________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णं जे इमे अजत्ताए समणा निग्गंथा० वासाणं सवीसइराए मासे विइकंते वासावासं पजोसर्विति, तहा णं अम्हं पि आयरिया उवज्झाया वासाणं० जाव पज्जोसविति ॥ ७ ॥ जहा णं अहं आयरिया उवज्झाया वासाणं० जाव पज्जोसविति, तहा णं अम्हे वि वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेमो । अंतरा वि य से कप्पर, नो से कप्पइ तं रयणि उवाइणावित्तए ॥ ८ ॥
वा - व्रतस्थविरत्वेन श्रमणा निर्ग्रन्था विहरन्ति तेऽपि च वर्षाया यावत्पर्युषन्ति । ७- यथा ये इमे अद्यतनत्वेन श्रमणा निर्ग्रथा विहरन्ति ते वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषन्ति, तथा अस्माकमप्याचार्या उपाध्याया वर्षाया यावत्पर्युपन्ति । ८-यथा अस्माकं आचार्या उपाध्याया वर्षाया यावत्पर्युषन्ति, तथा वयमपि वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषामः पर्युषणां कुर्मः । कदाचित् कारण| वशात्पञ्चाशत्तमे दिने यदि न शक्यते पर्युषणापर्व कर्त्तुं तदा किं कार्य ? इत्याह- 'अन्तराऽपि च' पश्चाशत्त| मरात्र्याः प्रागपि च तत्पर्युषणापर्व कर्त्तुं कल्पते, परं न कल्पते 'तां' पञ्चाशत्तमीं रात्रिमतिक्रमयितुं ।
एनामेव भगवदाज्ञामुपजीव्य युगप्रधानाः श्रीकालकाचार्याः शालिवाहनेन राज्ञाऽभ्यर्थिता अप्येकपञ्चाशदिनरूपायां षष्ठधामकृत्वैकोनपञ्चाशद्दिनरूपायां चतुर्थ्यां पर्युषणामकार्षुः । यदुक्तं निशीथचूर्णौ दशमोद्देशके"महाविभूइए पविट्ठो कालगञ्ज, पविट्ठेहि अ भणियं-भद्दवयसुद्धपंचमीए पञ्जोसविञ्जइ । समणसंघेण पडिवन्नं । ताहे रण्णा भणिअं| तदिवस मम लोगाणुवत्तीए इंदो अणुजाणेअबो होहि त्ति साहू चेइए अ ण पजुवासेस्सं, ततो छट्ठीए पञ्जोसवणा किजउ । आयरिएहिं भणिअं ण वट्टति अतिकमितुं । ताहे रण्णा भणितं -ता अणागयचउत्थीए पजोसविज[3]ति । आयरिएहिं भणिअं - एवं भवउ" इति ।
For Private And Personal Use Only