIni pratikramaNAni karttavyatayA svIkAryANi syustattu bhAdravikairapi neSyate, paryu.ka.30 For Private And Personal use only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalth.org Acharya Shri Kailassagarsuri Gyanmandir KOXO paryuSaNA0 tatpUrvajaireva-"majjhimagANaM tu do paDhamA" ityAdinA saptatizatasthAnakAdau niSiddhatvAt / yadi ca sarveSvapi varSeSu sUtraM 8 kalpArtha- bhAdrapadavizeSitaiva sAMvatsarikapratikramaNAdikRtyaviziSTA paryuSaNA'bhIpsitA syAcchAstrakArANAM tadA "savI- paryuSaNAbodhinyAH sairAe mAse" ityAdyAlajAlamanuktvA "sabesu vi varisesu bhaddavayasuddhapaMcamIe ceva saMvacchariyaM paDikamiyavaM" ityevameva sAmAcAryA vyA09 spaSTatayA kiM noktaM ? taiH, kutrApyAgame evamuktaM bhavediti na kenApi dRSTaM zrutaM vA / tataH siddhaM-paryuSaNAparva tatta- sAmprataM nmAsapratibaddhadIpAlikA'kSayatRtIyAkalyANakAdivanna bhAdrapadamAsapratibaddhaM, kintu pazcAzadinaprativaddhaM, ato- |pnycaashddi||175|| 'yuktA zrAvaNabhAdrapadAnyataravRddhAvazItyA dinaiH + saMvatsarapratikrAntirityalamatiprasaGgena, iti prathamA sAmAcArI // napratibaddha + atra kazcidunmudranayano bhAvikaH zaGkate-nanu bhoH ! zrAvaNabhAdrapadAnyataravRddhau bhAdrapade dvitIye vA bhAdrapada eva paryuSaNAparvA- tvaM saMvatsararAdhanaM yuktaM, na tu dvitIye zrAvaNe prathame vA bhAdrapade, pAzcAtyAnAM kArtikacAturmAsikadinAnAM zatApattyA "samaNe bhagavaM mahAvIremAta pratikrAnteH vAsANaM savIsairAe mAse viikate, sattariehiM rAidiehiM sesehiM vAsAvAsaM pajjosaveI" iti samavAyAGgapravacanabAdhA syAditi cet ?, AhosviddevAnupriya ! AzvinavRddhau dvitIya Azvina eva cAturmAsikaM pratikrAntavyaM syAt, kArtike dinAnAM zatApattyA prAguktasyaiva samavAyAGgapravacanasya bAdhA syAdityapi vaktavye te vAcATasya kimayuktaM syAt ?, nyAyasyobhayatrApi samAnatvAt / / nanu bhavedevaM yadi cAturmAsakAnyApADhAdimAsapratibaddhAni na syuH, tasmAdAzvinavRddhAvapi kArtikacAturmAsakaM tu kArtikasitacaturdazyAmeva X // 175 // yuktaM, dinagaNanAyAM tvadhikamAsaH kAlacUlelyavivakSaNAdinAnAM saptatireveti kutaH pravacanabAdheti cet ?,aho sudRk ! kena zikSitaM tava kAlacUlAPApAdhikamAsAvivakSaNaM ?, cetkAlacUlAtvenaiva na gaNyate'dhikamAso gaNanAyAM ?, tarhi sudurnivAraH sarvAsAmapi drvyaadicuulaanaamgnnnaaprsnggH| XOXOXOXOXOXOXOXOXOXOXOOK Fox For Private And Personal use only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir nanu bhavatvevameveti cettarhi kathaM dvipadasacittadravyacUlArUpatIrthaGkarazirasthaM dvAdazAGgulapramitamuSNISaM sammIlya viMzatyadhikazatAGguloccatvaM pratipAdyate ?, kathaM vA merucUlAmiva saptarajvAtmakasyorddhalokakSetrasya cUlArUpAM lokAravartinImIpatprAgbhArAM pRthivImUrddhalokAdahirna manyante ? kathaM vA merucUlAM lakSayojanAdbahirmanyante ? bhavadbhiH, kathaM ca dazavaikAlikasya bhAvacUlArUpaM cUlikA'dhyayanadvayaM gaNanAyAM gaNayitvA paJcadazadinAtmakaM yogodvahanaM kriyate kAryate ca?, bhavanmatena tu trayodazadinAtmakameva karttavyaM syAt , tathA AcArAGgadvitIya zrutaskandhasya tu yogodvahanaM sarvathA'karttavyameva syAt , sarvatrApi tatra cUlAtvasya vidyamAnatvAt / satyapi cUlAtve sarvatra yadi na pratipAdyate dvAdazAGgulapramANamuSNISamagaNayitvA'STAdhikazatAGgulocatvaM tIrthakRtAM, na manyate UrddhalokA(hirvatitvamISatprAgbhArAyAH lakSayojanAntargatatvameva vA merucUlAyAH, na syajyate ca cUlikA'dhyayanAnAM yogonaM, tadA kimaparAddhaM kAlacUlikayaivaikayA bhavatAM ?, yena tAM gaNanAyA bahiSkriyate, kazcAyaM 'arddhajaratIyo' nyAyaH?, yatsarvatrApi cUlAtvena samatve satyapyekatra gaNanAyAM gaNanamanyatra neti, yuktyA vicAryamANe nAyaM snggtimnggti| na ca siddhAntoktyA'pi yuktatvaM saJjAghaTIti, yato "goyamA! abhivaDDiyasaMvaccharassa chabbIsAI pabAI" ityAdisUryaprajJaptiprabhRtizAstrapramANaiH sphuTaM pratIyate | yattIrthakRdgaNadharapUrvadharAdisarvamAnyaprAcInapuruSeSu na kenApyadhikamAso gaNanAbahiSkRtaH, naitAvanmAtrameva, kintu paryuSaNAdinagaNanAyAmapi "sIso pucchati-kamhA abhivaDiyavarise vIsadiNA ?, ucyate-jamhA gimhe ceva so mAso atikato, tamhA vIsadiNA" iti | nizIthacUrNivAkyAttathA "ja[iti adhimAsago paDito to vIsatirAyaM gihiNAtaM Na kajati, kiM kAraNaM?, ettha adhimAsago ceva mAso gaNijjati, so vIsAe samaM savIsatirAto mAso bhaNNati ceva" iti bRhatkalpacUrNivAkyAJca parisphuTaM jJAyate yanneSTo'bhUtprAcInAcAryANAmadhikamAsasya gaNanAbahiSkAraH, kathamanyathA grISmakAlAtItamadhikamAsaM sammIlya paJcAzaddinagaNanAM paripUrayeyuH / EXOXOXOXOXOXEXOXOXO-KOKO For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasirth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0x __ api ca "caturmAsapramANasya varSAkAlasya" iti samavAyAGgavRttivAkyAspaSTaM pratIyate yatsamavAyAGgapAThazcaturmAsapramANavarSAkAlAzrita kalpArtha- eva, na tu pazcamAsikavarSAkAlAzritaH / tathA ca paJcamAsike varSAkAle tatpAThasya puraskaraNaM na kathamapi yuktiyuktaM / yattu kazcida bhivarddhite varSe bodhinyAH |viMzatyA dinaiH sAMvatsarikapratikramaNAdikRtyaviziSTAyA gRhijJAtaparyuSaNAyAH karaNe parvaNo'nayatyaM pralapan "tattha NaM bahave bhavaNavai-vANavyA09/*maMtara-joisianvemANiA devA cAummAsiapADivaesu saMvaccharesu a aNNesu a bahusu jinnjmmnn-nikkhmnn-naannupptti||176|| parinivANamAiesu a devakajjesu0 xx aTTAhiyarUvAo mahAmahimAo karemANA pAlemANA viharaMti" iti jIvAbhigamoktAmaSTAhikA devAdayaH ka kuryuriti dhAmavalambate tadatIvAsaGgataM, yato na te devAdaya evaMvidhA avibudhAH, ye kasmin varSe katibhirdinai|raSTAhikA vidheyetimAtrasyApi jJAtAro na bhaveyuH, yadi caivamapi te devAdayaH sandigdhA bhaveyustadA dvAdazatrayodazamAsAtmakeSvabdeSu tvazakyaivAsandigdhatA teSAM, tato'yukteyamAznakA, te tu saMvijJAH santaH svata eva yathAyogyamavasare vidadhati / ___na cAtra "jai phullA kaNiyArayA, cUaga! ahimAsayammi ghuTThammi / tuha na khamaM phulleu, jai paccaMtA kariti DamarAI // 1 // " ityAvazyakaniyuktigAthAyAH puraskaraNaM yuktiyuktaM, yato'yaM dRSTAnta aupadezikatayA vinyasto niyuktikAraiH, na punaH saiddhaantikmntvytyaa| cedeSa dRSTAntaH saiddhAntikamantavyatayaiva vinyasta iti svIkriyate tarhi "dIharaphaNiMdanAle, mahiharakesaradisAmahadalille / opiyai kAlabhamaro, jaNamayaraMdaM puhavIpaume // 1 // " ityetadvairAgyazatakagAthAprAmANyAtsahasranAgazIrSapratiSThitatvaM pRthivyAH |svIkArya syAttava / kiJca-bho bhAdravika! tvayA'nyaizcApi tvatsuhRdaiH kiM na bhakSitAni kadA'pi prathameSu caitra-vaizAkhAdiSu pakAnyapakkAni *vA''mraphalAni ?, yenaivaM svapahilatvaM prakaTayannupahAsyAspadaM bhavasi, astu / sUtra 8 paryuSaNAsAmAcAryA caturmAsapramitavarSAkAlAzritatvameva samavAyAGgapAThasya // 176 // For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir SXEXOXOXOXOXOXOXOXO-KO-KOK nanu sthavirakalpikAnAM sAdhUnAM navakalpa eva vihAraH sarvatrAgame proktaH, na kutrApyadhikamAsaM gaNayitvA dazakalpaH, yadyadhikamAsox | gaNanIya eva syAttadA kathamabhivarddhite varSe dazakalpo noktaH ? iti cetsatyaM, paraM yathA RSabhavIrajinajananIbhyAM prathamaM vRSabhasya siMhasya ca svapne dRSTe satyapi bAhulyApekSayA gajasya varNanamakArSaH prAkU zrIbhadrabAhusvAmipAdAH, tathA navakalpavihAre'pi bodhyaM / nahi pauSAdyabhivarddhitamAsadvaye'pyekatraivAvasthAnaM pratipAditaM kApyAgame sAdhUnAM, cetpratipAditaM bhavettadA kiM na daryate bhavatA / ___ na ca vAcyaM "AsADhe mAse dupayA" ityAdisUryacAre'pyadhikamAso na gaNita iti, yataH sUryacArassUryagatimAzritya pravarttate, pakSAdivyavahArastu candragatimAzritya, tataH kathaM candragatiniSpannavyavahArAgatasyAdhikamAsasya pRthaggaNanaM tatrocitaM ? iti svayameva vimarzanIyam / __nanu "aMgulaM sattaratteNaM, pakkheNaM ca duraMgulaM / vahue hAyae vA vi, mAseNaM cauraMgulaM // 1 // " ityuttarAdhyayanAgamoktakrameNa tu X| prathama eva pauSe pAdacatuSTayasya pUrtiH syAttataH kathaM dvitIyaH pauSaH sUryacAre gaNanAyAM gaNita iti mantuM zakyate ? iti cedaho te AgamA|bhiprAyajJatA !!, nahi "aMgulaM sattaratteNaM" ityAdyAgamavAkyaM saptarAtreNAGgulasyAvazyambhAvena hAnirvRddhizca bhavatIti nizcAyakaM, kintu prtipaadite'pyaanodikhaatyntN nakSatradazakaM yAvadvidyudgarjitAdibhirakhAdhyAye tathAvidhanakSatraparijJAnazUnyAnAM bodhAya yathA "aha kesi pi sAhUrNa tahAvihaM nakkhattapariNNANaM na havai, tao AsADhacaummAsAo kattiyacaummAsaM jAva vijugajiesu vina asajjhAo" ityeSa niyamo vihitaH zAstrakAraistathaiva tathAvidhAyanaparijJAnazUnyAnAM bodhAya "aMgulaM sattaratteNaM" iti niyamo vihitaH, vastutastu pauruSIpramANAnayane dakSiNottarAyaNakrameNaivAGgulAnAM vRddhionizcApi bhavati, kathamanyathA sADhestriMzadahorAtrairekatriMzavA ca tithibhizcaturaGgulAnAM X vRddhi nizca proktA syAt , na caitadanAgamikaM, jyotiSkaraNDakavRttyAdau tathaivoktatvAt , tathAhi For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA | "dakkhiNavuDDI dupayAu, aMgulANaM tu hoi nAyavA / uttaraayaNA hANI, kAyabA cauhiM pAyAhiM // 371 // sUtra kalpArthavRttiH-dakSiNAyane 'dvipAdaH' pAdadvayasyoparyaGgulAnAM vRddhirjJAtavyA, uttarAyaNe caturmyaH pAdebhyaH sakAzAdaGgalAnAM paryuSaNAbodhinyAH haaniH|| 371 // tatra yugamadhye prathame saMvatsare dakSiNAyane yato divasAdArabhya vRddhistaM nirUpayati sAmAcAryA vyA09 sAvaNabahulapaDivae, dupayA puNa porisI dhuvaM hoi / cattAri aMgulAI, mAseNaM vaDDae tatto // 372 // | "AsADhe XT ekkattIsai bhAgA, tihie puNa aMgulassa cattAri / dakkhiNaayaNe vuDDI, jAva u cattAri u payAI // 373 // mAse dup||177|| ___ vRttiH-yugasya prathame saMvatsare zrAvaNamAsi bahulapakSe pratipadi pauruSI 'dvipadA' padadvayapramANA dhruvarAzirbhavati, tatastasyAH * yA" ityApratipada Arabhya pratitithikrameNa tAvadvarddhate yAvanmAsena' sArddhatriMzadahorAtrapramANena, candramAsApekSayA ekatriMzatA tithi disUryacAbhirityarthaH, catvAryaGgulAni varddhante / kathametadavasIyate ? yathA mAsena-sArddhatriMzadahorAtrapramANena, ekatriMzattithyAtmakena ?, ISI re'dhikaata Aha-'ekkattIse' ityAdi, yata ekasyAM tithau catvAra ekatriMzadbhAgA varddhante, etacca prAgeva bhAvitaM, paripUrNe tu dakSi mAsAgaNaNAyane vRddhiH paripUrNAni catvAri padAni, tato 'mAsena' sUryamAsena sArddhatriMzadahorAtrapramANena ekatriMzattithyAtmakenetyuktam | nbhrmonmuu|| 372-73 // tadevamuktA vRddhiH, samprati hAnimAha-uttaraayaNe hANI, cauhiM pAyAhiM jAva do paayaa| x vRttiH-yugasya prathame saMvatsare uttarAyaNe mAghamAse bahulapakSe saptamyA Arabhya caturyaH pAdebhyaH sakAzAtpratitithi ekatriMzadbhAgacatuSTayahAnistAvadavaseyA yAvaduttarAyaNaparyante dvau pAdau pauruSIti / eSa prathamasaMvatsaragato vidhiH, dvitIye saMvatsare zrAvaNe mAsi bahulapakSe trayodazImAdau kRtvA vRddhiH, mAghamAse zuklapakSe caturthImAdiM kRtvA kSayaH / tRtIye saMvatsare lanam // 177 // For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir SEXOXOXOXOXOXOXOXOXO-KO-KO-Ka |zrAvaNamAse zuklapakSe dazamI vRddherAdiH, mAghamAse bahulapakSe pratipat kssytyaadiH| caturthe saMvatsare zrAvaNamAse bahulapakSe saptamI vRddherAdiH, mAghamAse bahulapakSe trayodazI kssysyaadiH| paJcame saMvatsare zrAvaNamAse zuklapakSe caturthI vRddherAdiH, mAghamAsi zuklapakSe dazamI kSayasyAdiH // sampratyupasaMhAramAha-evaM tu porisIe, buDDikhayA hoti NAyabA // 374 // vRttiH-'evaM' uktena prakAreNa 'pauruSyAM' pauruSIviSayau vRddhikSayau yathAkramaM dakSiNottarAyaNeSu veditavyau // " ityAdi 6 etena siddhaM yaduta-'sUryacAre'pyadhikamAso na gaNita' iti pralapanaM pahilatvaprakaTanaprAyameveti / [jyotiSkaraNDakavRttau / dhanakalAntarAdiSvapi na ko'pi zrAvaNabhAdrapadAdyabhivaddhitamAsadvayaM yAvadekatra draviNaM rakSitvA bhRtiM vA kRtvA'pyekasyaiva mAsasya kalAntaraM (vyAja) vetanaM vA dadAti gRhNAti ca, kintu mAsadvayasyaiva sarve dadati gRhNanti ca, tataH kiM kAraNaM paryuSaNArAdhane'dhikamAsasyAgaNanAyAH / / na ca vAcyaM-napuMsako'dhikamAsaH sarveSvapyuttamakAryeSu varjitastataH kathaM sarvottamaM paryuSaNAparvArAdhanaM tatra vidheyaM ? iti, yato na jainasiddhAntAbhimatA napuMsakatA'dhikamAsasya, kintu laukiksiddhaantaa'bhimtaa| sA'pi sAMsArikeSu vivAhAdikRtyeSu, na tu dhArmikeSu |japastapaHprabhRtiSu / tatra tu tasya puruSottametyAkhyA, yA jainaistIrthakareSu nivezyate, tAM samarpya vizeSato dharmakriyAkaraNameva nirdiSTamasti, pazyatAmetadarthanivedakA ete vakSyamANAH zlokAH- "asmai samarpitAssarve, ye guNA mayi sNshritaaH| puruSottameti mannAma, prathitaM lokvedyoH||9|| tadapyasmai mayA dattaM, tava tuSyai janArdana ! / ahamevAsya saJjAtaH, svAmI ca mdhusuudnH||10|| yugmam // etannAmnA jagatsarva, pavitraM ca bhaviSyati / matsAdRzyamupAgamya, mAsAnAmadhipo bhavet // 11 // jagatpUjyo jagadvandyo, mAso'yaM tu bhaviSyati / pUjakAnAM ca sarveSAM, duHkhadAriyakhaNDanaH // 12 // xx sarvasAdhanataH zreSThaH, sarva sAH sarvadhvatyuttama kArya siddhAntA'bhimatA / sAdhama yA vizeSatA For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir pryussnnaakaamaarthsiddhidH| tasmAtsaMsevyatAmeSo, mAso'yaM puruSottamaH // 19 // sItAnikSiptabIjAni, varddhante koTizo yathA / sUtraM 8 kalpArtha- tathA koTiguNaM puNyaM, kRtaM me puruSottame // 20 // xx vidhivatsevate yastu, puruSottamamAdarAt / kulaM svakIyamuddhRtya, mAme * paryuSaNA| vaiSyatyasaMzayam // 22 // mAmupeto'tra saMsAre, janmamRtyubhayAkule / AdhivyAdhijarAgraste, na punoti maanvH||23||xxxsaamaacaayaaN vyA0 9 ya etasminmahAmUDhA, japadAnAdivarjitAH / satkarmasnAnarahitA, devatIrtha dvijadviSaH // 30 // jAyante durbhagA duSTAH, para- purussottmbhaagyopjiivinH| na kadAcitsukhaM teSAM, svapne'pi zazazRGgavat // 31 // yugmam / / tiraskurvanti ye mUDhA, malamAsaM mama priyam / maasmaahaa||178|| I nAcariSyanti ye dharma, te sadA niryaalyaaH||32|| puruSottamamAsAdya, varSe varSe tRtIyake / nAcariSyanti dharma ye. kumbhI-%Atmya,tAsan * pAke patanti te // 33 // ihaloke mahaduHkhaM, putrapautrakalatrajam / prApnuvanti mahAmUDhA, duHkhdaavaanlsthitaaH|| 34 // te vizeSato kathaM sukhamedhante ?, yeSAmajJAnato gtH| zrImAnpuNyatamo mAso, madIyaH puruSottamaH // 35 // " (puruSo0 mAhA0 adhyAya 7) / "sarve mAsAstathA pakSAH, parvANyanyAni yAni ca / puruSottamamAsasya, kalAM nAhanti SoDazIm // 7 // " (adhyAyaH 10) yAH karaNI"ekamapyupavAsaM yaH, krotysmiNstpodhnH| asAvanantapApAni, bhasmIkRtya dvijottama! // 6 // " "surayAnaM samAruhya, vaikuNThaM yAti maanvH|" (puruSo0 mAhA0 adhyAya 19) / ityAdayo'neke zlokAH santyadhikamAsamAhAtmyavarNakAH puruSottamamAsamAhAtmye, na ca tatra gandho'pyadhikamAsAgaNanAyA jpstpHprbhR-al||178|| tibhiH parvArAdhananiSedhasya vA, pratyuta vizeSeNa dharmakriyAyAH karaNIyatvameva nirdiSTaM / kica-yadyadhikamAsAgaNanameva bhavatAmiSTaM tadA dvimAsakSapaNa-sArddhamAsakSapaNa-mAsakSapaNAditapaHkarmasu kathaM tasyAgaNanaM na kriyate bhavatA / yatvam For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir ___ yadi cAdhikamAso gaNanAyAM gaNyate tadA cAturmAsika-sAMvatsarikapratikrAnyorabhyutthAnakSAmaNAsu "cauNhaM mAsANaM, aTThaNhaM pakkhANaM, vIsuttarasayarAiMdiyANaM" tathA "bArasaNhaM mAsANaM, cauvIsaNhaM pakkhANaM, tiNisayasadvirAiMdiyANaM" ityetadAgamoktapAThasthAne |"paMcaNhaM mAsANaM, dasaNhaM pakkhANaM, paNNAsuttarasayarAiMdiyANaM" tathA "terasaNhaM mAsANaM, chabIsaNhaM pakkhANaM, tiNNisayanaui rAiMdiyANaM" itirUpaH kalpitapATho vaktavyaH syAditi cet ? na, jalpanametadAgamajJAnAkauzalameva vyanakti tava, yato na kutrApyAgame proktametat , yaduta-cAndro'bhivarddhito vA yaH ko'pi varSo bhavatu, sarvatra tulya eva pATho'bhyutthAnakSAmaNAsu paThanIyaH, bhavedevaM cetvApyAgame tarhi kiM |na dayate bhavatA?, asmadRSTipathe tu na kApyAyAtaM, kevalaM hAribhadrIyAvazyakavRttiproktaM "egassa pakkhassa paNNarasaNhaM divasANaM, paNNa| rasaNhaM rAINaM" ityetaM pAkSikapAThamanusRtyaiva cAturmAsika-sAMvatsarikayorapi pAThakalpanaivAharnizaM vidhIyate sarvairapi gacchavAsibhiH / api ca tvAmeva pRcchyate, yaduta-tIrthakaraiH sadbhUtavastuprarUpaNamupadiSTaM vA'sadbhUtavastuprarUpaNaM? / cetsadbhUtavastuprarUpaNamupadiSTaM tarhi jAteSvapi vastuta| strayodazasu mAseSu SaDviMzatiSu ca pakSeSu, jalpiteSvapi ca svAsyenaiva pratipAkSikaM tristriIraM "egassa pakkhassa" ityAdipAThena sadbhUtagaNa| nAtmakeSu SaDviMzatiSu pakSeSu cAturmAsikasAMvatsarikayorekaM mAsaM dvau ca pakSAvuDDAyya "cauNhaM mAsANaM, aDhaNhaM pakkhANaM-bArasaNDaM mAsANaM, caubIsaNhaM pakkhANaM" ityAdijalpanaM kiM sadbhUtavastuprarUpaNaM ? utAsadbhUtavastuprarUpaNaM ? iti svayameva tvaM cakSuSI nimIlya vicAraya / / nanvevaM tarhi tithInAM vRddhau jAteSvapi SoDazasu rAtrindiveSu vRddhitithiM sammilya "solasaNhaM divasANaM" ityAdikamabhaNitvA kathaM "paNNarasaNhaM divasANaM" ityAyeva bhaNyate ? iti cedidamapi te'nupAsitagurorvaco na vidvajjanamanAMsi raJjayati, yato yadaikasminneva pakSe tithevRddhirhAnizcApi bhavati, yadvA ekasmin pakSe vRddhiranyasmiMzca pakSe hAnirbhavati tadA tAM vRddhitithiM gaNayitvaiva tu "paNNarasaNhaM divasANaM" For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir a* * * * * paryuSaNA ityaadirjlpyte| kiJca-sarvAgreNa tu varSe SaNNAM divasAnAM hAnirevopalabhyate, tataH kathaM "solasaNhaM divasANaM" ityAdijalpanamucitaM bhavet ? sUtraM 8 kalpArtha / anyacca yadyapi nizcayanayamapekSya sarve'pi pakSAH pAdonapaJcadazadinapramANA eva bhavanti, na tu paripUrNAH paJcadazadinapramANAH, tathApi | bAdhinyAvyavahAranayamapekSya "egamegassa NaM bhaMte ! pakkhassa kai divasA paNNattA, goyamA! paNNarasa divasA paNNattA" iti jambU sAmAcAryA vyA09 dvIpaprajJaptyAdizAstrapramANAtsarvatrApyAgame yathA paJcadazadinAtmakA eva sarve pakSAH proktA na tathA sarve'pi varSA dvAdazamAsa-caturviMzati tithivatpapakSAtmakA eva bhavantIti kApyAgame kenApi dRSTaM zrutaM vaa| kizva-yathA tithInAM hAnirvRddhizca dve'pi bhavantyo dRzyete, na tathA maasaanaa||179|| kSAdInAM | mekasminvarSe vRddhiranyasminneva ca varSe hAniH kenApi dRSTA zrutA vA / hAnivRddhya___ api ca-"terasa ya caMdamAsA, e[vA]so abhivaDiou nAyabo" iti jyotiSkaraNDake, tathA "abhivaDiyasaMvaccharassa chavI-II bhAvA"tpa sAI pavAI" iti candra-sUrya-jambUdvIpaprajJaptiSu, tathA "paMcasaMvaccharie juge bAsaTThi puNNimAo bAvaDhi amAvAsAo paNNattAo" NNarasaNhaM A iti caturthAMge, ityAyanalpaiH zAstrapramANairyathA dvAdazamAsAtmakAcandravarSAdbhinnasya trayodazamAsAtmakasyAbhivativarSasya nirUpaNamupalabhyate divasANaM" XIna tathaikAdazamAsAtmakasya varSasyopalabhyate kApyAgame / kizca-yadyadhikamAso'pramANa eva bhavatAM ? tadA kathaM prathamaM zuddhabhAdrapadaM vihAya ityAdikadvitIye'dhikabhAdrapade paryuSaNAparvArAdhana vidhIyate bhavatA / syaiva jlp| na ca vAcyaM prathamo mAso'dhika iti, yuktyA zAstrapramANenApi ca bAdhitatvAt / nahi bhAdravikairvinA'nyena kenApi prathamameva putraM nIyatvam | ziSyaM vA'dhikatvena jalpituM zakyate, tataH kathaM prathamo mAso'dhika iti kenApi sakarNena jalpituM zakyate ?, na kathamapi / na caitadanA-1 // 179 // gamikaM, yataH-"airitta ahigamAsA" iti dazavakAlikaniyuktivRttau "atiriktA-ucitakAlAtsamadhikA adhikamAsakAH XXXXXXXXXXXax * * * * For Private And Personal use only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir lilli XOXOXOXOXOXOXOXOXOXOXoxo pratItAH" iti zrImaddharibhadrasUripurandarAH, tathA "saTThIe aiyAe, havai hu adhimAsago jugddhmmi| bAvIse pacasae, havai zabIo jugaMtammi // 1 // vRttiH-ekasmin yuge-prAgnyAvarNitasvarUpe pakSANAM SaSTAvatItAyAM, SaSTisaGkhyeSu pakSeSvatikrAnteol vityarthaH, etasminnavasare yugApramANe eko'dhikamAso bhavati, dvitIyastvadhikamAsakazcAndre dvAviMzatyadhike parvazate pakSazate'tikrAnte yugasyAnte-yugasya paryavasAne bhavati" iti jyotiSkaraNDakamUle vRttAvapi ca / etatprabhRtiSu sarveSvapi zAstreSu | dvitIya eva mAso'dhikatvena nirUpitastIrthakRdgaNadharAdibhiH / ucitakAlo-mArgazIrSAnantarabhAvI prathamaH pauSaH jyeSThAnantarabhAvI prathama ASADho vA, tasmAtsamadhika-uparivartI, tathA pakSANAM SaSTAviMzatyadhikazatasya cAtIteSu, na tvantaraiva, adhikamAsasambhavasya proktatvAt / / nahi prathama eva pauSa ApADhe vA ucitakAlAtsamadhikatvaM pakSANAM SaSTyA dvAviMzatyadhikAcchatAccAnantarabhAvitvaM vA saJjAghaTIti, pakSANAM SaSTAviMzatyadhikasya zatasya ca tatraiva pUrNabhivanAt / kiJca-mArgazIrSAnantaramAgataH pauSo jyeSThAnantaramAgatazcASADha eva yadyadhiko bhavettadA | tu sarve'pi mAsA adhikA bhaveyubhavanmate, pratimAsAnAM pratimAsAnantarameva bhAvitvAt / api ca yadA "ahigA saMvaccharAya kAlammi"| iti dazavaikAlikaniyuktipAThAttathA "adhikAH saMvatsarAzca SaSTyabdAdyapekSayA 'kAla' iti kAlacUDA" iti tasyaiva hAribhadrIyavRttipAThAcca varSANAM SaSTeranantaraM yo'dhikaH saMvatsaro bhavati tasmiMstu sarvathaiva paryuSaNAyA akaraNameva svIkartavyaM syAdbhavatAm / | nanu varSAvagrahasya madhyamatvaM paJcAzadinalakSaNAniyatAvagrahamadhyAtpaJcapaJcadinavRddhyA hAnyA vA syAt , na punaH paryuSaNAnantaramapi dinavRddhyA, tathA ca kArtikacAturmAsakAnayatyaM syAditi cet ?, aho te vaidagdhyaM gurupAdamUlasevitvaM ca !!, yataH kena ziSTaM paryuSaNAnantaramapi varSAvagrahasya madhyamatvaM, na kenApyevaM pratipAdyate, paraM saMvatsarapratikrAntyanantaraM dinazatAtmako gRhijJAtaparyuSaNAvagraho naiva bhavatItyapi na kenApi For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kApyAgame dRSTaM zrutaM vA, pratyuta kalpaniyukti-nizIthacUrNi-bRhatkalpacUrNiprabhRtisarvamAnyaprAcInazAstreSu cAndre varSe saptatidinAnAmamivarddhite tu kalpArtha 1 zatadinAnAM pAzcAtyAnAmavaziSTatvaM suspaSTameva pratIyate gurupAdamUlase vinAmAgamavidAm / bodhinyAH 2 anenaitadapi sphuTaM jJApitaM yadgRhijJAtaparyuSaNAnantaraM cAndre varSe saptatidinalakSaNo'bhivarddhite ca dinazatAtmaka autsargiko varSAvagrahaH sAMvatsavyA0 9 rikapratikramaNAdikRtyaviziSTAyA gRhijJAtaparyuSaNAyA bhavati, "ettha adhimAsago ceva mAso gaNijati, so vIsAe samaM savIsatirAto // 18 // mAso bhaNNati ceva" iti bRhatkalpacUAdizAstrapramANaH paurvAtyAyAM dinaviMzatyAmadhikamAsaprakSepeNa dinapaJcAzatyAH paripUritatvAt / XI anyacca-"aMtarA vi ya se kappai, no se kappai taM rayaNi uvAiNAvittae" iti kalpasiddhAntapramANena yathA paurvAtyAnAM paJcA zadinAnAmanullakanaM proktaM na tathA pAzcAtyAnAM saptatidinAnAmanullaGghanaM samavAyAGge'nyatra vA kutrApyAgame proktaM, tataH kathaM nizcIyate ? yatsAMvatsarikapratikramaNAdikRtyaviziSTagRhijJAtaparyuSaNAnantaraM saptatidinebhyo'dhiko varSAvagraho naiva rakSaNIya iti / __yastvevaM pAzcAtye'vagrahe varddhite kArtikacAturmAsakAnaiyatyaM pralapati sa hi yakSAvezojjhitavasano'pyalaGkRtaM puruSaM pratyupahasannivAvagantavyaH, kathamanyathA khapUrvajairAye kArtike samAcIrNamiti svAsyenaiva svIkurvannapi svayaM punardvitIye kArtike pratikrAmannapi cetthaM pralApamakariSyat ? / evaM tu kArtikacAturmAsakAnayatyaM na kathamapi bhavitumarhati, paraM kArttikavRddhau dvitIye kArttike sAMvatsarikapratikrAntividhAyakAnAM sudurnivAra eva jinAjJAyAH khapUrvajaparamparAyAzca vilopaprasaGgaH, jinAjJayA caturmAsapramANataiva kArtikacAturmAsakasya niyamitatvAt / ___ nanvevaM tarhi zrAvaNAdyanyataravRddhAvAzvina eva cAturmAsakaM pratikrAntavyaM syAditi cet ? na, tasya kArtikamAsapratibaddhatvAt / na cAye kArtike kArtikatvAbhAvaH / pratikrAntaM ca bhAdravikapUrvajaiH zrIsomaprabhasUribhirAye kArtike cAturmAsaka, pazyatAM CO-KOKeXOXOXOXOXOXOXOXOXOX sUtraM 8 paryuSaNAsAmAcAryA paJcAzaddinAnAmiva nAnullaGghanIyatvaM saptati dinAnAm // 18 // For Private And Personal use only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXOXOXXXXX**** vAsAvAsaM0 kappai niggaMdhANa vA niggaMdhINa vA savaosamaMtA sakkosaMjoyaNaM uggahaM opiNhitANaM ciTThiuM ahAlaMdamavi uggahe 9(2) atha varSAyAmavagrahamAnalakSaNA dvitIyA sAmAcArI bhaNyate9-'varSAvAsaM' caturmAsakaM 'paryuSitAnAM sthitAnAM kalpate nirgranthAnAM vA nirgranthInAM vA, 'sarvataH' catasRSu, gajendrapadAdigirimekhalopAzraye UrdhvAdhomelanAtSaTsu ca dikSu 'samantAt vidikSu ca sakrozaM yojanaM gamanAgamanApekSayA, kevalaM gamane sArddha krozadvayaM 'avagraha maryAdA 'avagRhya' gRhItvA, atyavyayaM, 'landa miti kAlasyAkhyA, tatrodakAH karo yAvatA kAlena zuSyati tAvAn kAlo jaghanyaM landaM, paJcAhorAtrazcotkRSTaM tanmadhye madhyamaM / tatra jaghanyamapi landaM, arthAtstokamapi kAlaM, AstAM bahu, avagrahamadhya eva, nAvagrahAdvahiH, sthAtuM kalpate / aTavyAdivyAghAte yathAsambhavaM trivyekadiko vA'vagraho bhaavniiyH| iti dvitIyA sAmAcArI // "zrutAtizAyI puri bhImapalyA, varSAsu cAdye'pi hi kaartike'sau|" "agAtpratikramya vibuddhya bhAvi-bhaGgaM paraikAdazasUryabuddham // 1 // " iti munisundarasUrIyagurvAvalyAm / "bhImapalyA kArtike dvaye prathama eva kArtike ekAdazAnyapakSIyAcAryAvijJAtaM bhAvinaM bhaGgaM vijJAya cAturmAsI pratikamya vikRtavantaH" iti dharmasAgarIyapaTTAvalIvRttau / evameva kriyAratnasamuccayaprazastAvapi / na ca vAcyaM 'tattu pallibhaGgabhayAdvihita miti, saJjAte'pyupadravAdikAraNe cAturmAsikamapratikramya naiva viharttavyamiti na kApyAgame proktaM, yadyevaM bhavettadA'nAgate'pi kArtike upadravAdisadbhAve cAturmAsikaM pratikramyaiva viharttavyamiti sutarAM svIkarttavyaM syAdityalam / parya.ka. 31 For Private And Personal use only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org paryuSaNA. kalpArthabodhinyAH vyA09 // 181 // vAsAyAsaM pajosaviyANaM kappai niggaMdhANa vA niggaMdhINa vA savao samaMtA sakkosaMjoyaNaM bhikkhAyariyAe gaMtuM pddiniytte||10|| sUtrANi jattha naI niccoyagA niccasaMdaNA, no se kappaha savao samaMtA sakosaM joyaNaM bhikkhAyariyAe gaMtuM paDiniyattae // 11 // erAvaI kuNAlAe, 10-13 jattha cakkiyA siyA egaM pAyaM jale kiccA ega pAyaM thale kiccA, evaM cakkiyA, evaM NaM kappai savao samaMtA sakkosaM joyaNaM bhikkhA0sAmAcAryA gaMtaM paDiniyattae // 12 // evaM ca no cakiyA, pavaM se no kappara savao samaMtA sakosaM joyaNaM bhikkhAya gaMtuM paDiniyattae // 13 // (3)[KI / atha tRtIyAM bhikSAcaryA'vagrahalakSaNAM sAmAcArImAha lagamanAvagra| 10-varSAvAsaM paryuSitAnAM kalpate nirgranthAnAM vA nirgranthInAM vA 'sarvataH' catasRSu SaTsu vA dikSu 'samantAtra hanirUpikA vidikSu ca sakrozaM yojana-gamanAgamanena paJcakrozamityarthaH, 'bhikSAcaryAyAM' gaucaracaryArtha gantuM prtinivrtituN| 11-yatra tRtIyA nadI 'nityodakA sadA'stokajalA 'nityasyandanA' satatavAhinI, tatra na tasya kalpate sarvataH samantAddikSu vidikSu sAmAcArI ca sakrozaM yojanaM bhikSAcaryAyAM gantuM prtinivrtituN| 12-yathA cairAvatInadI kuNAlAyAM puryAmasti, yatra stoka-18 jalatvAt "cakkiyA" zaknuyAt "siyA" syAt-yadi ekaM pAdaM 'jale kRtvA' jalAntaHprakSipya ekaM ca pAdaM 'sthale' jalAduparyAkAze kRtvA, evaM dvAbhyAM pAdAbhyAM jalamaviloDayan gantuM yadi zaknuyAt, evaM sati kalpate sarvataH samantAtsakrozaM yojanaM bhikSAcaryAyAM gntuNprtinivrtituN| 13-evaM ca prAguktena prakAreNa yatra gantuM na zaknuyAt // 181 // evaM tasya sAdhorna kalpate sarvataH samantAtsakrozaM yojanaM bhikSAcaryArtha gantuM pratinivartituM, yatra jalaM viloDya* gamanaM syAttatra na kalpate gntumityrthH| tatra jaGghArddha yAvajjalaM dakasaGghaH1, nAbhi yAvallepaH2,tatparato lepopari 3, For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir zyANa evaM vRtta patraM bhavara-paDigADa damale bhate / / parva se kappara dAvi XOXOXOXOXOXOXOXOXOXOXOXO vAsAvAsaM pajjosaviyANaM atthegaiyANaM evaM vRttapucvaM bhavai-dAve bhaMte ! / evaM se kappai dAvittae, no se kappai paDigAhittae // 14 // vAsAvAsaM pajo0 atthegaiyANaM evaM vRttapuSvaM bhavai-paDigAhehi bhaMte ! / evaM se kappai paDigAhittae, no se kappai dAvittae // 15 // vAsAvAsaM pajo0 atthegaiyA NaM evaM vuttaputvaM bhavai-dAve bhaMte ! paDigAhehi bhaMte !' evaM se kappai dAvittae vi paDigAhittae vi // 16 // (4) tatra Rtubaddhe kAle pratimAsaM tribhirdakasaGghavarSAkAle ca saptabhiH kSetraM nopahanyate, caturthe'STame ca dakasaGghahe upahanyata eva, eSA saGkhyA kevalaM gamanApekSikaivAsti, gamanAgamane tu Rtubaddhe SaT varSAsu caturdaza syuH|lep-14 stveko'pi kSetramupahanti, nAbhiM yAvajjale gantumeva na kalpate, kiM punarlepopari jalasadbhAve ? / iti tRtIyA smaacaarii| __ atha sAdhUnAM parasparamAhArAdidAnarUpAM caturthI sAmAcArImAha 14-varSAvAsaM paryuSitAnAM astyetat 'yadekeSAM' keSAJcitsAdhUnAM evamuktapUrva bhavati, gurubhiriti gamyate, he 'bhadanta' kalyANin sAdho ! glAnAyAmukaM vastu dApayestvaM, evaM sati tasya sAdhoH kalpate dAtuM glAnAya, paraM na tasya kalpate khayaM pratigrahItuM / 15-varSAvAsaM paryuSitAnAM astyetadyadekeSAM sAdhUnAM gurubhirevamuktapUrva bhavati-yattvaM khayamamukaM vastu pratigRhNIyAH bhadanta !, glAnAyAnyo dAsyati, evaM sati tasya kalpate pratigrahItuM, paraM na tasya kalpate glAnAya dAtuM / 16 varSAvAsaM paryuSitAnAM astyetadyadekeSAM sAdhUnAM gurubhirevamuktapUrva bhavati, yaduta-dApayeH 'bhadanta ! kalyANin ! glAnAya svayamapi ca pratigRhNIyA bhadanta ! / evaM sati tasya kalpate dAtumapi pratigrahItumapi / gurubhiranukte glAnAya dadAti svayaM vA gRhNAti cettadA pAriSThApanikAdoSo'jIrNAdinA For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. bodhinyAH vyA09 // 182 // vAsAvAsaM pajosabiyANaM no kappai niggaMthANa niggaMdhINa vA haTANaM tuTANaM AroggANaM baliyasarIrANa imAo nava rasavigaio sUtraM 17 abhikkhaNaM abhikkhaNaM AhArittae, taM jahA-khIraM 1 dahiM 2 navaNIyaM 3 sapi 4 tillaM 5 guDaM 6 mahu~ 7 majaM 8 maMsaM 9 // 17 // (5) sAmAcAyA glAnatvaM vA mohodbhavo vA kSIrAdau ca dharaNAdharaNe AtmasaMyamavirAdhanA syAt / iti caturthI sAmAcArI // mutsargato / atha rasavikRtityAgarUpAM pazcamI sAmAcArI prAha vikRtigrh| 17 varSAvAsaM paryuSitAnAM na kalpate nirgranthAnAM vA nirgranthInAM vA 'hRSTAnAM' taruNatvena sazaktAnAM, ata eva niSedhA|'tuSTAnAM prasannAnAM 'ArogyANAM rogarahitAnAM 'balikazarIrANAM zArIrikabalavatAM yA 'imAH' vakSyamANA nava tmikA rasapradhAnA vikRtayaH, rasagrahaNaM tAsAM mohodbhavahetutvakhyApanArtha, tA 'abhIkSNaM abhIkSNaM' vAraMvAraM AhArayituM, pazcamI tadyathA-kSIraM' dugdhaM, dadhi pratItaM 'navanIta' mrakSaNaM 'sarpiH' ghRtaM tailaM guDaM madhu madyaM mAMsaM ceti / abhIkSNagrahaNaMsa sAmAcArI puSTAlambane kadAcittAsAMparibhogAnujJArthaM / navagrahaNAtkadAcitpakvAnnaM gRhyte| tatra vikRtayo dvedhA-asAJcayikAH sAJcayikAzca / tatrAsAzcayikAstA yA bahukAlaM rakSitumazakyAH, tAzca dugdhadadhipakvAnnAkhyA glAnatve gurubAlA-* yupagrahArthaM zrAddhAgrahAdvA grAhyAH, sAJcayikAstu ghRtatelaguDAkhyAstisraH, tAH pratilambhayan gRhI vAcyo-mahAn kAlo'sti, tato yathAvasaraM glAnAdinimittaM grahISyAmaH / gRhI vadeta-gRhIta, caturmAsI yAvatpabhUtAH santi, // 182 // tato grAhyA bAlAdInAM ca deyA, na taruNAnAM / yadyapi madyAdInAM varjanaM yAvajjIvamastyeva, tathApyatyantApavAde bAhyaparibhogArtha kadAcidvarSAkAlAdanyatra grAhyamapi varSAkAle sarvathA na grAhyaM / iti paJcamI sAmAcArI // For Private And Personal use only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajo0 atthegaiyANaM evaM butapurva bhavai-'aTTho? bhaMte ! gilANassa' se ya vaijA-'aTTho' / se ya pucchiyace-kevaieNaM aTTho?' se vaejA-evaieNaM aTTho gilANassa, jaM se pamANaM vayai se ya pamANao dhittave / se ya vinavijA, se ya vinavemANe labhijA,IN se ya pamANapatte 'hou alAhi' iya battavaM siyaa| se kimAhu ? bhaMte !, evaie NaM aTTho gilaannss| siyA NaM evaM vayaMtaM paro vaijA-paDigAhehi ajo!, pacchA tumaM bhokkhasi vA pAhisi vA, evaM se kappai paDigAhittae, no se kappaDa gilANanIsAe paDigAhittae // 18 // (6) / __ atha glAnaprAyogyagrahaNavidhirUpA SaSThI sAmAcArI procyate 18-varSAvAsaM paryuSitAnAM astyetat yadekeSAM vaiyAvRttyakarAdInAM madhyAtkenApyevamuktapUrva bhavati, guruM pratIti zeSaH, he 'bhadanta !' pUjya ! artho'sti glAnasya ?, tataH 'saca' guruvadet-artho'sti / tato vaiyAvRttyakareNa sa ca* glAnaH praSTavyaH-kiyatA vikRtyAdinA tavArthaH / tena svapramANe prokte sa vaiyAvRttyakaro guruM vadet-iyatA vikRtyA-| dinA arthoM glAnasya, gururvadet-yatsa glAnaH pramANaM vadati tatpramANatastadvikRtyAdikaM grahItavyaM tvayA / sa cavaiyAvRttyakaro 'vijJapayet' yAceta gRhasthapArthAt , sa ca 'vijJapayan' yAcamAno labheta tadvastu, atha pramANaprApte tadvastuni "hou alAhi"tti 'bhavatvalaM, adhikaM mA'dAH' iti vaktavyaM syAt gRhasthaM prati / atha gRhastho brUte'kimAhurbhadantAH kimarthaM bhagavantaH! alamiti bruvate?, sAdhubrUte-etAvataivArtho glAnasya / 'syAt' kadAcit "Na"ti enaM sAdhu evaM vadantaM 'paroM' gRhI vadet-pratigRhANa he Arya!, 'pazcAt' glAnabhojanAnantaraM yadadhikaM tattvaM bhokSyase pakAnnAdiH, pAsyasi vA kSIrAdiH, "pAhisi"tti sthAne kvacit "dAhisi"tti pAThastatra svayaM bhuJjIthA anyebhyo vA For Private And Personal use only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA sUtre kalpArtha bodhinyAH vyA09 // 183 // vAsAvAsaM pajo0 atthiNaM therANaM tahappagArAI kulAI kaDAiM pattiyAI thijAI vesAsiyAI sammayAI bahumayAI aNumayAI bhavaMti, tattha se no kappara adakkhu vaittae-'asthi te Auso! imaM vA imaM vA?' |se kimAhubhaMte !, saTThI gihI giNhara vA, teNiyaM pikujA(7) yA 18-19 dadyA iti vyAkhyeyam / evaM gRhasthenokte sati tasya sAdhoH kalpate pratigrahItuM, paraM na tasya kalpate glAnanizrayA sAmAcAryA gRddhitaH svayaM pratigrahItuM, glAnArthamAnitaM maNDalyAM nAneyamiti bhAvaH / iti SaSThI sAmAcArI // vikRtyAde___ atha vakSyamANeSu kuleSvadRSTaM vastu na yAcanIyamityarthanirUpikAM saptamI sAmAcArI prAha |glAnanAmnA 19-varSAvAsaM paryuSitAnAM astyetat, "NaM" iti vAkyAlaGkAre, sthavirANAM tathAprakArANi ajugupsitAni svayamagrahaNa 'kulAni' gRhasthagRhANi, bhavantIti kriyA'tra yojyA, yAni kulAni 'kRtAni' tairanyairvA zrAvakIkRtAni 'pratya bhaktimadgRhe |'dRSTavastvayitAni' prItikarANi 'sthairyANi' prItI dAne vA sthiratAyutAni 'vaizvAsikAni' dhruvaM lapsye'hamamukaM vastu tatretiyA vizvAsayutAni 'sammatAni' yeSAM sAdhupravezaH sammato bhavati, taani| 'bahumatAni' bahavo'pi sAdhavaH sammatA x yeSAM, yadvA bahUnAM gRhamanujAnAM sAdhavaH sammatA yeSu kuleSu, tAni / 'anumatAni' dAtumanujJAtAni, yadvA 'aNuH kSullako'pi mato yeSu, sarvasAdhusAdhAraNatvAt , na tu mukhaM dRSTvA tilakaM kurvanti, IdRzAni kulAni bhavanti, 'tatra' teSu kuleSu tasya sAdhorna kalpate yAcyaM vastu adRSTvA vadituM, yathA'sti te gRhe he AyuSman ! idaM vA idaM vA ? // 183 // tat kimAhurbhadantAH ! iti ziSyaprazne gururAha-zraddhI' zraddhAvAn gRhI gRhIta mUlyena, mUlyenApyaprApye vastuni stainyamapi kuryAt, zraddhAtizayatvAt / kRpaNagehe tu adRSTvA'pi yAcane na doSaH / iti saptamI sAmAcArI / / For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir Xaxaxoxoxoxoxsxekaxexex vAsAvAsaM pajosaviyassa niccabhattiyassa bhikkhussa kappai egaM goarakAlaM gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA, Na'nnatthAyariyaveyAvacceNa vA, evaM uvajjhAyave tavassive0 gilANave0 khuieNa vA khuDDiyAe vA avaMjaNajAyaeNa XvA // 20 // vAsAvAsaM pajjosaviyassa cautthabhattiassa bhikkhussa ayaM evaie visese-jaM se pAo nikkhamma puvAmeva viyaDagaM bhuccA pizcA paDiggahagaM saMlihiya saMpamanjiya se ya saMtharijA, kappai se taddivasaM teNeva bhattaTTeNaM pajjosavittae / se ya no saMtharijA, evaM se | athASTamI bhikSAcaryAkAlaniyamanarUpAM sAmAcArImAha20-varSAvAsaM paryuSitasya 'nityabhaktikasya' nityamekAzanino bhikSoH kalpate 'eka gocarakAlaM' ekasminneva | samaye 'gAthApatikulaM' gRhasthagRhaM bhaktAya vA pAnAya vA niSkramituM vA praveSTuM vA, na punardvitIyavAraM, paraM "Nannattha" ityatra NakAro vAkyAlaGkArArthaH, anyatrAcAryavaiyAvRttyAt-AcAryavaiyAvRttyakaraM varjayitvetyarthaH, sa hi yadyakavArabhuktena vaiyAvRttyaM kartuM na zaknoti tadA dvirapi bhuGkte, yatastapaso hi vaiyAvRttya griiyH| evaM upAdhyAyavaiyAvRttyakarAdvA tapakhivaiyAvRttyakarAdvA glAnavaiyAvRttyakarAdvA kSullakAdvA kSullikAyA vA avyaJjanajAtakAdvA, | kimuktaM bhavati ?, yAvadvastikUrcakakSAdiromANi na prAdurbhUtAni tAvatkSullaketi vyapadizyate, tasmAt / etAnAcAryAdivaiyAvRttyakarAdIn dvirapi bhojanaM na dRSyati / atra sarvatra paJcamyarthe tRtIyA / 21-varSAvAsaM paryuSitasya |'caturthabhaktikasya ekAntaritopoSitasya bhikSorayametAvAn vizeSo-yatsa prAtargaucaryArtha niSkramya 'pUrvameva' prathamameva 'vikaTaM prAsukAhAraM bhuktvA pItvA ca takrAdikaM 'patadgraha' pAtraM 'saMlikhya prakSAlanAdinA nirlepIkRtya For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobasrth.org paryuSaNA0 kalpArthabodhinyAH vyA0 9 // 184 // ******OXXX kappaDa ducaM pi gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA // 21 // vAsAvAsaM pajo0 chaTTabhattiyassa bhikkhussa sUtrANi *kappaMti do goarakAlA, gAhAvakulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA // 22 // vAsAvAsaM pajjo0 aTTamabhattiyassa 21-24 bhikkhussa kappaMti tao goarakAlA, gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA // 23 // vAsAvAsaM pajo0 sAmAcAryA vigiTTabhattiassa bhikkhussa kappaMti sacce vi goarakAlA, gAhAvaikulaM bhattAe vA pANAe vA nikvamittae vA pavisittae vA // 24 // (8)* / vAsAvAsaM pajosaviyassa niccabhattiassa bhikkhussa kappaMti savAI pANagAI paDigAhittae [1] / vAsAvAsaM pajjosaviassa cau nityabhakti'sampramRjya' vastrakhaNDena lUSayitvA sa ca yadi 'saMstaret' nirvahettadA kalpate tasmin dine tenaiva 'bhaktArthena *kAdergocarabhojanena 'paryuSituM sthAtuM / atha ca yadi na saMstarettarhi nizcayena tasya-ekAntaritopavAsakAriNaH sAdhoH kalpate cokAladvitIyamapi vAraM gAthApatikulaM-gRhasthagRhaM bhaktArtha vA pAnArtha vA niSkramituM vA praveSTuM vA / 22-varSAvAsaM niyamanaparyuSitasya SaSThabhaktikasya bhikSoH kalpete dvau gocarakAlau, arthAdvAradvayaM gAthApatikulaM bhaktArtha vA pAnArtha vA rUpASTamI niSkramituM vA praveSTuM vA kalpate / 23-varSAvAsaM paryuSitasyASTamabhaktikasya bhikSoH kalpante trayo gocarakAlAH, sAmAcArI trivelaM gAthApatikulaM bhaktArtha vA pAnArtha vA niSkramituMvA praveSTuM vA / 24-varSAvAsaM paryuSitasya 'vikRSTabhaktikasya aSTamAduparitapaHkAriNo bhikSoH kalpante sarve'pi gocarakAlAH, yadaivAhArecchA bhavettadaiva gAthApatikulaM bhaktArtha // 184 // vA pAnArtha vA niSkramituM vA praveSTuM vA kalpate / ityaSTamI sAmAcArI // atha navamIM pAnakagrahaNasAmAcArI prAha 25-varSAvAsaM paryuSitasya nityabhaktikasya bhikSoH kalpante 'sarvANi' x AcArAGgoktAnyekaviMzatiratra vA ___ x imAni tAni-"usseimaM vA saMseimaM vA cAulodagaM vA xx tilodagaM vA tusodgaM vA javodagaM vA AyAmaM vA sovIraM vA suddha For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tthabhattiassa bhikkhussa kappaMti tao pANagAI paDigAhittae, taM jahA oseimaM vA saMseimaM vA cAulodagaM vA [2] / vAsAvAsaM pajjosavissa chuTTattiassa bhikkhussa kappaMti tao pANagAI paDigAhittae, taM jahA-tilodagaM vA tusodagaM vA javodagaM vA [3] / vAsAvAsaM pajjosaviassa aTTamabhattiassa bhikkhussa kappaMti tao pANagAI paDigAhittae, taM jahA AyAmaM vA sovIraM vA suddhaviyarDa vA [4] / vakSyamANAni nava, pAnakAni pratigrahItuM [1] / varSAvAsaM paryuSitasya caturthabhaktikasya bhikSoH kalpante trINi pAnakAni pratigrahItuM tadyathA - 'utsvedimaM' piSTajalaM piSTabhRtahastAdidhAvanajalaM vA, saMkhedimaM saMsekimaM vA, yatparNAdyutkAlya zItodakena sicyate, 'cAulodakaM' taNDuladhAvanajalaM vA [2] / varSAvAsaM paryuSitasya SaSThabhaktikasya bhikSoH kalpante trINi pAnakAni pratigrahItuM tadyathA-'tilodakaM' mahArASTrAdiSu labhyaM nistvacitatiladhAvanajalaM, yadvA 'tuSodakaM' vrIhyAdituSadhAvanajalaM, yadvA 'yavodakaM' yavadhAvanaM vA [ 3 ] / varSAvAsaM paryuSitasyASTamabhaktikasya bhikSoH kalpante trINi pAnakAni x pratigrahItuM, tadyathA - ayAmaM-avazrAvaNaM, sauvIraM kAJjikaM, viyarDa vA " [ zru0 2 a0 u07] "aMbapANagaM vA aMbADagapANagaM vA kaviTTapA0 mAuliMgapA0 muddiyApA0 dADimapA0 khajUrapA0 nAliyarapA0 karIrapA0 kolapA0 AmalapA0 ciMcApA0" [ zru0 2 a0 u0 8 ] eteSUtsvedimAdikAni nava tvantra vyAkhyAsyanta eva, zeSANAmarthaH pratIta eva, navaraM "aMbADagapANagaM" ambADikAyAH kledanajalaM, evaM "muddiyA" drAkSA, kolAni badarANi, ciJcA-AmlikA iti / x nanu pratyAkhyAtacaturthAdibhaktikenaikAzanena vA bhuktvotthitAnantara mapyutsvedimAdikAni azanAyAhAramizritAni pAnakAni kathaM pAtavyAni bhaveyuriti cet ?, na, pAnakasya paDAgArANAM tatra gRhItatvAt / trividhAhArapratyAkhyAna eva teSAM grahaNArhatvamuktaM zAstrakAraiH, yaduktaM - " x x jai puNo kuNai / porisi purimegAsaNa - abhataTTe tiviha AhAre // 150 // to pANagamuddisiDaM, levADeNeva - For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA09 // 185 // zuddhavikaTaM-uSNodakaM varNAntarAdiprApta zuddhajalaM vA 4, kevalamuSNodakaM tu "usiNaviyaDe" ityanenaivoktaH[4] / | sUtraM 25 mAiyaM kuNai / AgArANaM chakkaM, tattha ya suttaM imaM bhaNiyaM // 151 // levADeNa vA" ityAdi pratyAkhyAnasvarUpe / sAmAcAryA ___ tatrApi sAdhubhireva grAhyANi, na punaH zrAddhaiH, sarvaviratitvAbhAvAtteSAM / sarvaviratInAmeva tadgraNe'dhikAraH, anekeSu zAstreSu tathaiva pratipAdi-IX nityabhaktitatvAttathAhi-"eecha AgArA sAhUNaM,na puNa saDDANaM" iti bRhatkalpavizeSabhASye,tathA "ete pAnakAkArA yatInAmeva,na tu zrAddhAnAM, kAdigrAhyana khalu zrAddhAHsarvaviratayaH" iti vyazItyadhikaikAdazazate vaikramAbde nirmitAyAM pratyAkhyAnabhASya(sambhavato yazodevIyapratyAkhyAnasvarUpa)vR011 pAnakAni __ anena namaskArasahitAdicaturvidhAhArapratyAkhyAne'pyeteSAmAgArANAM grahaNamanucitameva / yadi caturvidhAhArapratyAkhyAne'pi teSAmAgArANAM trividhAhAre grahaNaM zastrAjJAnugataM syAttadA kathaM divasacarimacaturvidhAhAre'pi tAni na gRhyante !, nyAyasyobhayatrApi samAnatvAt / sAdhUnAmeva kiJca-ye kecidivasacarimatrividhAhArapratyAkhyAne gRhasthAnAM sacittajalapAnamupadizanti te suvihitazAstraparamparottIrNavAdina eva, nahi alpAnakAkA| suvihitazAstraparamparayA trividhAhArapratyAkhyAne sacittabhakSaNaM pAnaM vA kathamapi siddhyati / cet rAtrike divasacarimatrividhAhArapratyAkhyAne ragrAhyatvaM sacittajalapAnamayuktaM na syAttarhi abhaktArthAcAmAmlanirvikRtikaikAsanakasthAnaprabhRtike devasike trividhAhArapratyAkhyAne kathaM tatpAnasyAyuktatvaM | syAt ?, devasikarAtrikayostrividhAhArapratyAkhyAnayoravizeSatvAt, tatazca siddhaM-nizAyAM sacittajalapipAsunA divasacarime trividhAhAraM na pratyAkhyeyaM, kintu dvividhAhArameva, cetrividhAhAraM pratyAkhyAyAttarhi na nizAyAM sacittajalaM pivediti rAddhAntaH / au185 // ___"zuddhavikaTaM-prAsukamudakaM" ityAcArAGgavRttau zru0 2 a0 1 u0 7, "zuddhavikaTaM-uSNodakaM" iti ca sthAnAGgavRttau a0 3 u. 3 / anena 'zuddhavikaTaM-uSNodakaM varNAntarAdiprAptaM zuddhajalaM vA' iti sandehaviSauSadhInAmakalpavRttigatasya vaikalpikavyAkhyAnasthAnA For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir X gamikatvapralapanaM kalpakiraNAvalIkArasya zakreNa svazreyase naigameSIdvArA kArite devAnandAkukSitastrizalAkukSau garbhatayA saGkAmaNalakSaNe zrIvIragarbhApahAre'kalyANakabhUtatvAtinindyatvAzubhatvAdivAvattithivRddhau ca sampUrNAhorAtrabhogyaprathamatithAvaparvatvasaGkalpanAtmakapApopadezavazatudazyAdikSaye trayodazyAM, caturdazIvRddhAvAdyAM caturdazI sampUrNabhogAM vihAya dvitIyacaturdazyAM pUrNimA'mAvAsyayozca vRddhau grahaNAnvitayorAdyapUrNimA'mAvAsyayoH pAkSikAdipratikramaNavAdavaJcAgamAbhiprAyAnabhijJatvavyaJjakameva / nahi varNAntarAdiprAptatvena prAsukatvaM prAsukatvena vA varNAntarAdiprAptatvaM vyabhicarati / kina-ceduSNodakaparameva nizcitaM vyAkhyAnaM zuddhavikaTazabdasyAbhaviSyattarhi vikRSTabhojiprasaGge "usiNa viyaDe" iti vibhinnaM zabdaM kathaM prAyukSyan ? shriibhdrbaahukhaamipaadaaH| kiJca-evamAgamasiddheSvapyutsvedimAzuSNAvasAneSu pAnIyeSu pratyAkhyAna| bhaGgAdyasahoSamAviSkRtya kevalApkAyArambhaniSpannaM varNAntarAdiprAptaM zuddhavikaTaM tiraskRtya SaTkAyopamardaniSpannamuSNajalamevotsargataH pibantaH pAnIyAhAralAmpaTyAbaseSvapyanukampArahitA dIrghasaMsAriNo'vagantavyAH / na caivaMvidhasya varNAntarAdiprAptasya zuddhavikaTasyAlpakAlInatvaM prAsukatve zaGkanIya, uSNodakatulyameva varNAntarAdiprAptasya zuddhavikaTasyApi prAsukatvakAlamiti pravacanasAroddhAravRttyAdAvabhihitatvAttathAhi "jAyai sacittayA se, gimhami paharapaMcagassuvari / caupaharovari sisire, vAsAsu puNo tipaharuvari // 882 // " __ vRttiH-'jAyate' bhavati sacittatA "se"tti tasya-uSNodakasya prAsukajalasya vA glAnAdyartha dhRtasya 'grISme' uSNakAle 'praharapaJcakasyopari' praharapaJcakAdU, kAlasyAtirUkSatvAccireNaiva jIvasaMsaktisadbhAvAt , tathA 'zizire' zItakAle kAlasya | snigdhatvAtpraharacatuSTayAdUI sacittatA bhavati, 'varSAsu' varSAkAle punaH kAlasyAtisnigdhatvAtprAsukIbhUtamapi jalaM bhUyaH praharatrayAdUI sacittI bhavati, tadUrddhamapi yadi dhriyate tadA kSAraH prakSepaNIyo yena bhUyaH sacittaM na bhavatIti" sRtaM prasaGgena / For Private And Personal use only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA na caitAni SaSThASTamAdiprAyogyAni pAnakAni tattattapazcikIrSubhirAdyAdyevopavAse grAhyANi bhavanti, kintu yathA caturthaSaSThASTamAdibhaktikAya kalpArtha- IX proktA gocarakAlAstattattapaHpAraNakadina eva vyavaharttavyA bhavanti tathA tattattapaHprAyogyAni pAnakAnyapi tattattapaHpUrtidina eva grAhyANi, bodhinyAHna tvAMgeva / kimuktaM bhavati ?, prathama upavAse caturthaprAyogyAni dvitIya upavAse SaSThaprAyogyAni tRtIya upavAse'STamaprAyogyAni pAnakAni grahItavyAni caturthapaJcamAdiSu copavAseSu vikRSTabhaktikaprAyogyamekamuSNodakaM grahItavyaM, "vikRSTatapazcASTamAdArabhya bhavati" ityogha- | niyuktivRttipAThAttatra tatraiva tattattapovyavahArasya vyavaharaNArhatvAt / // 186 // nanu prathama eva ghasre pratyAkhyAte SaSThASTamAdipratyAkhyAne tatra tattattapaHprAyogyAni pAnakAni kathaM na pAtavyAni bhaveyuriti cet ? na, prathama eva ghane SaSThASTamAdipratyAkhyAnakaraNasyaivAnAgamikatvAt / hAribhadrIyAvazyakavRtticUrNi-pravacanasAroddhAravRtti-paJcAzakavRtti-yazodevIyapratyAkhyAnasvarUpaprabhRtiSu sarvamAnyaprAcInazAstreSu yatra kApi pratyAkhyAna nirUpaNamupalabhyate tatra sarvatra "sUre uggae abhattaTuM paccakkhAmi"| ityAyevopalabhyate, nahi kApi "cautthabhattaM-chaTThabhattaM-aTThamabhattaM" ityAdi / anyacca yugapatSaSThASTamAdipratyAkhyAte prathame'hni caturvidhAhArasya tadanyadineSu ca trividhAhArasya parihAraM cikIrSoH SaSThASTamAdiyugapatpratyAEN khyAturAdya eva dine kathaM pratyAkhyAnaM bhavet ?, tathA SaSThASTamAdiyugapatpratyAkhyAtopAsakaH pANmAsikatapazcintanAvasare prathame'hni SaSThamaSTamaM XvA kattuM zaknomItyuktau satyAM dvitIyatRtIyAdyahni kiM tapaH kartuM zaknomIti brUyAt ? / NI kiJcaivaM yugapatSaSThASTamAdipratyAkhyAne koTisahitapratyAkhyAnamapi nArAdhitaM bhavati,dvitIyatRtIyAdyeSu dineSu prAktanasya dvitrAdidinAvadhinA gRhI tasya pratyAkhyAnasyAsamApanAdapretanasyAnyasyAnArambhaNAJca / abhaktArthAcAmlani vikRtikaikAsanakasthAnAnyataraiH sadRzairvisadRzaizcApyahorAtrikaireva | sUtraM 25 sAmAcAryA zAstrottIrNatvaM yugapatvaSThASTamAdipratyAkhyAnagrahaNasya X // 186 // For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryu. ka. 32 Xoxox www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajjo0 vigiTThabhattiassa bhikkhussa kappai ege usiNaviyaDe paDigAhittae, se vi ya NaM asitthe no vi ya NaM sasitthe [5] | vAsAvAsaM pajosaviyassa bhattapaDiyAikkhiyassa bhikkhussa kappai ege usiNaviyaDe paDigAhittae, se vi ya NaM asitthe no ceva NaM sasitthe, se vi ya NaM paripUra no cevaNaM aparipUe, se vi ya NaM parimie no ceva NaM aparimie, se vi ya NaM bahusaMpanne no cevaNaM abahusaMpanne [6] // 25 // (9) i varSAvAsaM paryuSitasya 'vikRSTabhaktikasya' aSTamAdupari tapaHkAriNo bhikSoH kalpate ekaM 'uSNavikaTaM' utkAlitajalaM pratigrahItuM tadapyasikthaM - dhAnyakaNarahitaM nApi ca sasikthaM [ 5 ] | varSAvAsaM paryuSitasya 'bhaktapratyA| khyAninaH kRtAnazanino bhikSoH kalpate ekamuSNavikaTaM pratigrahItuM tadapyasikthaM naiva sasikthaM, tadapi 'paripUtaM' vastragalitaM naivAparipUtaM, tRNAdergale laganAt, tadapi 'parimitaM' mAnopetaM naivAparimitaM, ajIrNAdihetutvAt, tadapi 'bahusampannaM' kiJcinyUnaM naiva 'abahusampannaM' atinyUnaM, tRSAyA anupazamAt / iti navamI sAmAcArI / pratyAkhyAnairbhavati koTisahitaM pratyAkhyAnaM, na punaH kevalairdevasikai rAtrikairvA, tathaiva hAribhadrIyAvazyakavRttyAdiSvabhihitatvAttathAhi-- "paTTavaNao a divaso, paJcakkhANassa niduvaNao a / jahiyaM samiti dunni vi, taM bhaNNai koDisahiyaM tu // 1570 // vyAkhyA- 'prasthApakazca' prArambhakazca divasaH pratyAkhyAnasya 'niSThApakazca' samAptidivasazca yatra pratyAkhyAne "samiti "tti | milato dvAvapi paryantau tadbhaNyate koTi sahitamiti gAthAsamAsArthaH // 1570 // bhAvaittho puNa jattha paccakkhANassa koNo koNo ya milati, kathaM ?, gose Avassae abhattaTTho gahito, ahorattaM acchiUNa pacchA puNaravi abhattaGkaM kareti, bitiyassa paTTavaNA 1-bhAvArthaH punaryatra pratyAkhyAnasya koNaH koNazca milataH, kathaM ?, pratyUSe Avazyake 'bhaktArtho gRhItaH, ahorAtraM sthitvA pazcAtpunarapyabhaktArthaM karoti, dvitIyasya prasthApanA For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArtha bodhinyAH vyA0 9 // 187 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajjo0 saMkhAddttiyassa bhikkhussa kappaMti paMca dattIo bhoaNassa paDigAhittae paMca pANagassa ahavA cattAri bhoaNassa * sUtraM 26 paMca pANagassa ahavA paMca bhoaNassa cattAri pANagassa / tattha NaM egA dattI loNAsAyaNamittamavi paDigAhiA siyA, kappara se taddivasaM teNeva bhattaTTeNaM pajjosavittae, no se kappara duccaMpi gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittara vA // 26 // (10) | atha dattisaGkhyArUpAM dazamIM sAmAcArIM prAha 26-varSAvAsaM paryuSitasya 'saGkhyAdattikasya' dattisaGkhyAkAriNo bhikSoH kalpante paJca dattayo bhojanasya pratigrahItuM paJca pAnakasya, athavA catasro bhojanasya paJca pAnakasya, athavA paJca bhojanasya catasraH pAnakasya / atra paJcAdikamupalakSaNaM, tena yathA'bhigrahaM nyUnA'dhikA vA vAcyA / tatra ekA dattirlavaNAsvAdanamAtramapi pratigRhItA syAt, lavaNaM kila stokameva dIyate, tAvanmAtre'pi bhaktAdau gRhIte ekA dattirbhavatIti bhAvaH / kalpate tasya tasmindine tenaiva 'bhaktArthena' bhojanena 'paryuSituM' sthAtuM na tasya kalpate dvitIyamapi vAraM 'gAthApatikulaM' gRhasthagRhaM bhaktAya vA pAnAya vA niSkramituM vA praveSTuM vA, avaziSTA dattayaH pAnakasya bhojane paDhamassa niTThavaNA, ete dovi koNA egaTThA militA / aTThamAdisu duhato koDisahitaM, jo carimadivaso tassa vi egA | koDI | evaM AyaMbila nidhItiyaegAsaNA egaDDANagANi vi / athavA imo aNNo vihI- abhattaTTaM kataM AyaMbileNa pAritaM, puNa| ravi abhattaGkaM kareti AyaMbilaM ca / evaM egAsaNAdIhi vi saMjogo kAtabo, NibItigAdisu sabesu sarisesu visarisesu ya" ityalam / prathamasya niSThApanA, etau dvAvapi koNAvekatra militau / aSTamAdiSu dvidhAtaH koTisahitaM yazcaramadivasastasyApyekA koTI, evamAcAmlanirvikRti kaikAsanai kasthAnAnyapi / athavA'yamanyo vidhiH- abhaktArthaH kRta AcAmlena pArayati, punarapyabhaktArthaM karoti AcAmlaM ca / evaM ekAsanAdibhirapi saMyogaH kartavyaH, nirvikRtikAdiSu sarveSu sadRzeSu visadRzeSu ca / For Private And Personal Use Only sAmAcAryAM datta saGkhyA nirUpikA dazamI sAmAcArI // 187 // Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra CXCXXX www. kobatirth.org vAsAvAsaM pajosaviyANaM no kappara niggaMthANa vA niggaMdhINa vA jAva uvassayAo sattagharaMtaraM saMkhArDa saMniyaTTacArissa ittae / ege evamAhaMsu no kappai jAva uvassayAo pareNaM sattagharaMtaraM saMkhArDa saMniyaTTacArissa ittae / ege puNa evamAhaMsu-no kappara jAva uvassayAo paraMpareNaM saMkhaDiM saMniyaTTacArissa ittae // 27 // (11) / bhojanasya vA pAnake kSetuM na kalpata ityarthaH / iti dazamI sAmAcArI // Acharya Shri Kailassagarsuri Gyanmandir atha saGkhaDigamananiSedhalakSaNAmekAdazIM sAmAcArIM prAha 27 - varSAvAsaM paryuSitAnAM no kalpate nirgranthAnAM vA nirgranthInAM vA yAvadupAzrayAt 'saptagRhAntaraM' saptagRhamadhye 'saMskRtiM' bhojana pAkalakSaNAM-bahujanajemanavArarUpAM 'etuM' gantuM / bhikSArthaM tatra gantuM na kalpata iti bhAvaH / kIdRzAnAM sAdhUnAM na kalpate ? 'sannivRttacAriNAM niSiddhagRhebhyaH samyanivRttAH santazcaranti ye te tathA, teSAM / atra bahutve ekatvamArSatvAt / bahavastvevaM vyAcakSate - yatsopAzraye saptagRhamadhye jemanavAre bhikSArthaM gantuM na kalpate / 'eke' kecidAcAryA evamAhuH -no kalpate yAvadupAzrayAtparataH saptagRhAntare jemanavAre sannivRttacAriNAM | bhikSArthaM gantuM / eke punarevamAhuH - na kalpate yAvadupAzrayAt 'paramparayA' ekaM gRhaM muktvA saptagRhamadhye jemanavAre sannivRttacAriNAM 'etuM' gantuM / atrAdyena matena sopAzraye, dvitIyena matena upAzrayAtparataH, tRtIyena matena upAzrayaM | parato'pi caikaM gRhaM muktvA saptagRhe, arthAtsopAzrayeSu saptakhaSTasu navasu vA gRheSu jemanavAre suvihitairbhikSArthaM na gantavyaM, teSAM sannihitatvena sAdhuguNahRtahRdayatayA udgamAdidoSasambhavatvAt / ityekAdazamI sAmAcArI // For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA0 kalpArthabodhinyAH vyA0 9 // 188 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajjosaviyassa no kappai pANipaDiggahiyassa bhikkhussa kaNagaphusiyamittamavi vuTTikAyaMsi nivayamANaMsi gAhAvaikulaM bhattAe vA pANAra vA nikkhamittara pavisittae vA // 28 // vAsAvAsaM pajo0 pANipaDiggAhiyassa bhikkhussa no kappai | agihaMsi piMDavAyaM paDigAhittA pajjosavittae / pajjosavemANassa sahasA vuTTikAe nivaijA, desaM bhucA desamAdAya, se pANiNA pANi paripihittA uraMsi vA NaM nilijjijjA, kakkhaMsi vA NaM samAhaDijjA, ahAchannANi vA leNANi vA uvAgacchijjA, rukkhamUlANi vA uvA For Private And Personal Use Only sUtre 28-29 sAmAcAryAM varSA jinakalpikAhAragama nAdividhi atha vRSTau patatyAM jinakalpikAnAM AhAragrahaNavidhirUpAM dvAdazamIM sAmAcArImAha 28 - varSAvAsaM paryuSitasya no kalpate (pANi-IstaH, sa eva patadgrahaH - pAtraM yasyAsau pANipatadgrahikastasya ) 'pANipatadgrahikasya' jinakalpikasya bhikSoH "kaNagaphusiamittaM "ti phusAramAtre'pi sUkSme vRSTikAye nipatati sati 'gAthApatikulaM' gRhasthagRhaM bhaktArthaM vA pAnArthaM vA niSkramituM vA praveSTuM vA / 29 varSAvAsaM paryuSitasya pANi-nirUpikA patad grahikasya bhikSonoM kalpate 'agRhe' anAcchAdite AkAze 'piNDapAta' AhAraM 'pratigRhya' gRhItvA 'paryuSituM' AhArakaraNAya sthAtuM / yadi cedanAcchAdite sthAne 'paryuSataH ' tiSThataH kadAcidarddhabhukte sahasA vRSTikAyo nipatettadA piNDapAtasya dezaM bhuktvA dezamAdAya ca sa jinakalpikaH 'pANinA' anyena hastena 'pANiM gRhItAhAraM hastaM 'paripidhAya' AcchAya 'urasi' hRdayAgre vA 'nilIyet' sthApayet, kakSAyAM vA 'samAharet' guptaM kuryAt // 188 // evaM ca kRtvA 'yathAchannAni' gRhibhiH khanimittamAcchAditAni yAni 'layanAni' gRhANi tatropAgacchet, svabhAvatazchannAni vA yAni vRkSamUlAni tatropAgacchet / yathA tasya jinakalpikasya 'pANI' AhArAnvite haste dvAdazI sAmAcArI Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XgacchijA / jahA se pANisi dae vA dagarae vA dagaphusiA vA no pariAvajai // 29 // vAsAvAsaM pajopANipaDiggahiyassa bhikkhassa jaM kiMci kaNagaphusiyamittaM pi nivaDati, no se kappai gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA // 30 // (12) / / ___vAsAvAsaM pajosaviyassa paDiggahadhArissa bhikkhussa no kappai vagdhAriyabuTTikAyaMsi gAhAvaikulaM bhattAe vA pANAe vA nikkha| mittae vA pavisittae vA / kappai se appavuTTikAyaMsi saMtaruttaraMsi gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae 'dakaM vA' bahavo jalabindavo 'dakarajo vA' sUkSmA jalabindavo "dagaphusia"tti avazyAyAdikaM phusAramAtramapyapkAyaM no 'paryApadyate' viraadhyte| 30-ata eva varSAvAsaM paryuSitasya pANipatadgrahikasya bhikSoyatkicitphusAramAtramapi yadi vRSTikAyaM nipatati tarhi tasya no kalpate gAthApatikulaM prati bhaktArtha vA pAnArtha vA niSkramituM vA praveSTuM vA / iti dvAdazI sAmAcArI // atha patadgrahadhAriNa AhAragrahaNAdividhirUpAM trayodazI sAmAcArImAha 31-varSAvAsaM paryuSitasya 'patadgrahadhAriNaH' pAtradhAristhavirakalpikasya bhikSorno kalpate vyAghAritavRSTikAye-sarvatra vyAsAvicchinnadhArAbhiH patatyAM varSAyAM, yasyAM varSAkalpo nInaM vA zravati kalpaM vA bhittvA'ntadehamAyati, tasyAM gAthApatikulaM bhaktArtha vA pAnArtha vA niSkramituMvA praveSTuM vA / eSa utsargaH, apavAde punaH kalpate tasya-sthavirakalpikasya alpavRSTikAye 'sAntarottare' antareNAntareNa varSati sati, yadA AntaraH-sautraH kalpa uttaraH-aurNikastAbhyAM sahitasya-prAvRtasya bhikSorgAthApatikulaM bhaktArtha vA pAnArtha vA niSkramituM vApraveSTuM vA, For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha paryuSaNA. vA // 31 // (graM01100) vAsAvAsaM pajjosaviassa niggaMdhassa niggaMthIe vA gAhAvaikulaM piMDavAyapaDiyAe aNuppaviTThassa nigijjhiya | X sUtrANi 2 vuTTikAe nivaijjA, kappar3a se ahe ArAmaMsi vA, ahe uvassayasi vA, ahe viyaDagihaMsi vA, ahe rukkhamUlasi vA uvAgacchittae |31-35 bodhinyAH // 32 // tattha se puvAgamaNeNaM puvAutte cAulodaNe pacchAutte miliMgasUve, kappar3a se cAulodaNe paDigAhittae, no se kappaDa bhiliMgasUve | paDigAhittae // 33 // tattha se puvAgamaNeNaM pucAutte bhiliMgasUve pacchAutte cAulodaNe, kappaDa se bhiliMgasUbe paDigAhittae, no se sAmAcAryA vyA09 kappai cAulodaNe paDigAhittae // 34 // tattha se puvAgamaNeNaM do vi puvAuttAI, kappaMti se do vi paDigAhittae / tattha se puvAgamaNeNaM vAsu ||189||32-vrssaavaasN paryuSitasya nirgrandhasya nirgranthyA vA gAthApatikulaM 'piNDapAto' bhikSAlAbhastatpratijJayA-IA sthavira'atrAhaM lapsye' iti buddhyA 'anupraviSTasya' bhikSArtha gatasya "nigijjhiya 2"tti sthitvA sthitvA vRSTikAyo nipa kalpikA| tettadA kalpate tasya sAdhoH sAdhvyA vA "ahe"tti vAkyAlaGkAre, ArAme vA, svasAmbhogikAnAM itareSAM vopAzraye hAragamanAvA, vikaTagRhe-AsthAnamaNDapikAyAM vA, yatra grAmyaparSada upavizanti tatra, nirgalakarIrAdivRkSamUle vA upAgantuM, dividhitatrastho hi velAM vRSTeH sthitAsthitakharUpaM ca jAnAti janAnAM ca azaGkanIyaH syAt / 33-tatrArAmAdau pratipAdikA sthitasya tasya sAdhoH sAdhvyAzca 'pUrvAgamanena' AgamanAtpUrva, yadvA pUrva sAdhurAgataH pazcAdAyako rArddha pravRtta trayodazI iti pUrvAgamanena hetunA pUrvAyukta' prAkpaktumArabdhazcAulodanaH pazcAdAyuktaH-pazcAtpaktumArabdho 'bhiliGgasUpoM sAmAcArI masUradAliprabhRtistadA kalpate tasya sAdhozcAulodanaM pratigrahItuM, na tasya kalpate bhiliGgasUpaH pratigrahItuM // 189 // 34-atha tatra sAdhoH pUrvAgamanena pUrvAyukto bhiliGgasUpaH-masUradAlyAdiH pazcAdAyuktazcAulodanastahi || kalpate tasya sAdhorbhiliGgasUpaH pratigrahItuM, na tasya kalpate cAulodanaH pratigrahItuM / 35-atha tatra sAdhoH| 8XXOXOX For Private And Personal use only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir do vi pacchAuttAI, evaM no se kappaMti do vi paDigAhittae / je se tattha puvAgamaNeNaM pucAutte, se kappai paDigAhittae / je se tattha puccAgamaNeNaM pacchAutte, no se kappaDa paDigAhittae // 35 // vAsAvAsaM pajo0 niggaMthassa niggaMthIe vA gAhAvaikulaM piMDavAyapaDiyAe aNuppaviThussa nigijjhiya 2 vuTTikAe nivaijA,kappai se ahe ArAmaMsi vA ahe uvassayaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlaMsi vA | uvAgacchittae, no se kappara puSvagahieNaM bhattapANeNaM velaM uvAyaNAvittae, kappai se puvAmeva viyaDagaM bhuccA piccA paDiggahagaM saMlihiya 2 | pUrvAgamanena yadi dvAvapi pUrvAyuktau, tarhi kalpate tasya dvAvapi pratigrahItuM / atha tatra sAdhoH pUrvAgamanena yadi dvAvapi pazcAdAyuktI, evaM sati no tasya kalpate dvAvapi pratigrahItuM / idamatra tAtparya-yattasya sAdhostatra pUrvAgamanena pUrvAyuktaM tattasya kalpate pratigrahItuM, yattasya tatra pUrvAgamanena pazcAdAyuktaM no tattasya kalpate pratigrahItuM, udgamAdidoSasambhavAt / 36-varSAvAsaM paryuSitasya nirgranthasya nirgranthyA vA gAthApatikulaM-gRhasthagRhaM piNDapAtapratijJayA'nupraviSTasya-gatasya 'nigRhya 2' sthitvA sthitvA yadi vRSTikAyo nipatettadA kalpate tasya ArAme vA upAzraye vA vikaTagRhe vA vRkSamUle vopAgantum / tatrArAmAdau sthitasya no tasya kalpate pUrvagRhItena bhaktapAnena velAM atikramayituM, kimuktaM bhavati?, vRSTikAraNenArAmAdau sthitaH sAdhuryadi ca varSa naivoparamati tadA kalpate tasya sAdhoH sAdhvyA vA 'pUrvameva' sUryAstamanAdAgeva 'vikaTaM' udgamAdidoSazuddhaM AhArAdikaM bhuktvA | pItvA vA patadvahakaM 'saMlikhya' prakSAlya 'sampramRjya' lUSayitvA ekatra 'AyataM' subaddhaM 'bhANDakaM' pAtrAdyupakaraNajAtaM kRtvA vapuSA saha prAvRtya varSatyapi meghe 'sAvazeSe anastamite sUrye yatraivopAzrayaH khasya, tatraivopAgantuM, For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandit paryaSaNA kalpArthabodhinyAH vyA09 // 19 // saM pamajiya 2 egAyayaM bhaMDagaM kaDu sAvasese sUre jeNeva uvassae teNeva uvAgacchittae, no se kappara taM rayaNi tattheva uvAyaNAvittae 36 sUtrANi vAsAvAsaM pajjosaviyassa niggaMthassa niggaMdhIe vA gAhAvaikulaM piMDavAyapaDiyAe aNuppaviTThassa nigijjhiya 2vuTTikAe nivaijA,* |36-38 kappaha se ahe ArAmaMsi cA ahe ubassayaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlaMsi vA uvAgacchittae // 37 // tattha no kappar3a 13 sAmAegassa niggaMthassa egAe ya niggaMdhIe egao ciTThittae 1, tattha no kappai egassa nimgaMdhassa duI niggaMdhINaM egao ciTTittae 2, tattha no kappai duhaM niggaMthANaM egAe ya niggaMthIe egao ciTTittae 3, tattha no kappai duNDaM niggaMthANaM duNhaM niggaMdhINa ya egao cAryA gaucaciTTittae / atthi ya ittha kei paMcame khuDue vA khuDDiyA vA annesi vA saMloe sapaDiduvAre, evaM NDaM kappai egao ciTThittae // 38 // |rIgatAnAM na tasyaikAkino kalpate tAM rAtri tatraivArAmAdAvatikramayituM / kiM kAraNaM?, ekAkino hi bahirvasataH sAdhoH vRSTibAdhikhaparasamutthA aneke doSAH sambhaveyuH, sAdhavo vA vasatisthA adhRtiM kuryuriti / / tAnAM 37 varSAvAsaM paryuSitasya nirgranthasya nirgranthyA vA gAthApatikulaM piNDapAtapratijJayA'nupraviSTasya nigRhya ra vRSTi |sAdhvAdIkAyo nipatettadA kalpate tasya-sAdhoH sAdhvyA vA "ahe" ityalaGkAre, ArAme vA upAzraye vA 'vikaTagRhe' AsthA nAmArAmAnamaNDapAdau vA vRkSamUle vopAgantuM / 38-tatrArAmAdau no kalpate ekasya nirgranthasya ekasyAzca nirgranthyA ekatra diSvavasthAsthAtuM 1, tatra no kalpate ekasya nirgranthasya dvayornirgranthyorekatra sthAtuM 2, tatra no kalpate dvayornirgranthayorekasyAzca navidhiH nirgranthyA ekatra sthAtuM 3, tatra no kalpate dvayornirgranthayoddhayornirgranthyozca ekatra sthAtuM 4 / asti cAtra ko'pi // 19 // paJcamaH kSullako vA sAdhuSu kSullikA vA sAdhvISu anyeSAM vA 'saMlokaH' dRSTipathaH 'sapratidvAraH' bahudvArayutaM sthAnaM, "ha" ityalaGkAre, evaM yadi bhavettadA kalpate ekatra sthAtuM / kimuktaM ?, sAdhuAtmanA dvitIyaH sAdhvya XOXOX For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajosaviyassa niggaMthassa gAhAvaikulaM piMDavAyapaDiyAe aNuppaviTThassa nigijjhiya 2 vuTTikAe nivaejA, kappar3a se ahe ArAmaMsi vA ahe uvassayaMsi vA ahe viyaDagihaMsi vA ahe rukkhamUlaMsi vA uvAgacchittae, tattha no kappai egassa niggaMthassa XegAe ya agArIe egao cidvittae, evaM cubhNgii| atthi NaM ittha kei paMcamae there vA theriyA vA, annesi vA saMloe sapaDivAre. evaM kappaDa egao ciTThittae / evaM ceva niggaMdhIe agArissa ya bhANiyaSvaM // 39 // (13) / khyAdaya eva yatra kutrApyutsargato vrajanti, paramapavAdatazcedekAdayo brajanti tadA ekena sAdhunA ekayA sAcyA dvAbhyAM vA sAdhvIbhyAM saha tathA dvAbhyAM sAdhubhyAM dvAbhyAM sAdhvIbhyAmekayA vA sAdhvyA saha na sthAtavyamekatra, | kintu yadi ko'pi paJcamaH kSullakaH kSullikA vA sAkSibhUtaH syAttadA, yadvA lohakArAdInAM varSatyapyamuktakhakarmaNAM dRSTipathe, tatrApi sarvatodvAre sarvagRhANAM vAbhimukhe dvAre sati paJcamAbhAve'pi sthAtuM kalpate, anyathA zaGkAdidoSasadbhAvena pravacanavirAdhanAsambhava iti / 39-varSAvAsaM paryuSitasya nirgranthasya gAthApatikulaM piNDapAtapratijJayA'nupraviSTasya nigRhya 2 vRSTikAyo nipatettadA kalpate tasya ArAme vA upAzraye vA vikaTagRhe vA vRkSamUle vopAgantuM, tatra na kalpate ekasya nirgranthasya ekasyAzca 'agAryAH' zrAvikAyA ekatra sthAtuM, evaMyathA sAdhusAdhvInAM tathA'trApi caturbhaGgI jnyeyaa| astyatra ko'pi pazcamakaH sthaviro vA sthavirA vA sAkSibhUto yadvA anyeSAM 'saMlokaH' dRSTipathaH 'sapratidvAra' sarvato dvArANi vA, evaM sati kalpate ekatra sthAtuM / evaM caiva nirgranthyA agAriNazca bhaNitavyam / iti trayodazI sAmAcArI // For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir Kol paryuSaNA. vAsAvAsaM pajjosaviyANaM no kappada niggaMthANa vA niggaMdhINa vA apariNNaeNaM aparigNayassa aTTAe asaNaM vA pANaM vA khAimaM vA kalpArthaIXIsAimaM vA jAva paDigAhittae // 40 // se kimAhu ? bhaMte !, icchA paro apariNNae bhujijA, icchA paro na bhuMjijA // 41 // (14) / 40-41 bodhinyAH vAsAvAsaM pajosaviyANaM no kappai niggaMthANa vA niggaMdhINa vA udaulleNa vA sasiNi Na vA kAeNaM asaNaM vA pANaM yA khAimaM XsAmAcAryA vyA09 atha aparijJaptArthamazanAdyAnayananiSedhalakSaNAM caturdazI sAmAcArImAha aparijJaptArtha 40-varSAvAsaM paryuSitAnAM no kalpate nirgranthAnAM vA nirgranthInAM vA 'aparijJaptena tvaM mama nimittamazanA- maahaaraadyaa||191|| dikamAnayerityabhaNitena sAdhunA 'aparijJaptasya' ahaM tvadyogyamazanAdikamAnayiSye ityabhaNitasya sAdhvAdera nayananiSedhanimittamazanaM vA pAnaM vA khAdimaM vA khAdimaM vA yaavtprtigrhiituN| 41-tat kimAhuratra kAraNaM tIrthaGkarA pratipAdikA bhadanta ! iti ziSyaprazne guruH prAha-icchA cedbhavettadA paro'parijJaptaH sAdhustadarthamAnItamAhAraM bhuJjIta, caturdazI icchA cenna bhavettadA na bhuJjIta, pratyutaivaM vadati, yaduta-kenoktamAsIt ? yattvayA''nItaM / kiJca-anicchannapi sAmAcArI dAkSiNyatazcedbhuJjettadA'jIrNAdinA pIDito bhavet, pariSThApane ca varSAsu sthaNDiladaurlabhyAtsaMyamavirAdhanA syAt, tasmAtparijJApyaivAneyam / iti caturdazI sAmAcArI // atha ArdradehenAhArAbhyavaharaNaniSedhAtmikAM paJcadazI sAmAcArI prAha // 19 // 42-varSAvAsaM paryuSitAnAM no kalpate nirgranthAnAM vA nirgranthInAM vA 'udakAINa' galajjalabinduyutena vA| 'sasnigdhena' ISajjalabinduyutena vA kAyena azanaM vA pAnaM vA khAdimaM vA khAdimaM vA AhArayituM / KOKXXXOXOXOXOXOXOXOXX For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vA sAimaM vA AhArittae ||42||se kimAhu ? bhaMte !, sattasiNehAyayaNA paNNattA,taM jahA-pANI 1, pANilehA 2, nahA 3, nahasihA 4, bhamuddA 5, aharoTThA 6, uttrottaa7|ah puNa evaM jANijA-vigaodage me kAe, chinnasiNehe, evaM se kappaDa asaNaM vA04 AhArittae // 43 // (15) / ___vAsAvAsaM pajosaviyANaM iha khalu niggaMthANa vA niggaMthINa vA imAiM aTTha suhumAI, jAI chaumattheNaM niggaMtheNa vA niggaMdhIe vA | abhikkhaNaM 2 jANiyavAI pAsiyavAI paDilehiyavAI bhavaMti / taM jahA-pANasuhumaM 1, paNagasuhumaM 2, bIasuhumaM 3, hariyasuhumaM 4, puSpha43-tatkimAhuratra kAraNaM ? tIrthaGkarAdayo bhadanta ! iti prazne uttaramAha-saptasaGkhyAkAni lehAyatanAni jalAvasthAnasthAnAni prajJaptAni jinaiH, tadyathA-pANI 1, pANirekhAH 2, nakhAH 3, nakhazikhAH 4 pratItAH, | "bhamuhA" iti bhrU:-netroddharomANi (bhoMpaNa iti loke)5, "aharoTThA" adharauSThA dADhikA vA 6, "uttarohA" uttarauSThA:uparitanA oSThAH imabhUNi vA 7 // eteSu sthAneSu jalaM cireNa zuSyati / atha punarevaM jAnIyAt-vigatodako mama kAyaH 'chinnaleha' sarvathA nirjalo jAtaH, evaM sati tasya kalpate'zanAdikamAhArayitum / iti paJcadazI saamaacaarii|| atha sUkSmASTakayatanAsvarUpapratipAdikAM SoDazI sAmAcArImAha 44-varSAvAsaM paryuSitAnAmiha pravacane khalu nigranthAnAM vA nirgranthInAM vA imAni aSTau sUkSmANi, yAni chadmasthena nirgranthena vA nirgranthyA vA 'abhIkSNaM vAraMvAraM, yatra yatra sthAnaniSIdanAdikaM karoti tatra tatra jJAtavyAni sUtropadezena, draSTavyAni cakSuSA, jJAtvA dRSTvA ca 'pratilekhitavyAni pariharaNIyatayA vicAraNIyAni bhavanti / tadyathA-'prANasUkSmaM sUkSmAHprANAH kunthvAdayo dvIndriyAdayazca 1, 'panakasUkSmaM sUkSmaH panakaH For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArtha - bodhinyAH vyA0 9 // 192 // www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sumaM 5, aMDasuDumaM 6, leNasuDumaM 7, siNehasuDumaM 8 // 44 // se kiM taM pANasuDume ?, pANasuDume paMcavihe paNNatte, taM jahA - kiNhe 1, nIle 2, lohie 3, hAlide 4, sukille 5 / atthi kuMthu aNuddharI nAma, jA ThiyA acalamANA chaumatthANaM niggaMthANa vA niggaMdhINa vA no cakkhuphAsaM havamAgacchai / jA aTTiyA calamANA chaumatthANaM niggaMthANa vA niggaMdhINa vA cakkhuphAsaM havamAgacchai / jA chaDamattheNaM niggaMtheNa vA niggaMdhI vA abhikkhaNaM 2 jANiyacA pAsiyadhA paDilehiyacA havai, se taM pANahume 1 / se kiM taM paNagasuDume ?, paNagasuTume paMcavihe paNNatte, taM jahA - kiNhe 1, nIle 2, lohie 3, hAlide 4, sukille 5 / asthi paNagasuhume taddavasamANavaNNe nAmaM paNNatte, phullI 2, 'bIjasUkSmaM' sUkSmANi bIjAni 3, 'haritasUkSmaM' sUkSmANi haritAni 4, 'puSpasUkSmaM' sUkSmANi puSpANi 5, 'aNDasUkSmaM' sUkSmANyaNDakAni 6, 'layanasUkSmaM sUkSmANi layanAni-bilAni 7, 'snehasUkSmaM' sUkSmaH snehaHapkAyo'vazyAyAdayaH 8 // 45 - ziSyaH - atha kiM tatprANasUkSmaM ?, gururAha - prANasUkSmaM paJcavidhaM prajJasaM, tadyathAkRSNaM 'nIla' haritavarNa 'lohitaM' raktaM 'hAridra' pItaM zuklaM ca / tatraikaikasmin varNe'neke bhedA bahuvidhAzca saMyogAste sarve kRSNAdipaJcakhevAvataranti / asti kunthuranuddharI veti nAma, yadvA 'anuddharI' uddhartumazakyA 'kundhuH' iti nAmnI jantujAtiH, yA sthitA acalantI satI chadmasthAnAM nirgranthAnAM vA nirgranthInAM vA no 'cakSuHsparza' dRSTiviSayaM 'havaM'ti zIghramAgacchati / yA cAsthitA calantI satI chadmasthAnAM nirgranthAnAM vA nirgranthInAM vA cakSuH sparza zIghramAgacchati / yA chadmasthena nirgranthena vA nirgranthyA vA 'abhIkSNaM 2' punaHpunarjJAtavyA draSTavyA pratilekhitavyA ca bhavati, tadetatprANasUkSmam 1 | atha kiM tatpanakasUkSmaM ?, panakasUkSmaM paJcavidhaM prajJaptaM, tadyathAkRSNaM 1 nIlaM 2 lohitaM 3 hAridraM 4 zuklaM 5 / asti panakasUkSmaM -sUkSmA ulliH, sA hi prAvRSi bhUmi kASThAdiSu For Private And Personal Use Only sUtra 45 sAmAcAryAM sUkSmASTakanirUpikA SoDazI sAmAcArI, prANa-panaka sUkSme tadyatanAvidhizca // 192 // Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir je chaumattheNaM niggaMtheNa vA niggaMthIe vA abhi02 jANi0 pAsi0 paDilehiavve bhavai,setaM paNagasuhume 2 // se kiM taM bIasuhame?, bIasuhume * paMcavihe paNNatte, taM jahA-kiNhe jAva sukille / atthi bIasuhume kaNiyAsamANaghaNNae nAmaM paNNatte, je chaumattheNaM niggaMtheNa vA niggathIe vA jANi0 pA0 paDi0 bhavai, se taM bIasuhume 3 // se kiM taM hariyasutume ?, hariyasuhume paMcavihe paNNatte, taM jahA-kiNhe jAva | sukille| asthi hariyasuhume puDhavIsamANavaNNae nAma paNNatte, je niggaMtheNa vA niggaMdhIe vA abhikkhaNaM 2 jANiya pAsiyave paDilehiyace | bhavai, se taM hariyasuhume 4 // se kiM taM pupphasuhume ?, pupphasuhume paMcavihe paNNatte, taM jahA-kiNhe jAva sukille / asthi puSphasuhume rukkha-| prAyo jAyate, yatra ca jAyate tavyasamAnavarNa, nAma prasiddhau, prajJaptaM, yacchadmasthena nirgranthena vA nirgranthyA vA punaHpunarjJAtavyaM draSTavyaM pratilekhitavyaM ca bhavati, tadetatpanakasUkSmam 2|ath kiM tat vIjasUkSmaM?, bIjasUkSmaM paJcavidha prajJaptaM, tadyathA-kRSNaM yAvat zuklaM / asti bIjasUkSma zAlyAdivIjAnAM mukhamUlabhAvinI yA 'kaNikA' nakhikA - |'nahIM' iti loke, tatsamAnavarNa nAma prajJapta, yacchadmasthena nirgranthena vA nirgranthyA vA jJAtavyaM draSTavyaM pratilekhitavyaM ca bhavati, tadetadvIjasUkSmam 3 / atha kiM taddharitasUkSmaM?, haritasUkSma paJcavidhaM prajJaptaM, tadyathA-kRSNaM yAvat zuklaM / asti haritasUkSma-navodbhinnaM haritaM, yatrodbhinnaM tatpRthvIsamAnavarNa nAma prajJaptaM, taccAlpasaMhananatvAt khalpenApyupamardaina vinazyati, yacchadmasthena nirgranthena vA nirgranthyA vA abhIkSNaM 2 jJAtavyaM draSTavyaM pratilekhitavyaM ca bhavati, tadetaddharitasUkSmam 4 / atha kiM tatpuSpasUkSma ?, puSpasUkSmaM paJcavidhaM prajJapta, tadyathA-kRSNaM yAvat | |zuklaM / asti puSpasUkSmaM vaTodumbarAdInAM tattadRkSasamAnavarNa nAma prajJaptaM, ato'lakSyaM bhavati, taccocchvAsenApi | paryu.ka. 33 For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha paryuSaNA. *samANavaNNe nAmaM paNNatte, je chaumattheNaM niggaMtheNa vA niggaMdhIe vA abhi02 jANi0 pAsi0 paDi0 bhavai, se taM puSphasuhume 5 // se kiM taM sUtraM 45 aMDasuhume?, aMDasudume paMcavihe paNNatte, taM jahA-uiMsaMDe 1, ukkaliyaMDe 2, pipIliaMDe 3, haliaMDe 4, hallohaliaMDe 5 / je niggaMtheNI 16 sAmAbodhinyAH vA niggaMdhIe vA jAva paDilehiyaSve bhavai,se taM aMDasuhume 6 // se kiM taM leNasuhume?, leNasuhume paMcavihe paNNatte,taM jahA-utrtigaleNe 1, cAryA bhiguleNe 2, ujUe 3, tAlamUlae4, saMbukkAvaTTe nAma paMcame, je chaumatyeNaM niggaMtheNa vA nimgaMthIe vA jANiyace pAsiyave paDilehiyave x vyA09 sUkSmASTake // 193 // virAdhyate, yacchadmasthena nirgranthena vA nirgranthyA vA abhIkSNaM 2 jJAtavyaM draSTavyaM pratilekhitavyaM ca bhavati, tadeta-| puSpANDakatpuSpasUkSmam 5 / atha kiM tat aNDasUkSma, aNDasUkSma paJcavidhaM prajJaptaM, tadyathA-uddezAH-madhumakSikAmatkuNA-| layana dayasteSAM aNDaM uiMzANDaM 1, 'utkalikA' lUtApuTaM (yatkASThAdiSu zvetavarNa jAlakaM badhyate), tasyANDaM 2, 'pipIlikA'NDaM'T sUkSmANi * kITikA'NDaM 3, 'halikANDa' gRhakolikANDaM 4, 'hallohalikA'NDaM' zaraTikA'NDaM 5 / yacchadmasthena nirgranthena vA tadyatanopa|nirgranthyA vA yAvatpatilekhitavyaM bhavati, tadetadaNDasUkSmam 6 / atha kiM tallayanasUkSmaM?, layanasUkSma paJcavidhaM dezazca prajJaptaM / tatra layanamAzrayaH sattvAnAM, yatra kITikAdyaneke sUkSmajantavo vasanti / tadyathA-'uttiGgAH' bhUa(bhuva)kA:-gardabhAkRtayo jIvAsteSAM 'layanaM' bhUmAvutkIrNagRhaM 1, 'bhRguH' zuSkabhUrAjI2, 'RjukaM' saralaM bilaM 3, 'tAlamUlakaM' tAlamUlAkAraM-adhaH pRthulamupari ca sUkSma bilaM 4, 'zambUkAvata' (zaGkhavadAvarttayutaM) bhramaragRhaM nAma // 193 // paJcamaM, yacchadmasthena nirgranthena vA nirgranthyA vA jJAtavyaM draSTavyaM pratilekhitavyaM ca bhavati, tadetallayanasUkSmam / 1-ghirolI-chipakalI-brAhmaNI ityAdinA prasiddhA / 2-kakiMDi-kAkiDA iti loke| 3-"jalazoSAnantaraM kedArAdiSu sphuTitA dAli"riti kalpalatAyAm / ***6*6XXBXEXEXXX CXOXOXOXOXOXOX For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *6X-X--- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavai, se taM leNasuDume 7 // se kiM taM siNehasuddume ?, siNehasudume paMcavihe paNNatte, taM jahA-ussA 1 himae 2 mahiyA 3 karae 4 harataNue 5, je chaumattheNaM niggaMtheNa vA niggaMdhIe vA abhikkhaNaM 2 jANi0 pAsi0 paMDi0 bhavai, se taM siNehasudume 8 // 45 // (16) | vAsAvAsaM pajjosavie bhikkhU icchijA gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA, no se kappara aNApucchittA AyariyaM vA uvajjhAyaM vA theraM pavittiM gaNi gaNaharaM gaNAvaccheyayaM, jaM vA purao kAuM viharai / kappara se ApucchiuM AyariyaM atha kiM tatsnehasUkSmaM ?, snehasUkSmaM paJcavidhaM prajJaptaM, tadyathA- 'avazyAyo' rajanyAM patatsUkSmajalaM (osa iti loke ) 1, himaM pratItaM 2, 'mahikA' dhUmarI 3, 'karakaH' ghanodakopalaH 4, 'haratanuH' bhUnissRtatRNAgrabinduH 5, yacchadmasthena nirgranthena vA nirgrandhyA vA abhIkSNaM 2 yAvatpratilekhitavyaM bhavati, tadetatsnehasUkSmam 8 / iti SoDazI sAmAcArI // atha guruM pRSTvaiva viharaNAdikarttavyarUpAM saptadazIM sAmAcArImAha ito'nantaraM sUtracatuSkaM Rtubaddha-varSAkAlayoH sAdhAraNasAmAcArIviSayaM, tathApi varSAsu vizeSeNocyate46 - varSAvAsaM paryuSito bhikSuryadi icched gAthApatikulaM bhaktArthaM vA pAnArthaM vA niSkramituM vA praveSTuM vA, tadA na tasya - sAdhoH kalpate anApRcchya, kaM ?, 'AcArya' sUtrArthadAyakaM digAcArya vA, 'upAdhyAyaM' sUtrAdhyApakaM vA 'sthaviraM' vayaH paryAyAdisthaviratvaprAptaM yo vA jJAnAdiSu sIdatAM sthirIkarttA udyatAnAmupabRMhakaJca bhavati, taM, 'pravarttakaM' jJAnAdiSu pravarttayitAraM 'gaNiM' AcAryasyApi sUtrAdyadhyApakaM 'gaNadharaM' tIrthakRcchiSyaM 'gaNAvacchedakaM' yaH sAdhugaNaM gRhItvA bahirviharati, yadvA gacchArthaM kSetropadhimArgaNAdau pradhAvanAdikarttA sUtrArthobhayavit, taM yaM vA vayasA paryA For Private And Personal Use Only XXXXXXXXXXXX Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandit paryuSaNA0 kalpArthabodhinyAH vyA09 // 194 // vA jAva jaM vA purao kAuM viharaha-'icchAmi NaM bhaMte ! tumbhehiM abhaNunAe samANe gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA' / te ya se viyarijA, evaM se kappai gAhAvAkulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA / te ya se no 46-47 viyarijA, evaM se no kappaDa gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA / se kimAhu ? bhaMte !, AyariyA paJcavAyaM 17 sAmAjANaMti // 4 // evaM vihArabhUmi vA viyArabhUmi vA annaM vA jaM kiMci paoyaNaM, evaM gAmANugAma dUijjittae // 47 // vAsAvAsaM pajjosavie . yeNa ca laghumapi gItArthatayA pradIpakalpaM purataH kRtvA viharati / kalpate tasya-sAdhorvakSyamANAprakAreNApraSTuM AcArya ||jJAM vinA vA, yAvA vA purataH kRtvA viharati-'icchAmi he bhadantAH-pUjyAH! yuSmAbhirabhyanujJAtaH san gAthApatikulaM kAryajAtabhaktArtha vA pAnArtha vA niSkramituM vA praveSTuM vA / ityevamApRSTAH santaste cAcAryAdayastasya sAdhoyadyAjJAM vitareyu- sthApyastadaivaM sati tasya kalpate gAthApatikulaM bhaktArtha vA pAnArtha niSkramituM vA praveSTuM vA / te cAcAryAdayo yadibAkaraNam tasyAjJAMno vitareyustadevaM sati tasya-sAdhorna kalpate gAthApatikulaM bhaktArtha vA pAnArtha niSkramituMvA praveSTuM vaa| atha kimAhuratra kAraNaM tIrthaGkarAdayo bhadantAH!,gururAha-AcAryAH pratyapAyaM apAyaM tatparihAraM ca jAnanti / |47-evameva 'vihArabhUmi' jinAyatanaM vA 'vicArabhUmi dehacintAdyartha vA, gamanamiti zeSaH, anyaM vA yatkiJcitprayojanaM lepasIvanalikhanAdikaM bhavettatsarvamApRcchayaiva vidheyamiti tattvaM, gurupAratacyasyaiva jJAnAdi- // 194 / hetutvAt, evaM grAmAnugrAmaM 'duijittae'tti hiNDituM, bhikSAdyartha glAnAdikAraNe vA, anyathA'nucitameva * * anApRcchya gatAnAM vRSTi, patetpratpanIkA vopadraveyuH, AcAryAdiprAyogyaM vA grAhyamabhaviSyatte cAtizayazAlinastatsarva viditvA tasmai adApayiSyan , atastAnpRSTvaiva gantavyam / XXXX For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir bhikkhU icchijA aNNayariM vigaI AhArittae,no se kappada aNApucchittA AyariyaM vA jAva gaNAvaccheyayaM yA,jaM vA purao kaTTha vihrh| kappada se ApucchittA AyariyaM vA jAva AhArittae / icchAmiNaM bhaMte! tumehiM abhaNunAe samANe annayariM vigaI AhArittae, taM evaiyaM vA evaikhutto vA' / te ya se viyarijA, evaM se kappaDa aNNayariM vigaI AhArittae, te ya se no viyarijA, evaM se no kappai aNNayariM ghigaI AhArittae / se kimAhu ? bhaMte !, AyariyA paJcavAyaM jANaMti // 48 // vAsAvAsaM pajosavie bhikkhU icchijA aNNavarSAsu grAmAnugrAmaM hiNDanam / 48-varSAvAsaM paryuSito bhikSuryadIcchedanyatarAM vikRtimAhArayituM, tadA na tasya kalpate anApRcchaya AcArya vA yAvadgaNAvacchedakaM vA, yaM vA purataH kRtvA viharati / kalpate tasya sAdhorApRcchaya AcAryAdikaM yAvadAhArayitum / kathaM praSTavyamityAha-'icchAmi he bhadantAH! yuSmAbhirabhyanujJAtaH sannahaM anyatarAM vikRtimAhArayituM,tAM iyatIMpramANena 'iyatkRtvaH' iyato vArAnvA te cAcAryAdayastasyAjJAM vitareyustadA tasya kalpate'nyatarAM vikRti AhArayitum / te ca yadi tasyAjJAM no vitareyustadA tasya na kalpate'nyatarAM vikRtiM AhArayitum / atha kimAhustIrthaGkarAdayo'tra kAraNaM? bhadantAH!, guruH prAha-AcAryAH pratyapAyaM| (mohodbhavAdi, glAnatvAdasya guNo vA na beti) jaannti| 49-varSAvAsaM paryuSito bhikSuricchet anyatarAM-vAtika-paittikazlaiSmika-sAnnipAtikarogANAM Atura-vaidya-praticAraka-bhaiSajyarUpApAdacatuSkAM cikitsAM 'AuTTittae'tti kAra4 yaduktam-"bhiSagdravyANyupasthAtA, rogI pAdacatuSTayam / cikitsitasya nirdiSTaM, pratyekaM tacaturguNam // 1 // dakSo vijJAtazAstrArtho, dRSTakarmA zucibhiSak (1) / bahukalpaM bahu~guNaM, sampannaM yogyamauSadham (2) // 2 // anuraktaH zucirdo, buddhimAn praticArakaH (3) / ADhyo (vaibhavazAlI) rogI bhiSagvaMzyo, zAyakaH sattvavAnapi (4) // 3 // " For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra 50 17 sAmAcAryA gurvAjJAM vinAtapaHkaraNAderapi niSedhaH paryuSaNA0Dikiya AttietaM ceva sAbhANiyA yariM teicchiyaM AuTTittae, taM ceva savaM bhANiyacvaM // 49 // vAsAvAsaM pajjosavie bhikkhU icchijjA aNNayaraM orAlaM kallANaM sirva dhaNaM kalpArtha | maMgalaM sassirIyaM mahANubhAvaM tavokamma uvasaMpajjittA NaM viharittae, no se kappai aNApucchittA AyariyaM vA uvajjhAyaM vA theraM pavitti bodhinyAH allgaNi gaNaharaM gaNAvaccheyayaM vA, jaM vA purao kAuM viharai / kappaDa se Apucchi[]ttA AyariyaM vA uvajjhAyaM vA theraM vA pavirti gaNi vyA09 gaNaharaM gaNAvaccheyayaM vA, jaM vA purao kAuM viharada-'icchAmiNaM bhaMte ! tumahiM abhaNunAe samANe aNNayaraM orAlaM kallANaM sivaM dhaNaM maMgalaM sassirIyaM mahANubhAvaM tavokamma uvasaMpajjittA NaM biharittae, taM evaiyaM vA evaikhutto vA' / te ya se viyarijA, evaM se kappaDa // 195 // aNNayaraM orA0 viharittae,te ya se no viya0,evaM se no kappai aNNayaraM orA0viharittae / se kimAhu ? bhaMte !, AyariyA pacca0 // 50 // yituM, tadeva pUrvoktaM-na kalpate'nApRcchyAcAryAdikamityAdi sarva bhaNitavyam / 50-varSAvAsaM paryuSito bhikSuH icchedanyataraM 'udAraM' prazastaM kalyANaM zivaM dhanyaM mAGgalyaM sazrIkaM 'mahAnubhAvaM' mahAprabhAvaMtapaHkarma 'upasampadya AdRtya vihAM, na tasya kalpate'nApRcchya AcArya vA upAdhyAyaM vA sthaviraM pravartakaM gaNiM gaNadharaM gaNAvacchedakaM vA, yaM vA purataH kRtvA viharati / kalpate tasya sAdhorApraSTuM AcArya vA upAdhyAyaM vA sthaviraM vA pravartakaM gaNiM gaNadharaM gaNAvacchedakaM vA, yaM vA purataH kRtvA viharati-'icchAmi bhadantAH! yuSmAbhirabhyanujJAtaH sannahaM anyataramudAraM kalyANaM zivaM dhanyaM mAGgalyaM sazrIkaM mahAnubhAvaM tapaHkarma upasampadya viharnu, taccaitAvatpramANaM etAvadvAraM vA' / te cAcAryAdayastasyAjJAM vitareyuH, evaM sati kalpate tasyAnyataramudAraM yAvattapaHkarma upasampadya vihAM, te cAcAryAdayastasyAjJAM no vitareyuH, evaM sati tasya na kalpate'nyataramudAraM yAvattapaHkarma upasampadya viharnu / atha kimAhuratra kAraNaM? tIrthaGkarAdayo bhadantAH!, ucyate-AcAryAH pratyapAyaM jAnanti, pratyapAyA // 195 // For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajjosavie bhikkhU icchijA apacchimamAraNaMtiyasaMlehaNAjUsaNAjUsie bhattapANapaDiyAikkhie pAovagae kAlaM aNa| vakaMkhamANe viharittae vA, nikkhamittae vA pavisittae vA, asaNaM vA pANaM vA khAimaM vA sAimaM vA AhArittae vA, uccAraM vA pAsavaNaM vA pariTrAvittae, sajjhAyaM vA karittae, dhammajAgariyaM vA jAgarittae / no se kappada aNApucchittA AyariyaM vA uvajjhAyaM vA theraM pavitti gaNiM gaNaharaM gaNAvaccheyayaM vA, jaM vA purao kAuM viharai / kappai se Apucchi[3]ttA AyariyaM vA uvajjhAyaM vA theraM pavitti gaNiM gaNastvatra-ayamasya tapaso nistArako na vA!, praticArakAdayaH santi na vetyaadikaaH| AcAryAderanujJayaiva sarva tapaHkarmAdikamapi vidheyamiti bhAvaH / 51-varSAvAsaM paryuSito bhikSuH icchet 'apazcimaM caramaM yanmaraNaM, na punaH pratikSaNamAyurdalikAnubhavAtmakamAvIcimaraNaM, apazcimamaraNamevAntastatra bhavA apazcimamAraNAntikI, evaMvidhA yA saMlekhanA x, tasyA 'joSaNA' sevanA, tayA 'juSTaH' kSapitadehaH, ata eva pratyAkhyAtabhaktapAnastathA | 'pAdapopagataH' kRtapAdapopagamanAnazanaH san kAlaM jIvitasya maraNasya vA 'anavakAGkan' anabhilaSan vihartta, yadvA bhaktAdigrahaNAya niSkramituMkhopAzrayAt praveSTuM vA gRhasthagRhaM, azanAdicaturvidhaM vA AhAramAhAra|yituM, yadvA uccAraM vA prasravaNaM vA pariSThApayituM, khAdhyAyaM vA vAcanApRcchanAdikaM kA, (AjJA'pAyAdidharmadhyAnavidhAnAdinA jAgaraNa-dharmajAgarikA, tAM) dharmajAgarikAM-vA jaagrituN|n tasya kalpate'nApRcchya AcArya vA upAdhyAyaM vA sthaviraM pravartakaM gaNiM gaNadharaM gaNAvacchedakaM vA, yaM vA purataH kRtvA viharati / kalpate tasyApraSTuM AcArya vA x saMlikhyate-kRzIkriyate zarIrakaSAyAdyanayeti saMlekhanA, dehazoSaNArtha vividhajAtitapovizeSa ityarthaH / For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir kalpArtha paryuSaNA. haraM gaNAvaccheyayaM vA, jaM vA purao kAuM viharada-'icchAmiNaM bhaMte ! tumnehiM abhaNunnAe samANe apacchimamAraNaMtiyasalehaNAjUsaNA sUtraM 51 KjUsie bhattapANapaDiyAikkhie pAovagae kAlaM aNavakaMkhamANe viharittae vA, nikvamittae vA pavisittae vA, asaNaM cA pANaM vA khAima *17 sAmA vA sAimaM vA AhArittae vA, uccAraM vA pAsavaNaM vA pariThThAvittae, sajjhAyaM vA karittae, dhammajAgariyaM vA jAgarittae, taM evaiyaM vA evabodhinyAH ikhuttovaa'|tey se viyarijA, evaM se kappai, te ya seno viyarijA, nose kappai / se kimAhu? bhaMte !, AyariyA pazca0 jANaMti // 51 // (17) cAryA gurvAvyA09 upAdhyAyaM vA sthaviraM pravartakaM gaNiM gaNadharaM gaNAvacchedakaMvA, yaM vA purataH kRtvA viharati-'icchAmi he bhadantAH! jJAM vinA sNlekhnaa||196|| yuSmAbhirabhyanujJAtaHsannahaM apazcimamAraNAntikasaMlekhanAjoSaNAjuSTaH pratyAkhyAtabhaktapAnaH pAdapopagataHsan dikaraNakAlaM anavakAGkSana vihAM, yadvA bhaktAdigrahaNAya niSkramitumupAzrayAt praveSTuM vA'gArigehaM, azanAdikamAhAra| yituM vA, uccAraM vA prasravaNaM vA pariSThApayituM, khAdhyAyaM vA kartuM, dharmajAgarikAM vA jAgarituM, tadetAvatpramANaM vA niSedhaH |etAvadvelaM vA' / te cAcAryAdayastasyAjJAM vitareyuH, evaM sati tasya kalpate prAguktamazanAdikaM kAryajAtaM kA, te cAcAryAdayastasya yadi nAjJAM vitareyustadA na tasya kalpate prAguktakAryajAtamadhyAt kimapi kartuM / atha kimAhuratra kAraNaM ? tIrthaGkarAdayo bhadantAH!, ucyate-AcAryAH pratyapAyaM jAnanti / atra pratyapAyA:-ayaM nistArako na vA?, samAdhipAnakaM niryAmakA vA santi na vA? ityaadyH| tatra kSapakasya yudaramalazodhanArtha tvagelA-nAgakesara-tamAlapatramizrazarkarAkathitazItalakSIralakSaNaM samAdhipAnakaM pAyayitvA pUgIphalAdidravyairmadhuravirecaH kAryate, niryAmakAstu udvarttanAdyarthamutkRSTato'STacatvAriMzat / iti saptadazI saamaacaarii|| athAtape dattamupadhimanyeSAM pratijJApya gaucaryAdyartha gantavyamityadhikArarUpAmaSTAdazIM sAmAcArImAha // 196 // For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajosavie bhikkhU icchijA-vatthaM vA paDiggahaM vA kaMbalaM vA pAyapuMchaNaM vA aNNayariM vA ucahiM AyAvittara vA payAvittaya vA, no se kappai egaM vA aNegaM vA apaDiNNabittA gAhAvaikulaM bhattAe vA pANAe vA nikkhamittae vA pavisittara bA, asaNaM vA pANaM vA khAimaM vA sAimaM vA AhAritae, bahiyA vihArabhUmiM vA viyArabhUmiM vA, sajjhAyaM vA karittara, kAussaggaM vA, ThANaM vA ThA tae / atthi ya ittha kei abhisamaNNAgae ahAsaSNihie ege vA aNege vA, kappara se evaM vaittae 'imaM tA ajjo ! tumaM muhuttagaM jANehi jAba tAba ahaM gAhAvaikulaM macAe vA pANAe vA nikkhamitta vA pavisittae vA asaNaM vA pANaM vA khAimaM vA sAimaM vA AhArittae, 52 - varSAvAsaM paryuSito bhikSuricchet vastraM vA 'patadgrahaM' pAtraM vA kambalaM vA 'pAdaproJchanaM' rajoharaNaM vA anyataraM boSadhiM 'AtApayituM sakRdAtape dAtuM yadvA 'pratApayituM' punaH punarAtape dAtuM, anAtApite hi kutsA - panakAdidoSotpatteH, tadA upadhAvAtape datte sati na tasya sAdhoH kalpate ekaM vA sAdhuM 'anekAn' vA zramaNAn 'apratijJApya' akathayitvA gAthApatikulaM bhaktArthaM vA pAnArtha vA niSkramituM vopAzrayAtpraveSTuM vA gRhasthagRhaM, yadvA azanAdikaM caturvidhamAhAramAhArayituM, bahi' bihAra bhUmi' jinasadmani yadvA 'vicArabhUmi' sthaNDilabhUmau vA, gantumiti zeSaH, khAdhyAyaM vA karttuM kAyotsarga vA 'sthAnaM' UrdhvasthAnaM vIrAsanAdinA vA sthAtuM / asti cAtra ko'pi abhisamanvAgato 'yathAsannihitaH' samIpavartI ekaH sAdhuraneke vA sAdhavastadA kalpate tasyaivaM vaktuM - 'imaM' upadhiM tarhi he Arya ! tvaM 'muhUrttaka' muhUrttamAtraM yAvat 'jAnIhi ' satyApayeH tAvadahaM gAthApatikulaM bhaktArtha vA pAnArthe vA niSkramituM vA praveSTuM vA, azanAdikaM vA AhAraM AhArayituM, bahirvihAra bhUmiM vicArabhUmiM vA gantuM, khAdhyAyaM vA karttuM kAyotsarge vA sthAnaM vA sthAtuM, udyamito bhavAmIti zeSaH / sa ca samIpavartI sAdhu For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArtha- bodhinyA: vyA09 // 197 // bahiyA vihArabhUmi viyArabhUmi sajjhAyaM vA karittae, kAussaggaM vA ThANaM vA ThAittae' / se ya se paDisuNijjA, evaM se kappai gAhAvai sUtraM 52 kulaM bhattAe vA pANAe vA nikkhamittae vA pavisittae vA, asaNaM pANaM khAimaM sAimaM AhArittae vA, bahiyA vihAra0viyAra0 sajjhAyaM| 18 sAmAkarittae vA, kAu0 ThANaM vA ThAittae / se ya se no paDi0, evaM se no kappai gAhAvaikulaM bha0 vA pA0vA nikkha0 vA pavi0 cA asaNaM cAryA Atape pANaM khAimaM sAimaM AhArittae vA, bahiyA vihAra0 viyAra0, sajjhAyaM karittae vA, kAussaggaM vA ThANaM vA ThAittae // 52 // (18) / A dattopayi vAsAvAsaM pajosaviyANa no kappai niggaMthANa vA niggaMthINa vA aNabhiggahiyasijjAsaNieNaM huttae, AyANameyaM, aNabhiggahiya pareSAmanayadi tasyaitadvAkyaM 'pratizRNuyAt' svIkuryAttadaivaM sati tasya kalpate gAthApatikulaM bhaktArtha vA pAnArtha vA XnujJApya gauniSkramituM vA praveSTuM vA, azanAdicaturvidhamAhAraM vA AhArayituM, bahirvihArabhUmi vicArabhUmi vA gantuM, caryAdiSvakhAdhyAyaM kartuM vA, kAyotsarga sthAnaM vA sthaatuN| sa ca tasyaitadvAkyaM yadi na pratizRNuyAt, evaM sati tasya na gamanam kalpate gAthApatikulaM bhaktArtha vA pAnArtha vA niSkramituM vA praveSTuM vA, azanAdicaturvidhamAhAramAhArayituM vA, bahirvihArabhUmi vicArabhUmi vA gantuM, khAdhyAyaM vA kartu, kAyotsarga vA sthAnaM vA sthAtuM / anyena satyApanA'svIkAre AtaponmuktopadherjalakledanacaurApaharaNApkAyavirAdhanAdayo'neke dossaaH| ityaSTAdazI sAmAcArI // athAbhigRhItazayyAsanikatvAdyadhikAralakSaNAmekonaviMzI sAmAcArImAha // 197 // 53-varSAvAsaM paryu0 na kalpate nigraM0 vA nimra vA anabhigRhItazayyAsanikena (nAbhigRhItAni zayyAsanAni yena, X svArthe ikpratyayaH) bhavituM, varSAsu maNikuhime'pi pIThaphalakAdigrahavataiva bhAvyaM sAdhunA, anyathA zItalAyAM bhuvi For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir sijAsaNiyassa aNuccAkUiyassa aNaTAbaMdhiyassa amiyAsaNiassa aNAtAviyassa asamiyassa abhikkhaNaM 2 apaDilehaNAsIlassa apamajaNAsIlassa tahA tahA NaM saMjame durArAhae bhavai // 53 // aNAdANameyaM, abhiggahiyasijAsaNiyassa uccAkUiassa aTThAvaMdhiyassa zayane upavezane ca kunthvaadijiivviraadhnotptteH| 'AdAnaM grahaNakAraNaM karmaNAM doSANAM vA etad' anabhigRhItazayyAsanikatvaM / tadeva draDhayati-anabhigRhItazayyAsanikasya 'anuccAkucikasya hastAdenyUnocasaparispandazayyAkasya, anarthakabandhinaH-nirarthakaM pakSAnta ekavAropari dvau trIzcaturo vA vArAn kambAsu bandhAna dadAti, caturupari bahUni aDakAni vA badhnAti, tathA ca svAdhyAyavidhAtAdayo doSAH, yadi tAvadekAnikaM campakAdiparTa labhyate tadA tadeva grAhya, bandhanAdipalimantharahitatvAt 4, tathA 'amitAsanikasya' aniyamitAsanasya,x puna:punaH sthAnAtsthAnAntaraM gacchato hi jIvavadhaH syAt, yadvA anekAsanasevamAnasya, 'anAtApinaH' saMstArakAdInAmAtape'dAtuH 'asamitasya' iAdiSvanupayuktasya 'abhIkSNaM 2 vAraMvAraM apratilekhanAzIlasya dRSTyA, apramArjanAzIlasya rajoharaNAdinA, tathAtathAprakAreNAyatanAvartinaH sAdhoH saMyamo durArAdhyo bhvti| 54-anAdAnaM karmaNAM doSANAM vA etadabhigRhItazayyAsanikatvAdikaM,tadeva spaSTayati-abhigRhItazayyAsanikasya 'uccAkucikasya' hastAdiyAvaduccAparispandazayyAkasya, 'arthavandhinaH' pakSAntaH sakRdeva paTTakAdibandhakAriNaH mitAsanikasya 'AtApinaH' vastrAderAtape dAtuH 'samitasya'iryAdiSu manaAdiguptiSu ca samyagupayuktasya x alabdhe ca tasmin dvitripaTTAtmakamapi tathAvidhaM prAcaM, yasminpakSAntacitrivelAto'dhikabandhanadAnasya nAvazyakatA bhavet / For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArthabodhinyAH vyA0 9 // 198 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miyAsaNiyassa AyAdhiyassa samiyassa abhikkhaNaM 2 paDilehaNAsIlassa pamajaNAsIlassa tahA tahA NaM saMjame suArAhapa bhavai // (19) / abhIkSNaM 2 pratilekhanAzIlasya pramArjanAzIlasya ca sAdhostathAtathAprakAreNa saMyamaH sukhArAdhyo bhavati / tatreryAyAM varadatto munirbhASAsamitau saGgataH * zramaNaH, eSaNAyAM vasudevapUrva bhavajIvo nandiSeNo muniH +, AdAnanikSepAdau pratilekhanAyAM ca somilo muniH +, uccArAdipAriSThApanikAyAM suvratAcAryaziSyaH kSullako > sa hi kadAcidindreNa prazaMsitaH, tataH saJjAtAmarSeNa mithyAdRSTisureNAgatya hastirUpaM vikunyaM zuNDayA muniM gRhItvA nabhasi ullAlito'bhazca bhUmau sUkSmA * bhigRhItAmaNDUkyo vikurvitAH, muninA cAdhaH patatA cintitaM sakhedaM 'aho mama dehenaitA varAkImaNDUkyo vinAzamApsyantI'ti tanmanovRttiM vijJAya devena kSAmitaH / * sa ca zatruruddhAnnagarAnnirgacchan zatrusainikairdhRtaH pRSTazca 'nagarAntaH kIdRzaM saimyasya balAbalaM ?' iti, munirAha - 'yau karNau zRNutastau na vadataH na ca pazyataH, ye netre pazyataste na vadato na zRNutazca, yA ca rasanA vadati sA na pazyati na zRNoti ca' / punaH punarevameva jalpan 'pAThagrahila iti kRtvA muktastaiH 2 / + sa hi glAnavaiyAvRtyAbhigrahI nityaSaSThabhaktikaH, zakraprazaMsayA saJjAtAmarSeNa mithyAdRksureNAtIsArisAdhuvikurvaNAM vidhAya kSullakasA dhurUpeNa vaiyAvRttyanimittamabhyarthito nandiSeNastasya dehazuddhArtha jalaviharaNAya gato gRhasthagehe, tatra ca vihitA sureNAneSaNA, kathaJcitsurasyAsAvadhAnatve prAptaM zuddhajalaM vihRtya gato glAnAntike, dehazuddhikaraNapUrvakaM taM skandhe samAropya calitastataH, kharaNTitamazucinA tenA'khilamapi dehaM tasya tathApyavicalitacittaH sa kSAmitaH sureNa 3 / bhigRhItazayyAsana* katvAdinA + kvApi gacche somilo muniH, kadAcidaparAhNe vihArakAraNAssakAle pratilekhanA kRtA gurvAjJayA zramaNaiH sthitau ca punaH kAle'pi kRtA somilavarNaiH sarvaiH, gurubhinoMditaH somilaH prAha kiM kAraNaM punaH pratilekhanAkaraNasya ?, idAnImeva kimupadhau sarpAH samutpannAH ?' / evaM soiNDabhASiNaM taM zikSayituM prAtaH pratilekhanAvasare zAsanadevatayopadhimadhye sarpA niSkAsitAH, tAn SDTvA bhItassomilo naMSTrA'gAt gurvantike, gurubhiruktaM yatcayA sohaNThaM jalpitaM tasmAdidaM jAvaM, ata evaM na vaktavyaM yataH pratilekhanAyAM mahatI karmanirjarA bhavati / tataH somila AdAnanikSepaNAsamitI pratilekhanAyAM ca sadA'pramatto jAtaH 4 / 5 AcAryaistaM pratyuktaM zulaka ! nizAyAmucArapravaNapariSThApanAI bhUprati lekhanarUpANi sthaNDilAni kuru / tenokaM kiM tatroSTrAH samupaviSTAH santi ? AcAryAstUSNIM sthitAH, nizAyAM prasravaNaM pariSThApayantaM tamazikSayaduSTrarUpaM vikurvya pAdaprahAraiH zAsana devatA, tato gurUpadezena nizalo'bhUtsa pAriSThApanikAsamitI 5 | For Private And Personal Use Only sUtre 53-54 19 sAmAcAryA ana ''dAnAnAdAne samityAdi dRSTAntAzca // 198 // Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajosaviyANaM kappai niggaMthANa vA niggaMdhINa vA tao uccAra-pAsavaNabhUmIo paDilehittae, na tahA hemaMtagimhAsu dRssttaantH| evaM guptitrike'pyudAharaNAni, yathA manoguptau kuGkaNadezIyo vRddho muniryasyodantaH prAkpIThikAyAM RjujaDAnAM varNake proktaH, vacanaguptau guNadattaH, kAyaguptau ca arhannako + munidRSTAntaH / ityekonaviMzI sAmAcArI // athoccAra-prasravaNabhUmipratilekhanarUpAM viMzatitamoM sAmAcArImAha65-varSAvAsaM paryuSitAnAM kalpate nirgranthAnAM vA nirgranthInAM vA tisraH uccAra-prasravaNabhUmayaH pratilekhituM anadhisahiSNostisro'ntaH, adhisahiSNozca bahistisraH, dUravyAghAte madhyA tavyAghAte cAsanneti AsannamadhyadUrabhedAtridhA bhUmiH pratilekhitavyeti hRdayam / na tathA hemanta-grISmayoryathA varSAsu / tatkuto hetoH ?* iti pRSTe gururAha-varSAsu "ussaNaM"ti prAyeNa 'prANAH' zakhanakendragopakramyAdayastRNAni-pratItAni 'bIjAni' x sa hi zrIpuravAstavyadhanavatIsutaH, svajanavandApanAya gacchan pathi caurairghato 'janyAyA vayaM na jJApyAH' iti vacanaM ca lAtvA mukto gataH svapuraM, vandApya samanaM svajanavarga tayaiva janyayA saha pazcAdvalitastasminneva sthAne samAgataH, utthitAzcaurAH, muSitA munijananyAdayassarve'pi janyAjanAH, tato muniM dRSTvA ra caurairuktaM-sa evaiSa sAdhuyo'smAbhirjanyAjJApanAya niSiddho'bhUt / zrutvA caitadvacanaM munijananyAzcitte mahaduHkhamabhUt , yaduta-putreNA'pyanena sAdhunA jAnatA'pi | caurA asmAkaM na jJApitAH, ato maraNAyodyatAM tAM 'iyaM sAdhujananI' iti jJAtvA cauraissarva dhanAdikaM pratyarpitaM prazaMsitazca sAdhuH / / ___+ sa ca biharan vApi vAhalakaM (kSudaM jalapravAha) prApyAcintayat / yaduta-jalAntaH pAdaprakSepe'pkAyavirAdhanA bhaviSyati, tato'nyajanaiH kUrdaneno chaccayamAnaM dRSTvA so'pi kUrdayitvA parataTe gantumudyatastadA jinAjJAbhaJjakatvAcchAsanadevatayA pAdayorantare lakuTI prakSipya bhUmau pAtito bhanapAdazca vihitH| tataH Fi punastayaiva devatayA 'jalAntaH pAdaH prakSepyaH, paraM naivaM vidheya'miti zikSayitvA sajapAdo vihitaH / so'pi mithyAduSkRtadAnapUrvakaM kAyaguptau sthiro jAtaH 3 / / paryu.ka. 34 For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. jahA NaM vAsAsu, se kimAhu ? bhaMte !, vAsAsu NaM ussaNNaM pANA ya taNA ya bIyA ya paNagA ya hariyANi ya bhavaMti // 55 // (20) / sUtrANi kalpArtha vAsAvAsaM pajolaNaM kappada niggaMthANa vA niggaMdhINa vA tao mattagAI giNhittae, taM jahA-uccAramattae, pAsavaNa khel0||56||(21)| bodhinyAH vAsAvAsaM pajjosabiyANaM no kappara niggaMthANa vA niggaMdhINa vA paraM pajosavaNAo golomappamANamitte vi kese taM rayaNi sAmAcAryA vyA09 tattadvanaspatinAM navodbhinnAni kisalayAni 'panakA' ullayo 'haritAni' bIjebhyo jAtAni, yadvA "pANAyataNA ya" uccAra-prasratti prANAnAM-jIvAnAmAyatanAni-sthAnAni bIjaprabhRtIni, etAni varSAsu bAhulyena bhavanti, ato varSA vnnbhuumitr||199|| uccArAdinimittaM bhUmitrayaM grahItavyameveti viMzatitamA sAmAcArI / / yapratilekha| atha mAtrakatrayasya grAhyatvanirUpikAmekaviMzatitamI sAmAcArImAha | nAdikaM XI 56-varSAvAsaM paryu0 kalpate ni0 vA ni0 vA trINi mAtrakANi grahItuM, tadyathA-uccAramAtrakaM prasravaNa khela sAmAcArI tadabhAve velAtikrameNa vegadhAraNe AtmavirAdhanA varSati ca bahirgamane saMyamavirAdhanA / ityekaviMzI sAmAcArI // trikam __atha locakartavyatApratipAdikAM dvAviMzI sAmAcArImAha| 57 varSAvAsaM paryuSitAnAM no kalpate nirgrandhAnAM vA nirgranthInAM vA paraM paryuSaNAta-utsargato gRhyajJAtaparyu|SaNA''dyadinASADhacaturmAsakAdanantaraM "dhuvaloo u jiNANaM, nicaM therANa vAsavAsAsu" iti vacanAd golomapramANamAtrAnapi, AstAM dIrghAn, kezAn , rakSitumiti shessH| apavAdatastu yAvattAM rajanI-ASADhacaturmAsakAnantaraM * gRhijJAtaparyuSaNopalakSitAM prAgjainaTippanakapravRttisamaye cAndre varSe paJcAzattamoM bhAdravazuklapaJcamIrAtriM, abhi For Private And Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir uvAyaNAvittae / ajeNaM khuramuMDeNa vA lukasiraeNa vA hoiyavaM siyaa| pakkhiyA ArovaNA, mAsie khuramuMDe, addhamAsie kattarimuMDe, chammAsie loe, saMvaccharie vA therakappe // 57 // (22) / varddhite ca varSe viMzatitamI zrAvaNazuklapaJcamIrAtriM, sAmprataM tu paJcAzattI zrAvaNasya bhAdrapadasya vA zuklacaturthIrAtriM atikramayituM na kalpate, tasyA arvAgeva locaM kArayet / idamuktaM bhavati-samarthazcettadA varSAsu nityaM locaM kArayet, asamartho'pi sAMvatsarikarAtri nollaGghayet, locaM vinA sAMvatsarikapratikramaNasyAvazyamakalpyatvAt / kezeSu hi apkAyavirAdhanA, tatsaMsargAcca yUkAH sammUrcchanti, tAzca kaNDUyamAno hanti, zirasi nakhakSataM vA syAt, yadi cakSureNa muNDApayati kartaryA vA kArayati tadA'jJAbhaGgAdayo yUkAchedana-nApitapazcAtkarma-zAsanApabhrAjanAdidoSAH syuH, ata utsargato loca eva zreyAn / yadi cAsahiSNurloce kRte jvarAdyupadravaH syAtkasyacit bAlo vA rudyAddharma vA tyajettato na tasya locaH kArya ityAha-'AryeNa' sAdhunA bAlaglAnAdinA'pavAdataH kSuramuNDena, utsargatastu luzcitazirojena bhavitavyaM syAt, yastu vraNAdikAraNAtkSureNApi kArayitumasamarthastasya kartaryA kAryA / pAkSikA AropaNA-pakSe pakSe saMstArakadavarakANAM bandhA moktavyAH pratilekhitavyAzca, yadvA 'AropaNA' prAyazcittaM pakSe pakSe grAhyaM sarvadA, varSAsu vishesstH| mAsikaH kSuramuNDaH-asahiSNunA mAse mAse muNDanaM kAraNIyaM, arddhamAsikaH kartarImuNDa:-yadi kartaryA kArayati tadA pakSe pakSe guptaM kAraNIyaM, kSurakartaryozca prAyazcittaM nizIthoktaM yathAsaGkhyaM laghumAsa-gurumAsa(purimArdvakAzana)rUpaM jJeyaM / pANmAsiko locaH, AropaNA-pakSe pakSe mAsu vizeSataH / mAsikA pakSa pakSa guptaM kAraNIya, lAvaH For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinyAH vyA09 sUtraM 58 sAmAcAryA adhikaraNa| niSedha| nirUpikA trayoviMzI sAmAcArI // 20 // vAsAvAsaM pajjosabiyANaM no kappai niggaMthANa vA niggaMdhINa vA paraM pajjosavaNAo ahigaraNaM vaittae, jeNaM niggaMtho vA niggaMthI davA paraM pajosavaNAo ahigaraNaM vayai, se NaM 'akappeNaM ajo! vayasIti vattace siyA / je NaM niggaMtho vA niggaMdhI vA paraM pajjosava NAo ahigaraNaM vayai, se NaM nijUhiyave siyA // 58 // (23) / sAMvatsariko vA sthavirakalpa:-'sthavirANAM' vRddhAnAM jarAjarjaratvenAzaktatvAt dRSTirakSaNArtha ca saaNvtsrikH| kalpaH locasya, arthApattyA taruNAnAM cAturmAsikaH / iti dvAviMzI sAmAcArI // __ athAdhikaraNAnudIraNanirUpikAM trayoviMzatitamoM sAmAcArImAha 58-varSAvAsaM paryuSitAnAM no kalpate ni0 vA ni0 vA paraM paryuSaNAtaH 'adhikaraNaM' kalahakRdvacanaM vaktuM, yo nirgrantho vA nirgranthI vA paraM paryuSaNAto'dhikaraNaM vadati, sa caivaM vaktavyaH syAt, yaduta-'Arya ! akalpena tvaM vadasi' yataH paryuSaNAtaH prAk taddine vA yadadhikaraNamutpannaM tatsarva paryuSaNAyAM kSAmitaM, yacca tvaM tadanantaramapyadhikaraNaM vadasi tadayamakalpa iti hRdym| yazcaivaM vArito'pi nirgrantho vA nirgranthI vA paraM paryuSaNAto'dhikaraNaM vadati, sa niyUhitavyaH-tAmbUlikapatradRSTAntena x saMghAhahirvidheyaH (yathA tAmbUlikena vinaSTaM patraM anyapatravinAzanabhayA vRSabhamArakadvijadRSTAntena vA, yathA-kheTavAstavyo rudrAkhyo dvijo varSAkAle halaM lAtvA kSetraM gataH, harka vAhayatastasya galibalivarda upaviSTaH, totreNa tAbyamAno'pi nottiSThati, kuddhena dvijena kRSTakedAranayamRtkhaNDairAhanyamAno mRtkhaNDasthagitamukhaH zvAsarodhAnmRtaH, tataH sAtapazcAttApo dvijo mahAjanAntikaM gatvA prAyazcittamamArgayat / 'upazAnto na vA?" iti taiH pRSTo 'nAdyApi mamopazAnti riti vadan dvijairapAGkeyo vihitH| evaM anupazAntakopatayA paryuSaNAyAmapyakRtakSAmaNaH sAdhvAdirapi gaNAviSkArayaH, upazAntopasthitasyaiva sthAna dAtavyam / // 20 // For Private And Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajo0 iha khalu ni0 vA ni0 vA ajeva kakkhaDe kaDue buggahe samupajijA, sehe rAyaNiyaM khAmijA, rAyaNie vi sehaM| khAmijA (grN01200)| khamiyatvaM khamAviyatvaM uvasamiyavaM uvasamAviyacaM, saMmuisaMpucchaNAbahuleNaM hoyacvaM / jo uvasamai tassa asthi ArAdahiSkriyate, tathA'yamapi anantAnubandhikrodhAviSTo vinaSTa eveti bahiH krttvyH)| yastu paryuSaNAyAmapyakRtakSAmaNaHsa saGghabAhyo bhavati, ata eva hi sAparAdho'pi caNDapradyotaH sAdharmika iti kRtvA udayanarAjJA muktaH / iti trayoviMzI saa0|| | atha parasparakSAmaNAvidhinirUpikAM caturvizI sAmAcArImAha- . 59-varSAvAsaM paryuSitAnAM iha pravacane khalu nirgranthAnAM vA nirgranthInAM vA adyaiva-paryuSaNAdine 'kakkhaDa'tti| karkazo-niSThuraH kaTuko-jakAramakArAdirUpo yadi 'vyudgrahaH' kalahaH samutpadyeta, tadA'zaikSo' laghU rAnika' jyeSTha sAparAdhamapi prathama kSAmayet, tathA vyavahArAt, tato rAtniko'pi zaikSaM kSAmayet / athApariNatadharmatvAnna kSAmayati laghuyeSThaM cettadA jyeSThena prathamaM laghuHkSAmayitavyaH, tataH kSamayitavyaM khayameva kSAmayitavyaH paraH, tathA| upazamitavyamuditakopasya viphalIkaraNenAtmanA upazamayitavyazca paraH, naitAvanmAtraM, kintu 'sammui'tti rAga___+ tadvyatikarastyevaM-sindhudeze mahasenAdidazamukuTabaddhanRpasevyo bItabhayapurAdhIza udayano nAma rAjA, sa hi vidyunmAlidevatArpitadevAdhidevazrImadvIrapratimAyAstadarcanArthamAgatagandhArazrAdArpitaguTikAprabhAveNa sajAtAmRtarUpatvAtsuvarNagulikelyAkhyayA prasiddhimupagatAyA devadattAyA dAsyAzca apahartAraM caturdazamukuTabaddhanRpasevyaM mAlavezaM caNDapradyota saGgrAme bar3A pazcAdvalan dazapure varSAsu sthitaH, vArSikaparvaNi bhUpaH svayamupavAsamakarot , bhUpAdiSTasUpena bhojanAya pRSTe | mamApyadyopavAso'stIti jalpAke dhUrtasAdharmike'pyasmin baddhe kathaM mama pratikrAntizuddhiriti vimRzya taM muktvA kSAmayitvA ca 'mama dAsIpati'riti pUrvalikhitAkSarAcchAdanAya bhAle svamukuTapaha bandhayitvA'vantiviSayaM dattavAniti / / For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArtha bodhinyAH vyA09 // 201 // haNA, jo na uvasamai tassa natthi ArAhaNA, tamhA appaNA ceva uvasamiyavaM, se kimAhu ? bhaMte !, uvasamasAraM khu sAmaNNaM // 59 // (24) / sUtraM 59 dveSarAhityena zobhanA matiH sanmatiH, tatpUrva yA sampRcchanA-sUtrArtheSu glAnAdyavasthAyAM vA samAdhipraznA, tahahu-* sAmAcAryA lena bhavitavyaM / yena saha saJjAtamAsIdadhikaraNaM, tena saha rAgadveSau parityajya nirmalena cetasA AlApAdikaM | kalahAyikAryamiti bhaavH| athaikatarasya kSAmayato'pi nAnyazcedupazAmyati tadAkA gatirityAha-ya upazAmyati tasyAsti tAnAM kSamAArAdhanA jJAnAdInAM, yazca nopazAmyati tasya nAstyArAdhanA, tasmAdAtmanaivopazamitavyaM / atha kimAhuH? tatra panAvidhikAraNaM tIrthakarAdayo bhadantAH iti prazne gururAha-'upazamasAraM' upazamapradhAnaM khalu zrAmaNyaM, yadvA 'khalu'nizca-| nirUpikA |yena upazama eva 'sAraM' tattvaM zrAmaNyasya, mRgAvatyA iva kevalotpattihetutvAt 4 / iti caturviMzI sAmAcArI // | caturvizI | anyadA zrImahAvIraH, kauzAmbyAM samavAsarat / savimAnau tu candrAkauM, tatrAyAtau vivanditum // 1 // prasRtastena sarvatra,prakAzo dinvttdaa| sAmAcArI jJAtvA'stasamayaM dakSA,candanA khAlayaM gatA / / 2 // prasRte'tha tmHstome,gtyoshcndrsuuryyoH| bhItA'gAtsaha sAdhvIbhiH, khopAzrayaM mRgAvatI // 3 // mRgAvatyuIryApathaM pratikramya, zayanasthA pravartinIm / praNamya kSAmayAmAsa, svapramAdaM muhurmuhuH // 4 // candanazItalAbhizca, vAbhirvadati candanA / tava dAharaNaM ca bhadrakulotpanne !, na yuktaM kartumIdRzam // 5 // sA'pyUce nedRzaM bhUyaH, kariSye'haM pravartinI! / uktvaivaM pAdayostasyAH, patitA shuddhbhaavtH||6|| nidrANAyAM pravarttinyAM, tathaiva sthitayA tayA / samprApta kevalajJAnaM, kSAmyantyA hi subhAvataH // 7 // prabuddhA sarpavRttena, sarpa jJAtavatI katham / iti // 201 // prazna saJjAta-kevalAmavagamya tAm // 8 // candanA'pi hi kSAmyantI,samprApa kevalaM drutam / mithyAduSkRtamevaM hi,deyaM na tu kulaalvt||9|| yugmm|| | tathAhi-karoti kSullakaH kazcit , sacchidraM bhANDakaM muhuH| vAritastu kulAlena,micchAmi dukaDaM ddau||10||kurvtH punarapyevaM, kulAlena sa shikssitH| For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir vAsAvAsaM pajo0 kappai ni0 vA ni0 vA tao uvassayA giNhittae,taM jahA-ve[TTiyA]viyA paDilehA sAijiyA pmjnnaa(25)| atha varSAsUpAzrayasaGkhyApratipAdikAM paJcaviMzatitamI sAmAcArImAha 60-varSAvAsaM paryuSitAnAM kalpate nirgranthAnAM vA nirgranthInAM vA traya upAzrayA grahItuM, jantusaMsakti-jalaplAvanAdidoSabhayAt, tadyathA-"veuviyA" kacit "veuTTiyA" iti dRzyate, ubhayatrApi punaHpunarityarthaH, kA ?, pratilekhanA dRSTyAvalokanAtmikA upabhujyamAnasyAnupabhujyamAnasyApi ca, kAryeti zeSaH / tathA 'sAijiya'tti upabhujyamAnopAzrayasatkA pramArjanA kAryA / idamuktaM bhavati-yasminnupAzraye sAdhavaH sthitA bhavanti taM prAtaH pramArjayanti, tato bhikSAgateSu sAdhuSu, punarmadhyAhne, tathaiva pratilekhanAvasare tRtIyayAme, ityevaM vAracatuSTayaM | varSAsu, Rtubaddhe tu vAratrayaM, asaMsakte'yaM vidhiH, saMsakte tu punaHpunaH pramArjanIyaM / zeSopAzrayadvayaM tu pratyahaM dRzA pratilekhyaM, mA ko'pi tatra sthAsyati mamatvaM vA kariSyatIti, tRtIye cAhni daNDaproJchanena prmaarjniiymiti|| ___ yattu kiraNAvalIkArasya "sandehaviSauSadhyAM vAracatuSTayapramArjanamayuktaM, cUrNoM vAratrayasyaivoktatvA"diti pralapanaM tatpRthusthUlabuddheH zAstrAzayAparijJAnasya caivAnumApakaM, yato mAdhyAhikaM pramArjanaM bhojanottarakAlabhAvi, taccAhAra karaNe'nAbhogAdinA prapatitAnnakaNAdipariSThApanakRte bhojanadinApekSikameva, na hi sArvadikaM, tattu bhojanadine KA karaNIyameva, anyathA jantu saMsaktyAdibahudoSasambhavaH, atastaM niSedhayaMstraseSvapyanukampArahito jinAjJAyAH kurvatA karkaraiH karNa-moTanaM kSullakasya hi|11shkssullko'vkprpiiddye'hN, so'vamicchAmi dukaDam / naivaM bhavati micchAmi-dukaDaM zreyase kvacit // 12 // For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinyAH vyA09 // 202 // IT vAsAvAsaM pajjosaviyANaM niggaMthANa vA niggaMdhINa vA kappai aNNAraM disi vA aNudisi vA avamijjhiya bhatcapANaM gvesitte| sUtraM 61 se kimAha ? bhaMte !, ussaNaM samayA bhagavaMto vAsAsu tavasaMpauttA bhavaMti, tavassI dubale kilaMte mucchija vA pavaDija vA, tameva disaMsAmAcAryA vA aNudisaM vA samaNA bhagavaMto paDijAgaraMti // 61 // (26) IS digjJApana___ vAsAvAsaM pajosaviyANaM kappai niggaMdhANa vA niggaMdhINa vA gilANaheDaM jAva cattAri paMca joyaNAI gaMtuM paDiniyattae / aMtarA'vi. | pUrvakaM | vAcArasyApi ca vilopaka eva / iti paJcaviMzatitamI saamaacaarii|| gaucaryAdiatha digajJApanapUrvakaM gocaracaryAgamanapratipAdikAM SaDviMzatitamI sAmAcArImAha gamananirU61-varSAvAsaM paryuSitAnAM nirgranthAnAM vA nirgranthInAM vA kalpate anyatarAM dizaM-pUrvAdikAM anudizaM- pikA AgneyAdikAM vidizaM vA 'avagRhya' uddizya (amukAM dizaM vidizaM vA'haM yAsyAmIti gurubhyo'nyasAdhubhyo vA kathayitvetyarthaH)zaSaiviMzI bhaktapAnaM gvessyituN|ath kimAhuratra kAraNaM? tIrthaGkarAdayo bhadanta! iti prazne gururAha-"ussaNaM"ti prAyaHzramaNA sAmAcArI bhagavanto varSAsu tapaHsamprayuktAH (prAyazcittavahanArtha saMyamArtha mohajayArtha vA SaSThAditapazcAriNo) bhavanti / tataste tapakhino 'durbalA' tapasaiva kRzAH, ata eva 'klAntAH' khinnAH santo mUrcyuH prapateyurvA, tatastAmeva dizamanudizaM vA vasatisthAH zramaNA bhagavantaH pratijApati' gaveSayanti, akathayitvA gatAMstu kutra gvessyeyuH| iti SaviMzI saa0| atha glAnAdikArye gamanAgamanamaryAdAnirUpikAM saptaviMzatitamoM sAmAcArImAha62-varSAvAsaM paryu0 kalpate nirgranthAnAMvA nirgranthInAM vA glAnahetoH' glAnasArAkaraNAdyartha, upalakSaNAdvarSA For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir ALLAGAARI se kappai vatthae, no se kappai taM rayaNi tattheva uvAyaNAvittae // 63 // (27) inceyaM saMvacchariaM therakappaM ahAsuttaM ahAkappaM ahAmaggaM ahAtaJcaM sammaM kAraNa phAsittA pAlittA sohittA tIrittA kiTTittA | ArAhittA ANAe aNupAlittA atthegaiA samaNA niggaMthA teNeva bhavaggahaNeNaM sijhaMti bujhaMti muJcati parinivAiMti savadukkhANamaMtaM kalpauSadhavaidyArthaM ca yAvaccatvAri paJca vA yojanAni gatvA pratinivartituM svasthAnaM prApnumakSamazcettadA'ntarApi tasya kalpate vastuM, paraM na kalpate kArye jAte tAM rAtri tatraivAtikramayituM, yatrAhi varSAkalpAdi labdhaM tadrAtriM na tatraivAtikAmayet, yadA labdhaM tadaiva nirgantavyamiti bhaavH| evaM ca vIryAcAra ArAdhito bhavati / iti saptaviMzI saa0|| __ atha prAguktasAmAcArIpAlanaphalanirUpikAmaSTAviMzatitamI sAmAcArImAha 63-ityetaM-pAkpradarzitaM 'sAMvatsarika' varSArAtrikaM sthavirakalpaM, yadyapi kiJcijinakalpikAnAmapyasti, paraM sAmAnyena tat, bAhulyena tu sthavirANAmevAtra kalpa iti sthavirakalpastaM 'yathAsUtraM' sUtrAnusAraM, na tu tadviruddhaM 'yathAkalpaM yathA'tra kalpo darzitastathaiva, na tvanyathA 'yathAmArga' yathA jJAnAditrayArAdhanaprakArastathaiva, ata eva 'yathAtathyaM yathAsatyamupadiSTaM jinaistathA samyakkAyena, upalakSaNatvAnmanovAgbhyAM 'spRSTvA Asevya 'pAlayitvA' rakSayitvA'ticArebhyaH, zodhayitvA dUSaNApanayanena zobhayitvA vA vidhivatkaraNena 'tIrayitvA' yAvajjIvamArAdhya 'kIrtayitvA' anyebhya upadizya, ArAdhya yathoktakaraNena, na tu vaiparItyakaraNena virAdhya, 'AjJayA' bhagavadupadezena | yathA pUrveH pAlitaM tathA anupAlya, santyeke zramaNA nirgranthAH, ye'tyuttamayA tatpAlanayA tenaiva bhavagrahaNena For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir KOT paryuSaNA0 kalpArthabodhinyAH vyA09 // 203 // kariti, atthegA ducceNaM bhavaggahaNeNaM sijhaMti jAva samvadukkhANamaMtaM kariti, atthegaiA tacceNaM bhavaggahaNeNaM jAva aMtaM kariti, sUtre satta'TThabhavaggahaNAI puNa nAikamaMti // 63 // (28) 63-64 teNaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre rAyagihe nagare guNasilae ceie bahaNaM samaNANaM bahUrNa samaNINaM bahaNaM sAva- I sAmAcAryA yANaM bahUNaM sAviyANaM baDhaNaM devANaM bahuNaM devINaM majhagae ceva evamAikkhai evaM bhAsada evaM paNNavei evaM parUveda, pajosavaNAkappo kalpapAlana'siddhayanti' niSThitArthA bhavanti, buddhyante kevalajJAnena, mucyante karmabandhanebhyaH, 'parinirvAnti' karmajanitatApo-phalopadarzanaM pazamanAcchItI bhavanti, sarvaduHkhAnAM zArIramAnasAnAmantaM kurvnti|sntyeke ye uttamayA tatpAlanayA dvitI-II yena bhavagrahaNena siddhyanti yAvatsarvaduHkhAnAmantaM kurvnti|sntyeke yemadhyamayA tadArAdhanayA tRtIyena bhavagraha-prarUpitatvaM Nena yAvadantaM kurvanti / jaghanyayA'pi tadArAdhanayA saptASTau vA bhavagrahaNAni punarnAtikAmanti / ityaSTAviMzI saa0|| cArthato'sya na caitatvamanISikayA procyate, kintu bhagavadupadezapAratacyeNetyAha64-tasminkAle caturthArakaprAnte tasminsamaye rAjagRhasamavasaraNAvasare zramaNo bhagavAna mahAvIro rAjagRhe nagare guNazilakAkhye caitye bahUnAM zramaNAnAM bahUnAM zramaNInAM bahUnAM zrAvakANAM bahUnAM zrAvikANAM bahUnAM | devAnAMbahUnAM devInAMmadhyagata eva, na tu ekAnte pracchannatayA, evaM' prAguktaprakAreNa 'AkhyAti' yathoktaM kathayati, // 203 // evaM bhASate vacanayogena, 'prajJApayati' kalpapAlanasya phalaM kathayati 'prarUpayati' darpaNavat zrotRhRdaye saGkrama| yati (paryuSaNA-varSAkhekatra nivAsastasyAH kalpaH-samAcArI sAdhusAdhvImAzritya vidhi-pratiSedhalakSaNAni paJcAzatA dinaiH kAraNe tAgapi ca For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar OXOXOKeXOXOXOXOXOXOXOXOXO nAmaM ajjhayaNaM sabhaTTha saheuaM sakAraNaM sasuttaM saaTuM saubhayaM savAgaraNaM bhujo bhujo uvadaMsaha tti bemi // 64 // graM0 1215 iti pajjosavaNAkappo nAma dasAsuakvaMdhassa aTThamamajjhayaNa samattaM / | karaNIyAni sAMvatsarikapratikramaNAdIni karttavyAni, tadabhidheyayogAdadhyayanamapi paryuSaNAkalpastat)paryuSaNAkalpanAmAdhyayanaM 'sArtha' prayojanasahitaM 'sahetukaM hetuH-doSadarzanaM, yathA'nanupAlane'mI doSAH, yadvA sanimittaM, yathA "savIsairAe mAse viikate" ityukteH kiM nimittaM ?, tatra "pAeNaM agArINaM agArAI" ityAdiko hetustena sahitaM 'sakAraNaM' kAraNaM-apavAdaH, yathA "aMtarAvi ya se kappai" ityAdi, tena sahitaM, tathA sasUtraM sArtha sobhayamiti padatrayaM |pratItaM / atha sArthatvaM kathamadhyayanasya ?, nAtra TIkAdAvivArthaH pRthak pratipAdito'stIti cetsatyaM, sUtrasya | arthenAntarIyakatvAdadoSaH / tathA 'savyAkaraNaM' pRSTArthakathanasahitam , IdRzaM paryuSaNAkalpAdhyayanamarthato bhUyo bhUya upadarzayati, ityahaM 'bravImI ti zrIbhadrabAhukhAmI skhaziSyAn brUte yannedaM khamanISayaiva bravImi, kintu tIrtha* kRdupadezeneti, anena ca gurupAratavyamabhihitam / iti zrIparyuSaNAkalpanAma dazAzrutaskandhasyASTamaM adhyayanaM samAptam / iti zrIparyuSaNAkalpAvacUryantarvAcyAdivividhavyAkhyAmupajIvya pravacanaprabhAvakazrIkharataragacchanabhonabhomaNi-kriyoddhAraka-zrImanmohanamunIzvaravineyAnuyogAcArya-zrImatkezaramunijI-NivarasaMgRhItAyAM kalpArthabodhinInAmaparyuSaNAkalpavyAkhyAyAmaSTAviMzatisAmAcArI varNanAtmakaM navamaM vyAkhyAnaM samAptam / tatsamAptau ca samApto'yaM sAmAcArIrUpastRtIyo'dhikAraH paryuSaNAkalpasUtrazcApi / paM0 219-2-2 mUlaM, 536-2-1 vRttiH, 403-1-4 Ti.naM.1, 6-0-5 Ti0 naM0 2, sarvANa 1165-2-4 vyA. navakasya 7149-3-1 OROPORose%eredaarosace For Private And Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir NymNNI HDHYANHAINE HAINSANYASHTNEYONIONSHOWSTH HONamasyamayey PENKESHEXEME PAKESAEXEMONOKEKOKGXBIOXOXIOMEONEXX nAmnA 'mohanalAleti, vikhyAtA yavanItale / kharataragaNottaMsA, jainazAsanabhUSaNAH // 1 // // iti kalpArthabodhinyA navamaM vyAkhyAnam // OOOOOOO * teSAM praziSyapanyAsa-gaNi kezara'sanmuneH / ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham // 2 // yugmam / RemememEHRNPHENNImammyamevasyaNERNAwmwamiARITARAYANTHours RECOMEBACKEKXXXXOXOXOCKORE hiniclinihaalaanas For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir VvRttisaGgrAhaka-prazastiH OXXXXXXXX "zrImadIrajinendratIrthatilakaH sadbhUtasampannidhiH, saJjajJe suguruH sudharmagaNabhRttasyAnvaye srvtH| puNye cAndrakule'bhavatsuvihite pakSe sadAcAravAn , sevyaH zobhanadhImatAM sumatimAnuyotanaH sUrirAT // 1 // " ityAtmaprabodhe |jinalAbhasUrivihite / "tadIyapaTTe guruvarddhamAnaH, sUrIzvaro'bhUddharaNendravandhaH / yazcArbudAdrau guNavarddhamAno, vyucchinnatIrtha prakaTIcakAra // 2 // " iti jinacandrasUricaritre labdhimunyupAdhyAyasandRbdhe / tataH-"zrImadgurjarabhUmibhUSaNamaNI zrIpattane pattane, zrImahurlabharAjarAjapurato yazcaityavAsidvipAn / nirlovyAgamahetuyuktinakharairvAsaM gRhasthAlaye, sAdhUnAM samatiSThipanmunimRgAdhIzo'pradhRSyaH praiH||3|| sUriH sa cAndrakulamAnasarAjahaMsaH, zrImajinezvara iti prathitaH X| pRthivyAm / jajJe lasacaraNarAgamRdizuddha-pakSadvayaH zubhagati sutarAM ddhaanH||4||" yugmam // iti zAlIbhadracaritre pUrNabhadropAdhyAyakRte / "rAjJA tadA kharatarAkhyamadAyi tasmai, satyatvataH sugurave birudaM yathArtham / saMvatkhaha~stikhaMzazAGka(1080)same tatasta-cchabdena tasya hi gaNo'pi gataH prasiddhim // 5 // tadIyaziSyo jinacandrasUri-yugapradhAnazca babhUva tasya / sUtrArthato'STAdazanAmamAlA, kaNThAgramAsanmunisattamasya // 6 // " iti jinacandrasUricaritre / "anyo'pi ziSyatilako'bhayadevasUriH, zrImajinezvaraguroH zrutaketurAsIt / paJcAzakASTakanavAGgamanojJaTIkAkAraH sucArudhiSaNaH sumanaH prapUjyaH // 7 // AkarSyAbhayadevasUrisuguroH siddhAntatattvAmRtaM, yenAjJAyi na saGgato paryu. ka. 35 For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSamA. kalpArthabodhinI // 205 // vatAM guNanidhiryo bodhyaamaasivddaamnniH| nAnAvAgjaDamukhyakAnapadAtInijaparAnekAgamAllakSaNaM, jinavAlA jinagRhe vAso yatInAmiti / taM tyaktvA gRhamedhigehavasatirniSaNA zizriye, sUriH zrIjinavallabho'bhavadasaura prazastau vikhyaatkiirtisttH||8||" iti zAlIbhadracaritre pUrNabhadropAdhyAyakRte / "tarkajyotiralatInijaparAnekAgamAllakSaNaM, yo vetti sma sunizcitaM suvihitshcaaritrcuuddaamnniH| nAnAvAgjaDamukhyakAJjanapadAJchrIcitrakUTasthitAM, cAmuNDA- sUryAdayaH mapi devatAM guNanidhiyoM bodhayAmAsivAn // 9 // " ityabhayakumAracaritre / "tatpapUrvAcalatigmarazmayo, yugapradhAnA* jindttsuuryH| didIpire zrAvakalakSabodhakAH, surAsuraiH sNstutpaadpngkjaaH||10||" iti zabdaprabhedavRttau jJAna-2 vimalopAdhyAyakRtAyAm / "ye yoginIbhyo jagRhe dadau ca, varAnvarAn jaagrdnekvidyH| pazcApi pIrAna khavazIcakAra, yugapradhAno jindttsuuriH||11||" iti kalpalatAyAm / "bAlye zrIjinadattasUrivibhubhirye dIkSitAH zikSitAH, datvA'cAryapadaM khayaM nijapade taireva sNsthaapitaaH| te zrImajinacandrasUriguravo'pUrvendubimbopamA, na grastAstamasA kalaGkavikalAH kSoNI bbhuuvusttH||12|| yairvAdIndrakarIndradarpadalane siMhairiva sphUrjitaM, mohadhvAntavinA|zane bhuvi sadA sUryairivojRmbhitam / bhavyaprANisamUhakairavavane candrerivehodgataM, te zrImajinapatyabhikhyaguravo bhUvan ytiishottmaaH||13||" iti zAlIbhadracaritre / "yazcAdyasaMhananakAya ivAdhisehe, gADhopasargabharamaspRha evaM dehe / AdAya zodhimadhipo'pi ca yo'tra SaTSaNa-mAsAn paraM ca vikRtibahuzo mumoca // 14 // " ityabhayakumAra- // 205 // caritre / "tadIyapaTTe ca jinezvarAkhyA-cAryA bbhuuvurhtmohmaanaaH| saGkobhitAzeSakumArgasArthA, bhavArtibhItAGgayabhayapradA hi // 15 // tadIyapaTTe ca jinaprabodhaH, suuriishvro'bhuujnitprbodhH| jane niruddhAkhilamohayodhaH, samagra masA kalaGkavikalAsvAmbhitam / bhavyaprANisAvyazcAdyasaMhananakAya jhavAzAmumoca // 14 // " itvamAtA For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir X siddhaantvrebodhH||16|| tadIyapaTTe jinacandrasUri-bhUva dUrIkRtasaMvarAriH / prajJAprakarSAjitadevasUri-guNaugha sntossitsrvsuuriH||17|| tenAbodhi caturnRpAH suguruNA tasmAca sUrIzvarAt, sukhyAti pragato gaNaH kharataraH zrIrAjagacchAkhyayA / jitvA vAdigaNAnvizAradasabhAprAptAnsa vidvattayA, sUrIzaH kalikAlakevalitayA loke prasiddhiM gtH||18|| abhUjinAdiH kuzalAkhyasUri-stadIyapaTTe munisattamo'sti / adyApi sarvatra ca saprabhAvA, yatpAdukAH sajjanapUjyamAnAH // 19 // tadIyapaTTe jinapadmasUri-mA'nAdipadmAparibhUSito'bhUt / saMsArapadmAkarabhavyapadma-sUryazca vidvnntpaadpdmH||20|| sarakhatyAH prasAdena, babhUvuste prdhaarkaaH| bAladhavalakUcola-bhAratIvirudasya ca // 21 // tadIyapaTTe jinalabdhisUri-babhUva smpraaptmunitvshobhH| sampAditAzeSamukhAdilAbho, XvidyAcaNo'STapraNidhAnavaktA // 22 // tadIyapaTTe jinacandrasUriH, shuddhaashyo'bhuudgtmaanmaayH| khargApavargA-16 tulasaukhyadAyi, jnyaanaadisNsaadhnsaavdhaanH|| 23 // tadIyapahe paripAlayantaH, paJcaprakAraM suvishuddhbhaavaaH| AcAramAsaMzca jinodayAkhyAH, sUrIzvarAH snmunisevniiyaaH|| 24 // sUtrArtharatnaudhavinAzitAnta-mithyAndhakAro jinraajsuuriH| tadIyapaTTejani tArkikeSu, mukhyHprsntossitbhvyjiivH||25|| tadIyapaTTe jinabhadrasUribhadraH prakRtyA kRtbhuuribhdrH| prabhUtasaiddhAntikapustakAni, yenopakArAya vilekhitAni // 26 // " iti jinacandrasUricaritre labdhimunyupAdhyAyakRte / "vAmetare yatkarapaGkaje'smin, cekrIyate siddhiramA sukelim / bihAranIrormaya eva yeSAM, sampattizasyAni samedhayanti // 27 // " iti sthavirasUriparamparAyAm / "tadIyapadde'janibhavyajIva-dharmopadezA-| For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paryuSaNA kalpArtha bodhinI // 206 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rpaNasAvadhAnaH / sadgacchasandhAraNameDhikalpaH, sUrIzvaraH zrIjinacandranAmA // 28 // tadIyapaTTe samabhUjjinAdiH, samudrasUrirmunidharmaraktaH / zAstrAnusAreNa jagadvivartti - padArthasArthapravaropadezI // 29 // tadIyapaTTe jinahaMsa sUritriguptigupto vizadAzayo'bhUt / prAjJo vizuddhAcaraNaH pravAdi-stamberamocchedanasiMhakalpaH // 30 // tadIyapaTTe samabhUjjinAdi - mANikyasUrizva mahAvratIzaH / durvArapAkhaNDamatAvalambi - vAGmeghamAlAharaNaikavAyuH // 31 // " iti jinacandrasUricaritre / tato'bhUjinacandrAkhyaH, sUriH sUriziromaNiH / nirjitaH pattane yena, dharmoM mithyAprarUpakaH // 32 // " akabararaJjanapUrvaM dvAdazasUbeSu sarvadezeSu / sphuTataramamAripaTahaH, pravAdito yaizva sUrivaraiH // 33 // " iti kalpalatAyAm / "akavarAkhyakSitipAlanAtha - stattacamatkAriguNAtisaktaH / yugapradhAnetyabhidhAmacIkathat, sa nandatu zrIjinacandrasUriH // 34 // " iti zabdaprabhedavRttau / "bhaTTArakazrIjinasiMhasUri- stadIyapaTTe'jani buddhizAlI / vizuddhajainendrapathaprakAzI, samagrajIvAbhayadAnadAyI / / 35 / / tataH paraM zrIjinarAjasUriH, SaTkAyasaMrakSaNadattadRSTiH / kAruNyasindhuH samabhUtkuvAdi - mAnAdvisaJcaraNavajratulyaH // 36 // tadIyapaTTe jinaratnasUri-rbabhUva siddhAntasupAragAmI / samagradezeSu vihArakArI, jJAnakriyAvAnyatanAdiyuktaH // 37 // tadIyapaTTe jinazAsanoru- nIrAlayollAsanacandratulyaH / AlhAditaprANigaNo babhUva, bhaTTArakazrIjinacandrasUriH // 38 // saukhyaGkaro bhavajalAzayayAnapAtraM, SaDvargavargita guNaughavirAjamAnaH / bhavyAtmapaGkajavibodhana bhAskarasta - dIyapade jinasukhAbhidhasUrirAsIt // 39 // tadIyapaTTe jinabhaktisUri-rgatapramAdo vijitendriyazca / babhUva hiMsAdika doSazUnya-stapaH kriyAsaMyama For Private And Personal Use Only prazastau jinasamudrasUryAdayaH // 206 // Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhagAtram // 40 // " iti kharatarapaTTAvalyAM lbdhimunyupaadhyaaykRtaayaam| "jinAdisukhasUrINAM, karmacandrAbhidhAH pre| vineyA nayabhaGgISu, nipuNA abhavan bhuvi // 41 // teSAmIzvaradAsAkhyAH, ziSyA AsansatAM mtaaH| tadvineyA vRddhicandrA, nyniitivishaardaaH||42|| tacchiSyA lAlacandrAkhyA, abhvnntivishrutaaH| jinbhaassittttvaarthjnyaataaro'mlbuddhyH||43|| teSAM vineyA abhavan , rUpacandrA mhaadhiyH| prAyaH zAtotpAdake te, pure nAgapure'vasan // 44 // " iti mohanacaritre dAmodarazarmakRte / vineyA jajJire teSAM, sNvegrnggrnggitaaH| vihitasakriyoddhArA, mohanAkhyA muniishvraaH||45|| sarvataH prAksamArabdhaM, sAdhUnAmAgamaM ca yaiH| mohamayyAM purIvaryA, saadhvaacaarprtisstthitaiH||46|| kAritA sthApanA jaina-mahAvidyAlayasya yaiH| jainAnAM zreyase tatra, baabuujiivnlaaltH||47|| siddhAyupatyakAyAM ca, pratiSTitaM jinAlayam / zalAkAJjananirmityA, nandezvaitanbu(1969)sase // 48 // grAme katAragrAmAkhye, suratAsannavartini / jIrNoddhAraM vidhApyAtha, pratiSThitaM jinAlayam // 49 // anye'pi suratAdau | hi, naike caityAH prtisstthitaaH| pratiSThitAH pattane yai-jindttaadipaadukaaH||50|| anekavidhamityevaM, jainazAsanadyotanAt / saJjAtAH zatake vize, mhaadhrmprbhaavkaaH||51|| tacchiSyA bahavo'bhUvan, shrmnndhrmpaalkaaH| zrIyazassUrayasteSu, mukhyAH shaantaastpkhinH||52|| vIranirvANapUtAyAM, pApAyAM ye hi svrgtaaH| vahibANApavAsA~zca(53), vidhAya zubhabhAvataH // 53 // tadAjJAvartipaMnyAsa-zrIkezaramunIzvaraiH / mohnmunishissyshrii-mddhemmunishissykaiH||54|| zrImohanamunIzAnAM,ziSyA Asan vishaardaaH| zrIrAjamuninAmAna-stadIyahasta For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA. kalpArthabodhinI // 207 // diikssitH||55|| vivRtiH saGgrahAtaya, naanaavRttyvcuurnnitH| saMvacchikhinevAGkeda(1993)-mite vikramahAyane // 56 // "RI prazastoM tribhirvizeSakam / yoktumevAvaziSTA'bhUt, sambandhena parasparam / bhavitavyaniyogenA-sthAddhRdyeva vimarSaNam // 57 // vRttiyojana | yataH-khaga gatA hi te tasmi-nevAbde hRnnirodhtH| niruddho'syAstato yatno, yojanAdeH prsnggtH||58|| tataH- saMvadAdayaH caturvandeSvatIteSu, muMnyAGkendu(1997)vatsare / tacchiSyeNa mohamayyAM, gaNinA buddhisindhunA // 59 // kRtA sambandhamAyojya, pratireSA prytntH| jinarddhiratnasUrINAM, chatracchAyAsu tiSThatA // 60 // yugmam // saMzodhitA dhupAdhyAyaH, shriimllbdhimuniishvraiH| zabdazAstrAdibodhasya, bhadramuneH shaaytH|| 11 // likhitA prathamAdarza, shriijinrtnsuuribhiH| nityamekAzanodyuktai-lekhanakarmakarmaThaiH // 62 // vRtterasyAH zlokAH, bANenduzailavedapramitAzca (4715) / sUtraTippaNayutAyA, vahnivedavedAdrimitA(7443) mtaaH||33||"ydgditmlpmtinaa, nyUnAdhikamarthajAtamiha kizcit / vidvadbhiramaladhIbhiH, prasAdamAdhAya tacchodhyam // 34 // " iti pRthvIcandracaritre jayasAgaropAdhyAyakRte / jayati jinazAsanamidaM, nirvRtipuramArgazAsanaM yaavt| munibhiriha vAcyamAna-stAvadasau pustako nandyAt // 6 // // 207 // For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir suvihitaziraHzekhara-prAcInAcAryapurandarasaGkalitA prAkRtapadyamayA kAlakAcAye-kathA hayapaDiNIyapayAvo, titthunnaikArao kalAnilao / jayau jayANaMdayaro, jugapavaro kaalgaayrio||1|| magahesu dharAvAse, pure purA''sI nivo vyrsiiho| surasuMdaratti bhajA, guNajutto kAlo putto // 2 // dhUA sarassaI se, kalAkalAveNa sarassaItullA / kumaro surasamarUvo, kIlai vivihAhiM kIlAhiM // 3 // aha annadiNe kumaro, viNiggao vAhavAhaNanimittaM / cUavaNammi guNadhara-gurUvaesaM suNai evaM // 4 // "yathA caturbhiH kanakaM priikssyte,nighrssnn-cchedn-taap-taaddnaiH| dharmastathA'yaM viduSA parIkSyate,zrutena zIlena tpodyaagunnaiH||" ___ iccAi sou kumaro, paJcaio sarassaIi sNjutto| lahukammANaM jeNaM, theveNa vi hoi veraggaM // 6 // aha so guNanivahajuo, paDhiasuo pattapavarasUripao / gAma-pura-paTTaNesuM, viharai ia bhAsiro dharma // 7 // dayAsamo na hu dhammo, sukkhaM saMtosasarisaya nasthi / saccasarisaM na soaM, na bhUsaNaM sIlaparitullaM // 8 // aha ujeNi patto, sUrivaro gurua gacchapariario / bAhiM ujjANaThio, ThAvai dhammammi bhuloaN||9|| annadiNi namia sUriM, sarassaI jAva jAi niatthaanne| tA gaddahivijeNaM, dappaNabhUveNa avahariA // 10 / / seNeNaM jaha caDiA, hIrijaMtI asA saI teNaM / vilavai karuSaM evaM, hArAvaparesu loesu // 11 // hA!! bhAya ! suguru ! suadhara !, For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA kalpArthabodhinI // 208 // hA!! pavayaNanAha ! hA!! guNanihANa ! / imiNA meM hIrati, pAveNaM vIra! rakkha tti // 12 // aha so kuggahagahio, aMteurasaMga kAlakA kuNai samaNiM / taM natthi dhuvamakicaM, jaM kAmaMdhA na hu kuNaMti // 13 / / kathAyAM yataH-"na pazyati hi jAtyandhaH, kAmAndho naiva pazyati / na pazyati madonmatto, doSamarthI na pazyati // 14 // " / gaI millagaMtUNaM guruNA so, vutto maharAya ! muMca samaNimimaM / jeNaM tavovaNAI, kayanivarakkhAI bhnniaaii||15|| taM cia karesi evaM, palIvaNaM|* kRtaharaNe |pANiAu dhuvameaM / dhADI a vAharAe, ahavA saraNAu deva! bhayaM // 16 // taha saMgheNa vi bhaNio, juttaM tumhArisANa niva ! ne| sarakhatIviule vi hu jalapUre, jalahI laMghai na sImaM jN|| 17 // taha taha nIatteNaM, uvahAsaM so karei saMghassa / jaM duddhapAio vi hu, visamavisaM vilApAdaya muMcaI bhuago||18|| duddhadhoo vi hu kAo, jaha kaNhattaM na muMcaI kahavi / taha nIo nIattaM, na muai uccattapatto vi // 19 // yataH-"dUdhai sIMciu liMbaDau, thANauM ki guleNa / toi na chaMDai kaDuapaNuM, jAtihiM taNaI guNeNa // 20 // " avamannianiasaMgha, nAu painnaM imaM kuNai sUrI / ummUle jai na imaM, paDiNIyagaI tao jAmi // 21 // yataH-"jo pavayaNapaDiNIe, saMte viriammi no nivArijjA / so pAraMciapatto, paribhamai aNaMtasaMsAraM // 22 // devagurusaMghakaje, cunnijA cakkapaTTisinnapi / kuvio muNI mahappA, pulAyaladdhIi saMpanno // 23 // " // 208 // jai kahavi imo bujjhai, to'hamuvAyaM raemi niravAyaM / ia ciMtia karuNAe, satto vi gurU karai evaM // 24 // jai nivai gaddahillo, ahaM ca roro tao a kiM ? loaa!| iJcAi jaMpiro puri, bhamei gahiluba hA!! sUrI // 25 // aha maMtIhi vi bhaNio, niva! paMcama-1X For Private And Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandar 8XOXOXOXOXOXOXOXOXOXOX8 logapAla ! suNa sammaM / pagaIi raMjaNeNaM, rAyA seso a nAmeNaM // 26 // pAlijjai sAhujaNo, daMsaNivaggo vi sesao jeNa / so dUmio a naravara !, duhadAI dAruNaM dei // 27 // [yaduktaM-] "devatApratimAbhaGge, sAdhUnAM ca vinAzane / dezabhaGgaM vijaaniiyaa-durbhikssddmraashivaiH|| 28 // " mailijA vimalakulaM, lajjijai jeNa loamajjhammi / kaMThagayajIviehi vi, taM na kulINehiM kAyavaM // 29 // ia sou nivo ruTTo, bhaNai are!! jAha maMdiraM niyayaM / sikkhevaha niatAe, ia bhaNi te vi vArei / / 30 // aha pAlijai samma, saMjamamiaIA | sikkhiUNa niasIsA / kayanavasUrisameA, vihAriA teNa annattha // 31 // aha ciMtai sUrivaro, jANe'haM jAmi tAyapAsammi / | mahaI lajjA hiae, sA gaMtuM kahavi no dei // 32 // je puNa pisuNA te va-ciaba maha kabbaDaM karissaMti / taha gahiavao jo muttuM, sarassaiM Agao sa bhaDo // 33 // to piupAsi na jAmi-tti nicchiUNaM puNo vi ciMtei / vijA(bala)lavaM tu jesi, parAbhavo hoi na hu tesiM // 34 // vijjAi huMti mittA, jippaMti a sattuNo vi vijAe / vijAlavo vi jANaM, namaMti sace vi nara tANaM // 35 // corehiM jo na dhippar3a, agghei guNavaMtayANa gehesu / sA vijA maha viulA, teNa videso vi niadeso||36|| aha sUrI sagakUle, vaccAi igasAhiNo samIvammi / bhannai sAhaNusAhI, rAyA jahiM sAhiNo sesA // 37 // sUrI sahAi vaccai, bullai taM jaM suhAi sabassa / evaM | vayaNaraseNaM, raMjai rAyappamuhaloaM // 38 // bhaNai nivo dhanno'haM, jaM patto supuriso tuma ittha / sohai taya'mha rajjaM, maggasu taM jeNa tuha kajaM // 39 // aha jaMpai sUrivaro, tujjha mamatteNa sabamavi laddhaM / maggissamavasare'haM, chuhAi annaM pi pIikaraM // 40 // aha pesaha | eachurII, sasiramIa Agayammi pahulehe / vicchAyamuho sAhI, puTTho guruNA kahai savaM // 41 // aha bhaNai gurU naravara !, |kijjai maMto vi kovi appaNae / kaNagAi dANao taha, kijai jaha deva ! jIvijai // 42 // so bhaNai nisuNa supurisa!, jANAsi BXOXOXOXOXXX For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 tuma na amha nivcriaN| visamo sa bhUmipAlo, ruTTo puNa jesi tiha kAlo // 43 // giNhei jaM gahaM taM, kaha vi na milhei gurua- kAlakA. kalpArtha-XgabaMdho / sAmattheNaM sImA-lae a damei gaMjeI aggaM je // 44 // amha samanivailakkhA, namaMti eassa vihianiarakkhA / na bhiDai kathAyAM bodhinI raNammi koI, bhaMjai nAmeNa bhaDakoDI // 45 // ittha na saMdhi na (1) diTTho, kovi uvAo vi vijae nea / kajaM keNavi na sarai, viNu ripreraNaya siradANaM marai savaM // 46 // aha sUrivaro jaMpai, maraNANumayaM na demu tuha amhe / abalA vi deva ! suhaDA, appaMti na maggie satthe ssnnnnvti||209|| // 47 // to suaNu! kahasu koI, siraM pi kimu maggiaM pi appei ? / suhaDakulesuM hoI, uvahAso appahANI a|| 48 // ciMtasutaM | | niva ! siru ru-kaDaM tu rajaM puNa'sthi uddhAre / caurII daMtapeso, kA pII ? tANa mihuNANaM // 49 // maggaMti neharahiA, sIsaM pi hu aja xmAlavezopa je a nillajjA / dAhii kaha te rajaM ?, najjai nIcAi pAsAo // 50 // callI na sohaNesA, aja tuhaM jaM suANa taM kalle / tamhA rakkhasu prayANam jIaM, jIvaMto jeNa suhabhAgI // 51 // jAmo mAlavadesaM, teDaha paNanavaisAhiNo sese / aha gurugirAi teNaM, hakAria meliA save // 52 // aha tesu calaMtesuM, giriNo dhujaMti tharaharai dharaNI / seso pakaMpio bahu-dhUlIhiM jhaMpio sUro // 53 // sIsa'tthamAgayA je, tattha bhaDA ubbhaDA nivAesA / te taha tao palANA, jaha divA neva diTThIe // 54 // uttariuM siMdhunaI, kameNa soradumaMDale pattA / te DhaMkagirisamIve, ThiA diNe kaivi maMtavasA // 55 // aha pAusammi patte, gajjato jalaharo gayaNamagge / sohai vijjalayAe, churIi kira saramaI eso // 56 // bappIhA piapiasari, bhaNaMti nacaMti morasaMghAyA / kuralaMti sArasagaNA, raDaMti taha duhurA bADhaM // 57 // sasi- al // 209 // sUrapAriAso (3), ArohaMti a tarusu bhuagA vi / savattha jalappavAhA, vahaMti paMkAulA puhavI // 58 // aha atthakhae rAyA, vinnatto pariareNa saveNa / teNa vi sUrI jaha sAmI!, saMkaDaM saMgayaM viaDaM // 59 // jesiM baleNa caliA, amhe paramaMDalakkamaNasurA / te sakhe paDikUlA, *OXO For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobesirth.org Acharya Shri Kailassagarsuri Gyanmandir // chaTThassa pAraNe sA pra.) sA adasaNaM pattA gayA kamaso // 68 / @xoxoxoxoxoxoxoxokakakaka paMcANavaI nivA jAyA / / 60 // sAhijA'vasare, gAsaM maggaMti amha so natthi / gamihiMti teNa ee, ThAhii ikaM tu amhabalaM // 61 // ciMvai sUrI puriso, sUro vIro a tAva dhImaMto / jAva samiddhisamiddho, taNatullo riddhiparihINo // 62 // aha sUri rayaNimajjhe, gayaNe | nAriM niei navarUvaM / sA bhaNai guruM muNivara !, dukkhaM mA dharasu niahiae // 63 // sAsaNadevI ayaM, sAhijatthaM samAgayA tujjha / sIA-sulasAsarisaM, sIleNaM sarasaI jANa // 64 // sarasaisIlAu ime, tuha piTThIe nivAiNo laggA / tassIlappabhAveNa, vijayapattaM ceva tuha hohi // 65 // chahassa pAraNe sA, AyAma paidiNaM karemANI / devaM tu vIarAyaM, tuma guruM neva milhei // 66 // cuNNaM sama| ppiaNaM, karakamale (iccAi jaMpiUNaM, supasannA iti pra0) sA adasaNaM pattA / vijujoucca khaNaM, devANaM dasaNaM jeNa // 67 // taccu(aha cu)NNavasasuvaNNI-kayaiTTasamUhadANao guruNA / sarayammi cAliA te, mAlavasaMdhiM gayA kamaso // 68 // dUamaha pesai gurU, aja vi naranAha ! sarasaI muMca / aitANi hi tuTTai, phuTai jaM deva! aibhriaN|| 69 // annAyapavannANaM, abbhudao nicchaeNa na hu hoi / visamavisabhakkhayANaM, jIaM kiM kahavi niva! dilu ? // 70 // jai rAvaNo vi patto, paMcattaM prklttvNchaae| tA samaNisamIhAe, kaha na taM hohiI ? tujjha // 71 // aha dappaMdho rAyA, jaMpai bho dUa ! kiM bahu~ bhaNasi ? / porisamimassa hujA, jai to bhikkhAi na bhamijjA // 72 // maggijate sIse, je nahA saMparya ihaM pattA / kAUNa muMDamelaM, tANa bhae ko Nu bIhei ? // 73 // sUrassa timiranivahA, garuDassa va sappasaMcayA visamA / kAuM kiMpi na sakA, jaha taha maha dU! muNi suhaDA // 74 // aha dUo roseNaM, bhaNai a sAraM suNesu maha kyaNaM / jai hosi tarU sa gao, gao tuma jai sa sIho / 75 // jai taM harI sa sarabho, sarabho taM jai sa hoi gurumeho / kiM bahubhaNieNa ? jao, tuha aMtakaro va so sUrI // 46 // ia bhaNia gae dUe, calio mAlavanivo ya tybhimuii| raNabhaggo ujjeNi, For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA0 kalpArthabodhinI // 21 // patto ruddho misaM tehiM / / 77 // teNa'hameNa kasiNa-TThamIi sumariasamAgayaM vijaM / du9 kuTe sunne, rAsahirUvaM bhaNai sUrI / / 78 // | kAlakA jo riusinne saI, imii tirio naro va nisuNai / ruhiraM muhe vamaMto, paDei puhaviM sa turiaM pi // 79 // to UsAria sabalaM, duko kathAyAM smtttthsyshvehibhddaa| akayasaramimIi muha, bharaMtu bANehiM kusalakae // 80 // tehiM tahA paDihayA, nivammi kAuM salattanIidugaM / gaIbhIvidyA |vijjA gayA'ha tehi ya, niggahio gaddahillanivo // 81 // sUrI jappAsi Thio, AsI so'vaMtisAmio sesA / tassevagA ya jAyA, nihatya XItao pautto ya sagavaMso // 82 // puNa saMjamaThiasarasai-samaNisameo gurU sgcchjuo| bohai bahuvihaloaM, viharai ujuavi- zAkhibhiH zahAreNa // 83 // kAlagasUricaritaM, tithunnaikAragaM imaM bhaNioM / cautthIe pajusaNA, jaha jAyA taha bhaNissAmi / / 84 // balamitta- kRto gaI bhANumittA, Asi avaMtIi (bharuacchapurammi) raay-juvraayaa| niabhANijatti tayA, tattha gao kAlagAyario // 85 // tesiM somillanigrahaH | bhANijaM, balabhANuM bhANusirisuaM tiaa| dikkhai viNo vi pucchaM, vimaNA te teNa saMjAyA // 86 // taha dhammakhisiraM so, niji-IAcaturthIparyuNai purohiaM tu gaMgadharaM / sa dio gurugamaNa'tthaM, kavaDeNaM bhaNai ia nivaI // 87 // deva ! ime jahiM guruNo, bhamaMti bhamiraMti tattha *SaNApravRttipuraloe / gurucalaNakamaNeNaM, hoi avannA asuhaheU // 88 // saMkAi tehiM to puri, aNesaNA kAriA gurugama'tthaM / taM nAu paiTThANe, vRttaJca gurU gao ThAi caumAsaM // 89 // pajjosavaNAsamae, sUrI nivsaalvaahnnennutto| pahu ! iha maM viNu na kuNai, iMdamahaM paMcamIi jaNo // 9 // chaTThIi tao kIrau, pavaM maha hoi jaha jiNa'ccAI / bhaNai gurU niva! na ghaDai, jiNAgame jeNa ia vuttaM // 91 // 2 "te NaM kAle NaM te NaM samae NaM samaNe bhagavaM mahAvIre vAsANaM savIsairAe mAse viikaMte vAsAvAsaM pajosavei, al[xx aMtarA viya se kappai, no se kappai taM rayaNi uvAyaNAvittae" iti] For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir avi calai merucUlA, sUro vA uggamija avarAe / na ya paMcamIi rayaNiM, pajjosavaNA aikkamai // 92 // to havau cautthIe, al nivakahie guru bhaNai ghaDai evaM / jaM vuttamaMtarA vi a, kappai sAhUNa pajjusaNA // 93 // to saMghANumaeNaM, suANusArA cautthi pjusnnaa| ThAvidha kAlagaguruNA, rannA vi mahucchavo vihio // 94 // ___ uktaM ca sUtre-"avalaMbiUNa karja, jaM kiMci samAyaraMti gIatthA / thovAvarAha bahuguNa, sabasi taM pamANaM ti // 95 // " | all ujeNIe kaiA, niasIse coae gurU evaM / vacchA! pamAyasattuM, mA sevaha dukkhalakkhakaraM // 96 // caudasaputvI AhA-ragA ya maNanANivIarAgA ya / huMti pamAyaparavasA, tayaNaMtarameva cugiaa||97|| ia coiA vi jA te, turaMti galigaddahatva no kaha vi| to so gurU viciMtai, cattavA dhuvamime sIsA // 98 // [yataH-] "chadeNa gao chaMdeNa, Agao a ciTThai a chaMdeNa / chaMdeNa vaTTamANo, sIso chaMdeNa muttbo||99||" to sUrI rayaNIe, pesijjA coiUNa sIse'ti / sijjAyarassa kahiuM, suvaNNabhUmi gao kmso||10||niasiissiissaagrdttsmiive sa ThAi aha teNa / puTTho ajo! tumae, kiM dihA? kAlagAyariyA // 10 // sa bhaNai bAda puNa so, pucchai maha kerisaM tu vakkhANaM / sAha varaM aha jaMpai, pucchasu maM kiMpi visamaM taM // 102 // sa kahai aNiccayaM maha-puro parUvesu aha bhaNai so a| sabamaNicaM bhuvaNe, ikaM dhammaM vimuttUNaM // 103 // guru bhaNai natthi dhammo, paJcakkhapamANaavisayatteNaM / soumiccAitakaM, sa vimhio ia diNe jaMti // 104 // [itazca-] aha te gose sIsA, sUrimadahUNa AulA jAyA / gurusuddhiM pucchaMtA, taraeNaM coiA evaM // 105 // "siA hu sIseNa giriM pi bhiMde, siA hu sIho kuvio na bhkkhe|" "siAna bhiMdija va sattiaggaM, nayAvi mukkho guruhIlaNAe // 106 // " paryu.ka. 36 For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir paryuSaNA aha pacchAyAvaparA, teNaM te pesiA gurusagAse / jaNapuTThA biMti pahe, ee kAlayagurU jaMti // 107 // AgacchaMtaM sUriM, souM to kAlakAcAkalpArtha sAgaro go'bhimuho| pucchai sIse milie, bhaddA ! maha kahaha kattha gurU ? // 108 // te biti ittha guruNo, purvi pi samAgayA na all | ryakathAyAM bodhinI IXI kiM muNasi ? / sa bhaNai ikaM thaviraM, muttuM iha kovi no patto / / 109 // hasiUNa tehiM bhaNiaM, sAgara! saMghADio'si amhANaM / XI zakAgre // 211 // x amheNaM hi avannAyA, tae na nAyAvi niaguruNo // 110 // aha lajiA guruM te, vaMdittA suviNaeNa khAmati / veluapatthayao te, nigoda bohia sUrI bhaNai evaM // 111 // mA vahau koi gavaM, ittha jae paMDio ahaM ceva / AsabannumayAo, taratamajogeNa maivihavA // 112 // vyAkhyAnaM X bhikkhAgaesu sAhusu, annadiNe diavareNa vuDDeNaM / puTTho kAlayasUrI, nioyajIve ia kahei // 113 // "golA ya asaMkhijjA, asaMkhanigou havai golo / ikkikkammi nigoe, aNaMtajIvA muNeavA // 114 // " teNa puNo'NasaNatthaM, niamAuM pucchio bhaNai sUrI / ayaradugAU sakko-'si taM diA ! maM pavaMcesi ? // 115 // ia souM harI| alpaJca-kkho thuNia bhaNai maI aja / sImaMdharapahu puTTho, kovi nigoe muNai ? bharahe // 116 // tattha tuma appasamo, vutto pahuNA tahittha XtitthdugN| bhaNi tu jaMgamaM taM, vimalagirI thAvaraM ceva / / 117 / / ia bhaNiUNa suriMdo, jaMto vutto gurUhi tA citttth| jA iMti muNI sa bhaNai, gacchissaM muNiniANabhayA // 118 // annatto vasahi muhaM, kAuM sakko gao saThANammi / taM vuttaMtaM muNiuM, muNiNo vi susaMjamA jAyA // 119 // ia bohia bahunarA, divaM gayA guruguNA jugappavarA / sirikAlagasUrivarA, havaMtu bhavANa bhaddakarA / / 120 // // iti zrIkAlakAcAryakathA // 2 2 - 2 --- - XOXOXOXOXOXOXOXOXOXOXOX For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar , gujarAtI) dAdAsAhebakI pUjA OXOXOXOXOXOXOXOXOXOXOXOXO mohamayisthe zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAHdvAdazakulakAni (saTIkAni) paMcapratikramaNasUtram (mUlamAtra, gujarAtI) *-10-0 SaTrasthAnaprakaraNam (saTIka) 0-8-0 paMcapratikramaNasUtram (gurjarazabdArthabhAvArthayuktam) bhaktAmarastotram (saTIkaM) 0-8-0 rAidevasIpratikramaNasUtram (mUlaM zAstrI) kalyANamandirastotram (saTIka) sAmAcArIzatakam gAthAsahacI vidhimArgaprapA jinadattasUrijI jIvanacaritra (gujarAtI) *zrIpAlacaritram (zlokabaddham) bheTa jinakuzalajIvanaprabhA (gujarAtI) | " , (prAkRta, hinyanuvAdayutaM) 2-0-0 jinacaMdrajIvanacaMdrikA (gujarAtI) Atmaprabodha: bheTa saptasmaraNAdistotrasaMgrahaH sAdhupaMcapratikramaNasUtram (hindI-zabdArthayuktam) 1-0-0 snAnnapUjAdisaMgrahaH (zA.) zrAvaka ,... ( " navapadAditapavidhisaMgrahaH ) " kalyANakaparAmarzaH (saMskRta) paMcapratikramaNAdisUtram (mUlamAnaM zAstrI) 9-10-0 | paryuSaNAdiparAmarzaH (,) abhayajainagranthamAlA-bIkAnera-prakAzitAni pustakAni| yugapradhAnajinacandrasUri (hindI):--. aitihAsikakAvyasaMgrahaH (prAcInarAsa)-8-0 dAdA zrIjinakuzalasUri (hindI) 0-5-0 sUcanA-upAyanalabhyAnAmapi grandhAnAM poSTabyayanaM pRthagU dAtavyameva bhaviSyati prAhakairiti / prAptisthalaM-zrIjinadattasUri-zAnabhaNDAra-mahAvIrakhAmI-jaina-mandira, pAyadhunI, muMbaI 3 K-X- XXOXOXOXOXOXOXOXOXEXE For Private And Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmnA 'mohanalAle'ti, vikhyAtA yavanItale / kharataragaNotsA, jainazAsanabhUSaNAH // 1 // iti zrIkalpArthabodhinInAmavRttisamalaGkRtaM prAkRtakAlakAcAryakathAsanAthaM ca ||pyussnnaaklpsuutrN samAptam // teSAM praziSyapaMnyAsa-gaNi'kezara'sanmuneH / ziSyaM buddhyabdhinAmAnaM, bhadraM tanvantu te'nvaham // 2 // yugmam / For Private And Personal Use Only