________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
विजयाभिलावेणं नेयवं, जाव तं होउणं कुमारे अरिटुनेमी नामेणं ॥ १७६ ॥ वसरे यस्मादूगर्भस्थे भगवति माता चतुर्दशस्वप्नदर्शनानन्तरं रिष्टरनमयं नेमि-चक्रधारां पञ्चदशे खमेद्राक्षीत्तस्मात् अकारस्थामङ्गलपरिहाराथेंत्वाच्च भवत्वरिष्टनेमिकुमार इति नाना। तत्र कुमारस्स्वपरिणीतत्वात्, तचेवं__ अन्यदा यौवनाभिमुखं श्रीनेमिमालोक्य माता शिवादेवी समवदत्-'वत्स ! अनुमन्यख पाणिग्रहणं, पूरय चास्मन्मनोरथान्'। खामी तुयोग्यां कन्यामवाप्य परिणेष्ये' इति प्रत्युत्तरयत्।ततोऽन्यदा कौतुकरहितोऽपि प्रभुः समवयस्कैर्मिन्त्रैः प्रेरितः क्रीडमानः कृष्णायुधशालामुपागमत् । तत्र कौतुकोत्सुकैर्मित्रैर्विज्ञप्तोङ्गुल्पने कुलालचक्रवत्सुदर्शनचक्रमभ्रामयत्, शार्ङ्ग धनुर्मृणालनालवन्नामितवान् , कौमोदकी गदा यष्टिवदुत्पाटितवान , शॉ च पाञ्चजन्यं खमुखेनापूरितवान् , तेन चाखिलं नगरं बधिरितमिवाभवत्, गजादयोऽप्युन्मूलितालानाः प्रणेशुः।
तंच तादृशं शन्दं निशम्योत्पन्नः कोऽपि राज्यलिप्सुर्वैरीति चिन्ताकुलः कृष्णस्त्वरितमायुधशालायामागतः, दृष्टा च नेमि चकितः सन्
"आवाभ्यां वीक्ष्यते नेमे !, स्वबलं हरिरित्यवक् । ततो नेमिहरी मल्ला-क्षाटके जग्मतुर्दुतम् ॥१॥" श्रीनेमिराह-"अनुचितं ननु भूलुठनादिकं, सपदि बान्धव ! युद्धमिहावयो।"
“वलपरीक्षणकृद्भुजवालनं, भवतु नान्यरणः खलु युज्यते ॥१॥” (द्रुत०) द्वाभ्यामपि स्वीकृतं, प्रसारितस्तावद्धरिणा खस्य बाहुः, वालितश्च नेमिना कमलनालवत् परं
For Private And Personal use only