________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६
XOXOXO
॥९८॥
ततोऽनुक्रमेण भगवान् बहुम्लेच्छां दृढभूमिं गतस्तत्र पेढालग्रामावहिः पोद्दालोद्याने पोलासचैत्येऽष्टमभक्तेन नं १२० एकरात्रिकीप्रतिमा तस्थिवान् । इतश्च सभागत इन्द्रः 'त्रैलोक्यजना अपि महावीरचेतश्चालयितुमसमर्था' प्रभोग्छनइति प्रभोधैर्यवर्णनमकरोत् । तत् श्रुत्वा जातामर्षः सङ्गमाख्य इन्द्रसामानिकः सुरः 'क्षणात्तं चालयामि' इति स्थकाला, शक्राध्यक्षं प्रतिज्ञां विधाय त्वरया प्रभुसमीपमागत्य प्रथमं धूलिवृष्टिं तथाऽकरोद्यथा पूर्णाक्षिकर्णादिविवरो दशमचतुभगवान्निरुद्धोच्छासो जातः १, ततो वज्रतुण्डपिपीलिकाभिश्चालनीसदृशश्चक्रे, ताश्चैकतः प्रविश्यान्यतो मोस्खनन्तर निर्यान्ति २, तथा वज्रतुण्डा उद्देशाः३ तीक्ष्णतुण्डा घृतेलिकाः ४ वृश्चिकाः ५ नकुलाः ६ सर्पाः ७ मूषकाश्च ८४
विहारः विकुर्वितास्ते भक्षयन्ति । करिणः ९ करिण्यश्च १० शुण्डाघातपदमर्दनादिना, पिशाचा अट्टाहासादिना ११, सङ्गमकृता व्याघ्रा नखदंष्ट्राभिर्विदारणादिना १२, सिद्धार्थत्रिशलारूपेण करुणविलापादिना १३ चोपसर्गयन्ति । ततः उपसर्गाश्च स्कन्धावारो विकुर्वितः, तस्य सूदजनाः प्रभुचरणयोर्मध्येऽग्निं प्रज्वाल्य हण्डिका चोपस्थाप्य पायसं पचन्ति १४, ततश्चाण्डालास्तीक्ष्णतुण्डपक्षिपञ्जराणि प्रभोः कर्णवाहुमूलादिषु लम्बयन्ति, ते च मुखैर्भक्षयन्ति १५, खरवातेन पर्वतानपि कम्पयन् प्रभुमुत्क्षिप्योत्क्षिप्य पातयति १६, कलिकावातेन प्रभुं चक्रवद्रमयति १७, ततो येन मुक्तेन मेरुचूलाऽपि चूर्णी स्यात्तादृशंसहस्रभारमितं लोहमयं कालचक्रं मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः१८, ततः प्रभातं विकुळ जल्पति-आर्य ! उद्गतः सूर्यः किमद्यापि तिष्ठसि ?, प्रभुानेन रात्रिं जानाति १९, ततो | देवर्द्धि प्रदर्य भणति-वृणुष्व महर्षे ! येन तव खर्गेण मोक्षेण वा प्रयोजनं, तथाप्यक्षुब्धं देवाङ्गनानाट्यगीत
॥९८॥
For Private And Personal Use Only