________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandar
कल्पार्थ
पर्युषणा० परिणामियाई भवंति, से तेणऽटेणं एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पजोसवेइ, ॥२॥ सूत्राणि
al जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वंते वासावासं पजोसवेइ, तहाणं गणहरा वि वासाणं सवीसइराए २-६
Xमासे बिहकते वासावासं पज्जोसविति ॥३॥ जहाणं गणहरा वासाणं सवीसइराए जाव पज्जोसविति, तहा गं गणहरसीसा वि वासा-IX पर्यषणाव्या०९
f० जाव पज्जोसविति ॥ ४॥ जहा णं गणहरसीसा वासाणं० जाव पज्जोसविंति, तहा णं थेरा वि वासावासं पज्जोसविति ॥ ५॥ जहा णं Xथेरा वासार्ण जाव पज्जोसविति, तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरंति, ते वि अणं वासाणं० जाव पजोसर्विति ॥६॥ जहा
सामाचार्या
पञ्चाशद्दि॥१७३॥
*श्लक्ष्णीकृतानि, 'सम्प्रधूमितानि' सौगन्ध्यापादनाय धूपैर्वासितानि 'खातोदकानि कृतप्रणालिकारूपजलनिर्गम-| नात्मकस्तमार्गाणि 'खातनिर्धमनानि कृताखिलगृहजलनिर्गमनमार्गाणि, एवंविधानि आत्मनोर्थाय,न साधुनिमित्तं,गृहस्थैः त्करणकृतानि 'परिभुक्तानि व्यापृतानि 'परिणामितानि' अचित्तीकृतानि भवन्ति, तेन 'अर्थेन' हेतुना एवमुच्यते- नियमः श्रमणो भगवान् महावीरो वर्षाकालस्य सविंशतिरात्रे मासे-पश्चाशदिवसे व्यतिक्रान्ते वर्षावासं पर्युषति ।
३-यथा श्रमणो भगवान् महावीरो वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषति, तथा गणधरा अपि वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषन्ति । ४-यथा गणधरा वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते यावत्पर्युषन्ति, तथा गणधरशिष्या जम्बूखामिप्रभृतयोऽपि वर्षाया यावत्पर्युषन्ति । ॥१७३॥ ५-यथा गणधरशिष्या वर्षाया यावत्पर्युषन्ति, तथा स्थविराः-जम्बूस्वामिपश्चात्कालभाविन आर्यप्रभवादयोऽपि वर्षावासं पर्युषन्ति । ६-यथा स्थविरा वर्षाया यावत्पर्युषन्ति, तथा ये इमे "अजत्ताए"त्ति अद्यतनत्वेन आर्यतया
For Private And Personal Use Only