SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir अथ चतुर्थ व्याख्यानम् । तएणं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदिअपुइ असक्कारिअसम्माणिआ समाणा पत्तेअं२ पुष्पन्नत्थेसुभद्दासणेसु निसीयंति६९ तएणं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणिअंतरियं ठावेह । ठा पुष्फफलपडिपुण्णहत्थे परेणं विणपणं ते सु०पाढए एवं वयासी७० एवं खलु देवाणुप्पिया! अज तिसलाखत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥७१ ॥ तं जहा-'गयवसह०' गाहा ॥ ७२॥ ६९-ततस्ते खमलक्षणपाठकाः सिद्धार्थेन राज्ञा वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पाद्यैः, सत्कारिता:फलवस्त्राद्यैः, सम्मानिताः-अभ्युत्थानाद्यैः, एवंविधाः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति । ७०-ततः सिद्धार्थः क्षत्रियस्त्रिशलां क्षत्रियाणी यवनिकान्तरितां स्थापयति । स्थापयित्वा खयं पुष्पैः प्रतीतैः फलैर्नालिकेरादिको प्रतिपूर्णी हस्तौ यस्य स तथा, यतः "रिक्तपाणिनं पश्येच्च, राजानं दैवतं गुरुं । निमित्तज्ञं च वैद्यं च, फलेन फलमादिशेत् ॥१॥" __ अतः पुष्पफलप्रतिपूर्णहस्तः सन् ‘परेण' उत्कृष्टेन विनयेन तान् स्वमलक्षणपाठकान्प्रत्येवमवादीत् । ७१-७२ एवं खलु-देवानुप्रियाः! अद्य त्रिशलाक्षत्रियाणी तस्मिंस्तादृशके शयनीये यावत्सुप्तजागरा अल्पनिद्रां कुर्वती इमानेतद्रूपानुदारांश्चतुर्दशमहास्वमान् दृष्ट्वा प्रतिबुद्धा । तद्यथा-'गयवसहे'ति गाथा व्याख्येयाऽत्र । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy