SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobafirth.org अथ नवमं व्याख्यानम् । तेणं काले णं ते णं समए णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वंते वासावासं पज्जोसवेइ ॥१॥ से केणऽटेणं भंते ! एवं बुच्चा 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विकते वासावासं पजोसवेइ ?। जोणं पाएणं अगारीणं अगाराई कडियाई उकंपियाई छन्नाई लित्ताई गुत्ताई घटाई मट्ठाई संपधूमियाई खाओदगाई खायनिद्धमणाई अप्पणो अट्ठाए कडाई परिभुत्ताई | अथ सामाचारीलक्षणं तृतीयमधिकारं नवमं वा व्याख्यानं विवरीतुं प्रथमं पर्युषणा कदा विधेया ? इत्याह| १-तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीर आषाढचातुर्मासिकदिनादारभ्य 'वर्षायाः वर्षाकालस्य 'सविंशतिरात्रे' विंशतिदिवसान्विते मासे, पञ्चाशत्सु दिनेष्वित्यर्थः, व्यतिक्रान्ते सति वर्षावासं| पर्युषति-वर्षाकालस्य पर्युषणामकार्षीदित्यर्थः।। २-शिष्यःप्रश्नयति-अथ केन 'अर्थेन'कारणेन 'भदन्त !' पूज्य! एवमुच्यते? यच्छ्रमणो भगवान् महावीरो 'वर्षायाः' वर्षाकालस्य सविंशतिरात्रे मासे-पञ्चाशदिवसे व्यतिक्रान्ते वर्षावासं पर्युषति ?। गुरुः प्रत्युत्तरयतियत इयत्कालं यावत् प्रायेण 'अगारिणां' गृहस्थानां 'अगाराणि' गृहाणि 'कटितानि' कटयुक्तानि-भित्त्यादिरक्षणाय तृणासन("चटाइ" इति लोके)दानयुक्तानीत्यर्थः, "उकंपियाई"ति धवलितानि 'छन्नानि तृणादिभिराच्छादितानि, लिप्तानि गोमयादिभिः, गुप्तानि वृत्तिकरणादिभिः, घृष्टानि विषमभूभञ्जनाय, मृष्टानि-पाषाणखण्डेन For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy