________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा. कल्पार्थ
BKOKEKO
बोधिन्याः
| सूत्रं २३
हरिणेगमेपिपुरतोऽर्हदाद्युत्पत्तिविचार
व्या०२
॥३१॥
प्रदर्शने
चन्द्रसूर्ययोरवतरणं-यत्कौशाम्ब्यां श्रीवीरजिनस्य वन्दनार्थं चन्द्रसूर्यो मूलविमानेनागतौ तदप्याश्चर्यमेव । हरेः-पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत्कुलं,तस्योत्पत्तिहरिवंशकुलोत्पत्ति:४७ चमरस्य-असुरकुमारेन्द्रस्य उत्पात:-ऊर्द्धगमनं चमरोत्पातः*८। एकस्मिन् समयेऽष्टाधिकशतमिता उत्कृष्टावगाहनावन्तो न सिध्यन्ति, ते चास्यामवसर्पिण्यां सिद्धाः, ____x सा चैवं-कौशाम्ब्यां नगर्या सुमुखेन राज्ञा वीरकशालापतिभार्या वनमालानाम्नी सुरूपेति स्वान्तःपुरे क्षिप्ता । स च शालापतिस्तस्या वियोगेन ग्रधिलो जातः, यं कञ्चन पश्यति तं 'वनमाला वनमाले ति कथयति । एवं च कौतुकाक्षिप्तैरनेकैर्जनैः परिवृतः स पुरे भ्रमन् वनमालया समं क्रीडता नृपेण दृष्टः । ततोऽस्माभिरनुचितं कृतमिति चिन्तयन्तौ तौ दम्पती तत्क्षणादेव विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलिकत्वेनोत्पन्नौ । शालापतिश्च तौ मृतौ श्रुत्वा आः पापिनोः पापं लग्नमिति सावधानो भूत्वा वैराग्यात्तपस्तत्त्वा व्यन्तरो जातः । विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-'अहो!! इमो मद्वैरिणौ युगलसुखमनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिन्त्य स्वसामर्थ्यात्संक्षिप्तदेहायुषौ ताविहानीतवान् । आनीय च चम्पायां राज्यं दत्त्वा सप्तापि व्यसनानि शिक्षितौ, तथाभूतौ च तौ नरकं गतौ । अत्र युगलिकस्येहाऽऽनयनं देहायुःसंक्षेपणं नरकगमनं चेति सर्वमजातपूर्वत्वादाश्चर्यम् ७॥ l *स चैव-विमेलकसन्निवेशवास्तव्यः पूरणनामा गाथापतिराग्यात्तापसो जाता, द्वादशवर्षे यावदक्षानतपः कृत्वा शुभध्यानेन मृतचमरेन्द्रत्वेनोत्पन्नः, स च नवीनत्वात् शिरस्थं सौधर्मेन्द्रं विलोक्य क्रोधारुणः परिघं गृहीत्वा छास्थभावे विहरन्तं श्रीवीरं शरणीकृत्य सौधर्मेन्द्रात्मरक्षकांस्त्रासयन् सौधर्मावतंसकविमानवेदिकान्यस्तपादः सौधर्मेन्द्रमाक्रोशयामास । ततः कुद्धेन शक्रेण तं प्रति स्फुरत्तेजोवज्रं प्रमुक्तं, तेन भीतः सः प्रतिनिवृत्त्य भगवत्पादयोर्निलीनः । शक्रोऽप्यवधिनाऽवगतस्वरूपस्तीर्थकदाशातनाभयात्सहसाऽऽगत्य चतुरङ्गलाप्राप्त वज्रमुपसञ्जहार बभाण च-मुक्तोऽस्यहो! भगवतःप्रसादात्, नास्ति मत्तस्ते भयं । एवं चमरस्योगमनमभूतपूर्वत्वादाश्चर्यम् ८
আঋণदशकम्
XOXOXXXXXX
॥३१
For Private And Personal Use Only