SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खे णं, उप्पिं सम्मेअसेलसिहरंसि, अप्पचउत्तीसइमे, मासिएणं भत्तेणं अपाणएणं, विसाहाहिं नक्खत्तेणं जोगमुवागएणं, पुवण्हकालसमयसि, वग्धारियपाणी कालगए विइकंते जाव सबदुक्खप्पहीणे ॥ १७२॥ पासस्स णं अरहओ पुरिसादाणीयस्स जाव सवदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छइ ॥ १७३ ॥ तेणं काले ण ते णं समए णं अरहा अरिटुनेमी पंचचित्ते हुत्था, तं जहा-चित्ताहिं चुए, चहत्ता०, तहेव उक्खेवो, जाव चित्ताहिं परिनिचुए । मासो द्वितीयः पक्षः श्रावणशुद्धः, तस्य श्रावणशुद्धस्याष्टमीदिवसे उपरि सम्मेताख्यशैलशिखरस्य, आत्मचतुस्त्रिंशत्तमः, त्रयस्त्रिंशन्मुनिभिः सममित्यर्थः, मासिकेन भक्तेनापानकेन विशाखानक्षत्रेण सह चन्द्रयोगमुपागते सति पूर्वाह्नकालसमये-दिवसाद्यप्रहरे “वग्धारियपाणी"त्ति कायोत्सर्गे स्थितत्वात्प्रलम्बितभुजद्वन्द्वो | भगवान् कालगतो व्यतिक्रान्तः संसारात्, यावत्सर्वदुःखपहीणो जातः। १७३-पार्श्वस्य अर्हतः पुरुषादानीयस्य यावत्सर्वदुःखप्रहीणस्य द्वादश वर्षशतानि व्यतिक्रान्तानि, त्रयोदशमस्य च वर्षशतस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छति । तत्र श्रीपार्श्वनिर्वाणात्सार्दै द्विवर्षशतेऽतिक्रान्ते श्रीवीरनिर्वाणमभूत्, ततश्चाशीत्यधिके नववर्षशतेऽतिक्रान्ते पुस्तकवाचना जाता, अतो युक्तमुक्तं 'त्रयोदशमस्य वर्षशतस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति । इति श्रीपार्श्वनाथचरित्रं समाप्तम् ॥ २३॥ १७४-अथ श्रीनेमिनाथचरित्रं जघन्यादिवाचनाभिराह-तस्मिन् काले तस्मिन्समये अर्हन् अरिष्टनेमिः | पञ्चचित्रोऽभवत्, पञ्चकल्याणकानि चित्रासु जातानीत्यर्थः, तद्यथा-चित्रायां च्युतो देवलोकात्, च्युत्वा गर्भ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy