SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० तेणं काले णं ते णं समए णं अरहा अरिटुनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहले, तस्सणं कत्तियबहुलस्स सूत्रे कल्पार्थ- वारसीपक्खे णं अपराजिआओ महाविमाणाओ बत्तीससागरोवमट्टिआओ अणंतरं चर्य चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरिय- *१७५-७६ बोधिन्याः पुरे नयरे समुद्दविजयस्स रण्णो भारिआए सिवाए देवीए पुश्वरत्तावरत्तकालसमयसि जाव चित्ताहिं गम्भं वक्ते, सव्वं तहेव सुमिण- Iनमिजिनख दसण-दविणसंहरणाइअं इत्थ भाणियावं ॥ १७५॥ व्या० ७ आ च्यवनते कालेणं ते णं समए णं अरहा अरिटुनेमी जे से वासाणं पढमे मासे दुचे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमी जन्मपक्खेणं नवण्डं मासाणं बहुपडिपुण्णाणं, जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्ग दारय पयाया। जम्मणं समुद्द॥१३०॥ कल्याणके व्युत्क्रान्तः, 'तथैव' वीरचरित्रोक्तप्रकारेण "उक्खेवो" इति आलापकोचारणं, यावचित्रायां परिनिर्वृतः। १७५-तस्मिन् काले तस्मिन्समये अर्हन अरिष्टनेमिर्योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्षः कार्तिकबहुलः, तस्य कार्तिकबहुलस्य द्वादशीदिवसे अपराजिताख्यान महाविमानाद् द्वात्रिंशत्सागरोपमस्थितिकाद् अनन्तरं "चयं" दिव्यदेहं त्यक्त्वा अस्मिन्नेव जम्बूद्वीपाभिधे द्वीपे भारते वर्षे सौर्यपुरे नगरे समुद्रविजयस्य राज्ञो भार्यायाः शिवाया देव्याः कुक्षौ पूर्वरात्रापररात्रकालसमये यावच्चित्रायां गर्भ व्युत्क्रान्तः-गर्भत्वेनोत्पन्नः, सर्वं तथैव खनदर्शनं पितृगेहे द्रवीणसंहरणादिवर्णनमत्र भणितव्यम् ।। १७६-तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिर्योऽसौ वर्षाकालस्य प्रथमो मासो द्वितीयः पक्षः श्रावण ॥१३०॥ Xशुद्धः, तस्य श्रावणशुद्धस्य पञ्चमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु यावच्चित्रानक्षत्रेण चन्द्रयोगमुपागते सति आरोग्या शिवादेवी आरोग्यं दारकं प्रजाता। जन्मोत्सवःसमुद्रविजयामिलापेन ज्ञातव्यः, यावन्नामकरणा For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy