SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir गोशालस्तिलस्तम्ब मूलादुन्मूल्य एकान्तेऽमुचत्, ततः 'प्रभुवचनमन्यथा मा भवत्वि'ति सन्निहितदेवैर्वृष्टिः कृता, गोखुरेणार्द्रभूमौ स तिलस्तम्बः स्थिरो जातः । ततः प्रभुः कूर्मग्रामं गतस्तत्र वैश्यायनतापसस्य + आतापनाग्रहणाय मुत्कलीकृतजटामध्ये यूकाबाहुल्यं दृष्ट्वा गोशालो 'यूकाशय्यातर २' इति जल्पन वारंवारं तं हसितवान् । तेन च कुपितेन तेजोलेश्या मुक्ता, करुणासिन्धुर्भगवान् शीतलेश्यया तां निवार्य गोशालं ररक्ष। ततो गोशालस्तस्य तेजोलेश्यामालोक्य 'कथमियमुत्पद्यते?' इति भगवन्तमपृच्छत् । भगवानपि अवश्यम्भावितया सर्पस्य पयःपानमिव ताहगनर्थकारणमपि तेजोलेश्याविधिं शिक्षितवान् , यथा-'नित्यमातापनापरस्य षष्ठतपसः सनखकुल्माषपिण्डिकया एकेन चोष्णोदकचुलुकेन पारणकं कुर्वतः षण्मासान्ते तेजोलेश्योत्पद्यते इति । ततः सिद्धार्थपुरं गच्छन् गोशालेन ‘स तिलस्तम्बो न निष्पन्नः? इत्युक्ते 'स एवैष तिलस्तम्बः' इति प्रभुणा प्रत्युक्तं । गोशालोऽश्रद्दधत् तां तिलशम्बां विदार्य सप्ततिलान् दृष्ट्वा 'त एव प्राणिनस्तस्मिन्नेव देहे पुनरावृत्त्य उत्पद्यन्ते इति मतं 'यद्भाव्यं तद्भवत्येवेति नियति च गाढीकृतवान् । ततो भगवान् दशर्म चतुमासं श्रावस्त्यां विचित्रतपसाऽकरोत्तत्र गोशालो भगवतः पृथग्भूय कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तवतश्रीपार्श्वजिनशिष्यादष्टाङ्गनिमित्तं चाधीत्याहङ्कारेण 'जिनोह मिति प्रलपति स्म। + तदुत्पत्तिस्त्वेवं-मगधे गोवरग्रामासनस्थ एको प्रामश्चौरैलृण्टितः, तत्र नश्यत्सु नगरजनेषु तैरेका स्त्री सापला गृहीता चम्पायां वेश्यायै च विक्रीता वेश्या जाता। तस्याः पुत्रो रुदन् मुक्तो गोबरग्रामासनभूमी, स च तगामवासिना कोशाम्बि(गोशार खि)नाना कौटुम्बिकेन गृहीत्वा पुत्रत्वेन रक्षितो यौवनमनुप्राप्तो व्यापारार्थे चम्पायर्या गतस्तत्र दैवयोगात्खजननीवेश्यासहासत्तो जातो गोत्रदेव्या गोवत्सयोर्व्यभिचार निदर्य प्रतिबोधितस्तापसोऽभूनाना वैश्यावनर्षिरिति । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy