________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
क्षणं
पर्युषणा० "शाखानिभे नेमिजिनस्य बाही, ततः स शाखामृग(कपि)वद्विलग्नः।"
सूत्र १७६ "चक्रे निजं नाम हरियथार्थ-मुद्यद्विषादद्विगुणासितास्यः ॥१॥"
नेमिकृष्णबोधिन्याः ततो विषण्णः कृष्णो 'मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरश्चिन्तयामास
योर्बलपरीव्या०७
"क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्य शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः॥१॥" ॥१३१॥
ततः 'किं विधास्यावः, नेमिस्तु राज्यलिप्सुबलवाँश्चापि' इति बलभद्रेण यावदालोचयति तावद्देवगीरभूत्“यो राज्यं न समीहते गजघटाटङ्कारसंराजितं, नैवाकाङ्क्षति चारुचन्द्रवदनां लीलावती योऽङ्गनाम् । “यः संसारमहासमुद्रमथने भावी च मन्थाचलः, सोऽयं नेमिजिनेश्वरो विजयते योगीन्द्रचूडामणिः॥१॥” | ततो निश्चिन्तोऽपि विशेषनिश्चयार्थं जलकेलिचिकीर्षया सान्तःपुरो नेमिना सहैकमनुपमं सरःप्राप्तस्तत्र च"प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशुसरोऽन्तरे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलै स च तं तथा XI तथा रुक्मिणीप्रमुखं गोपिकागणमपि संज्ञितवान्, यदुत-अयं नेमिनिःशङ्क क्रीडया [॥१॥"
करपीडनाभिमुखी कार्यः, ततस्ता अपि"काश्चित्केसरसारनीरनिकरैराच्छोटयन्ति प्रभु, काश्चिद्वन्धुरपुष्पकन्दुकभरैनिम्नन्ति वक्षःस्थले।" al॥१३१॥ |"काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विध्यन्ति नर्मोक्तिभिः,काश्चित्कामकलाविलासकुशला विस्मापयाञ्चक्रिरे॥१॥" तथा-"तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् ।”
For Private And Personal Use Only