________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagersuri Gyanmandi
पर्युषणाला तत आलम्भिकायां सप्तमी चतुर्मासींचतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कुण्डगसन्निवेशे वासुदेवचैत्ये
सूत्र १२० कल्पार्थ- प्रतिमया स्थितस्तत्र वासुदेवार्चाऽग्रे कुचेष्टां कुर्वन् गोशालः कुहितो लोकैः। ततः खामी मर्दनग्रामे बलदेवचैत्ये प्रभोश्छद्मबोधिन्याः प्रतिमया स्थितस्तत्रापि गोशालो बलदेवार्चाऽग्रे कुचेष्टां कुर्वन् कुट्टितो लोकः, उभयत्रापि मुनिरिति कृत्वा मुक्तः।
स्थकाला, व्या०६ l कदाचित्पुरिमताल-शकटमुखोद्यानयोरन्तराले प्रतिमया स्थितो भगवान्। इतः सुभद्राभार्यायुतो वग्गुरश्रेष्ठी सप्तमादि
उद्यानस्थमल्लिजिनजीर्णायतनप्रतिमां नमस्कृत्य पुत्रार्थ नव्यायतनकारापणाभिग्रहेणारराध, जाते च पुत्रेऽन्यदा ॥९७॥
चतुर्मास कपूजार्थ गच्छन्नीशानेन्द्रवचसा मार्गस्थं स्वामिनं प्रागभ्यर्च्य पश्चाजिनायतने मल्लिजिनप्रतिमामभ्यर्चयति स्म। त्रयं वग्गुरततःक्रमात्प्रभुः उन्नागसन्निवेशंगतस्तत्र मार्गे सम्मुखमागच्छन्तौ दन्तुरवधूवरौ गोशालेन हसितो, यथा- श्रेष्ठिना त्तिल्लो विहिराया, जाणइ दूरे वि जो जहिं वसइ । जं जस्स होइ जुग्गं, तं तस्स बिइज्जयं देइ ॥१॥ प्रभुवन्दनम् ततो यानिकैः कुदृयित्वा बद्धा च वंशजाल्यां प्रक्षिप्तः खामिच्छन्नधरत्वान्मुक्तश्च। ततोऽष्टमं चतुर्मासं राजगृहे चतुर्मासक्षपणेनाकरोत्। बहिः पारयित्वा वज्रभूमिं गतस्तत्र बहव उपसर्गा इति कृत्वा नवमं चतुर्मासं तत्र वसत्य-13 भावादनियतं चतुर्मासक्षपणेनाकरोत् , अपरमपि च मासदयं तत्रैव विहृतवान् । ततः सिद्धार्थपुरं गत्वा भग- ॥९७॥ वान्कूर्मग्रामं प्रस्थितः, तत्रान्तरा तिलस्तम्बं दृष्ट्रा 'भगवन् ! अयं निष्पत्स्यते? न वा?' इति गोशालोऽपृच्छत् । ततः खामिना 'सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्बायां तिला भविष्यन्ती'त्युक्ते तद्वचनमन्यथा कर्तु
१ तत्परो (दक्षो) विधिराजा, जानाति दूरेऽपि यो यत्र वसति । यद्यस्य भवति योग्य, तत्तस्य द्वितीयकं ददाति ॥ १॥
For Private And Personal Use Only