________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobefith.org
*
*
पर्युषणा
*
स्थविरावल्यां चैत्रावालकगच्छत्वं देवेन्द्रसूरेः
*
*
*
शिष्यलवः । श्रीविजयचन्द्रसूरि-स्तथा द्वितीयो गुणस्त्वायः॥९॥ चक्रे भव्याववोधाय, सम्प्रदायात्तथाऽऽगमात् । सच्छ्राद्धदिनकृत्यस्य, कल्पार्थ- * वृत्तिदेवेन्द्रसूरिभिः ॥१०॥" इति श्राद्धदिनकृत्यवृत्ती। बोधिन्याः
"क्रमश्चैत्रावालक'-गच्छे कविराजराजिनभसीव । 'श्रीभुवनचन्द्रसूरि'-गुरुरुदियाय प्रवरतेजाः॥ ४॥ तस्य विनेयः प्रशमै-कम*न्दिरं 'देवभ'गणिपूज्यः । शुचिसमयकनकनिकषो, बभूव भुवि विदितभूरिगुणः॥५॥ तत्पादपदाभृङ्गा, निस्सङ्गाश्चङ्गतुङ्गसंवेगा। व्या०८
सञ्जनितशुद्धबोधा, जगति 'जगच्चन्द्रसूरि वयः॥६॥ तेषामुमो विनेयौ, श्रीमान् 'देवेन्द्रसूरि रित्याद्यः। 'श्रीविजयचन्द्रसूरि'-द्वितीयको
द्वतकीर्तिभरः॥७॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरि'णा । धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ८॥" इति धर्मरनप्रकरणवृत्ती। ॥१७२॥
"चित्तावालयगच्छि-कमंड[f]लं (?) जयइ 'भुवणचंद' गुरू । तस्स विणेओ जाओ, गुणभवणं 'देवभद्द'मुणी ॥७॥ तप्पयभत्ता Aal'जगचंद-सरि'णो तेसि दुण्णि सीसा । सिरि 'देविंद'मुर्णिदो, तहा 'विजयचंद'सूरिवरो॥८॥ इय 'सुदरिसणा'इ, कहा णाणतवचरणस्ट्री कारणं परमं । मूलकहाओ फुडऽत्था, लिहिया 'देविंद'सूरिहिं ॥९॥" इति सुदसणाचरिये।।
न चात्र गन्धोऽपि देवेन्द्रसूरीणां तपागच्छे सातत्वस्य तथा जगचन्द्रप्रियांवजीवमाचाम्लतपःकरणादमुकस्मिन् काले नगरादौ च 'तपेति बिरुदमाप्तवान् मणिरत्नसूरेश्च शिष्योऽभूदिल्यादिवा याश्चापि, केवलं खगौरवत्वख्यापनाय कल्पितमेतत्सर्वमालजालं पाश्चात्यैः सागरकरुपैः।
ननु “क्रमाप्राप्ततपाचार्य-त्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगञ्चन्द्रसूरयः॥४॥” इत्यनेन कर्मग्रन्थवृत्तिप्रशस्तिपद्येन स्फुटमेव तेषां तपागच्छे सञ्जातत्वमिति चेन्न, यतःप्राइनिर्दिष्टासु बहुवपि तत्कृतीषु तथाऽदर्शनान प्रमाणाहोऽयं पाठः, पाश्चात्यैः कल्पित इत्यपि माननं नायुक्तम् ।।
न च श्राइदिनकृत्यवृत्यादिकरणानन्तरं तपेति बिदरुस्य प्राप्तत्वात्तत्रानुल्लेखः कर्मग्रन्थवृत्तौ च विहितस्तदुल्लेख इति वाच्यं, यतो देवेन्द्रसूरितः पश्चात्कालभाविक्षेमकीर्तिसूरिभिरपि द्वात्रिंशदधिके त्रयोदशशते वैक्रमे निर्मितायां बृहत्कल्पटीकायामपि तथैव चैत्रावालकगच्छत्वं देवभद्रोपाध्यायविनेयत्वमपि च स्फुटमुल्लिखितं जगच्चन्द्रसूरेः । किञ्च-"देवभद्रगणीन्द्रोऽपि, संविग्नः सपरिच्छदः। गणेन्द्र श्रीजगच्चन्द्र-मेव भेजे गुरुं तदा ॥१॥"
इति मुनिसुन्दरसूरीयगुर्वावल्युदन्तमपि स्वसुहृद एवं प्रत्ययिष्यन्ति । यत आस्तां दृष्टिपथे, श्रुतिपथेऽपि नावतीर्णमेतकस्यापि, यच्छद्धचारित्रोऽपि सपरिच्छदः स्वयं खनिश्श्रया क्रियोद्धारकं गुरुत्वेन भजेकोऽपीत्यलमसत्योत्सूत्रप्रलापकैः सागरकल्परतिचसूर्या ।
*
*
*
x॥१७२॥
*
*
For Private And Personal Use Only