SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थ बोधिन्याः व्या०३ ॥५८॥ "कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयोऽस्तु नरनाथ ! सदा जयोस्तु, युष्मत्कुले च सततं मुनिभक्तिरस्तु ॥३॥" इत्याद्याशीर्वादपुरस्सरं जयेन विजयेन च वर्धापयन्ति । इति श्रीपर्युषणकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावक-श्रीखरतरगच्छाम्भोजविकासनैकभानु-क्रियोद्धारकश्रीमन्मोहनमुनीश्वरविनेयान्तेवास्यनुयोगाचार्य-श्रीमत्केशरमुनिजी-गणिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पव्याख्यायां "गर्भस्य-श्रीवर्धमानरूपस्य हरणं-त्रिशलाकुक्षौ संक्रामणं" इति कल्पदीपिकादिवचनप्रामाण्याद्देवानन्दाकुक्षितस्त्रिशलाकुक्षिगर्भाधानतया सङ्क्रामणरूपगर्भापहारनामद्वितीयकल्याणक निबन्धबन्धुरं तृतीयं व्याख्यानं समाप्तम् । ग्रं० १७३-०-२ मूलं, ३७९-१-४ वृत्तिः, ३-२-० टि०, सर्वांग्रेण ३५५-३-६ । व्याख्यानत्रयस्य २२१७-१-७॥ सूत्र ६८ खमलक्षण| पाठकाना माशीर्वाद सिद्धार्थ प्रति ॥५८॥ प्रकाशकत्वमात्रत्वात्परेषां रक्षणेऽक्षमत्वाञ्च । तर्हि किं श्रिया पातीति 'श्रीपः' विष्णुः?, तस्य कच्छमच्छादिदशावताराणां जनप्रतीतत्वात् कृष्णवर्णत्वेन कमनीयाजनधुतित्वाञ्च, नहि, तस्यापि कर्मशत्रुभ्यो रक्षितुमशक्यत्वात्सोऽपि न । किन्तु सम्यक्त्वप्राप्तितो मरुभूत्याद्या दशसङ्ख्याका 'अवतारा' भवा यस्य, तथा कृष्णपर्यायत्वान्नीलस्य 'कमनीयाञ्जनधुतिः'नीलोत्पलच्छविर्वामाङ्गजो जिनो वः पायात् । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy